Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Baudhāyanaśrautasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Saundarānanda
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mukundamālā
Haṃsadūta
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 5, 6, 21.0 vṛṣṇināvīḥ //
Atharvaveda (Paippalāda)
AVP, 5, 28, 8.2 yad vāviyūthaṃ saha vṛṣṇyā no agniṣ ṭad dhotā suhutaṃ kṛṇotu //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 16, 2.0 sa upakalpayate śārdūlacarma suvarṇarajatau ca rukmau vaiyāghryāv upānahau cārmapakṣyāv upānahau vṛṣṇivāsasaṃ ca kṣaumaṃ ca tisṛdhanvam āsandīṃ sādhīvāsāṃ dundubhiṃ vimitam audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 17.0 agneḥ purīṣam iti nivapati gulgulusugandhitejanavṛṣṇestukāś copari śīrṣaṇyā abhāve 'nyāḥ //
Kāṭhakasaṃhitā
KS, 12, 12, 1.0 āśvinam ajam ālabheta sārasvatīṃ meṣīm aindram ṛṣabhaṃ vā vṛṣṇiṃ vā //
KS, 13, 2, 40.0 vāruṇaṃ kṛṣṇaṃ vṛṣṇim abhicarann ālabheta //
KS, 20, 10, 50.0 basto vaya iti dakṣiṇata upadadhāti vṛṣṇir vaya iti uttarāt //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 9, 6.0 yad aindro vṛṣṇiḥ ṣoḍaśinaṃ tena //
MS, 2, 8, 2, 41.0 vṛṣṇir vayaḥ //
Taittirīyasaṃhitā
TS, 5, 3, 1, 47.1 vṛṣṇir vaya ity uttare //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 9.6 vṛṣṇir vayo viśālaṃ chandaḥ /
Vārāhaśrautasūtra
VārŚS, 2, 1, 2, 3.1 paurṇamāsyāṃ pañca paśūn ālabhate 'śvam ṛṣabhaṃ vṛṣṇiṃ bastaṃ prājāpatyaṃ tūparam iti muṣkarān //
VārŚS, 3, 1, 1, 20.0 paśūn upākaroty āgneyam ajam aindrāgnam ajam aindraṃ vṛṣṇiṃ sārasvatīṃ meṣīṃ sārasvataṃ meṣaṃ mārutīṃ pṛśniṃ vaśāṃ saptadaśa prājāpatyān śyāmāṃs tūparān ajān ekarūpān sārasvatīṃ meṣīm apannadatīm //
VārŚS, 3, 2, 6, 34.0 śyāmaḥ pauṣṇaḥ śitipṛṣṭho bārhaspatyaḥ piśaṅgo vaiśvadevo vṛṣṇir aindraḥ kalmāṣo mārutaḥ saṃhita aindrāgno 'dhorāmaḥ sāvitraḥ petvo vāruṇaḥ //
VārŚS, 3, 2, 7, 24.1 yūpaṃ saṃmīya paśūn upākaroty āśvinam ajaṃ sārasvatīṃ meṣīm aindraṃ vṛṣabhaṃ vṛṣṇiṃ vā //
Āpastambaśrautasūtra
ĀpŚS, 16, 7, 1.0 agnibhyaḥ kāmāya paśūn ālabhate muṣkarān prājāpatyam ajaṃ tūparam upākṛtyāśvarṣabhavṛṣṇibastān //
ĀpŚS, 16, 27, 11.1 varūtriṃ tvaṣṭur iti dakṣiṇata udīcīnaṃ vṛṣṇeḥ //
ĀpŚS, 16, 27, 17.1 imām ūrṇāyum iti vṛṣṇeḥ //
ĀpŚS, 19, 2, 1.1 āśvinaṃ dhūmram ajaṃ sārasvataṃ meṣam aindram ṛṣabhaṃ vṛṣṇiṃ vā bārhaspatyam //
Ṛgveda
ṚV, 1, 10, 2.2 tad indro arthaṃ cetati yūthena vṛṣṇir ejati //
ṚV, 4, 17, 3.2 vadhīd vṛtraṃ vajreṇa mandasānaḥ sarann āpo javasā hatavṛṣṇīḥ //
Arthaśāstra
ArthaŚ, 1, 6, 9.1 harṣād vātāpir agastyam atyāsādayan vṛṣṇisaṃghaśca dvaipāyanam iti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 114.0 ṛṣyandhakavṛṣṇikurubhyaś ca //
Aṣṭādhyāyī, 6, 2, 34.0 rājanyabahuvacanadvandve 'ndhakavṛṣṇiṣu //
Buddhacarita
BCar, 11, 31.1 vināśamīyuḥ kuravo yadarthaṃ vṛṣṇyandhakā mekhaladaṇḍakāśca /
Mahābhārata
MBh, 1, 1, 104.2 indraprasthaṃ vṛṣṇivīrau ca yātau tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 106.1 vṛṣṇīnām āgamo yatra pāñcālānāṃ ca sarvaśaḥ /
MBh, 1, 2, 106.7 tat kirmīravadhākhyānaṃ vṛṣṇīnām āgamastathā /
MBh, 1, 2, 126.10 prabhāsatīrthe pāṇḍūnāṃ vṛṣṇibhiśca samāgamaḥ /
MBh, 1, 2, 217.2 nāradāccaiva śuśrāva vṛṣṇīnāṃ kadanaṃ mahat //
MBh, 1, 2, 223.1 yatrārjuno dvāravatīm etya vṛṣṇivinākṛtām /
MBh, 1, 2, 225.2 saṃskāraṃ lambhayāmāsa vṛṣṇīnāṃ ca pradhānataḥ //
MBh, 1, 2, 227.2 nāśaṃ vṛṣṇikalatrāṇāṃ prabhāvānām anityatām //
MBh, 1, 2, 233.22 bhāratīyā kathā yatra vṛṣṇivaṃśaśca kīrtyate /
MBh, 1, 57, 87.2 dharmasaṃvardhanārthāya prajajñe 'ndhakavṛṣṇiṣu //
MBh, 1, 61, 73.1 sātyakiḥ satyasaṃdhastu yo 'sau vṛṣṇikulodvahaḥ /
MBh, 1, 115, 28.6 tatastu vṛṣṇayaḥ sarve vasudevapurogamāḥ /
MBh, 1, 115, 28.13 ityevaṃ kathayantaste vṛṣṇayaḥ saha bāndhavaiḥ /
MBh, 1, 116, 30.22 kuntyāśca vṛṣṇayo nāthāḥ kuntibhojastathaiva ca /
MBh, 1, 116, 30.37 kuntyāśca vṛṣṇayo nāthā kuntibhojastathaiva ca /
MBh, 1, 120, 21.3 vṛṣṇayaśca nṛpāścānye nānādeśasamāgatāḥ /
MBh, 1, 122, 46.3 vṛṣṇayaścāndhakāścaiva nānādeśyāśca pārthivāḥ //
MBh, 1, 176, 13.2 yādavā vāsudevena sārdham andhakavṛṣṇayaḥ /
MBh, 1, 177, 18.8 uśīnaraśca vikrānto vṛṣṇayaste prakīrtitāḥ //
MBh, 1, 178, 8.1 halāyudhastatra ca keśavaśca vṛṣṇyandhakāścaiva yathā pradhānāḥ /
MBh, 1, 178, 17.47 tato variṣṭhaḥ suradānavānām udāradhīr vṛṣṇikulapravīraḥ /
MBh, 1, 183, 2.1 vṛṣṇipravīrastu kurupravīrān āśaṅkamānaḥ saharauhiṇeyaḥ /
MBh, 1, 192, 7.19 yāvad etān na jānanti jīvato vṛṣṇipuṃgavāḥ /
MBh, 1, 192, 7.87 yāvan no vṛṣṇayaḥ pārṣṇīṃ na gṛhṇanti raṇapriyāḥ /
