Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 2, 10.0 bhūr bhuvaḥ svar ity etā vāva vyāhṛtaya ime trayo vedā bhūr ity eva ṛgvedo bhuva iti yajurvedaḥ svar iti sāmavedaḥ //
AĀ, 2, 2, 2, 11.0 tā vā etāḥ sarvā ṛcaḥ sarve vedāḥ sarve ghoṣā ekaiva vyāhṛtiḥ prāṇa eva prāṇa ṛca ity eva vidyāt //
AĀ, 5, 3, 2, 6.1 prajāpatir idaṃ brahma vedānāṃ sasṛje rasam /
AĀ, 5, 3, 2, 7.1 bhūr bhuvaḥ svas trayo vedo 'si //
Aitareyabrāhmaṇa
AB, 1, 22, 15.0 ṛṅmayo yajurmayaḥ sāmamayo vedamayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti ya evaṃ veda yaś caivaṃ vidvānetena yajñakratunā yajate //
AB, 2, 24, 2.0 yo vai yajñam akṣarapaṅktiṃ vedākṣarapaṅktinā yajñena rādhnoti su mat pad vag da ity eṣa vai yajño 'kṣarapaṅktir akṣarapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 6.0 etāni ha vai vedānām antaḥśleṣaṇāni yad etā vyāhṛtayas tad yathātmanātmānaṃ saṃdadhyād yathā parvaṇā parva yathā śleṣmaṇā carmaṇyaṃ vānyad vā viśliṣṭam saṃśleṣayed evam evaitābhir yajñasya viśliṣṭaṃ saṃdadhāti saiṣā sarvaprāyaścittir yad etā vyāhṛtayas tasmād eṣaiva yajñe prāyaścittiḥ kartavyā //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 7, 18, 9.0 adhīyata devarāto rikthayor ubhayor ṛṣiḥ jahnūnāṃ cādhipatye daive vede ca gāthinām //
Atharvaprāyaścittāni
AVPr, 2, 6, 1.2 vedābhigupto brahmaṇā parivṛto 'tharvabhiḥ śāntaḥ sukṛtām etu lokam /
Atharvaveda (Paippalāda)
AVP, 4, 40, 5.2 prāśnantu brahmāṇo havir yathā vedena kaśyapaḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 35, 6.2 yasmin vedā nihitā viśvarūpās tenaudanenāti tarāṇi mṛtyum //
AVŚ, 7, 28, 1.1 vedaḥ svastir drughaṇaḥ svastiḥ paraśur vediḥ paraśur naḥ svasti /
AVŚ, 7, 54, 2.2 eṣa mā tasmān mā hiṃsīd vedaḥ pṛṣṭaḥ śacīpate //
AVŚ, 10, 8, 17.1 ye arvāṅ madhya uta vā purāṇaṃ vedaṃ vidvāṃsam abhito vadanti /
AVŚ, 15, 3, 7.0 veda āstaraṇaṃ brahmopabarhaṇam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 6.1 dharmeṇādhigato yeṣāṃ vedaḥ saparibṛṃhaṇaḥ /
BaudhDhS, 1, 1, 13.1 dharmaśāstrarathārūḍhā vedakhaḍgadharā dvijāḥ /
BaudhDhS, 1, 3, 1.1 aṣṭācatvāriṃśad varṣāṇi paurāṇaṃ vedabrahmacaryam //
BaudhDhS, 1, 3, 6.2 vṛttyā śūdrasamo hy eṣa yāvad vedena jāyate iti //
BaudhDhS, 1, 4, 9.1 tam evaṃ vidvāṃsam evaṃ carantaṃ sarve vedā āviśanti //
BaudhDhS, 1, 9, 5.1 caityavṛkṣaṃ citiṃ yūpaṃ caṇḍālaṃ vedavikrayam /
BaudhDhS, 1, 10, 29.1 ayajñenāvivāhena vedasyotsādanena ca /
BaudhDhS, 1, 10, 33.1 vedaḥ kṛṣivināśāya kṛṣir vedavināśinī /
BaudhDhS, 1, 10, 33.1 vedaḥ kṛṣivināśāya kṛṣir vedavināśinī /
BaudhDhS, 1, 11, 37.1 vedavikrayiṇaṃ yūpaṃ patitaṃ citim eva ca /
BaudhDhS, 1, 18, 2.1 brahma vai svaṃ mahimānaṃ brāhmaṇeṣv adadhād adhyayanādhyāpanayajanayājanadānapratigrahasaṃyuktaṃ vedānāṃ guptyai //
BaudhDhS, 2, 9, 14.35 oṃ sarvavedāṃs tarpayāmi /
BaudhDhS, 2, 11, 31.3 nāvedavin manute taṃ bṛhantaṃ sarvānubhūm ātmānaṃ saṃparāya iti //
BaudhDhS, 2, 16, 7.3 evam ṛṇasaṃyogaṃ vedo darśayati //
BaudhDhS, 2, 17, 40.1 om iti brahma brahma vā eṣa jyotir ya eṣa tapaty eṣa vedo ya eṣa tapati vedyam evaitad ya eṣa tapati /
BaudhDhS, 2, 18, 24.1 evam evaiṣa ā śarīravimokṣaṇād vṛkṣamūliko vedasaṃnyāsī //
BaudhDhS, 2, 18, 25.1 vedo vṛkṣaḥ /
BaudhDhS, 2, 18, 25.3 praṇavātmako vedaḥ //
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
BaudhDhS, 3, 9, 5.1 hutvā vedādim ārabheta saṃtatam adhīyīta //
BaudhDhS, 3, 9, 10.1 dvādaśa vedasaṃhitā adhīyīta /
BaudhDhS, 3, 9, 12.1 aparā dvādaśa vedasaṃhitā adhītya tābhir uśanaso lokam avāpnoti //
BaudhDhS, 3, 9, 13.1 aparā dvādaśa vedasaṃhitā adhītya tābhir bṛhaspater lokam avāpnoti //
