Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 2, 32.2 samāṣavidalā vṛṣyā ghṛtakṣīropasādhitā //
Ca, Sū., 13, 40.2 vṛṣyā balyā nirābādhā ciraṃ cāpyanuvartate //
Ca, Sū., 27, 32.2 na ca vṛṣyā na cakṣuṣyā viṣṭabhya ca vipacyate //
Ca, Sū., 27, 89.2 tridoṣaśamanī vṛṣyā kākamācī rasāyanī //
Ca, Sū., 27, 94.1 vṛṣyā snigdhā ca śītā ca madaghnī cāpyupodikā /
Ca, Sū., 27, 126.2 mṛdvīkā bṛṃhaṇī vṛṣyā madhurā snigdhaśītalā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 35.1 rasālā bṛṃhaṇī vṛṣyā snigdhā balyā rucipradā /
AHS, Sū., 6, 74.1 hanti doṣatrayaṃ kuṣṭhaṃ vṛṣyā soṣṇā rasāyanī /
AHS, Sū., 6, 86.1 jīvanī bṛṃhaṇī kaṇṭhyā gurvī vṛṣyā rasāyanam /
AHS, Sū., 6, 115.2 drākṣā phalottamā vṛṣyā cakṣuṣyā sṛṣṭamūtraviṭ //
AHS, Sū., 6, 162.1 sā śuṣkā viparītātaḥ snigdhā vṛṣyā rase kaṭuḥ /
AHS, Cikitsitasthāna, 19, 43.2 guṭikā rasāyanaṃ kuṣṭhajicca vṛṣyā ca saptasamā //
Suśrutasaṃhitā
Su, Sū., 44, 69.1 vātānulomanī vṛṣyā cendriyāṇāṃ prasādanī /
Su, Sū., 45, 94.1 saṃtānikā punarvātaghnī tarpaṇī balyā vṛṣyā snigdhā rucyā madhurā madhuravipākā raktapittaprasādanī gurvī ca //
Su, Sū., 45, 179.2 rūkṣā nātikaphā vṛṣyā pācanī cākṣikī smṛtā //
Su, Sū., 46, 223.2 śuṣkā kaphānilaghnī sā vṛṣyā pittāvirodhinī //
Su, Sū., 46, 259.1 svādupākarasā vṛṣyā vātapittamadāpahā /
Su, Sū., 46, 301.1 vātapittaharī vṛṣyā svādutiktā śatāvarī /
Su, Sū., 46, 302.1 grahaṇyarśovikāraghnī vṛṣyā śītā rasāyanī /
Su, Sū., 46, 344.1 hṛdyā saṃtarpaṇī vṛṣyā bṛṃhaṇī balavardhanī /
Su, Sū., 46, 384.1 rasālā bṛṃhaṇī balyā snigdhā vṛṣyā ca rocanī /
Su, Cik., 31, 27.1 sā vṛṣyā bṛṃhaṇī yā ca madhyadoṣe ca pūjitā /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 70.2 pāṭhā tiktarasā vṛṣyā viṣaghnī kuṣṭhakaṇḍunut //
DhanvNigh, 1, 131.2 śvāsakāsakṣayaharā vṛṣyā vastiviśodhanī //
DhanvNigh, 1, 139.3 vṛṣyā śoṣakṣayaharā viṣachardivināśanī //
DhanvNigh, 1, 144.2 pittāsrajittathā balyā vṛṣyā caiva prakīrtitā //
DhanvNigh, 1, 146.2 madhurā bṛṃhaṇī vṛṣyā śītasparśātimūtralā //
DhanvNigh, 1, 148.2 vṛṣyā pittāsrahantrī ca duṣṭavraṇavināśinī //
DhanvNigh, 1, 197.2 kaṣāyā śītalā vṛṣyā tridoṣaghnyatisārajit //
DhanvNigh, 2, 5.1 tiktā svāduhimā vṛṣyā durnāmakṣayajinmiśiḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 40.2 saṃgrāhiṇī kaṣāyoṣṇā vṛṣyā tiktāgnidīpanī //