MBh, 1, 192, 7.212 kuśalaṃ pāṇḍavāḥ sarvān āhuḥ smāndhakavṛṣṇayaḥ /
MBh, 1, 197, 29.23 vṛṣṇyandhakapurogāśca yādavāḥ sahakeśavāḥ /
MBh, 1, 210, 2.10 kukurāndhakavṛṣṇīnām ajñāto veṣadhāraṇāt /
MBh, 1, 210, 18.2 bhojavṛṣṇyandhakānāṃ ca samavāyo mahān abhūt //
MBh, 1, 210, 19.1 sa tathā satkṛtaḥ sarvair bhojavṛṣṇyandhakātmajaiḥ /
MBh, 1, 211, 1.3 vṛṣṇyandhakānām abhavat sumahān utsavo nṛpa //
MBh, 1, 211, 2.2 bhojavṛṣṇyandhakāścaiva mahe tasya girestadā //
MBh, 1, 211, 5.1 alaṃkṛtāḥ kumārāśca vṛṣṇīnāṃ sumahaujasaḥ /
MBh, 1, 211, 8.1 tathaiva rājā vṛṣṇīnām ugrasenaḥ pratāpavān /
MBh, 1, 212, 1.17 yadṛcchayā copapannān vṛṣṇivīrān dadarśa ha /
MBh, 1, 212, 1.23 vṛṣṇayo vinayopetāḥ parivāryopatasthire /
MBh, 1, 212, 1.28 tatasteṣu niviṣṭeṣu vṛṣṇivīreṣu pāṇḍavaḥ /
MBh, 1, 212, 1.37 kathāṃ dharmasamāyuktāṃ vṛṣṇivīre nyavedayat /
MBh, 1, 212, 1.38 śrutvā dharmakathāṃ puṇyāṃ vṛṣṇivīro 'bhyapūjayat /
MBh, 1, 212, 1.108 kruddhamattapralāpaśca vṛṣṇīnām arjunaṃ prati /
MBh, 1, 212, 1.110 anyonyakalahe cāpi vivāde cāpi vṛṣṇayaḥ /
MBh, 1, 212, 1.112 jātāṃśca putrān gṛhṇanta āśiṣo vṛṣṇayo 'bruvan /
MBh, 1, 212, 1.201 samudraṃ prayayur hṛṣṭāḥ kukurāndhakavṛṣṇayaḥ /
MBh, 1, 212, 1.202 yuktayantrapatākābhir vṛṣṇayo brāhmaṇaiḥ saha /
MBh, 1, 212, 1.231 vṛṣṇyandhakapurāt tasmād apayānaṃ ca pāṇḍavaḥ /
MBh, 1, 212, 1.332 vṛṣṇyandhakapurāt tatra apayānaṃ dhanaṃjayaḥ /
MBh, 1, 212, 1.452 visṛṣṭā sarvavṛṣṇīnām ṛṣabheṇa ca sodarā /
MBh, 1, 212, 1.461 antardvīpaṃ tadā vīra yāto vṛṣṇisukhāvahaḥ /
MBh, 1, 212, 2.3 vṛttaiḥ sahotsavair evaṃ vṛṣṇayo 'pyagaman purīm //
MBh, 1, 212, 12.1 kṣubdhāstenātha śabdena bhojavṛṣṇyandhakāstadā /
MBh, 1, 212, 14.1 bhejire puruṣavyāghrā vṛṣṇyandhakamahārathāḥ /
MBh, 1, 212, 16.1 tacchrutvā vṛṣṇivīrāste madaraktāntalocanāḥ /
MBh, 1, 212, 32.2 anvapadyanta te sarve bhojavṛṣṇyandhakāstadā //
MBh, 1, 213, 1.2 uktavanto yadā vākyam asakṛt sarvavṛṣṇayaḥ /
MBh, 1, 213, 12.6 āyānti vṛṣṇayaḥ sarve sasuhṛjjanabāndhavāḥ /
MBh, 1, 213, 12.14 subhadrā nu kalir jātā vṛṣṇīnāṃ nidhanāya ca /
MBh, 1, 213, 12.24 tatastu kṛtasaṃnāhā vṛṣṇivīrāḥ samāhitāḥ /
MBh, 1, 213, 12.31 arjunena kṛtaṃ śrutvā gantukāmāstu vṛṣṇayaḥ /
MBh, 1, 213, 13.2 vihṛtya ca yathākāmaṃ pūjito vṛṣṇinandanaiḥ /
MBh, 1, 213, 21.6 atha śuśrāva nirvṛtte vṛṣṇīnāṃ paramotsave /
MBh, 1, 213, 22.7 saṃprītaḥ prīyamāṇena vṛṣṇirājñā janārdanaḥ /
MBh, 1, 213, 22.12 gajāṃśca paramaprītāḥ samapadyanta vṛṣṇayaḥ //
MBh, 1, 213, 23.2 vṛṣṇyandhakamahāmātraiḥ saha vīrair mahārathaiḥ //
MBh, 1, 213, 25.2 akrūro vṛṣṇivīrāṇāṃ senāpatir ariṃdamaḥ //
MBh, 1, 213, 29.1 ete cānye ca bahavo vṛṣṇibhojāndhakāstathā /
MBh, 1, 213, 29.3 anvāhāraṃ samādāya pṛthag vṛṣṇipurogamāḥ /
MBh, 1, 213, 31.1 tābhyāṃ pratigṛhītaṃ tad vṛṣṇicakraṃ samṛddhimat /
MBh, 1, 213, 34.2 vṛṣṇyandhakamahābhojaiḥ saṃvṛtaḥ puruṣottamaḥ //
MBh, 1, 213, 38.1 tāṃśca vṛṣṇyandhakaśreṣṭhān dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 213, 52.9 pūjayāmāsa tāṃścaiva vṛṣṇyandhakamahārathān //
MBh, 1, 213, 53.1 te sametā mahātmānaḥ kuruvṛṣṇyandhakottamāḥ /
MBh, 1, 213, 54.3 yathāyogaṃ yathāprīti vijahruḥ kuruvṛṣṇayaḥ //
MBh, 1, 213, 56.1 rāmaṃ puraskṛtya yayur vṛṣṇyandhakamahārathāḥ /
MBh, 1, 213, 56.6 vṛṣṇipravīrāḥ pārthaiśca pauraiśca paramārcitāḥ /
MBh, 2, 4, 27.1 vṛṣṇīnāṃ caiva durdharṣāḥ kumārā devarūpiṇaḥ /
MBh, 2, 4, 30.1 tatraiva śikṣitā rājan kumārā vṛṣṇinandanāḥ /
MBh, 2, 13, 51.1 striyo 'pi yasyāṃ yudhyeyuḥ kiṃ punar vṛṣṇipuṃgavāḥ /
MBh, 2, 13, 59.2 smaranto madhyamaṃ deśaṃ vṛṣṇimadhye gatavyathāḥ /
MBh, 2, 14, 4.2 dūraṃ gatvā vijānāti śreyo vṛṣṇikulodvaha //
MBh, 2, 17, 27.2 vṛṣṇibhiśca mahārāja nītihetor upekṣitaḥ //
MBh, 2, 30, 12.1 prākāraḥ sarvavṛṣṇīnām āpatsvabhayado 'rihā /
MBh, 2, 31, 16.2 vṛṣṇayo nikhilenānye samājagmur mahārathāḥ //
MBh, 2, 33, 17.1 kṣitāvandhakavṛṣṇīnāṃ vaṃśe vaṃśabhṛtāṃ varaḥ /
MBh, 2, 34, 15.3 yo 'yaṃ vṛṣṇikule jāto rājānaṃ hatavān purā //
MBh, 2, 36, 14.2 yudhi tiṣṭhāma saṃnahya sametān vṛṣṇipāṇḍavān //
MBh, 2, 37, 8.1 vṛṣṇisiṃhasya suptasya tatheme pramukhe sthitāḥ /
MBh, 2, 46, 11.2 uddhavo vā mahābuddhir vṛṣṇīnām arcito nṛpa //
MBh, 2, 48, 42.2 vaivāhikena pāñcālāḥ sakhyenāndhakavṛṣṇayaḥ //
MBh, 2, 72, 29.2 vṛṣṇayo vā maheṣvāsāḥ pāñcālā vā mahaujasaḥ //
MBh, 3, 13, 1.2 bhojāḥ pravrajitāñśrutvā vṛṣṇayaś cāndhakaiḥ saha /
MBh, 3, 13, 56.2 jīvatsu pāṇḍuputreṣu pāñcāleṣvatha vṛṣṇiṣu //
MBh, 3, 15, 1.2 asāṃnidhyaṃ kathaṃ kṛṣṇa tavāsīd vṛṣṇinandana /
