Occurrences

Āpastambaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāratamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rājanighaṇṭu
Āryāsaptaśatī
Śyainikaśāstra
Gheraṇḍasaṃhitā
Haribhaktivilāsa

Āpastambaśrautasūtra
ĀpŚS, 18, 10, 27.2 dhanur vā vetraveṣṭitam //
Arthaśāstra
ArthaŚ, 2, 17, 6.1 vetraśīkavallīvāśīśyāmalatānāgalatādir vallīvargaḥ //
Carakasaṃhitā
Ca, Sū., 3, 26.1 śaivālapadmotpalavetratuṅgaprapauṇḍarīkāṇyamṛṇālalodhram /
Ca, Sū., 27, 95.2 maṇḍūkaparṇī vetrāgraṃ kucelā vanatiktakam //
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Indr., 5, 30.1 vaṃśavetralatāpāśatṛṇakaṇṭakasaṅkaṭe /
Ca, Cik., 4, 38.1 paṭolanimbavetrāgraplakṣavetasapallavāḥ /
Mahābhārata
MBh, 1, 214, 17.14 veṇuśālmalimālyāṅgair upetaṃ vetrasaṃvṛtam /
MBh, 1, 214, 17.19 snuhivetrakuliṅgākṣair hintālaiśca samāvṛtam /
MBh, 3, 61, 4.1 jambvāmralodhrakhadiraśākavetrasamākulam /
MBh, 6, 93, 32.1 kañcukoṣṇīṣiṇastatra vetrajharjharapāṇayaḥ /
MBh, 9, 28, 69.1 vetrajharjharahastāśca dvārādhyakṣā viśāṃ pate /
MBh, 12, 83, 46.1 durgatīrthā bṛhatkūlā karīrīvetrasaṃyutā /
MBh, 12, 87, 14.2 carma snāyu tathā vetraṃ muñjabalbajadhanvanān //
MBh, 12, 101, 20.1 bahudurgā mahāvṛkṣā vetraveṇubhir āstṛtā /
Rāmāyaṇa
Rām, Ay, 88, 9.2 badaryāmalakair nīpair vetradhanvanabījakaiḥ //
Rām, Yu, 102, 20.1 kañcukoṣṇīṣiṇastatra vetrajharjharapāṇayaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 76.1 vetrāgrabṛhatīvāsākutilītilaparṇikāḥ /
AHS, Śār., 6, 50.2 saṅgo vetralatāvaṃśatṛṇakaṇṭakasaṃkaṭe //
AHS, Cikitsitasthāna, 1, 7.2 paṭolanimbakarkoṭavetrapattrodakena vā //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 13.2 antare vetram ādhāya tiṣṭheti dvāry adhārayat //
BKŚS, 16, 89.2 vīṇādattakam abrūtāṃ sthavirau vetradhāriṇau //
BKŚS, 18, 433.2 hastair vetralatā gāḍham ālambyārohatācalam //
BKŚS, 18, 435.1 eṣa vetrapatho nāma sarvotsāhavighātakṛt /
BKŚS, 18, 437.1 athaiko dūram ārūḍhaś chinnavetralatāśikhaḥ /
BKŚS, 22, 96.1 ye caite dattavetrāṅge yuṣmān ubhayataḥ same /
Divyāvadāna
Divyāv, 8, 247.0 tatastena puruṣeṇa tāmrapaṭṭairvetrapāśaiḥ pādau baddhvā atikramitavyam //
Divyāv, 8, 258.0 tatra vetrapāśaṃ baddhvā atikramitavyam //
Divyāv, 8, 266.0 tatra vetrapāśān baddhvā atikramitavyam //
Divyāv, 8, 369.0 etattvaṃ maṅgalapotaṃ tīramupanīya vetrapāśaṃ baddhvā maccharīre śarīrapūjāṃ kuruṣva //
Divyāv, 8, 370.0 tataḥ supriyo mahāsārthavāhastaṃ maṅgalapotaṃ tīramupanīya vetrapāśaṃ badhnāti //
Divyāv, 8, 373.0 sa ca poto vāyunā vetrapāśaṃ chittvā apahṛtaḥ //
Divyāv, 8, 384.0 tatra tvayā vetraśiṭām baddhvā atikramitavyam //
Divyāv, 8, 385.0 atha supriyo mahāsārthavāhaḥ suptaprabuddho vetraśiṭām baddhvā tāni parvataśṛṅgāṇyatikrāntaḥ //
