Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Ṛgveda
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Śāṅkhāyanaśrautasūtra

Kāṭhakasaṃhitā
KS, 20, 10, 50.0 basto vaya iti dakṣiṇata upadadhāti vṛṣṇir vaya iti uttarāt //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 9, 6.0 yad aindro vṛṣṇiḥ ṣoḍaśinaṃ tena //
MS, 2, 8, 2, 41.0 vṛṣṇir vayaḥ //
Taittirīyasaṃhitā
TS, 5, 3, 1, 47.1 vṛṣṇir vaya ity uttare //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 9.6 vṛṣṇir vayo viśālaṃ chandaḥ /
Vārāhaśrautasūtra
VārŚS, 3, 2, 6, 34.0 śyāmaḥ pauṣṇaḥ śitipṛṣṭho bārhaspatyaḥ piśaṅgo vaiśvadevo vṛṣṇir aindraḥ kalmāṣo mārutaḥ saṃhita aindrāgno 'dhorāmaḥ sāvitraḥ petvo vāruṇaḥ //
Ṛgveda
ṚV, 1, 10, 2.2 tad indro arthaṃ cetati yūthena vṛṣṇir ejati //
Mahābhārata
MBh, 5, 68, 3.2 vāsudevastato vedyo vṛṣatvād vṛṣṇir ucyate //
Kūrmapurāṇa
KūPur, 1, 23, 11.1 krathasyāpyabhavat kuntī vṛṣṇī tasyābhavat sutaḥ /
KūPur, 1, 23, 48.1 kukurasya suto vṛṣṇirvṛṣṇestu tanayo 'bhavat /
Liṅgapurāṇa
LiPur, 1, 68, 15.1 madhoḥ putraśataṃ cāsīd vṛṣṇistasya tu vaṃśabhāk /
LiPur, 1, 69, 33.1 kukurasya suto vṛṣṇir vṛṣṇeḥ śūrastato 'bhavat /
Matsyapurāṇa
MPur, 44, 62.1 kukurasya suto vṛṣṇirvṛṣṇestu tanayo dhṛtiḥ /
Viṣṇupurāṇa
ViPur, 4, 14, 5.1 anamitrasyānvaye vṛṣṇiḥ tasmāt śvaphalkaḥ tatprabhāvaḥ kathita eva //
Garuḍapurāṇa
GarPur, 1, 63, 7.1 sthūlaliṅgo daridraḥ syād duḥkhyekavṛṣṇī bhavet /
GarPur, 1, 139, 32.2 kuntiḥ kilāsya putro 'bhūtkuntervṛṣṇiḥ sutaḥ smṛtaḥ //
GarPur, 1, 139, 38.2 nimivṛṣṇī bhajamānādayutājittathaiva ca //
GarPur, 1, 139, 43.1 anamitrānvaye vṛṣṇiḥ śvaphalkaścitrakaḥ sutaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 1, 21.1 āgneya aindrāgna aindro vṛṣṇiḥ /