BaudhDhS, 3, 9, 14.1 aparā dvādaśa vedasaṃhitā adhītya tābhiḥ prajāpater lokam avāpnoti //
BaudhDhS, 3, 10, 10.1 upaniṣado vedādayo vedāntāḥ sarvacchandaḥsu saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī bṛhadrathaṃtare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamaṃ bahiṣpavamānaḥ kūśmāṇḍyaḥ pāvamānyaḥ sāvitrī ceti pāvanāni //
BaudhDhS, 4, 1, 26.1 praṇavādyās trayo vedāḥ praṇave paryavasthitāḥ /
BaudhDhS, 4, 5, 29.1 ṛgyajuḥsāmavedānāṃ vedasyānyatamasya vā /
BaudhDhS, 4, 5, 29.1 ṛgyajuḥsāmavedānāṃ vedasyānyatamasya vā /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 2.1 upanītamātro vratānucārī vedānāṃ kiṃcid adhītya brāhmaṇaḥ //
BaudhGS, 1, 7, 7.1 caturvedādṛṣiḥ //
BaudhGS, 2, 5, 45.1 athainaṃ saṃśāsti brahmacāry asy apośāna karma kuru mā divā suṣupthāḥ samidha ādhehi bhaikṣācaryaṃ cara sadāraṇyāt samidha āharodakumbhaṃ cāharācāryādhīno bhava vedamadhīṣva iti //
BaudhGS, 2, 6, 1.1 vedam adhītya snāsyann ity uktaṃ samāvartanam //
BaudhGS, 2, 6, 2.1 mantrabrāhmaṇaṃ veda ity ācakṣate //
BaudhGS, 2, 6, 3.1 mantrabrāhmaṇayor vedanāmadheyam //
BaudhGS, 2, 9, 5.1 vedādayaś chandāṃsi kūśmāṇḍāni cādhīyīta agnim īḍe purohitam iti ṛgvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīr abhiṣṭaye ity atharvavedasya agnir mūrdhā bhuvaḥ iti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BaudhGS, 2, 12, 6.0 vedam adhītya snāsyann ity uktam //
BaudhGS, 2, 12, 17.0 vedam adhītya snāsyann ity uktam //
BaudhGS, 3, 1, 8.1 atha vedāhutīr juhoti /
BaudhGS, 3, 1, 12.1 ṛṣayaś chandāṃsy ācāryā vedā yajñāś ca prīyantām iti vācayitvā //
BaudhGS, 3, 2, 9.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 22.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 34.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 47.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 59.1 sarvavedasaṃmitam ity ācakṣate //
BaudhGS, 3, 2, 63.1 yan mātur duścaritaṃ tasmād enaṃ trāyata ity upadiśati mantrabrāhmaṇaṃ veda ity ācakṣate //
BaudhGS, 3, 3, 11.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 3, 31.1 vratasamāptau vedasamāptau vā gurudakṣiṇām āhared dhārmiko yathāśakti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 31.0 vedaṃ karoti vatsajñuṃ paśukāmasya mūtakāryam annādyakāmasya trivṛtaṃ tejaskāmasyordhvāgraṃ svargakāmasya //
BaudhŚS, 1, 9, 3.0 āharati praiṣakāraḥ praṇītābhyaḥ sruveṇopahatya vedenopayamya pāṇiṃ vāntardhāya //
BaudhŚS, 2, 2, 25.0 śuddho haiva śuciḥ pūto medhyo vipāpmā brahmacārī sahakāripratyaya ā caturthāt karmaṇo 'bhisamīkṣamāṇo vedakarmāṇi prayojayet //
BaudhŚS, 16, 6, 21.0 sa u cen manyetāmitakāmo vā aham asmi yad ṛṅmayaṃ vede yajurmayam eva tad yāv evākṣaryau vedau tau saṃpādayetām iti naitad ādriyeta //
BaudhŚS, 16, 6, 21.0 sa u cen manyetāmitakāmo vā aham asmi yad ṛṅmayaṃ vede yajurmayam eva tad yāv evākṣaryau vedau tau saṃpādayetām iti naitad ādriyeta //
BaudhŚS, 18, 1, 7.0 atha haiṣa triśukro yas trivedaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 8.0 athāsmai daṇḍaṃ prayacchann āha brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 1, 9, 10.0 athāsyāṣṭācatvāriṃśadvarṣāṇi purāṇaṃ vedabrahmacaryaṃ sampradiśanti //
BhārGS, 1, 9, 11.0 ā vedādhyayanād ity eka āhuḥ //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 24, 6.3 vedo vai putranāmāsi sa jīva śaradaḥ śatam /
BhārGS, 1, 24, 6.6 vedo vai putranāmāsi sa jīva śaradaḥ śatam iti //
BhārGS, 2, 18, 1.0 vedam adhītya snāsyann upakalpayate pālāśīṃ samidham udapātraṃ cairakāṃ copabarhaṇaṃ ca snānīyapiṇḍaṃ ca sārvasurabhipiṣṭaṃ candanaṃ ca sūtraṃ sopadhānaṃ maṇiṃ sapāśaṃ bādaraṃ maṇim uttarāsaṅgaṃ ca sāntaram ahate ca pravartau ca srajaṃ cāñjanaṃ cādarśopānahau daṇḍaṃ ca chatraṃ ca //
