Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 21, 5.1 puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaḥ /
Rām, Bā, 48, 19.1 puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaiḥ /
Rām, Bā, 72, 24.1 puṣpavṛṣṭir mahaty āsīd antarikṣāt subhāsvarā /
Rām, Ay, 85, 22.1 tato 'bhyavartanta ghanā divyāḥ kusumavṛṣṭayaḥ /
Rām, Ay, 105, 16.2 yad āryaṃ tvayi tiṣṭhet tu nimne vṛṣṭim ivodakam //
Rām, Ār, 27, 7.2 nabhaś cakārāvivaraṃ parjanya iva vṛṣṭibhiḥ //
Rām, Ār, 32, 8.1 hanyamānaṃ tu tat sainyaṃ paśyāmi śaravṛṣṭibhiḥ /
Rām, Ār, 32, 8.2 indreṇevottamaṃ sasyam āhataṃ tv aśmavṛṣṭibhiḥ //
Rām, Ār, 50, 24.1 uttamāṅgacyutā tasyāḥ puṣpavṛṣṭiḥ samantataḥ /
Rām, Ār, 50, 25.1 sā tu rāvaṇavegena puṣpavṛṣṭiḥ samantataḥ /
Rām, Ār, 60, 16.1 tāṃ puṣpavṛṣṭiṃ patitāṃ dṛṣṭvā rāmo mahītale /
Rām, Ki, 29, 25.2 caritvā viratāḥ saumya vṛṣṭivātāḥ samudyatāḥ //
Rām, Su, 12, 10.2 anekavarṇā vividhā mumucuḥ puṣpavṛṣṭayaḥ //
Rām, Su, 21, 17.1 puṣpavṛṣṭiṃ ca taravo mumucur yasya vai bhayāt /
Rām, Su, 38, 2.2 ardhasaṃjātasasyeva vṛṣṭiṃ prāpya vasuṃdharā //
Rām, Su, 43, 7.1 sṛjanto bāṇavṛṣṭiṃ te rathagarjitaniḥsvanāḥ /
Rām, Su, 43, 8.1 avakīrṇastatastābhir hanūmāñ śaravṛṣṭibhiḥ /
Rām, Su, 43, 8.2 abhavat saṃvṛtākāraḥ śailarāḍ iva vṛṣṭibhiḥ //
Rām, Su, 45, 18.2 śarānmumocāśu harīśvarācale balāhako vṛṣṭim ivācalottame //
Rām, Su, 45, 22.2 rathī rathaśreṣṭhatamaḥ kirañ śaraiḥ payodharaḥ śailam ivāśmavṛṣṭibhiḥ //
Rām, Su, 58, 8.1 mayātulā visṛṣṭā hi śailavṛṣṭir nirantarā /
Rām, Yu, 2, 20.2 tān arīn vidhamiṣyanti śilāpādapavṛṣṭibhiḥ //
Rām, Yu, 34, 16.2 rāmam evābhyadhāvanta saṃhṛṣṭāḥ śaravṛṣṭibhiḥ //
Rām, Yu, 42, 24.2 hasan vidrāvayāmāsa diśastāñ śaravṛṣṭibhiḥ //
Rām, Yu, 44, 27.1 sa tathā pratividdhastu bahvībhiḥ śaravṛṣṭibhiḥ /
Rām, Yu, 46, 6.2 bahūnām aśmavṛṣṭiṃ ca śaravṛṣṭiṃ ca varṣatām //
Rām, Yu, 46, 6.2 bahūnām aśmavṛṣṭiṃ ca śaravṛṣṭiṃ ca varṣatām //
Rām, Yu, 47, 50.2 pracchādayantaṃ śaravṛṣṭijālais tān vānarān bhinnavikīrṇadehān //
Rām, Yu, 57, 46.1 te pādapaśilāśailaiścakrur vṛṣṭim anuttamām /
Rām, Yu, 60, 41.2 vavarṣa rāmaṃ śaravṛṣṭijālaiḥ salakṣmaṇaṃ bhāskararaśmikalpaiḥ //
Rām, Yu, 60, 46.1 pracchādayatyeṣa hi rākṣasendraḥ sarvā diśaḥ sāyakavṛṣṭijālaiḥ /
Rām, Yu, 63, 29.1 tāṃstu dṛṣṭvā harigaṇāñ śaravṛṣṭibhir arditān /
Rām, Yu, 63, 32.1 tāṃ chādayantīm ākāśaṃ vṛkṣavṛṣṭiṃ durāsadām /
Rām, Yu, 67, 26.2 sa vavarṣa mahābāhur nārācaśaravṛṣṭibhiḥ //
Rām, Yu, 87, 26.1 gavākṣitam ivākāśaṃ babhūva śaravṛṣṭibhiḥ /
Rām, Yu, 88, 59.1 sa kīryamāṇaḥ śarajālavṛṣṭibhir mahātmanā dīptadhanuṣmatārditaḥ /
Rām, Yu, 90, 22.2 abhyavarṣat tadā rāmaṃ ghorābhiḥ śaravṛṣṭibhiḥ //
Rām, Yu, 97, 27.1 nipapātāntarikṣācca puṣpavṛṣṭistadā bhuvi /
Rām, Utt, 17, 28.2 papāta ca divo divyā puṣpavṛṣṭiḥ samantataḥ //
Rām, Utt, 19, 25.2 tasminn udāhṛte śāpe puṣpavṛṣṭiśca khāccyutā //
Rām, Utt, 26, 45.2 devadundubhayo neduḥ puṣpavṛṣṭiśca khāccyutā //
Rām, Utt, 29, 30.2 abhyadravan susaṃkruddhā rāvaṇaṃ śastravṛṣṭibhiḥ //
Rām, Utt, 59, 19.2 ardayāmāsa tad rakṣaḥ śaravṛṣṭyā samantataḥ //
Rām, Utt, 88, 14.2 puṇyavṛṣṭir avicchinnā divyā sītām avākirat //
Rām, Utt, 100, 4.1 papāta puṣpavṛṣṭiśca vāyumuktā mahaughavat //