Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 1, 3.2 triguṇāya trivedāya namas tasmai svayambhave //
MPur, 2, 10.2 vedanāvamimāṃ gṛhya sattvabījāni sarvaśaḥ //
MPur, 2, 13.2 bhavo vedāḥ purāṇāni vidyābhiḥ sarvatovṛtam //
MPur, 2, 15.1 vedānpravartayiṣyāmi tvatsargādau mahīpate /
MPur, 4, 7.1 anyacca sarvavedānām adhiṣṭhātā caturmukhaḥ /
MPur, 10, 17.1 dogdhā bṛhaspatirabhūt pātraṃ vedas tapo rasaḥ /
MPur, 14, 16.2 sa vedamekaṃ bahudhā vibhajiṣyati te sutaḥ //
MPur, 16, 12.2 sāmago brahmacārī ca vedayukto 'tha brahmavit //
MPur, 16, 40.1 evamāvāhya tatsarvaṃ vedamantrairyathoditaiḥ /
MPur, 16, 49.2 dātāro no 'bhivardhantāṃ vedāḥ saṃtatireva ca //
MPur, 21, 31.1 kaṇḍarīko'pi dharmātmā vedaśāstrapravartakaḥ /
MPur, 23, 9.2 syandane'tha sahasrāśve vedaśaktimaye prabhuḥ //
MPur, 23, 14.1 vedadhāmarasaṃ cāpi yadidaṃ candramaṇḍalam /
MPur, 24, 47.2 jinadharmaṃ samāsthāya vedabāhyaṃ sa vedavit //
MPur, 24, 48.1 vedatrayīparibhraṣṭāṃścakāra dhiṣaṇādhipaḥ /
MPur, 24, 48.2 vedabāhyānparijñāya hetuvādasamanvitān //
MPur, 30, 14.2 brahmacaryeṇa vedo me kṛtsnaḥ śrutipathaṃ gataḥ /
MPur, 48, 35.2 auśijo bhrātṛjanyaste sopāṅgaṃ vedamudgiran //
MPur, 52, 7.2 vedo'khilo dharmamūlamācāraścaiva tadvidām //
MPur, 53, 3.3 anantaraṃ ca vaktrebhyo vedāstasya vinirgatāḥ //
MPur, 53, 5.2 aṅgāni caturo vedānpurāṇaṃ nyāyavistaram //
MPur, 53, 70.3 lakṣeṇaikena yatproktaṃ vedārthaparibṛṃhitam //
MPur, 55, 14.1 lalāṭamambhoruhavallabhāya puṣye'lakā vedaśarīradhāriṇe /
MPur, 55, 30.2 idaṃ mahāpātakabhin narāṇām apyakṣaraṃ vedavido vadanti //
MPur, 58, 4.3 purāṇeṣvitihāso'yaṃ paṭhyate vedavādibhiḥ //
MPur, 58, 42.2 vedaśabdaiśca gāndharvairvādyaiśca vividhaiḥ punaḥ //
MPur, 58, 44.3 dhṛtāṃ caturvidhair viprairvedavedāṅgapāragaiḥ //
MPur, 66, 8.1 vedāḥ śāstrāṇi sarvāṇi gītanṛtyādikaṃ ca yat /
MPur, 68, 11.2 upavāsairvratairdivyairvedasūktaiśca nārada /
MPur, 68, 20.1 vipreṇa vedaviduṣā vidhivaddarbhapāṇinā /
MPur, 69, 61.1 snātaḥ purā maṇḍalameṣa tadvattejomayaṃ vedaśarīramāpa /
MPur, 71, 15.2 dātavyā vedaviduṣe bhāvenāpatitāya ca //
MPur, 74, 14.1 bhuktvā ca vedaviduṣe biḍālavratavarjite /
MPur, 77, 5.1 viśvavedamayo yasmādvedavādīti paṭhyase /
MPur, 77, 5.1 viśvavedamayo yasmādvedavādīti paṭhyase /
MPur, 83, 3.1 purāṇeṣu ca vedeṣu yajñeṣvāyataneṣu ca /
MPur, 83, 25.2 homaścaturbhiratha vedapurāṇavidbhirdāntair anindyacaritākṛtibhirdvijendraiḥ //
MPur, 85, 5.2 sāmavedastu vedānāṃ mahādevastu yoginām //
MPur, 93, 42.2 bhūmeḥ pṛthivyantarikṣamiti vedeṣu paṭhyate //