BhārGS, 2, 22, 9.1 daṇḍam ādatte loke vedāyāsmi dviṣato vadhāya sapatnāñchvāpadān sarīsṛpān hastinaś ceti //
BhārGS, 3, 4, 7.1 pariṣecanāntaṃ kṛtvāthainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 15.5 atha yo ha vā asmāl lokāt svaṃ lokam adṛṣṭvā praiti sa enam avidito na bhunakti yathā vedo vānanūkto 'nyad vā karmākṛtam /
BĀU, 1, 5, 5.1 trayo vedā eta eva /
BĀU, 2, 4, 11.13 evaṃ sarveṣāṃ vedānāṃ vāg ekāyanam //
BĀU, 3, 7, 1.12 yo vai tat kāpya sūtraṃ vidyāt taṃ cāntaryāmiṇam iti sa brahmavit sa lokavit sa devavit sa vedavit sa ātmavit sa sarvavit /
BĀU, 4, 2, 1.4 evaṃ vṛndāraka āḍhyaḥ sann adhītaveda uktopaniṣatka ito vimucyamānaḥ kva gamiṣyasīti /
BĀU, 4, 3, 22.1 atra pitāpitā bhavati mātāmātā lokā alokā devā adevā vedā avedāḥ /
BĀU, 4, 3, 22.1 atra pitāpitā bhavati mātāmātā lokā alokā devā adevā vedā avedāḥ /
BĀU, 4, 4, 21.12 tam etaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānāśakena /
BĀU, 4, 5, 6.11 na vā are vedānāṃ kāmāya vedāḥ priyā bhavanty ātmanas tu kāmāya vedāḥ priyā bhavanti /
BĀU, 4, 5, 6.11 na vā are vedānāṃ kāmāya vedāḥ priyā bhavanty ātmanas tu kāmāya vedāḥ priyā bhavanti /
BĀU, 4, 5, 6.11 na vā are vedānāṃ kāmāya vedāḥ priyā bhavanty ātmanas tu kāmāya vedāḥ priyā bhavanti /
BĀU, 4, 5, 7.1 brahma taṃ parādād yo 'nyatrātmano vedān veda /
BĀU, 4, 5, 7.5 vedās taṃ parādur yo 'nyatrātmano vedān veda /
BĀU, 4, 5, 7.5 vedās taṃ parādur yo 'nyatrātmano vedān veda /
BĀU, 4, 5, 7.8 idaṃ brahmedaṃ kṣatram ime lokā ime devā ime vedā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 4, 5, 12.13 evaṃ sarveṣāṃ vedānāṃ vāg ekāyanam //
BĀU, 5, 1, 1.7 vedo 'yaṃ brāhmaṇā viduḥ /
BĀU, 6, 1, 4.3 śrotre hīme sarve vedā abhisaṃpannāḥ /
BĀU, 6, 4, 14.1 sa ya icchet putro me śuklo jāyeta vedam anubruvīta sarvam āyur iyād iti kṣīraudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 15.1 atha ya icchet putro me kapilaḥ piṅgalo jāyeta dvau vedāvanubruvīta sarvam āyur iyād iti dadhyodanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 16.1 atha ya icchet putro me śyāmo lohitākṣo jāyeta trīn vedān anubruvīta sarvam āyur iyād iti udaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 18.1 atha ya icchet putro me paṇḍito vigītaḥ samitiṃgamaḥ śuśrūṣitāṃ vācaṃ bhāṣitā jāyeta sarvān vedān anubruvīta sarvam āyur iyād iti māṃsaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 26.1 athāsya nāma karoti vedo 'sīti /
Chāndogyopaniṣad
ChU, 1, 13, 4.3 ya etām evaṃ sāmnām upaniṣadaṃ vedopaniṣadaṃ veda //
ChU, 3, 5, 4.2 vedā hi rasāḥ /
ChU, 3, 5, 4.5 vedā hy amṛtāḥ /
ChU, 6, 1, 2.1 sa ha dvādaśavarṣa upetya caturviṃśativarṣaḥ sarvān vedān adhītya mahāmanā anūcānamānī stabdha eyāya /
ChU, 6, 7, 3.4 tayaitarhi vedān nānubhavasi /
ChU, 6, 7, 6.3 tayaitarhi vedān anubhavasi /
ChU, 7, 1, 2.1 ṛgvedaṃ bhagavo 'dhyemi yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyām etad bhagavo 'dhyemi //
ChU, 7, 1, 2.1 ṛgvedaṃ bhagavo 'dhyemi yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyām etad bhagavo 'dhyemi //
ChU, 7, 1, 4.1 nāma vā ṛgvedo yajurvedaḥ sāmaveda ātharvaṇaś caturtha itihāsapurāṇaḥ pañcamo vedānāṃ vedaḥ pitryo rāśir daivo nidhir vākovākyam ekāyanaṃ devavidyā brahmavidyā bhūtavidyā kṣatravidyā nakṣatravidyā sarpadevajanavidyā /
ChU, 7, 1, 4.1 nāma vā ṛgvedo yajurvedaḥ sāmaveda ātharvaṇaś caturtha itihāsapurāṇaḥ pañcamo vedānāṃ vedaḥ pitryo rāśir daivo nidhir vākovākyam ekāyanaṃ devavidyā brahmavidyā bhūtavidyā kṣatravidyā nakṣatravidyā sarpadevajanavidyā /