MBh, 3, 15, 6.1 sa tatra yodhito rājan bālakair vṛṣṇipuṃgavaiḥ /
MBh, 3, 15, 7.1 tato vṛṣṇipravīrāṃs tān bālān hatvā bahūṃs tadā /
MBh, 3, 15, 8.1 uktavāṃś ca mahābāho kvāsau vṛṣṇikulādhamaḥ /
MBh, 3, 16, 13.2 iti kṛtvāpramattās te sarve vṛṣṇyandhakāḥ sthitāḥ //
MBh, 3, 16, 19.2 vṛṣṇyandhakapure rājaṃstadā saubhasamāgame //
MBh, 3, 17, 8.2 niryāya yodhayāmāsuḥ kumārā vṛṣṇinandanāḥ //
MBh, 3, 17, 18.1 abhipannas tu rājendra sāmbo vṛṣṇikulodvahaḥ /
MBh, 3, 18, 11.1 tayoḥ sutumulaṃ yuddhaṃ śālvavṛṣṇipravīrayoḥ /
MBh, 3, 19, 1.3 vṛṣṇayo bhagnasaṃkalpā vivyathuḥ pṛtanāgatāḥ //
MBh, 3, 19, 2.1 hāhākṛtam abhūt sarvaṃ vṛṣṇyandhakabalaṃ tadā /
MBh, 3, 19, 5.2 naiṣa vṛṣṇipravīrāṇām āhave dharma ucyate //
MBh, 3, 19, 13.1 na sa vṛṣṇikule jāto yo vai tyajati saṃgaram /
MBh, 3, 19, 15.2 dharmajñaś cāsi vṛṣṇīnām āhaveṣvapi dāruke //
MBh, 3, 19, 16.1 sa jānaṃś caritaṃ kṛtsnaṃ vṛṣṇīnāṃ pṛtanāmukhe /
MBh, 3, 19, 28.1 sātyakiṃ baladevaṃ ca ye cānye 'ndhakavṛṣṇayaḥ /
MBh, 3, 20, 2.2 yuddhajñaś cāsmi vṛṣṇīnāṃ nātra kiṃcid ato 'nyathā //
MBh, 3, 20, 27.1 sa dvārakāṃ parityajya krūro vṛṣṇibhir arditaḥ /
MBh, 3, 21, 4.1 asvasthanaranārīkam idaṃ vṛṣṇipuraṃ bhṛśam /
MBh, 3, 21, 7.3 sarvavṛṣṇipravīrāṃś ca harṣayann abruvaṃ tadā //
MBh, 3, 22, 13.1 upayātvādya śālvena dvārakāṃ vṛṣṇinandana /
MBh, 3, 23, 13.1 tato vṛṣṇipravīrā ye mamāsan sainikās tadā /
MBh, 3, 23, 24.2 jahi vṛṣṇikulaśreṣṭha mā tvāṃ kālo 'tyagāt punaḥ //
MBh, 3, 34, 85.1 sṛñjayaiḥ saha kaikeyair vṛṣṇīnām ṛṣabheṇa ca /
MBh, 3, 48, 6.1 vṛṣṇayo vā maheṣvāsāḥ pāñcālā vā mahaujasaḥ /
MBh, 3, 48, 7.1 rāmakṛṣṇapraṇītānāṃ vṛṣṇīnāṃ sūtanandana /
MBh, 3, 118, 18.2 tau sarvavṛṣṇipravarau sasainyau yudhiṣṭhiraṃ jagmatur ājamīḍham //
MBh, 3, 118, 19.1 te vṛṣṇayaḥ pāṇḍusutān samīkṣya bhūmau śayānān maladigdhagātrān /
MBh, 3, 118, 20.2 anyāṃśca vṛṣṇīn upagamya pūjāṃ cakre yathādharmam adīnasattvaḥ //
MBh, 3, 119, 1.2 prabhāsatīrthaṃ samprāpya vṛṣṇayaḥ pāṇḍavās tathā /
MBh, 3, 119, 2.2 vṛṣṇayaḥ pāṇḍavāś caiva suhṛdaś ca parasparam //
MBh, 3, 119, 3.3 vṛṣṇayaḥ pāṇḍavān vīrān parivāryopatasthire //
MBh, 3, 120, 5.2 yamakṣayaṃ gacchatu dhārtarāṣṭraḥ sabāndhavo vṛṣṇibalābhibhūtaḥ //
MBh, 3, 180, 25.2 tavātmajā vṛṣṇipuraṃ praviśya na daivatebhyaḥ spṛhayanti kṛṣṇe //
MBh, 3, 187, 54.1 dṛṣṭvemaṃ vṛṣṇiśārdūlaṃ smṛtir mām iyam āgatā /
MBh, 3, 188, 8.2 ramayan vṛṣṇiśārdūlaṃ pāṇḍavāṃśca mahāmuniḥ //
MBh, 3, 224, 14.2 rāmaprabhṛtayaḥ sarve bhajantyandhakavṛṣṇayaḥ /
MBh, 3, 252, 16.1 janārdanasyānugā vṛṣṇivīrā maheṣvāsāḥ kekayāścāpi sarve /
MBh, 3, 287, 23.1 vṛṣṇīnāṃ tvaṃ kule jātā śūrasya dayitā sutā /
MBh, 4, 64, 15.1 ācāryo vṛṣṇivīrāṇāṃ pāṇḍavānāṃ ca yo dvijaḥ /
MBh, 4, 67, 23.1 vṛṣṇyandhakāś ca bahavo bhojāś ca paramaujasaḥ /
MBh, 4, 67, 23.2 anvayur vṛṣṇiśārdūlaṃ vāsudevaṃ mahādyutim //
MBh, 5, 7, 1.3 saha vṛṣṇyandhakaiḥ sarvair bhojaiśca śataśastathā //
MBh, 5, 22, 30.1 na jātu tāñ śatrur anyaḥ saheta yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ /
MBh, 5, 22, 31.3 mato hi me śakrasamo dhanaṃjayaḥ sanātano vṛṣṇivīraśca viṣṇuḥ //
MBh, 5, 27, 2.2 bhaikṣacaryām andhakavṛṣṇirājye śreyo manye na tu yuddhena rājyam //
MBh, 5, 28, 12.1 vṛṣṇyandhakā hyugrasenādayo vai kṛṣṇapraṇītāḥ sarva evendrakalpāḥ /
MBh, 5, 47, 39.2 na jātu taṃ śatravo 'nye saheran yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ //
MBh, 5, 47, 44.1 citraḥ sūkṣmaḥ sukṛto yādavasya astre yogo vṛṣṇisiṃhasya bhūyān /
MBh, 5, 47, 72.1 tathograsenasya sutaṃ praduṣṭaṃ vṛṣṇyandhakānāṃ madhyagāṃ tapantam /
MBh, 5, 47, 94.2 janārdanaścāpyaparokṣavidyo na saṃśayaṃ paśyati vṛṣṇisiṃhaḥ //
MBh, 5, 48, 22.2 etaddhi sarvam ācaṣṭa vṛṣṇicakrasya vedavit //
MBh, 5, 49, 36.2 tena vo vṛṣṇivīreṇa yuyudhānena saṃgaraḥ //
MBh, 5, 50, 39.1 bhīṣmapratāpāt kuravo nayenāndhakavṛṣṇayaḥ /
MBh, 5, 56, 2.2 mukhyam andhakavṛṣṇīnām apaśyaṃ kṛṣṇam āgatam /
MBh, 5, 61, 12.2 asaṃśayaṃ vṛṣṇipatir yathoktas tathā ca bhūyaśca tato mahātmā /
MBh, 5, 63, 7.1 sātyakiścāpi durdharṣaḥ saṃmato 'ndhakavṛṣṇiṣu /
MBh, 5, 68, 3.2 vāsudevastato vedyo vṛṣatvād vṛṣṇir ucyate //
MBh, 5, 69, 4.2 bruvantaṃ vācam anṛśaṃsarūpāṃ vṛṣṇiśreṣṭhaṃ mohayantaṃ madīyān //
MBh, 5, 70, 4.1 yathā hi sarvāsvāpatsu pāsi vṛṣṇīn ariṃdama /
MBh, 5, 74, 5.1 tasmād idaṃ pravakṣyāmi vacanaṃ vṛṣṇinandana /
MBh, 5, 80, 25.1 jīvatsu kauraveyeṣu pāñcāleṣvatha vṛṣṇiṣu /
MBh, 5, 84, 3.1 sphītasya vṛṣṇivaṃśasya bhartā goptā ca mādhavaḥ /
MBh, 5, 84, 4.1 vṛṣṇyandhakāḥ sumanaso yasya prajñām upāsate /
