Occurrences

Sātvatatantra

Sātvatatantra
SātT, 1, 16.1 tam evāhur vedavidaḥ sūkṣmarūpaṃ svabhāvakam /
SātT, 2, 1.2 sākṣād babhūva bhagavān paripātum īśo vedān yugādisamaye hayaśīrṣanāmā /
SātT, 2, 20.1 svārociṣe tuṣitayā dvijavedaśīrṣāj jāto vibhuḥ sakaladharmabhṛtāṃ variṣṭhaḥ /
SātT, 2, 46.2 jātaḥ parāśarasakāśata ādidevo vedān samāhitatayā vibhajiṣyati sma //
SātT, 2, 63.2 vyāsād bhaviṣyati [... au2 Zeichenjh] bhagavān araṇyāṃ yogī janān prati gadiṣyati vedasāram //
SātT, 2, 65.2 pākhaṇḍaśāstrabahule nijavedamārge naṣṭe dvijātibhir asatpathi vartamāne //
SātT, 4, 58.1 etad vai trividhaṃ proktaṃ vedavidbhir dvijottama /
SātT, 5, 36.1 pītavarṇaṃ vedamantrair nāmnāṃ dvādaśabhiḥ samam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 34.2 madhukaiṭabhavidhvaṃsī vedakṛd vedapālakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 34.2 madhukaiṭabhavidhvaṃsī vedakṛd vedapālakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 63.2 vedāridaityadamano vrīhibījasurakṣakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 75.2 droṇāstravedapravado maheśagurukīrtidaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 200.1 śrībuddho duṣṭabuddhighno daityavedabahiṣkaraḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 208.2 karmakāṇḍaikapravado vedatantrapravartakaḥ //
SātT, 7, 39.1 vedanindā nāmni vādaḥ pāpecchā nāmasāhasāt /
SātT, 9, 33.1 vedena vihitā hiṃsā paśūnāṃ yajñakarmaṇi /
SātT, 9, 33.2 yajñe vadho 'vadhaś caiva vedavidbhir nirūpitaḥ //
SātT, 9, 57.3 tasmād anantāya janārdanāya vederitānantaguṇākarāya /