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 7, 1.2 vijñānena vā ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñchvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 7, 1.2 vijñānena vā ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñchvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 8, 15, 1.2 ācāryakulād vedam adhītya yathāvidhānaṃ guroḥ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe svādhyāyam adhīyāno dhārmikān vidadhad ātmani sarvendriyāṇi saṃpratiṣṭhāpyāhiṃsan sarvabhūtāny anyatra tīrthebhyaḥ /
Gautamadharmasūtra
GautDhS, 1, 1, 1.0 vedo dharmamūlam //
GautDhS, 1, 1, 11.0 vedānuvacanāc ca //
GautDhS, 1, 2, 45.1 dvādaśa varṣāṇy ekavede brahmacaryaṃ caret //
GautDhS, 1, 8, 5.1 lokavedavedāṅgavit //
GautDhS, 2, 2, 19.1 tasya ca vyavahāro vedo dharmaśāstrāṇy aṅgānyupavedāḥ purāṇam //
GautDhS, 2, 3, 4.1 atha hāsya vedam upaśṛṇvatas trapujatubhyāṃ śrotrapratipūraṇam udāharaṇe jihvāchedo dhāraṇe śarīrabhedaḥ //
GautDhS, 2, 3, 49.1 anujñānaṃ vā vedavitsamavāyavacanād vedavitsamavāyavacanāt //
GautDhS, 2, 3, 49.1 anujñānaṃ vā vedavitsamavāyavacanād vedavitsamavāyavacanāt //
GautDhS, 2, 7, 34.1 saṃkulopāhitavedasamāptichardiśrāddhamanuṣyayajñabhojaneṣv ahorātram //
GautDhS, 3, 2, 1.1 tyajet pitaraṃ rājaghātakaṃ śūdrayājakaṃ śūdrārthayājakaṃ vedaviplāvakaṃ bhrūṇahanaṃ yaś cāntyāvasāyibhiḥ saha saṃvased antyāvasāyinyāṃ ca //
GautDhS, 3, 8, 36.1 athaitāṃs trīn kṛcchrāṃś caritvā sarveṣu vedeṣu snāto bhavati sarvair devair jñāto bhavati //
GautDhS, 3, 10, 47.1 catvāraś caturṇāṃ pāragā vedānāṃ prāg uttamāttraya āśramiṇaḥ pṛthag dharmavidas traya etān daśāvarān pariṣadityācakṣate //
GautDhS, 3, 10, 48.1 asambhave tveteṣāṃ śrotriyo vedavicchiṣṭo vipratipattau yad āha //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 7.0 brahmacārī vedam adhītyāntyāṃ samidham abhyādhāsyan //
GobhGS, 3, 4, 1.0 brahmacārī vedam adhītya //
Gopathabrāhmaṇa
GB, 1, 1, 5, 6.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo yān mantrān apaśyat sa ātharvaṇo vedo 'bhavat //
GB, 1, 1, 5, 7.0 tam ātharvaṇaṃ vedam abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 6, 10.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyas trīn vedān niramimīta ṛgvedaṃ yajurvedaṃ sāmavedam iti //
GB, 1, 1, 6, 12.0 sa tāṃs trīn vedān abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 6, 15.0 sa ya icchet sarvair etais tribhir vedaiḥ kurvīyety etābhir eva tan mahāvyāhṛtibhiḥ kurvīta //
GB, 1, 1, 6, 16.0 sarvair ha vā asyaitais tribhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 8, 6.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo yān mantrān apaśyat sa āṅgiraso vedo 'bhavat //
GB, 1, 1, 8, 7.0 tām āṅgirasaṃ vedam abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 9, 7.0 śreṣṭho ha vedas tapaso 'dhi jāto brahmajyānāṃ kṣitaye saṃbabhūva //
GB, 1, 1, 10, 3.0 tābhyaḥ śrāntābhyas taptābhyaḥ saṃtaptābhyaḥ pañca vedān niramimīta //
GB, 1, 1, 10, 4.0 sarpavedaṃ piśācavedam asuravedam itihāsavedaṃ purāṇavedam iti //
GB, 1, 1, 10, 4.0 sarpavedaṃ piśācavedam asuravedam itihāsavedaṃ purāṇavedam iti //
GB, 1, 1, 10, 4.0 sarpavedaṃ piśācavedam asuravedam itihāsavedaṃ purāṇavedam iti //
GB, 1, 1, 10, 4.0 sarpavedaṃ piśācavedam asuravedam itihāsavedaṃ purāṇavedam iti //
GB, 1, 1, 10, 4.0 sarpavedaṃ piśācavedam asuravedam itihāsavedaṃ purāṇavedam iti //
GB, 1, 1, 10, 5.0 sa khalu prācyā eva diśaḥ sarpavedaṃ niramimīta //
GB, 1, 1, 10, 6.0 dakṣiṇasyāḥ piśācavedam //
GB, 1, 1, 10, 7.0 pratīcyā asuravedam //
GB, 1, 1, 10, 8.0 udīcyā itihāsavedam //