MPālNigh, Abhayādivarga, 60.4 pṛśniparṇī laghur vṛṣyā madhuroṣṇā vināśayet //
MPālNigh, Abhayādivarga, 70.1 vṛddhirgarbhapradā śītā vṛṣyā kāsakṣayāmanut /
MPālNigh, Abhayādivarga, 108.2 gopavallī tejanī ca mūrvā vṛṣyā balapradā /
MPālNigh, Abhayādivarga, 177.1 prasāriṇī gururvṛṣyā vartmasandhānakṛtsarā /
MPālNigh, Abhayādivarga, 186.2 gurvī nāgabalā vṛṣyā viśeṣād raktapittajit //
MPālNigh, Abhayādivarga, 266.1 musalī madhurā vṛṣyā vīryoṣṇā bṛṃhaṇī guruḥ /
MPālNigh, Abhayādivarga, 268.1 kapikacchuḥ paraṃ vṛṣyā madhurā bṛṃhaṇī guruḥ /
MPālNigh, Abhayādivarga, 275.2 svādurviṣṭambhinī vṛṣyā kaphakuṣṭhakṛmīñjayet //
MPālNigh, Abhayādivarga, 315.2 lakṣmaṇā garbhadā śītā sarā vṛṣyā doṣanut //
MPālNigh, Abhayādivarga, 316.2 syānmāṃsarohiṇī vṛṣyā sarā doṣatrayāpahā //
MPālNigh, 2, 4.1 vṛṣyā svaryā vamiśvāsakāsaśūlahṛdāmayān /
MPālNigh, 2, 10.1 pippalī dīpanī vṛṣyā svādupākā rasāyanī /
MPālNigh, 2, 27.2 uṣṇā vidāhinī hṛdyā vṛṣyā baddhamalā laghuḥ //
MPālNigh, 2, 51.1 bṛṃhaṇī vaṃśajā vṛṣyā śītalā madhurā jayet /
Rasamañjarī
RMañj, 3, 92.1 kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /
Rasaprakāśasudhākara
RPSudh, 6, 75.1 vṛṣyā doṣaharī netryā kaphavātavināśinī /
Rasaratnasamuccaya
RRS, 3, 139.2 kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /
Rasendracintāmaṇi
RCint, 7, 116.2 kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā /
Rasendracūḍāmaṇi
RCūM, 11, 100.2 kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā //
Rasendrasārasaṃgraha
RSS, 1, 222.3 kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā //
Rājanighaṇṭu
RājNigh, Guḍ, 33.1 māṣaparṇī rase tiktā vṛṣyā dāhajvarāpahā /
RājNigh, Guḍ, 44.1 svarṇajīvantikā vṛṣyā cakṣuṣyā madhurā tathā /
RājNigh, Guḍ, 53.1 kapikacchūḥ svādurasā vṛṣyā vātakṣayāpahā /
RājNigh, Guḍ, 55.2 vṛṣyā rasāyanī balyā divyauṣadhiparā smṛtā //
RājNigh, Guḍ, 103.2 vṛṣyā saṃtarpaṇī rucyā viṣadoṣavināśinī //
RājNigh, Guḍ, 120.1 kaivartikā laghur vṛṣyā kaṣāyā kaphanāśanī /
RājNigh, Parp., 131.2 balyā pittaharā vṛṣyā mūtrāghātanivāraṇī //
RājNigh, Parp., 143.1 gorakṣadugdhī madhurā vṛṣyā sā grāhiṇī himā /
RājNigh, Pipp., 13.1 pippalī jvarahā vṛṣyā snigdhoṣṇā kaṭutiktakā /