MBh, 5, 86, 14.1 tasmin baddhe bhaviṣyanti vṛṣṇayaḥ pṛthivī tathā /
MBh, 5, 91, 22.2 ityevam uktvā vacanaṃ vṛṣṇīnām ṛṣabhastadā /
MBh, 5, 92, 14.1 kurubhiḥ saṃvṛtaḥ kṛṣṇo vṛṣṇibhiścābhirakṣitaḥ /
MBh, 5, 92, 17.1 sātyakiḥ kṛtavarmā ca vṛṣṇīnāṃ ca mahārathāḥ /
MBh, 5, 92, 33.2 vṛṣṇayaḥ kṛtavarmā ca āsan kṛṣṇasya pṛṣṭhataḥ //
MBh, 5, 125, 25.1 na tad adya punar labhyaṃ pāṇḍavair vṛṣṇinandana /
MBh, 5, 126, 39.2 sambhūya sukham edhante bhāratāndhakavṛṣṇayaḥ //
MBh, 5, 129, 3.1 ihaiva pāṇḍavāḥ sarve tathaivāndhakavṛṣṇayaḥ /
MBh, 5, 129, 8.2 andhakā vṛṣṇayaścaiva pradyumnapramukhāstataḥ //
MBh, 5, 129, 23.2 vṛṣṇīnāṃ saṃmato vīro hārdikyaḥ pratyadṛśyata //
MBh, 5, 138, 10.1 pitṛpakṣe hi te pārthā mātṛpakṣe ca vṛṣṇayaḥ /
MBh, 5, 138, 13.2 pādau tava grahīṣyanti sarve cāndhakavṛṣṇayaḥ //
MBh, 5, 138, 23.2 ahaṃ ca tvānuyāsyāmi sarve cāndhakavṛṣṇayaḥ /
MBh, 5, 150, 2.2 kekayair vṛṣṇibhiścaiva pārthivaiḥ śataśo vṛtam //
MBh, 5, 154, 17.1 vṛṣṇimukhyair abhigatair vyāghrair iva balotkaṭaiḥ /
MBh, 5, 167, 4.2 eṣa vṛṣṇipravīrāṇām amarṣī jitasādhvasaḥ //
MBh, 6, 20, 14.1 mahārathair andhakavṛṣṇibhojaiḥ saurāṣṭrakair nairṛtair āttaśastraiḥ /
MBh, 6, BhaGī 10, 37.1 vṛṣṇīnāṃ vāsudevo 'smi pāṇḍavānāṃ dhanaṃjayaḥ /
MBh, 6, 55, 95.2 saṃbhāvito 'smyandhakavṛṣṇinātha lokaistribhir vīra tavābhiyānāt //
MBh, 6, 59, 27.1 anvāgataṃ vṛṣṇivaraṃ niśamya madhye ripūṇāṃ parivartamānam /
MBh, 6, 103, 10.1 tasmin rātrimukhe ghore pāṇḍavā vṛṣṇibhiḥ saha /
MBh, 7, 9, 33.1 vṛṣṇīnāṃ pravaraṃ vīraṃ śūraṃ sarvadhanuṣmatām /
MBh, 7, 9, 50.1 śatād viśiṣṭaṃ yaṃ yuddhe samapaśyanta vṛṣṇayaḥ /
MBh, 7, 10, 29.1 ete vai balavantaśca vṛṣṇivīrāḥ prahāriṇaḥ /
MBh, 7, 10, 30.1 āhūtā vṛṣṇivīreṇa keśavena mahātmanā /
MBh, 7, 50, 26.1 sadṛśo vṛṣṇisiṃhasya keśavasya mahātmanaḥ /
MBh, 7, 52, 30.1 kuravaḥ pāṇḍavāścaiva vṛṣṇayo 'nye ca mānavāḥ /
MBh, 7, 55, 9.1 pāṇḍaveṣu ca nātheṣu vṛṣṇivīreṣu cābhibho /
MBh, 7, 55, 12.2 dhig vīryaṃ vṛṣṇivīrāṇāṃ pāñcālānāṃ ca dhig balam //
MBh, 7, 61, 38.1 vṛkodarārjunau yatra vṛṣṇivīraśca sātyakiḥ /
MBh, 7, 62, 7.2 pāñcālā vṛṣṇayaḥ sarve ye cānye 'pi mahājanāḥ //
MBh, 7, 73, 1.3 tena vṛṣṇipravīreṇa yuyudhānena saṃjaya //
MBh, 7, 78, 35.1 tato 'rjunaṃ vṛṣṇivīrastvarito vākyam abravīt /
MBh, 7, 79, 1.2 tāvakāstu samīkṣyaiva vṛṣṇyandhakakurūttamau /
MBh, 7, 85, 14.1 eṣa vṛṣṇivaro vīraḥ sātyakiḥ satyakarmakṛt /
MBh, 7, 85, 59.1 gado vā sāraṇo vāpi sāmbo vā saha vṛṣṇibhiḥ /
MBh, 7, 85, 90.1 raṇe vṛṣṇipravīrāṇāṃ dvāvevātirathau smṛtau /
MBh, 7, 91, 31.2 asyato vṛṣṇivīrasya nicakarta śarāsanam //
MBh, 7, 91, 50.2 jalasaṃdhaṃ hataṃ dṛṣṭvā vṛṣṇīnām ṛṣabheṇa ha //
MBh, 7, 93, 33.2 vātāyamānaistair aśvair hṛto vṛṣṇiśarārditaiḥ //
MBh, 7, 95, 1.2 tataḥ sa sātyakir dhīmānmahātmā vṛṣṇipuṃgavaḥ /
MBh, 7, 96, 32.1 utsmayan vṛṣṇiśārdūlastathā bāṇaiḥ samāhataḥ /
MBh, 7, 99, 18.1 tato duḥśāsanaḥ kruddho vṛṣṇivīrāya gacchate /
MBh, 7, 102, 7.1 apaśyan sātyakiṃ cāpi vṛṣṇīnāṃ pravaraṃ ratham /
MBh, 7, 102, 15.2 tathaiva vṛṣṇivīre 'pi sātvate yuddhadurmade //
MBh, 7, 102, 17.2 mithaḥ saṃyudhyamānānāṃ vṛṣṇivīreṇa dhīmatā //
MBh, 7, 102, 59.1 eṣa vṛṣṇipravīreṇa dhmātaḥ salilajo bhṛśam /
MBh, 7, 114, 80.2 pramukhe vṛṣṇisiṃhasya pārthasya ca mahātmanaḥ //
MBh, 7, 115, 8.1 tasya vṛṣṇipravīrasya brūhi yuddhaṃ yathātatham /
MBh, 7, 115, 20.1 anvāgataṃ vṛṣṇivaraṃ samīkṣya tathārimadhye parivartamānam /
MBh, 7, 117, 25.2 uttamābhijanau vīrau kuruvṛṣṇiyaśaskarau //
MBh, 7, 117, 28.1 evam uttamakarmāṇau kuruvṛṣṇiyaśaskarau /
MBh, 7, 117, 47.2 paśya vṛṣṇyandhakavyāghraṃ saumadattivaśaṃ gatam //
MBh, 7, 117, 50.2 paśya vṛṣṇipravīreṇa krīḍantaṃ kurupuṃgavam /
MBh, 7, 117, 55.1 paśya vṛṣṇyandhakavyāghraṃ saumadattivaśaṃ gatam /
MBh, 7, 117, 59.1 pravaraṃ vṛṣṇivīrāṇāṃ yanna hanyāddhi sātyakim /
MBh, 7, 118, 15.2 vṛṣṇyandhakāḥ kathaṃ pārtha pramāṇaṃ bhavatā kṛtāḥ //
MBh, 7, 118, 25.1 āttaśastrasya hi raṇe vṛṣṇivīraṃ jighāṃsataḥ /
MBh, 7, 119, 22.1 na tulyaṃ vṛṣṇibhir iha dṛśyate kiṃcana prabho /
MBh, 7, 119, 23.3 jetāro vṛṣṇivīrāṇāṃ na punar mānuṣā raṇe //
MBh, 7, 119, 26.2 tena vṛṣṇipravīrāṇāṃ cakraṃ na pratihanyate //
MBh, 7, 119, 27.2 na tu vṛṣṇipravīrāṇāṃ sametyāntaṃ vrajennṛpa //
MBh, 7, 131, 4.1 dvāveva kila vṛṣṇīnāṃ tatra khyātau mahārathau /
MBh, 7, 131, 7.2 na hanyāṃ niraye ghore pateyaṃ vṛṣṇipāṃsana //
MBh, 7, 133, 11.1 pāñcālān kekayāṃścaiva vṛṣṇīṃścāpi samāgatān /
MBh, 7, 137, 10.1 rudhirokṣitasarvāṅgau kuruvṛṣṇiyaśaskarau /