GB, 1, 1, 10, 9.0 dhruvāyāś cordhvāyāś ca purāṇavedam //
GB, 1, 1, 10, 10.0 sa tān pañca vedān abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 10, 13.0 vṛdhad iti sarpavedāt //
GB, 1, 1, 10, 14.0 karad iti piśācavedāt //
GB, 1, 1, 10, 15.0 ruhad ity asuravedāt //
GB, 1, 1, 10, 16.0 mahad itītihāsavedāt //
GB, 1, 1, 10, 17.0 tad iti purāṇavedāt //
GB, 1, 1, 10, 18.0 sa ya icchet sarvair etaiḥ pañcabhir vedaiḥ kurvīyety etābhir eva tan mahāvyāhṛtibhiḥ kurvīta //
GB, 1, 1, 10, 19.0 sarvair ha vā asyaitaiḥ pañcabhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 14, 7.0 athāpi vedānāṃ rasena yajñasya viriṣṭaṃ saṃdhīyate //
GB, 1, 1, 16, 3.0 kenāham ekenākṣareṇa sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anubhaveyam iti //
GB, 1, 1, 16, 6.0 tayā sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anvabhavat //
GB, 1, 1, 25, 30.0 oṃkāro vedānām //
GB, 1, 1, 27, 27.0 eṣā vyāhṛtiś caturṇāṃ vedānām ānupūrveṇoṃ bhūr bhuvaḥ svar iti vyāhṛtayaḥ //
GB, 1, 1, 29, 24.0 antaraite trayo vedā bhṛgūn aṅgirasaḥ śritā ity ab iti prakṛtir apām oṃkāreṇa ca //
GB, 1, 1, 29, 26.0 bhṛgvaṅgirovidā saṃskṛto 'nyān vedān adhīyīta //
GB, 1, 1, 30, 3.0 atikramya vedebhyaḥ sarvaparam adhyātmaphalaṃ prāpnotītyarthaḥ //
GB, 1, 1, 31, 7.0 trīn vedān brūte bho iti //
GB, 1, 1, 31, 13.0 trīn vedān brūte //
GB, 1, 1, 31, 15.0 yan nu khalu saumyāsmābhiḥ sarve vedā mukhato gṛhītāḥ kathaṃ ta evam ācāryo bhāṣate //
GB, 1, 1, 32, 27.0 tasmā etat provāca vedāṃś chandāṃsi savitur vareṇyam //
GB, 1, 1, 33, 31.0 vedā eva savitā chandāṃsi sāvitrī //
GB, 1, 1, 33, 32.0 yatra hy eva vedās tac chandāṃsi yatra vai chandāṃsi tad vedā iti //
GB, 1, 1, 33, 32.0 yatra hy eva vedās tac chandāṃsi yatra vai chandāṃsi tad vedā iti //
GB, 1, 1, 37, 11.0 vācā vedā abhipannā grasitāḥ parāmṛṣṭāḥ //
GB, 1, 1, 37, 12.0 vedair yajño 'bhipanno grasitaḥ parāmṛṣṭaḥ //
GB, 1, 1, 38, 2.0 ayaṃ yajño vedeṣu pratiṣṭhitaḥ //
GB, 1, 1, 38, 3.0 vedā vāci pratiṣṭhitāḥ //
GB, 1, 1, 38, 17.0 anantāṃ śriyam aśnute ya evaṃ veda yaś caivaṃ vidvān evam etāṃ vedānāṃ mātaraṃ sāvitrīṃ saṃpadam upaniṣadam upāsta iti brāhmaṇam //
GB, 1, 1, 39, 30.0 sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda //
GB, 1, 1, 39, 31.0 tad apy etad ṛcoktam āpo bhṛgvaṅgirorūpam āpo bhṛgvaṅgiromayaṃ sarvam āpomayaṃ bhūtaṃ sarvaṃ bhṛgvaṅgiromayam antaraite trayo vedā bhṛgūn aṅgiraso 'nugāḥ //
GB, 1, 2, 5, 22.0 tasmā etat provācāṣṭācatvāriṃśadvarṣaṃ sarvavedabrahmacaryam //
GB, 1, 2, 5, 23.0 tac caturdhā vedeṣu vyuhya dvādaśavarṣaṃ brahmacaryaṃ dvādaśavarṣāṇy avarārdham //
GB, 1, 2, 9, 10.0 teṣāṃ sarveṣāṃ vedā gatir ātmā pratiṣṭhitāś catasro brahmaṇaḥ śākhāḥ //
GB, 1, 2, 9, 40.0 antarā hi bhṛgvaṅgiraso vedān āduhya bhṛgvaṅgirasaḥ somapānaṃ manyante //
GB, 1, 2, 10, 11.0 evam ime sarve vedā nirmitāḥ sakalpāḥ sarahasyāḥ sabrāhmaṇāḥ sopaniṣatkāḥ setihāsāḥ sānvākhyānāḥ sapurāṇāḥ sasvarāḥ sasaṃskārāḥ saniruktāḥ sānuśāsanāḥ sānumārjanāḥ savākovākyāḥ //
GB, 1, 2, 16, 1.0 prajāpatir atharvā devaḥ sa tapas taptvaitaṃ cātuḥprāśyaṃ brahmaudanaṃ niramimīta caturlokaṃ caturdevaṃ caturvedaṃ caturhautram iti //
GB, 1, 2, 16, 4.0 catvāro vā ime vedā ṛgvedo yajurvedaḥ sāmavedo brahmaveda iti //
GB, 1, 2, 16, 7.0 catvāri śṛṅgeti vedā vā eta uktāḥ //
GB, 1, 2, 18, 1.0 prajāpatir vedān uvācāgnīn ādadhīyeti //
GB, 1, 2, 24, 1.1 atha ha prajāpatiḥ somena yakṣyamāṇo vedān uvāca kaṃ vo hotāraṃ vṛṇīya kam adhvaryuṃ kam udgātāraṃ kaṃ brāhmaṇam iti /
GB, 1, 2, 24, 2.1 tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu caturṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati /
