Occurrences

Kṛṣiparāśara

Kṛṣiparāśara
KṛṣiPar, 1, 10.2 vṛṣṭimūlā kṛṣiḥ sarvā vṛṣṭimūlaṃ ca jīvanam /
KṛṣiPar, 1, 10.2 vṛṣṭimūlā kṛṣiḥ sarvā vṛṣṭimūlaṃ ca jīvanam /
KṛṣiPar, 1, 10.3 tasmādādau prayatnena vṛṣṭijñānaṃ samācaret //
KṛṣiPar, 1, 11.2 āḍhakaṃ salilasyāpi vṛṣṭijñānāya śodhayet //
KṛṣiPar, 1, 13.1 cittalārke nṛpe vṛṣṭirvṛṣṭirugrā niśāpatau /
KṛṣiPar, 1, 13.1 cittalārke nṛpe vṛṣṭirvṛṣṭirugrā niśāpatau /
KṛṣiPar, 1, 13.2 vṛṣṭirmandā sadā bhaume candraje vṛṣṭiruttamā //
KṛṣiPar, 1, 13.2 vṛṣṭirmandā sadā bhaume candraje vṛṣṭiruttamā //
KṛṣiPar, 1, 14.1 gurau ca śobhanā vṛṣṭirbhārgave vṛṣṭiruttamā /
KṛṣiPar, 1, 14.1 gurau ca śobhanā vṛṣṭirbhārgave vṛṣṭiruttamā /
KṛṣiPar, 1, 14.2 pṛthivī dhūlisampūrṇā vṛṣṭihīnā śanau bhavet //
KṛṣiPar, 1, 15.2 mandā vṛṣṭiḥ sadā vāto yatrābde bhāskaro nṛpaḥ //
KṛṣiPar, 1, 19.1 dharmasthitirmanaḥsthairyaṃ vṛṣṭikāraṇamuttamam /
KṛṣiPar, 1, 21.1 saṃgrāmo vātavṛṣṭiśca rogopadrava eva ca /
KṛṣiPar, 1, 21.2 mandā vṛṣṭiḥ sadā vāto nṛpe saṃvatsare śanau //
KṛṣiPar, 1, 22.1 yathā vṛṣṭiphalaṃ proktaṃ vatsaragrahabhūpatau /
KṛṣiPar, 1, 22.2 tadvad vṛṣṭiphalaṃ jñeyaṃ vijñairvatsaramantriṇi //
KṛṣiPar, 1, 30.1 atha pauṣavṛṣṭijñānam /
KṛṣiPar, 1, 30.3 gaṇayenmāsikīṃ vṛṣṭimavṛṣṭiṃ vānilakramāt //
KṛṣiPar, 1, 31.1 saumyavāruṇayorvṛṣṭiravṛṣṭiḥ pūrvayāmyayoḥ /
KṛṣiPar, 1, 31.2 nirvāte vṛṣṭihāniḥ syāt saṃkule saṃkulaṃ jalam //
KṛṣiPar, 1, 32.2 pūrvārddhe vāsarī vṛṣṭiruttarārddhe ca naiśikī //
KṛṣiPar, 1, 33.2 vijñeyā māsikī vṛṣṭiḥ kṛtvā yatnamaharniśam //
KṛṣiPar, 1, 35.1 pauṣe masi yadā vṛṣṭiḥ kujjhaṭirvā yadā bhavet /
KṛṣiPar, 1, 38.1 atha māghavṛṣṭijñānam /
KṛṣiPar, 1, 38.2 māghasya sitasaptamyāṃ vṛṣṭirvā meghadarśanam /
KṛṣiPar, 1, 40.1 etāsu caṇḍavāto vā taḍidvṛṣṭirathāpi vā /
KṛṣiPar, 1, 43.1 atha phālgunavṛṣṭijñānam /
KṛṣiPar, 1, 44.1 atha caitravṛṣṭijñānam /
KṛṣiPar, 1, 44.2 pratipadi madhumāse bhānuvāraḥ sitāyāṃ yadi bhavati tadā syāccittalā vṛṣṭirabde /