MBh, 7, 140, 34.1 tatastu samare śūro vṛṣṇīnāṃ pravaro rathī /
MBh, 7, 145, 36.1 tathaiva yuyudhāno 'pi vṛṣṇīnāṃ pravaro rathaḥ /
MBh, 7, 145, 55.2 prayatāmo mahārāja nihantuṃ vṛṣṇipārṣatau //
MBh, 7, 148, 29.2 pratyakṣaṃ vṛṣṇiśārdūla pādasparśam ivoragaḥ //
MBh, 7, 164, 158.2 mahārathān upakrīḍan vṛṣṇīnāṃ kīrtivardhanaḥ //
MBh, 7, 169, 11.1 yāpyastvam asi pārthaiśca sarvaiścāndhakavṛṣṇibhiḥ /
MBh, 7, 169, 31.1 kartā tvaṃ karmaṇograsya nāhaṃ vṛṣṇikulādhama /
MBh, 7, 169, 48.2 param andhakavṛṣṇibhyaḥ pāñcālebhyaśca mādhava //
MBh, 7, 169, 49.1 tathaivāndhakavṛṣṇīnāṃ tava caiva viśeṣataḥ /
MBh, 7, 169, 50.2 nānyad asti paraṃ mitraṃ yathā pāṇḍavavṛṣṇayaḥ //
MBh, 7, 170, 26.2 sātyake tvaṃ ca gacchasva vṛṣṇyandhakavṛto gṛhān //
MBh, 8, 5, 15.2 na vṛṣṇīn api tān anyān svabāhubalam āśritaḥ //
MBh, 8, 12, 69.2 jānañ jayaṃ niyataṃ vṛṣṇivīre dhanaṃjaye cāṅgirasāṃ variṣṭhaḥ //
MBh, 8, 38, 32.1 tad abhūt tumulaṃ yuddhaṃ vṛṣṇipārṣatayo raṇe /
MBh, 8, 45, 65.2 draṣṭuṃ kuruśreṣṭham abhiprayātuṃ provāca vṛṣṇipravaraṃ tadānīm //
MBh, 8, 49, 62.2 tan me rājā proktavāṃs te samakṣaṃ dhanur dehīty asakṛd vṛṣṇisiṃha //
MBh, 8, 51, 69.2 kurvantam ṛṣabhaskandhaṃ kuruvṛṣṇiyaśaskaram //
MBh, 8, 66, 51.2 tato 'bravīd vṛṣṇivīras tasminn astre vināśite //
MBh, 8, 69, 36.2 sātyakiś ca mahārāja vṛṣṇīnāṃ pravaro rathaḥ //
MBh, 9, 16, 71.1 cāpamārgabaloddhūtānmārgaṇān vṛṣṇisiṃhayoḥ /
MBh, 9, 20, 12.1 nārācair vatsadantaiśca vṛṣṇyandhakamahārathau /
MBh, 9, 20, 14.1 cāpavegabaloddhūtānmārgaṇān vṛṣṇisiṃhayoḥ /
MBh, 9, 34, 1.3 āmantrya keśavaṃ yāto vṛṣṇibhiḥ sahitaḥ prabhuḥ //
MBh, 9, 38, 21.2 jagāma vṛṣṇipravaro ruṣaṅgorāśramaṃ tadā //
MBh, 9, 47, 61.2 jagāma tīrthaṃ susamāhitātmā śakrasya vṛṣṇipravarastadānīm //
MBh, 10, 12, 11.2 avasad dvārakām etya vṛṣṇibhiḥ paramārcitaḥ //
MBh, 10, 12, 33.1 dvārakāvāsibhiścānyair vṛṣṇyandhakamahārathaiḥ /
MBh, 10, 12, 38.1 etat sunābhaṃ vṛṣṇīnām ṛṣabheṇa tvayā dhṛtam /
MBh, 11, 16, 42.2 kṛpaṇaṃ vṛṣṇiśārdūla duḥkhaśokārditā bhṛśam //
MBh, 11, 25, 44.1 saṃhartā vṛṣṇicakrasya nānyo mad vidyate śubhe /
MBh, 12, 7, 3.1 yad bhaikṣam ācariṣyāma vṛṣṇyandhakapure vayam /
MBh, 12, 7, 29.2 yathāsāvuktavān kṣudro yuyutsur vṛṣṇisaṃnidhau //
MBh, 12, 33, 8.1 asmān antakarān ghorān pāṇḍavān vṛṣṇisaṃhitān /
MBh, 12, 82, 8.2 nityotthānena sampannā nāradāndhakavṛṣṇayaḥ //
MBh, 12, 82, 29.1 mādhavāḥ kukurā bhojāḥ sarve cāndhakavṛṣṇayaḥ /
MBh, 12, 201, 13.2 sa vṛṣṇivaṃśaprabhavo mahān vaṃśaḥ prajāpateḥ //
MBh, 13, 32, 8.2 mahārhān vṛṣṇiśārdūla sadā sampūjayāmyaham //
MBh, 13, 32, 32.2 yathā tvaṃ vṛṣṇiśārdūletyuktvaivaṃ virarāma saḥ //
MBh, 14, 11, 3.1 nirviṇṇamanasaṃ pārthaṃ jñātvā vṛṣṇikulodvahaḥ /
MBh, 14, 15, 20.2 baladevaṃ ca kauravya tathānyān vṛṣṇipuṃgavān //
MBh, 14, 51, 6.1 tvatprasādājjayaḥ prāpto rājñā vṛṣṇikulodvaha /
MBh, 14, 51, 23.3 baladevaṃ ca durdharṣaṃ tathānyān vṛṣṇipuṃgavān //
MBh, 14, 51, 46.2 vṛṣṇīṃśca punar āgaccher hayamedhe mamānagha //
MBh, 14, 52, 11.2 saṃbandhinaḥ sudayitān satataṃ vṛṣṇipuṃgava //
MBh, 14, 58, 13.2 vihāro vṛṣṇivīrāṇāṃ mahe raivatakasya ha /
MBh, 14, 58, 17.1 upayātaṃ tu vārṣṇeyaṃ bhojavṛṣṇyandhakāstadā /
MBh, 14, 58, 19.2 upopaviṣṭastaiḥ sarvair vṛṣṇibhiḥ parivāritaḥ //
MBh, 14, 59, 36.3 duḥkhaharṣaparikleśā vṛṣṇīnām abhavaṃstadā //
MBh, 14, 61, 14.1 yaccāpi vṛṣṇivīreṇa kṛṣṇena kurunandana /
MBh, 14, 65, 1.3 upāyād vṛṣṇibhiḥ sārdhaṃ puraṃ vāraṇasāhvayam //
MBh, 14, 65, 8.1 vasatsu vṛṣṇivīreṣu tatrātha janamejaya /
MBh, 14, 65, 24.1 gatvā vṛṣṇyandhakakulaṃ dhanurvedaṃ grahīṣyati /
MBh, 14, 66, 13.2 saphalaṃ vṛṣṇiśārdūla mṛtāṃ mām upadhāraya //
MBh, 14, 68, 6.2 yastvaṃ vṛṣṇipravīrasya kuruṣe nābhivādanam //
MBh, 14, 69, 9.1 tathānye vṛṣṇiśārdūlā nāma cāsyākarot prabhuḥ /
MBh, 14, 69, 13.1 tān samīpagatāñ śrutvā niryayur vṛṣṇipuṃgavāḥ /
MBh, 14, 70, 2.1 te sametya yathānyāyaṃ pāṇḍavā vṛṣṇibhiḥ saha /
MBh, 14, 70, 11.2 saha vṛṣṇyandhakavyāghrair upāsāṃ cakrire tadā //
MBh, 14, 84, 13.1 tato dvāravatīṃ ramyāṃ vṛṣṇivīrābhirakṣitām /
MBh, 14, 84, 15.1 tataḥ puryā viniṣkramya vṛṣṇyandhakapatistadā /
MBh, 14, 88, 4.1 athābhyagacchad govindo vṛṣṇibhiḥ saha dharmajam /
MBh, 14, 88, 13.1 ityukte rājaśārdūla vṛṣṇyandhakapatistadā /
MBh, 14, 89, 9.2 provāca vṛṣṇiśārdūlam evam etad iti prabho //
MBh, 15, 44, 34.2 kevalaṃ vṛṣṇicakraṃ tu vāsudevaparigrahāt /
MBh, 16, 1, 7.2 śuśrāva vṛṣṇicakrasya mausale kadanaṃ kṛtam //
MBh, 16, 1, 9.2 vṛṣṇīn vinaṣṭāṃste śrutvā vyathitāḥ pāṇḍavābhavan //