GB, 1, 3, 1, 4.0 evam evaiṣā vyāhṛtiḥ sarvān vedān abhivahaty om iti harcām om iti yajuṣām om iti sāmnām om iti sarvasyāhābhivādaḥ //
GB, 1, 3, 1, 15.0 tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati //
GB, 1, 3, 2, 4.0 sa vā eṣa tribhir vedair yajñasyānyataraḥ pakṣaḥ saṃskriyate //
GB, 1, 3, 3, 10.0 athāpi vedānāṃ rasana yajñasya viriṣṭaṃ saṃdhīyate //
GB, 1, 3, 15, 2.0 te ha sma na kaṃcana vedavidam upayanti //
GB, 1, 3, 16, 17.0 sarvacchandasāṃ vedeṣu samāsabhūtaikocchvāsā varṇānte catvāro vedāḥ śarīre //
GB, 1, 3, 16, 17.0 sarvacchandasāṃ vedeṣu samāsabhūtaikocchvāsā varṇānte catvāro vedāḥ śarīre //
GB, 1, 3, 19, 20.0 athāpi vedānāṃ garbhabhūto bhavatīty āhuḥ //
GB, 1, 4, 24, 35.0 catvāro vai vedāḥ //
GB, 1, 4, 24, 36.0 vedair yajñas tāyate //
GB, 1, 5, 10, 6.0 tenāyātayāmnā yā vede vyaṣṭir āsīt tāṃ pañcasv apaśyann ṛci yajuṣi sāmni śānte 'tha ghore //
GB, 1, 5, 16, 1.0 sa yad āha mayi bharga iti pṛthivīm evaitallokānām āhāgniṃ devānāṃ vasūn devān devagaṇānāṃ gāyatraṃ chandasāṃ prācīṃ diśāṃ vasantam ṛtūnāṃ trivṛtaṃ stomānām ṛgvedaṃ vedānāṃ hautraṃ hotrakāṇāṃ vācam indriyāṇām //
GB, 1, 5, 17, 1.0 sa yad āha mayi maha ity antarikṣam evaitallokānām āha vāyuṃ devānāṃ rudrān devān devagaṇānāṃ traiṣṭubhaṃ chandasāṃ pratīcīṃ diśāṃ grīṣmam ṛtūnāṃ pañcadaśaṃ stomānāṃ yajurvedaṃ vedānām ādhvaryavaṃ hotrakāṇāṃ prāṇam indriyāṇām //
GB, 1, 5, 18, 1.0 sa yad āha mayi yaśa iti divam evaitallokānām āhādityaṃ devānām ādityān devagaṇānāṃ jāgataṃ chandasām udīcīṃ diśāṃ varṣā ṛtūnāṃ saptadaśaṃ stomānāṃ sāmavedaṃ vedānām audgātraṃ hotrakāṇāṃ cakṣur indriyāṇām //
GB, 1, 5, 19, 1.0 sa yad āha mayi sarvam ity apa evaitallokānām āha candramasaṃ devānāṃ viśvān devān devagaṇānām ānuṣṭubhaṃ chandasāṃ dakṣiṇāṃ diśāṃ śaradam ṛtūnām ekaviṃśaṃ stomānāṃ brahmavedaṃ vedānāṃ brahmatvaṃ hotrakāṇāṃ mana indriyāṇām //
GB, 1, 5, 24, 2.2 yasmai vedāḥ prasṛtāḥ somabinduyuktā vahanti sukṛtām u lokam //
GB, 1, 5, 24, 12.2 ṣoḍaśikaṃ hotrakā abhiṣṭuvanti vedeṣu yuktāḥ prapṛthak caturdhā //
GB, 1, 5, 24, 16.1 vedair abhiṣṭuto loko nānāveśāparājitaḥ //
GB, 1, 5, 25, 2.1 eteṣu vedeṣv api caikam evāpavrajam ṛtvijāṃ saṃbharanti /
GB, 1, 5, 25, 4.1 dvādaśavarṣaṃ brahmacaryaṃ pṛthag vedeṣu tat smṛtam /
GB, 1, 5, 25, 4.2 evaṃ vyavasthitā vedāḥ sarva eva svakarmasu //
GB, 1, 5, 25, 5.2 vyavasthānaṃ tu tat sarvaṃ pṛthagvedeṣu tat smṛtam //
GB, 2, 6, 7, 26.0 yādhiṣṭhātā pradātā yasmai prattā vedā avaruddhāḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 6.0 athāsmā ajinam uttarīyaṃ karoti mitrasya cakṣurdharuṇaṃ dharīyas tejo yaśasvi sthaviraṃ samiddham anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dhatsvāsāv aditiste kakṣāṃ badhnātu vedasyānuvaktavai medhāyai śraddhāyā anūktasyānirākaraṇāya brahmaṇe brahmavarcasāyeti //
HirGS, 1, 9, 1.0 adhītya vedaṃ snānam //
HirGS, 2, 3, 2.3 vedo vai putranāmāsi jīva tvaṃ śaradaḥ śatam /
HirGS, 2, 19, 6.1 tata ekavedyāntebhyaḥ kṛṣṇadvaipāyanāya jātūkarṇyāya tarukṣāya tṛṇabindave varmiṇe varūthine vājine vājaśravase satyaśravase suśravase sutaśravase somaśuṣmāyaṇāya satvavate bṛhadukthāya vāmadevāya vājiratnāya haryajvāyanāyodamayāya gautamāya ṛṇaṃjayāya ṛtaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave śibintāya parāśarāya viṣṇave rudrāya skandāya kāśīśvarāya jvarāya dharmāyārthāya kāmāya krodhāya vasiṣṭhāyendrāya tvaṣṭre kartre dhartre dhātre mṛtyave savitre sāvitryai vedebhyaśca pṛthakpṛthagṛgvedāya yajurvedāya sāmavedāyātharvavedāyetihāsapurāṇāyeti //
Jaiminigṛhyasūtra
JaimGS, 1, 8, 6.0 athāsya guhyaṃ nāma dadāti vedo 'sīti //