MPur, 93, 104.2 navagrahamakhe viprāś catvāro vedavedinaḥ //
MPur, 93, 130.1 aṣṭau tu homakāḥ kāryā vedavedāṅgavedinaḥ /
MPur, 95, 29.2 sthāpya viprāya śāntāya vedavrataparāya ca //
MPur, 97, 11.1 kālātmā sarvabhūtātmā vedātmā viśvatomukhaḥ /
MPur, 106, 48.1 caturvedeṣu yatpuṇyaṃ yatpuṇyaṃ satyavādiṣu /
MPur, 110, 9.1 tatra vedāśca yajñāśca mūrtimanto yudhiṣṭhira /
MPur, 131, 14.1 puṇyāhaśabdānuccerur āśīrvādāṃśca vedagān /
MPur, 133, 31.2 vedāś catvāra evaite catvārasturagā abhavan //
MPur, 133, 55.1 devo dṛṣṭvātha vedāṃstān abhīrugrahayān bhayāt /
MPur, 134, 19.2 vināśastasya nirdeśya iti vedavido viduḥ //
MPur, 137, 24.2 pitāmahamuvācedaṃ vedavādaviśāradam //
MPur, 142, 48.1 tretādau saṃhatā vedāḥ kevalaṃ dharmasetavaḥ /
MPur, 142, 48.3 ṛṣayastapasā vedānahorātramadhīyate //
MPur, 142, 49.3 vikriyante svadharmaṃ tu vedavādādyathāyugam //
MPur, 142, 75.2 eko vedaścatuṣpādastretāyāṃ tu vidhiḥ smṛtaḥ /
MPur, 143, 19.3 vedaśāstramanusmṛtya yajñatattvamuvāca ha //
MPur, 144, 10.1 eko vedaścatuṣpādaḥ saṃhṛtya tu punaḥ punaḥ /
MPur, 144, 11.1 vedaścaikaścaturdhā tu vyasyate dvāparādiṣu /
MPur, 144, 11.2 ṛṣiputraiḥ punarvedā bhidyante dṛṣṭivibhramaiḥ //
MPur, 144, 17.2 dvāpare saṃnivṛtte te vedā naśyanti vai kalau //
MPur, 144, 26.1 vedaśāstrapraṇayanaṃ dharmāṇāṃ saṃkarastathā /
MPur, 144, 38.1 nādhīyate tathā vedānna yajante dvijātayaḥ /
MPur, 144, 42.2 adhīyate tadā vedāñchūdrā dharmārthakovidāḥ //
MPur, 144, 47.1 bhūtvā ca na bhavantīha vedāḥ kaliyuge'khilāḥ /
MPur, 145, 40.2 ijyāvedātmakaḥ śrautaḥ smārto varṇāśramātmakaḥ /
MPur, 145, 61.1 atharvaṛgyajuḥsāmnāṃ vedeṣviha pṛthakpṛthak /
MPur, 145, 98.1 ūrṣo'tha jamadagniśca vedaḥ sārasvatastathā /
MPur, 154, 10.2 māyākāraḥ kāraṇaṃ tvaṃ prasiddho vedaiḥ śānto jyotiṣā tvaṃ vimuktaḥ //
MPur, 154, 11.1 vedārtheṣu tvāṃ vivṛṇvanti buddhvā hṛtpadmāntaḥsaṃniviṣṭaṃ purāṇam /
MPur, 164, 16.1 śṛṇuṣvādipurāṇeṣu vedebhyaśca yathā śrutam /
MPur, 164, 20.1 tatkarma viśvavedānāṃ tadrahasyaṃ maharṣīṇām /
MPur, 164, 22.1 sa yajño vedanirdiṣṭastattapaḥ kavayo viduḥ /
MPur, 167, 12.1 tadeṣa vai vedamayaḥ puruṣo yajñasaṃjñitaḥ /
MPur, 167, 12.2 vedāścaitanmayāḥ sarve sāṅgopaniṣadakriyāḥ //
MPur, 169, 16.2 yājñikairvedadṛṣṭāntairyajñe padmavidhiḥ smṛtaḥ //
MPur, 171, 23.2 tato jagāda tripadāṃ gāyatrīṃ vedapūjitām //
MPur, 171, 24.2 aparāṃścaiva caturo vedāngāyatrisaṃbhavān //
MPur, 171, 69.1 yajñā vedāstathā kāmāstapāṃsi vividhāni ca /
MPur, 172, 50.1 maharṣayo vītaśokā vedān uccairadhīyata /