MBh, 16, 2, 1.2 kathaṃ vinaṣṭā bhagavann andhakā vṛṣṇibhiḥ saha /
MBh, 16, 2, 2.2 ṣaṭtriṃśe 'tha tato varṣe vṛṣṇīnām anayo mahān /
MBh, 16, 2, 3.2 kenānuśaptāste vīrāḥ kṣayaṃ vṛṣṇyandhakā yayuḥ /
MBh, 16, 2, 8.1 vṛṣṇyandhakavināśāya musalaṃ ghoram āyasam /
MBh, 16, 2, 13.1 athābravīt tadā vṛṣṇīñśrutvaivaṃ madhusūdanaḥ /
MBh, 16, 2, 15.2 vṛṣṇyandhakavināśāya kiṃkarapratimaṃ mahat //
MBh, 16, 2, 18.1 adya prabhṛti sarveṣu vṛṣṇyandhakagṛheṣviha /
MBh, 16, 3, 1.2 evaṃ prayatamānānāṃ vṛṣṇīnām andhakaiḥ saha /
MBh, 16, 3, 2.2 gṛhāṇyavekṣya vṛṣṇīnāṃ nādṛśyata punaḥ kvacit //
MBh, 16, 3, 3.2 vṛṣṇyandhakavināśāya bahavo romaharṣaṇāḥ //
MBh, 16, 3, 4.2 cīcīkūcīti vāśyantyaḥ sārikā vṛṣṇiveśmasu /
MBh, 16, 3, 6.2 vṛṣṇyandhakānāṃ geheṣu kapotā vyacaraṃstadā //
MBh, 16, 3, 8.1 nāpatrapanta pāpāni kurvanto vṛṣṇayastadā /
MBh, 16, 3, 15.1 nadantaṃ pāñcajanyaṃ ca vṛṣṇyandhakaniveśane /
MBh, 16, 4, 3.2 divam ācakrame cakraṃ vṛṣṇīnāṃ paśyatāṃ tadā //
MBh, 16, 4, 6.1 tato jigamiṣantaste vṛṣṇyandhakamahārathāḥ /
MBh, 16, 4, 7.1 tato bhojyaṃ ca bhakṣyaṃ ca peyaṃ cāndhakavṛṣṇayaḥ /
MBh, 16, 4, 11.2 jānan vināśaṃ vṛṣṇīnāṃ naicchad vārayituṃ hariḥ //
MBh, 16, 4, 12.1 tataḥ kālaparītāste vṛṣṇyandhakamahārathāḥ /
MBh, 16, 4, 36.1 tato 'ndhakāśca bhojāśca śaineyā vṛṣṇayastathā /
MBh, 16, 5, 18.1 sa cintayāno 'ndhakavṛṣṇināśaṃ kurukṣayaṃ caiva mahānubhāvaḥ /
MBh, 16, 6, 1.3 ācaṣṭa mausale vṛṣṇīn anyonyenopasaṃhṛtān //
MBh, 16, 6, 4.1 sa vṛṣṇinilayaṃ gatvā dārukeṇa saha prabho /
MBh, 16, 6, 8.1 tāṃ sa vṛṣṇyandhakajalāṃ hayamīnāṃ rathoḍupām /
MBh, 16, 6, 11.1 tāṃ dadarśārjuno dhīmān vihīnāṃ vṛṣṇipuṃgavaiḥ /
MBh, 16, 7, 5.2 tayor apanayāt pārtha vṛṣṇayo nidhanaṃ gatāḥ //
MBh, 16, 7, 6.1 yau tau vṛṣṇipravīrāṇāṃ dvāvevātirathau matau /
MBh, 16, 7, 7.2 tāvubhau vṛṣṇināśasya mukham āstāṃ dhanaṃjaya //
MBh, 16, 7, 14.1 ākhyeyaṃ tasya yad vṛttaṃ vṛṣṇīnāṃ vaiśasaṃ mahat /
MBh, 16, 8, 2.1 nāhaṃ vṛṣṇipravīreṇa madhubhiścaiva mātula /
MBh, 16, 8, 5.1 sarvathā vṛṣṇidārāṃstu bālavṛddhāṃstathaiva ca /
MBh, 16, 8, 6.2 amātyān vṛṣṇivīrāṇāṃ draṣṭum icchāmi māciram //
MBh, 16, 8, 10.1 śakraprastham ahaṃ neṣye vṛṣṇyandhakajanaṃ svayam /
MBh, 16, 8, 27.1 tato vajrapradhānāste vṛṣṇivīrakumārakāḥ /
MBh, 16, 8, 28.2 jagāma vṛṣṇayo yatra vinaṣṭā bharatarṣabha //
MBh, 16, 8, 33.1 striyastā vṛṣṇivīrāṇāṃ rudatyaḥ śokakarśitāḥ /
MBh, 16, 8, 34.1 bhṛtyāstvandhakavṛṣṇīnāṃ sādino rathinaśca ye /
MBh, 16, 8, 36.1 putrāścāndhakavṛṣṇīnāṃ sarve pārtham anuvratāḥ /
MBh, 16, 8, 38.2 bhojavṛṣṇyandhakastrīṇāṃ hatanāthāni niryayuḥ //
MBh, 16, 8, 39.1 tat sāgarasamaprakhyaṃ vṛṣṇicakraṃ maharddhimat /
MBh, 16, 8, 42.2 nivasann ānayāmāsa vṛṣṇidārān dhanaṃjayaḥ //
MBh, 16, 8, 47.2 abhyadhāvanta vṛṣṇīnāṃ taṃ janaṃ loptrahāriṇaḥ //
MBh, 16, 8, 55.1 vṛṣṇiyodhāśca te sarve gajāśvarathayāyinaḥ /
MBh, 16, 8, 58.2 jaghāna dasyūn sodvego vṛṣṇibhṛtyaiḥ saha prabhuḥ //
MBh, 16, 8, 61.1 prekṣatastveva pārthasya vṛṣṇyandhakavarastriyaḥ /
MBh, 16, 8, 66.1 evaṃ kalatram ānīya vṛṣṇīnāṃ hṛtaśeṣitam /
MBh, 16, 9, 8.1 mausale vṛṣṇivīrāṇāṃ vināśo brahmaśāpajaḥ /
MBh, 16, 9, 9.2 bhojavṛṣṇyandhakā brahmann anyonyaṃ tair hataṃ yudhi //
MBh, 16, 9, 16.1 paśyato vṛṣṇidārāś ca mama brahman sahasraśaḥ /
MBh, 16, 9, 25.2 brahmaśāpavinirdagdhā vṛṣṇyandhakamahārathāḥ /
MBh, 16, 9, 38.2 ācaṣṭa tad yathāvṛttaṃ vṛṣṇyandhakajanaṃ prati //
MBh, 17, 1, 1.2 evaṃ vṛṣṇyandhakakule śrutvā mausalam āhavam /
MBh, 17, 1, 2.2 śrutvaiva kauravo rājā vṛṣṇīnāṃ kadanaṃ mahat /
MBh, 17, 1, 22.2 yudhiṣṭhiramataṃ jñātvā vṛṣṇikṣayam avekṣya ca //
MBh, 18, 4, 14.2 gaṇeṣu paśya rājendra vṛṣṇyandhakamahārathān /
Saundarānanda
SaundĀ, 8, 45.1 kuruhaihayavṛṣṇivaṃśajā bahumāyākavaco 'tha śambaraḥ /
Daśakumāracarita
DKCar, 1, 1, 57.4 sāhaṃ mohaṃ gatā kenāpi kṛpālunā vṛṣṇipālena svakuṭīramāveśya viropitavraṇābhavam /
Harivaṃśa
HV, 1, 5.2 na tu vṛṣṇyandhakānāṃ vai tad bhavān prabravītu me //
HV, 1, 6.3 tat te 'haṃ sampravakṣyāmi vṛṣṇīnāṃ vaṃśam āditaḥ //
HV, 1, 9.2 nāmabhiḥ karmabhiś caiva vṛṣṇyandhakamahārathāḥ //
HV, 1, 11.2 ekaś ca me mato rāśir vṛṣṇayaḥ pāṇḍavās tathā //
HV, 1, 22.2 ā vṛṣṇivaṃśād vakṣyāmi bhūtasargam anuttamam //
HV, 7, 56.1 vṛṣṇivaṃśaprasaṅgena kathyamānaṃ purātanam /
HV, 7, 56.2 yatrotpanno mahātmā sa harir vṛṣṇikule prabhuḥ //
HV, 9, 26.3 bhojavṛṣṇyandhakair guptāṃ vāsudevapurogamaiḥ //
HV, 13, 49.2 kathā yatra samutpannā vṛṣṇyandhakakulānvayā //
HV, 19, 35.2 vṛṣṇivaṃśaprasaṅgena tasya vaṃśaṃ nibodha me //
HV, 22, 44.2 yatra nārāyaṇo jajñe harir vṛṣṇikulodvahaḥ //
