Occurrences

Āpastambadharmasūtra

Āpastambadharmasūtra
ĀpDhS, 1, 1, 3.0 vedāś ca //
ĀpDhS, 1, 1, 6.0 aśūdrāṇām aduṣṭakarmaṇām upāyanaṃ vedādhyayanam agnyādheyaṃ phalavanti ca karmāṇi //
ĀpDhS, 1, 7, 19.0 kṛtvā vidyāṃ yāvatīṃ śaknuyād vedadakṣiṇām āhared dharmato yathāśakti //
ĀpDhS, 1, 13, 12.0 na bahirvede gatir vidyate //
ĀpDhS, 1, 24, 6.0 pūrvayor varṇayor vedādhyāyaṃ hatvā savanagataṃ vābhiśastaḥ //
ĀpDhS, 2, 6, 4.0 dharmeṇa vedānām ekaikāṃ śākhām adhītya śrotriyo bhavati //
ĀpDhS, 2, 8, 5.0 gomadhuparkārho vedādhyāyaḥ //
ĀpDhS, 2, 8, 10.0 ṣaḍaṅgo vedaḥ //
ĀpDhS, 2, 8, 12.1 śabdārthārambhaṇānāṃ tu karmaṇāṃ samāmnāyasamāptau vedaśabdaḥ /
ĀpDhS, 2, 17, 22.0 trimadhus trisuparṇas triṇāciketaś caturmedhaḥ pañcāgnir jyeṣṭhasāmago vedādhyāyy anūcānaputraḥ śrotriya ity ete śrāddhe bhuñjānāḥ paṅktipāvanā bhavanti //
ĀpDhS, 2, 21, 13.0 satyānṛte sukhaduḥkhe vedān imaṃ lokam amuṃ ca parityajyātmānam anvicchet //
ĀpDhS, 2, 23, 10.0 traividyavṛddhānāṃ tu vedāḥ pramāṇam iti niṣṭhā tatra yāni śrūyante vrīhiyavapaśuājyapayaḥkapālapatnīsaṃbandhāny uccair nīcaiḥ kāryam iti tair viruddha ācāro 'pramāṇam iti manyante //
ĀpDhS, 2, 29, 12.0 ātharvaṇasya vedasya śeṣa ity upadiśanti //