KṛṣiPar, 1, 44.3 aviralapṛthudhārāsāndravṛṣṭipravāhair dharaṇitalam aśeṣaṃ plāvyate somavāre //
KṛṣiPar, 1, 45.1 avanitanayavāre vārivṛṣṭirna samyag budhagurubhṛgujānāṃ śasyasampatpramodaḥ /
KṛṣiPar, 1, 47.2 ārdrādīni ca ṛkṣāṇi vṛṣṭihetorviśodhayet //
KṛṣiPar, 1, 48.1 atha vaiśākhavṛṣṭijñānam /
KṛṣiPar, 1, 48.3 vaiśākhaśuklapratipattithau vṛṣṭiṃ nirūpayet //
KṛṣiPar, 1, 52.1 aṅkādhikye ca dviguṇā vṛṣṭirvanyā ca jāyate /
KṛṣiPar, 1, 52.2 iti parāśareṇoktaṃ bhaviṣyadvṛṣṭilakṣaṇam //
KṛṣiPar, 1, 56.1 ativṛṣṭiḥ samudre syādanāvṛṣṭistu parvate /
KṛṣiPar, 1, 56.2 kakṣayościttalā vṛṣṭiḥ suvṛṣṭistīrasaṅgame //
KṛṣiPar, 1, 56.2 kakṣayościttalā vṛṣṭiḥ suvṛṣṭistīrasaṅgame //
KṛṣiPar, 1, 57.1 atha jyaiṣṭhavṛṣṭilakṣaṇam /
KṛṣiPar, 1, 59.1 athāvāhavṛṣṭilakṣaṇam /
KṛṣiPar, 1, 59.2 āṣāḍhyāṃ paurṇamāsyāṃ surapatikakubho vāti vātaḥ suvṛṣṭiḥ śasyadhvaṃsaṃ prakuryāddahanadiśigato mandavṛṣṭiryamena /
KṛṣiPar, 1, 59.2 āṣāḍhyāṃ paurṇamāsyāṃ surapatikakubho vāti vātaḥ suvṛṣṭiḥ śasyadhvaṃsaṃ prakuryāddahanadiśigato mandavṛṣṭiryamena /
KṛṣiPar, 1, 62.1 atha śrāvaṇavṛṣṭilakṣaṇam /
KṛṣiPar, 1, 62.3 tadā vṛṣṭirbhavettāvad yāvannottiṣṭhate hariḥ //
KṛṣiPar, 1, 63.1 karkaṭe rohiṇīkakṣe yadi vṛṣṭirna jāyate /
KṛṣiPar, 1, 65.1 atha sadyovṛṣṭijñānam /
KṛṣiPar, 1, 65.3 sraṣṭā pṛcchati sṛṣṭyarthaṃ vṛṣṭiḥ saṃjāyate cirāt //
KṛṣiPar, 1, 66.2 bhekaḥ śabdāyate kasmāt tadā vṛṣṭirbhaveddhruvam //
KṛṣiPar, 1, 67.2 dhāvanti śalabhā mattāḥ sadyovṛṣṭirbhaved dhruvam //
KṛṣiPar, 1, 68.2 mayūrāścaiva nṛtyanti sadyovṛṣṭirbhaved dhruvam //
KṛṣiPar, 1, 71.1 atha grahasaṃcāre vṛṣṭijñānam /
KṛṣiPar, 1, 71.2 calatyaṅgārake vṛṣṭirdhruvā vṛṣṭiḥ śanaiścare /
KṛṣiPar, 1, 71.2 calatyaṅgārake vṛṣṭirdhruvā vṛṣṭiḥ śanaiścare /
KṛṣiPar, 1, 77.1 sadyo nikṛntayedvṛṣṭiṃ citrāmadhyagato bhṛguḥ /
KṛṣiPar, 1, 136.1 suvṛṣṭiṃ kuru deveśa gṛhāṇārghyaṃ śacīpate //
KṛṣiPar, 1, 164.2 dīpāgnidhūmasaṃspṛṣṭaṃ vṛṣṭyā copahataṃ ca yat /