HV, 23, 2.2 vṛṣṇivaṃśaprasaṅgena svaṃ vaṃśaṃ pūrvam eva hi /
HV, 23, 162.1 vṛṣaṇād vṛṣṇayaḥ sarve madhos tu mādhavāḥ smṛtāḥ /
HV, 23, 168.2 yasyānvavāyajo viṣṇur harir vṛṣṇikulaprabhuḥ //
HV, 24, 2.2 teṣāṃ vaṃśas tridhā bhūto vṛṣṇīnāṃ kulavardhanaḥ //
HV, 24, 3.1 mādryāḥ putrau tu jajñāte śrutau vṛṣṇyandhakāv ubhau /
HV, 24, 3.2 jajñāte tanayau vṛṣṇeḥ śvaphalkaś citrakas tathā //
HV, 24, 24.1 anamitrāc chanir jajñe kaniṣṭhād vṛṣṇinandanāt /
HV, 24, 35.1 vṛṣṇes trividham etaṃ tu bahuśākhaṃ mahaujasam /
HV, 25, 13.2 vṛṣṇyandhakakulaṃ tasya nārado 'kathayad vibhuḥ //
HV, 25, 14.2 dūtaṃ ca preṣayāmāsa vṛṣṇyandhakaniveśane //
HV, 25, 15.1 tato vṛṣṇyandhakāḥ kṛṣṇaṃ puraskṛtya mahāmatim /
HV, 27, 2.1 andhakaṃ ca mahābāhuṃ vṛṣṇiṃ ca yadunandanam /
HV, 28, 13.1 sa maṇiḥ syandate rukmaṃ vṛṣṇyandhakaniveśane /
HV, 28, 17.1 tato vṛṣṇyandhakāḥ kṛṣṇaṃ prasenavadhakāraṇāt /
HV, 29, 22.2 kṛtyaṃ na me dvārakayā na tvayā na ca vṛṣṇibhiḥ //
HV, 29, 29.1 prasādya tu tato rāmo vṛṣṇyandhakamahārathaiḥ /
Kirātārjunīya
Kir, 2, 44.2 praṇamanti sadā suyodhanaṃ prathame mānabhṛtāṃ na vṛṣṇayaḥ //
Kūrmapurāṇa
KūPur, 1, 23, 11.1 krathasyāpyabhavat kuntī vṛṣṇī tasyābhavat sutaḥ /
KūPur, 1, 23, 11.2 vṛṣṇer nivṛttir utpanno daśārhastasya tu dvijāḥ //
KūPur, 1, 23, 35.2 andhakaṃ vai mahābhojaṃ vṛṣṇiṃ devāvṛdhaṃ nṛpam /
KūPur, 1, 23, 39.2 vṛṣṇeḥ sumitro balavānanamitraḥ śinastathā //
KūPur, 1, 23, 41.1 anamitrācchinirjajñe kaniṣṭhād vṛṣṇinandanāt /
KūPur, 1, 23, 43.1 mādryāṃ vṛṣṇeḥ suto jajñe pṛśnirvai yadunandanaḥ /
KūPur, 1, 23, 48.1 kukurasya suto vṛṣṇirvṛṣṇestu tanayo 'bhavat /
KūPur, 1, 23, 48.1 kukurasya suto vṛṣṇirvṛṣṇestu tanayo 'bhavat /
KūPur, 1, 25, 53.2 bhārāvataraṇārthāya jāto vṛṣṇikule prabhuḥ //
Liṅgapurāṇa
LiPur, 1, 2, 47.1 vṛṣṇyandhakavināśāya śāpaḥ piṇḍāravāsinām /
LiPur, 1, 2, 48.1 erakālābhato 'nyonyaṃ vivāde vṛṣṇivigrahaḥ /
LiPur, 1, 29, 33.2 vṛṣṇayaścaiva kṛṣṇena durvāsādyairmahātmabhiḥ //
LiPur, 1, 68, 15.1 madhoḥ putraśataṃ cāsīd vṛṣṇistasya tu vaṃśabhāk /
LiPur, 1, 68, 15.2 vṛṣṇestu vṛṣṇayaḥ sarve madhorvai mādhavāḥ smṛtāḥ /
LiPur, 1, 68, 15.2 vṛṣṇestu vṛṣṇayaḥ sarve madhorvai mādhavāḥ smṛtāḥ /
LiPur, 1, 68, 21.2 yasyānvaye tu sambhūto viṣṇur vṛṣṇikulodvahaḥ //
LiPur, 1, 69, 2.1 andhakaṃ ca mahābhāgaṃ vṛṣṇiṃ ca yadunandanam /
LiPur, 1, 69, 10.1 gāndhārī caiva mādrī ca vṛṣṇibhārye babhūvatuḥ /
LiPur, 1, 69, 15.2 atha putraḥ śinerjajñe kaniṣṭhād vṛṣṇinandanāt //
LiPur, 1, 69, 33.1 kukurasya suto vṛṣṇir vṛṣṇeḥ śūrastato 'bhavat /
LiPur, 1, 69, 33.1 kukurasya suto vṛṣṇir vṛṣṇeḥ śūrastato 'bhavat /
LiPur, 1, 69, 91.1 rāmasya ca tathānyeṣāṃ vṛṣṇīnāmapi suvrataḥ /
Matsyapurāṇa
MPur, 44, 15.1 yasyānvavāye sambhūto viṣṇurvṛṣṇikulodvahaḥ /
MPur, 44, 48.1 andhakaṃ ca mahābhojaṃ vṛṣṇiṃ ca yadunandanam /
MPur, 44, 50.2 nimiṃ ca kṛmilaṃ caiva vṛṣṇiṃ parapuraṃjayam /
MPur, 44, 62.1 kukurasya suto vṛṣṇirvṛṣṇestu tanayo dhṛtiḥ /
MPur, 44, 62.1 kukurasya suto vṛṣṇirvṛṣṇestu tanayo dhṛtiḥ /
MPur, 45, 1.2 gāndhārī caiva mādrī ca vṛṣṇibhārye babhūvatuḥ /
MPur, 45, 10.3 hanmi cainaṃ durācāraṃ śatrubhūtaṃ hi vṛṣṇiṣu //
MPur, 45, 22.1 anamitrācchinirjajñe kaniṣṭhādvṛṣṇinandanāt /
MPur, 45, 24.2 anamitrānvayo hy eṣa vyākhyāto vṛṣṇivaṃśajaḥ //
MPur, 47, 12.1 naṣṭe dharme tathā jajñe viṣṇurvṛṣṇikule prabhuḥ /
MPur, 47, 33.1 yadarthamiha sambhūto viṣṇurvṛṣṇyandhakottamaḥ /
MPur, 69, 10.2 bhāryābhirvṛṣṇibhiścaiva bhūbhṛdbhir bhūridakṣiṇaiḥ //
Viṣṇupurāṇa
ViPur, 4, 11, 27.1 tasyāpi vṛṣṇipramukhaṃ putraśatam āsīt //
ViPur, 4, 11, 28.1 yato vṛṣṇisaṃjñām etad gotram avāpa //
ViPur, 4, 13, 1.2 bhajanabhajamānadivyāndhakadevāvṛdhamahābhojavṛṣṇisaṃjñāḥ satvatasya putrā babhūvuḥ //
ViPur, 4, 13, 2.1 bhajamānasya nimikṛkaṇavṛṣṇayas tathānye dvaimātrāḥ śatajitsahasrajidayutajitsaṃjñās trayaḥ //
ViPur, 4, 13, 8.1 vṛṣṇeḥ sumitro yudhājicca putrāvabhūtām //
ViPur, 4, 14, 5.1 anamitrasyānvaye vṛṣṇiḥ tasmāt śvaphalkaḥ tatprabhāvaḥ kathita eva //
ViPur, 4, 15, 50.1 prasūtiṃ vṛṣṇivīrāṇāṃ yaḥ śṛṇoti naraḥ sadā /
ViPur, 5, 23, 11.2 striyo 'pi yatra yudhyeyuḥ kiṃ punarvṛṣṇipuṃgavāḥ //
ViPur, 5, 32, 21.2 manuṣyeṣu dadau dṛṣṭiṃ teṣvapyandhakavṛṣṇiṣu //
ViPur, 5, 38, 28.1 prekṣataścaiva pārthasya vṛṣṇyandhakavarastriyaḥ /
ViPur, 5, 38, 60.2 vṛṣṇyandhakakulaṃ sarvaṃ tathā pārthopasaṃhṛtam //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 23.2 ekonaviṃśe viṃśatime vṛṣṇiṣu prāpya janmanī //
BhāgPur, 1, 8, 41.2 snehapāśam imaṃ chinddhi dṛḍhaṃ pāṇḍuṣu vṛṣṇiṣu //