RājNigh, Pipp., 54.2 vṛṣyā ca vātabhūtakrimidoṣaghnī ca dīpanī ca vacā //
RājNigh, Śat., 174.2 śvetāmlī madhurā vṛṣyā pittaghnī baladāyinī //
RājNigh, Śat., 201.2 vṛṣyā saṃtarpaṇī balyā mahiṣīkṣīravardhanī //
RājNigh, Mūl., 88.2 kuṣṭhamehakrimiharā vṛṣyā balyā rasāyanī //
RājNigh, Mūl., 116.1 musalī madhurā śītā vṛṣyā puṣṭibalapradā /
RājNigh, Mūl., 141.1 mūlapotī tridoṣaghnī vṛṣyā balyā laghuś ca sā /
RājNigh, Mūl., 166.2 vṛṣyā vātapradā caiva balapuṣṭivivardhanī //
RājNigh, Mūl., 174.2 vṛṣyā krimikarī caiva vraṇasaṃropaṇī ca sā //
RājNigh, Śālm., 127.2 gomūtrikā tu madhurā vṛṣyā godugdhadāyinī //
RājNigh, Śālm., 146.2 vṛṣyā balyātimadhurā bījaiḥ paśuhitā tṛṇaiḥ //
RājNigh, Āmr, 58.1 madhukharjūrī madhurā vṛṣyā saṃtāpapittaśāntikarī /
RājNigh, Āmr, 72.2 vṛṣyā sthaulyakarī hṛdyā susnigdhā mehanāśakṛt //
RājNigh, Āmr, 101.2 mūtradoṣaharā rucyā vṛṣyā saṃtarpaṇī parā //
RājNigh, Āmr, 155.2 tridoṣaśamanī rucyā vṛṣyā ca gurudurjarā //
RājNigh, Pānīyādivarga, 105.2 vṛṣyā tṛptibalapradā śramaharā śyāmekṣujā śītalā snigdhā kāntikarī rasālajanitā raktekṣujā pittajit //
Ānandakanda
ĀK, 1, 15, 453.2 kṣīrasiddhā jayā vṛṣyā balyā ca niśi sevitā //
ĀK, 2, 1, 308.1 kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /
ĀK, 2, 10, 22.2 kuṣṭhamehakṛmiharā vṛṣyā balyā rasāyanī //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 1.0 rūpādivyatirekeṇāpi kācit kasyacit karmavaśādvṛṣyā strī bhavatīti darśayannāha nānetyādi //
Abhinavacintāmaṇi
ACint, 1, 101.1 pippalī jvarahā vṛṣyā snigdhoṣṇā kaṭutiktakā /
Bhāvaprakāśa
BhPr, 6, 2, 47.1 vṛṣyā svaryā vamiśvāsaśūlakāsahṛdāmayān /
BhPr, 6, 2, 55.1 pippalī dīpanī vṛṣyā svādupākā rasāyanī /
BhPr, 6, 2, 58.2 śvāsakāsajvaraharā vṛṣyā medhyāgnivardhinī //
BhPr, 6, 2, 80.2 uṣṇā vidāhinī hṛdyā vṛṣyā balakarī laghuḥ /
BhPr, 6, 2, 118.1 vaṃśajā bṛṃhaṇī vṛṣyā balyā svādvī ca śītalā /
BhPr, 6, 2, 142.2 vṛṣyā pittāsraśamanī kṣatakāsakṣayāpahā //
BhPr, 6, Karpūrādivarga, 9.1 latā kastūrikā tiktā svādvī vṛṣyā himā laghuḥ /
BhPr, 6, Karpūrādivarga, 126.1 spṛkkā svādvī himā vṛṣyā tiktā nikhiladoṣanut /
BhPr, 6, Guḍūcyādivarga, 35.1 pṛśniparṇī tridoṣaghnī vṛṣyoṣṇā madhurā sarā /
Yogaratnākara
YRā, Dh., 379.3 koṣṇā vṛṣyā kuṣṭhakaṇḍūśleṣmapittavraṇāpahā //