JaimGS, 1, 12, 15.0 pradātaḥ prayacchāsāvamuṣmai vedam iti //
JaimGS, 1, 12, 47.0 paścād agneḥ paccho 'rdharcaśaḥ sarvām ityanūcya vedam ārabhyāgne vratapata iti ghṛtenāktāḥ samidha ādadhāti //
JaimGS, 1, 15, 2.0 vedeṣu yathāsvaṃ viśramantāṃ chandāṃsi caturuttarāṇi śivena no dhyāyantvity utsṛjyādhyāyānadhyāyau vratāni cānupālayanto yathāsvaṃ vedam adhīyīran //
JaimGS, 1, 15, 2.0 vedeṣu yathāsvaṃ viśramantāṃ chandāṃsi caturuttarāṇi śivena no dhyāyantvity utsṛjyādhyāyānadhyāyau vratāni cānupālayanto yathāsvaṃ vedam adhīyīran //
JaimGS, 1, 18, 1.0 dvādaśa varṣāṇi vedabrahmacaryam //
JaimGS, 1, 19, 1.0 vedam adhītya vratāni caritvā brāhmaṇaḥ snāsyan saṃbhārān upakalpayate 'hataṃ vāsa erakāṃ snānam anulepanaṃ sumanasa āñjanam ādarśam ahate vāsasī trivṛtaṃ maṇiṃ vaiṇavaṃ daṇḍaṃ śukle upānahau //
JaimGS, 2, 8, 6.0 hutvā darbheṣv āsīnaḥ prāktūleṣūdaktūleṣu vā dakṣiṇena pāṇinā darbhān dhārayann oṃpūrvā vyāhṛtīḥ sāvitrīṃ ca catur anudrutya manasā sāmasāvitrīṃ ca somaṃ rājānaṃ brahmajajñānīye cobhe vedādim ārabheta //
JaimGS, 2, 8, 11.0 apratibhāyāṃ yāvatā kālena vedam adhīyīta tāvatkālam adhīyīta yaj jānīyād ṛkto yajuṣṭaḥ sāmatas tad avāpnuyāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 1.1 prajāpatir vā idaṃ trayeṇa vedenājayad yad asyedaṃ jitaṃ tat //
JUB, 1, 1, 2.1 sa aikṣatetthaṃ ced vā anye devā anena vedena yakṣyanta imāṃ vāva te jitiṃ jeṣyanti yeyam mama /
JUB, 1, 1, 2.2 hanta trayasya vedasya rasam ādadā iti //
JUB, 1, 8, 1.1 prajāpatir vā idaṃ trayeṇa vedenājayad yad asyedaṃ jitaṃ tat //
JUB, 1, 8, 2.1 sa aikṣatetthaṃ ced vā anye devā anena vedena yakṣyanta imāṃ vāva te jitiṃ jeṣyanti yeyam mama //
JUB, 1, 8, 3.1 hantemaṃ trayaṃ vedam pīᄆayānīti //
JUB, 1, 8, 4.1 sa imaṃ trayaṃ vedam apīᄆayat /
JUB, 1, 8, 10.1 imam u vai trayaṃ vedam marīmṛśitvā tasminn etad evākṣaram apīᄆitam avindann om iti yad etat //
JUB, 1, 8, 12.2 teṣāṃ tapyamānānām āpyāyata vedaḥ /
JUB, 1, 8, 12.3 te 'nena ca tapasāpīnena ca vedena tām u eva jitim ajayan yām prajāpatir ajayat /
JUB, 1, 8, 13.2 sa ya etad evaṃ vedaivam evāpīnena vedena yajate /
JUB, 1, 8, 13.3 yado yājayaty evam evāpīnena vedena yājayati //
JUB, 1, 11, 3.1 so 'bravīd ekaṃ vai vedam annādyam asṛkṣi sāmaiva /
JUB, 1, 24, 4.4 vyāhṛtayas tṛptā vedāṃs tarpayanti /
JUB, 1, 24, 4.5 vedās tṛptā devatās tarpayanti /
JUB, 1, 45, 2.1 te pratyūcur ṛṣaya ete mantrakṛtaḥ purājāḥ punar ājāyante vedānāṃ guptyai kam te vai vidvāṃso vainya tad vadanti samānam puruṣam bahudhā niviṣṭam iti //
JUB, 1, 46, 1.1 prajāpatir vai vedo 'gra āsīt /
JUB, 1, 54, 1.2 tasmād uta brahmacārī madhu nāśnīyād vedasya palāva iti /
JUB, 3, 19, 2.2 te manuṣyāṇām anvāgamād bibhyatas trayaṃ vedam apīḍayan //
JUB, 3, 19, 7.1 etaddha vā akṣaraṃ vedānāṃ triviṣṭapam /
JUB, 4, 21, 8.1 tasyai tapo damaḥ karmeti pratiṣṭhā vedāḥ sarvāṅgāṇi satyam āyatanam //
JUB, 4, 25, 3.1 vedo brahma tasya satyam āyatanaṃ śamaḥ pratiṣṭhā damaś ca //
Jaiminīyabrāhmaṇa
JB, 1, 322, 5.0 tad etat trayasya vedasyāpīḍitam akṣaram //
JB, 1, 336, 5.0 tad etat trayasya vedasyāpīḍitam akṣaram //
JB, 1, 358, 2.0 sa devān abravīd etena yūyaṃ trayeṇa vedena yajñaṃ tanudhvam iti //
JB, 1, 358, 3.0 te devā anena trayeṇa vedena yajamānā apa pāpmānam aghnata pra svargaṃ lokam ajānan //
JB, 1, 358, 4.0 te 'bruvan yan nu vayam anena trayeṇa vedena yajamānā apa pāpmānam avadhiṣmahi pra svargaṃ lokam ajñāsiṣma //
JB, 1, 358, 6.0 tān prajāpatir abravīd yad vā etasya trayasya vedasya teja indriyaṃ vīryaṃ rasa āsīd idaṃ vā ahaṃ tat samudayaccham iti //
Jaiminīyaśrautasūtra
JaimŚS, 23, 17.0 vedādhikṛtatvāt //
Kauśikasūtra