BhāgPur, 1, 9, 18.2 mohayan māyayā lokaṃ gūḍhaścarati vṛṣṇiṣu //
BhāgPur, 1, 11, 12.1 madhubhojadaśārhārhakukurāndhakavṛṣṇibhiḥ /
BhāgPur, 1, 14, 25.3 madhubhojadaśārhārhasātvatāndhakavṛṣṇayaḥ //
BhāgPur, 1, 14, 30.1 pradyumnaḥ sarvavṛṣṇīnāṃ sukham āste mahārathaḥ /
BhāgPur, 1, 16, 16.2 snehaṃ ca vṛṣṇipārthānāṃ teṣāṃ bhaktiṃ ca keśave //
BhāgPur, 2, 4, 20.2 patirgatiścāndhakavṛṣṇisātvatāṃ prasīdatāṃ me bhagavān satāṃ patiḥ //
BhāgPur, 3, 1, 29.1 kaccit sukhaṃ sātvatavṛṣṇibhojadāśārhakāṇām adhipaḥ sa āste /
BhāgPur, 3, 3, 25.1 tataḥ katipayair māsair vṛṣṇibhojāndhakādayaḥ /
BhāgPur, 3, 4, 28.2 nidhanam upagateṣu vṛṣṇibhojeṣv adhirathayūthapayūthapeṣu mukhyaḥ /
BhāgPur, 10, 1, 11.1 dehaṃ mānuṣamāśritya kati varṣāṇi vṛṣṇibhiḥ /
BhāgPur, 10, 1, 62.2 vṛṣṇayo vasudevādyā devakyādyā yadustriyaḥ //
BhāgPur, 11, 1, 8.3 vipraśāpaḥ katham abhūd vṛṣṇīnāṃ kṛṣṇacetasām //
Bhāratamañjarī
BhāMañj, 1, 1275.1 balabhadraprabhṛtibhiḥ pūjito vṛṣṇipuṃgavaiḥ /
BhāMañj, 1, 1276.2 vṛṣṇayaḥ saha kāntābhiryayuḥ sarve svalaṃkṛtāḥ //
BhāMañj, 1, 1288.1 hṛtāṃ tāmatha vijñāya saṃhatāḥ sarvavṛṣṇayaḥ /
BhāMañj, 5, 3.1 hemāsane saṃniviṣṭairvṛṣṇipāñcālapuṃgavaiḥ /
BhāMañj, 5, 43.1 gate tasminmadhuripurvṛṣṇivīraiḥ sahāparaiḥ /
BhāMañj, 5, 54.1 akṣauhiṇī ca vṛṣṇīnāmayoddhā cāsmi bhūpate /
BhāMañj, 5, 55.2 manyamāno 'dhikaṃ bhāgaṃ vṛṣṇisenāṃ suyodhanaḥ //
BhāMañj, 7, 392.1 vidārya māgadhānīkaṃ praviśanvṛṣṇipuṃgavaḥ /
BhāMañj, 7, 511.1 preṣitaṃ dharmarājena tvadarthaṃ vṛṣṇipuṃgavam /
BhāMañj, 10, 105.1 iti prasādya tau yāte vṛṣṇivīre 'mbikāsutaḥ /
BhāMañj, 12, 75.1 ṣaḍviṃśe vatsare prāpte vṛṣṇīnāṃ samare mithaḥ /
BhāMañj, 13, 337.2 vṛṣṇīnāmāhnikaṃ rājñāṃ cintābharamahaṃ sahe //
BhāMañj, 13, 1537.2 kṛkalāsaṃ mahākāyaṃ dadṛśuḥ sarvavṛṣṇayaḥ //
BhāMañj, 14, 124.2 sahito vṛṣṇibhiḥ sarvairāyayau madhusūdanaḥ //
BhāMañj, 16, 3.2 sāmbaṃ kṛtvā vadhūveśaṃ papracchurvṛṣṇipuṃgavāḥ //
BhāMañj, 16, 6.2 sarvajño jñātavṛttānto vṛṣṇikṣayamupasthitam //
BhāMañj, 16, 13.1 babhūvurvṛṣṇayo bhānti na hi nāśeṣu buddhayaḥ /
BhāMañj, 16, 13.2 prabhāsamatha samprāpte kṛṣṇe yādavavṛṣṇayaḥ //
BhāMañj, 16, 15.2 āpānakelisaṃsakte tato vṛṣṇikule 'bhavat //
BhāMañj, 16, 19.1 kṣayāya musalībhūtaṃ sahasāndhakavṛṣṇiṣu /
BhāMañj, 16, 21.2 vṛtte vṛṣṇikṣaye ghore strīśeṣā yādave kule //
BhāMañj, 16, 34.1 vṛṣṇisiṃhairvirahitāṃ guhāṃ haimavatīmiva /
BhāMañj, 16, 35.2 tārapralāpamukharairvṛtaṃ vṛṣṇivadhūjanaiḥ //
BhāMañj, 16, 40.1 tatraiva vṛṣṇinārīṇāṃ śṛṇvannārodanadhvanim /
BhāMañj, 16, 43.2 ādāya vṛṣṇikāntāśca pratasthe dārukānugaḥ //
BhāMañj, 16, 45.1 hate vṛṣṇipure kṣipraṃ ratnalobhādivābdhinā /
BhāMañj, 16, 46.1 kalatraṃ vṛṣṇisiṃhānāmādāya śvetavāhanaḥ /
BhāMañj, 16, 55.2 vṛṣṇipaurāṅganā jahrurnirvivekā vanecarāḥ //
BhāMañj, 16, 66.1 vrajanvṛṣṇiviyogārtaḥ kirīṭī hastināpuram /
BhāMañj, 16, 67.1 duḥkhānnyavedayattasmai ghoraṃ vṛṣṇikulakṣayam /
BhāMañj, 16, 71.2 prabhāvaṃ vṛṣṇisiṃhasya kalayanbhṛśavihvalaḥ //
BhāMañj, 17, 2.1 atha vṛṣṇikṣayaṃ śrutvā dharmasūnurdhanaṃjayāt /
Garuḍapurāṇa
GarPur, 1, 1, 31.1 ekonaviṃśe viṃśatime vṛṣṇiṣu prāpya janmanī /
GarPur, 1, 15, 21.1 sadevānāṃ patiścaiva vṛṣṇīnāṃ patirīḍitaḥ /
GarPur, 1, 63, 7.1 sthūlaliṅgo daridraḥ syād duḥkhyekavṛṣṇī bhavet /
GarPur, 1, 139, 26.1 vṛṣaṇasya madhuḥ puttro madhorvṛṣṇyādivaṃśakaḥ /
GarPur, 1, 139, 32.2 kuntiḥ kilāsya putro 'bhūtkuntervṛṣṇiḥ sutaḥ smṛtaḥ //
GarPur, 1, 139, 33.1 vṛṣṇeśca nivṛtiḥ putro daśārhe nivṛtestathā /
GarPur, 1, 139, 38.1 mahābhojo vṛṣṇidivyāvanyo devāvṛdho 'bhavat /
GarPur, 1, 139, 38.2 nimivṛṣṇī bhajamānādayutājittathaiva ca //
GarPur, 1, 139, 39.2 mahābhojāttu bhojo 'bhūttadvṛṣṇeśca sumitrakaḥ //
GarPur, 1, 139, 43.1 anamitrānvaye vṛṣṇiḥ śvaphalkaścitrakaḥ sutaḥ /
Mukundamālā
MukMā, 1, 2.1 jayatu jayatu devo devakīnandano 'yaṃ jayatu jayatu kṛṣṇo vṛṣṇivaṃśapradīpaḥ /
Haṃsadūta
Haṃsadūta, 1, 14.2 kṣaṇaṃ hṛṣṭastiṣṭhan nibiḍaviṭape śākhini sakhe sukhena prasthānaṃ racayatu bhavān vṛṣṇinagare //
Haṃsadūta, 1, 41.1 atha krāmaṃ krāmaṃ kramaghaṭanayā saṃkaṭatarān nivāsān vṛṣṇīnām anusara purīmadhyaviśikhān /
Sātvatatantra
SātT, 2, 47.1 vṛṣṇeḥ kule tu bhagavān baladevanāmā yasmād balān atibalān adalat surārīn /
SātT, 2, 48.1 bhūmer janasya nijapādaparāyaṇasya vṛṣṇer ajo 'pi bhagavān sukham ādadhānaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 198.2 uṣāpatir vṛṣṇipatir hṛṣīkeśo manaḥpatiḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 1, 21.1 āgneya aindrāgna aindro vṛṣṇiḥ /