Harṣacarita
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Kirātārjunīya
Kir, 15, 18.1 vetraśākakuje śaile 'leśaije 'kukaśātrave /
Kumārasaṃbhava
KumSaṃ, 3, 41.1 latāgṛhadvāragato 'tha nandī vāmaprakoṣṭhārpitahemavetraḥ /
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
Liṅgapurāṇa
LiPur, 1, 89, 56.2 carmaṇāṃ vidalānāṃ ca vetrāṇāṃ vastravanmatam //
Matsyapurāṇa
MPur, 154, 39.2 vetrahastair ajalpantastato'pahasitāstu taiḥ //
MPur, 154, 120.1 tatra dvāre sa viprendraścitravetralatākule /
MPur, 154, 230.1 vetrapāṇinam avyagramugrabhogīndrabhūṣaṇam /
MPur, 154, 382.1 tatrāpaśyaṃstato dvāri vīrakaṃ vetrapāṇinam /
MPur, 157, 20.2 rurodha vīrako devīṃ hemavetralatādharaḥ //
Nāradasmṛti
NāSmṛ, 2, 19, 29.2 veṇuvaiṇavabhāṇḍānāṃ vetrasnāyvasthicarmaṇām //
Suśrutasaṃhitā
Su, Sū., 46, 139.2 tadyathā dāḍimāmalakabadarakolakarkandhusauvīrasiñcitikāphalakapitthamātuluṅgāmrāmrātakakaramardapriyālanāraṅgajambīralakucabhavyapārāvatavetraphalaprācīnāmalakatintiḍīkanīpakośāmrāmlīkāprabhṛtīni //
Su, Sū., 46, 262.1 maṇḍūkaparṇīsaptalāsuniṣaṇṇakasuvarcalāpippalīguḍūcīgojihvākākamācīprapunnāḍāvalgujasatīnabṛhatīkaṇṭakārikāphalapaṭolavārtākukāravellakakaṭukikākevukorubūkaparpaṭakakirātatiktakarkoṭakāriṣṭakośātakīvetrakarīrāṭarūṣakārkapuṣpīprabhṛtīni //
Su, Sū., 46, 270.1 aṭarūṣakavetrāgraguḍūcīnimbaparpaṭāḥ /
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Utt., 47, 41.2 āmrātabhavyakaramardakapitthakolavṛkṣāmlavetraphalajīrakadāḍimāni //
Su, Utt., 57, 9.1 drākṣāpaṭolaviḍavetrakarīranimbamūrvābhayākṣabadarāmalakendravṛkṣaiḥ /
Viṣṇusmṛti
ViSmṛ, 54, 18.1 ārdrauṣadhigandhapuṣpaphalamūlacarmavetravidalatuṣakapālakeśabhasmāsthigorasapiṇyākatilatailavikrayī prājāpatyam //
Bhāratamañjarī
BhāMañj, 7, 129.2 karṇaṃ śaraśataiścakrurghanavetravanopamam //
Rasaprakāśasudhākara
RPSudh, 11, 6.1 vetrayaṣṭyā ca rāgiṇyā pītakalkaṃ prajāyate /
Rasaratnasamuccaya
RRS, 11, 126.1 bṛhatī bilvakūṣmāṇḍaṃ vetrāgraṃ kāravellakam /
Rasendracintāmaṇi
RCint, 8, 86.2 pralambābhīruvetrāgrajātukaṃ taṇḍulīyakam //
Rājanighaṇṭu
RājNigh, Mūl., 1.2 vaṃśo dvir vetro mākandī haridrā vanajā tathā //
RājNigh, Mūl., 41.1 vetro veto yogidaṇḍaḥ sudaṇḍo mṛduparvakaḥ /
RājNigh, Mūl., 41.2 vetraḥ pañcavidhaḥ śaityakaṣāyo bhūtapittahṛt //
Āryāsaptaśatī
Āsapt, 2, 525.2 vetralatayeva bālāṃ talpe nartayati ratarītyā //
Śyainikaśāstra
Śyainikaśāstra, 6, 32.1 vetraprahārānabhitaḥ kurvadbhirmandacāriṇaḥ /
Gheraṇḍasaṃhitā
GherS, 1, 38.1 rambhādaṇḍaṃ hariddaṇḍaṃ vetradaṇḍaṃ tathaiva ca /
Haribhaktivilāsa
HBhVil, 5, 23.2 kṛṣṇājinaṃ vyāghracarma kauśeyaṃ vetranirmitam /