KauśS, 8, 8, 8.0 sarve vedā dvikalpāḥ //
KauśS, 13, 33, 2.2 vedābhigupto brahmaṇā parivṛto 'tharvabhiḥ śāntaḥ sukṛtām etu lokān /
KauśS, 14, 3, 26.1 yasmāt kośād udabharāma vedaṃ tasminn antar ava dadhma enam /
KauśS, 14, 5, 1.1 atha vedasyādhyayanavidhiṃ vakṣyāmaḥ //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 23.1 mantrabrāhmaṇayoḥ vedaśabdaḥ //
Kauṣītakagṛhyasūtra, 3, 12, 24.1 vedo hi dharmamūlam //
Kauṣītakagṛhyasūtra, 3, 12, 31.1 tad etat puṣkalaṃ vākyaṃ vedajñānaprayojanam /
Kauṣītakibrāhmaṇa
KauṣB, 3, 12, 13.0 atha yad vede patnīṃ vācayati //
KauṣB, 3, 12, 14.0 vṛṣā vai vedaḥ //
KauṣB, 3, 12, 18.0 atha yad vedaṃ stṛṇāti //
KauṣB, 3, 12, 21.0 atha yad vedātiśeṣam upatiṣṭhate //
KauṣB, 6, 4, 16.0 eteṣām eva vedānāṃ bhiṣajyāyai //
KauṣB, 6, 5, 9.0 tathā hāsya tribhir vedair haviryajñāḥ saṃskriyanta iti //
KauṣB, 6, 5, 11.0 etat parisaraṇāvitarau vedau //
Kaṭhopaniṣad
KaṭhUp, 2, 15.1 sarve vedā yat padam āmananti tapāṃsi sarvāṇi ca yad vadanti /
Khādiragṛhyasūtra
KhādGS, 1, 3, 1.1 brahmacārī vedam adhītyopanyāhṛtya gurave 'nujñāto dārān kurvīta //
Kātyāyanaśrautasūtra
KātyŚS, 1, 8, 29.0 adhvaryuḥ karmasu vedayogāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 2.0 śrotriyo 'nyo vedādhyāyī //
KāṭhGS, 4, 22.0 sarveṣāṃ vedānāṃ caritabrahmacaryo yadi nānyat kurute //
KāṭhGS, 41, 19.1 etābhir eva catasṛbhir anupravacanīyāñ juhuyād yajuṣottamāṃ chandobhyaḥ svāheti kratunāmadheyena yathopācaritaḥ kratur bhavaty evaṃ sarvāṇi vedoktāni //
KāṭhGS, 41, 21.2 yathā tvaṃ suśravo devānāṃ vedasya nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo vedasya nidhigopo bhūyāsam iti //
KāṭhGS, 41, 21.2 yathā tvaṃ suśravo devānāṃ vedasya nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo vedasya nidhigopo bhūyāsam iti //
KāṭhGS, 41, 24.1 adhīte haiteṣāṃ vedānām ekaṃ dvau trīn sarvān vā yam evaṃ vidvān upanayata iti śrutiḥ //
KāṭhGS, 42, 3.0 yo vedam adhīte purastāc copariṣṭāc cāṃhomugbhiḥ samidho 'bhyādadhyāt //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 6, 9.1 vedena rūpe vyapibat sutāsutau prajāpatiḥ /
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 4.1 agnir mūrdhā cakṣuṣī candrasūryau diśaḥ śrotre vāg vivṛtāśca vedāḥ /
Mānavagṛhyasūtra
MānGS, 1, 2, 10.1 anyo vedapāṭhī na tasya snānam //
MānGS, 1, 4, 4.3 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āyur mayi dhehi vedasya vāṇīḥ stha /
MānGS, 1, 4, 8.4 vedasya vāṇīḥ stha /
MānGS, 1, 4, 18.1 vedārambhaṇe samāptau cākālam //
MānGS, 1, 17, 5.2 vedo vai putranāmāsi sa jīva śaradaḥ śatam /
MānGS, 1, 22, 17.4 yathā tvaṃ devānāṃ vedānāṃ nidhipo asi /
MānGS, 1, 22, 17.5 evam ahaṃ manuṣyāṇāṃ vedānāṃ nidhipo bhūyāsam /
MānGS, 1, 22, 18.1 adhīte ha vā ayam eṣāṃ vedānām ekaṃ dvau trīn sarvān veti /
MānGS, 2, 9, 10.0 anuguptamannaṃ brāhmaṇān bhojayen nāvedavid bhuñjīteti śrutiḥ //
Nirukta
N, 1, 2, 5.0 puruṣavidyānityatvāt karmasampattir mantro vede //
Pāraskaragṛhyasūtra
PārGS, 2, 4, 2.0 pāṇināgniṃ parisamūhati agne suśravaḥ suśravasaṃ mā kuru yathā tvam agne suśravaḥ suśravā asyevaṃ māṃ suśravaḥ sauśravasaṃ kuru yathā tvamagne devānāṃ yajñasya nidhipā asyevamahaṃ manuṣyāṇāṃ vedasya nidhipo bhūyāsamiti //
PārGS, 2, 5, 13.0 aṣṭācatvāriṃśadvarṣāṇi vedabrahmacaryaṃ caret //
PārGS, 2, 5, 32.0 samāpya vedam asamāpya vrataṃ yaḥ samāvartate sa vidyāsnātakaḥ //
PārGS, 2, 5, 33.0 samāpya vratam asamāpya vedaṃ yaḥ samāvartate sa vratasnātakaḥ //
PārGS, 2, 6, 1.0 vedaṃ samāpya snāyāt //
PārGS, 2, 6, 5.0 vidhir vidheyastarkaśca vedaḥ //
PārGS, 2, 12, 2.0 udakāntaṃ gatvādbhir devāṃśchandāṃsi vedānṛṣīnpurāṇācāryān gandharvānitarācāryānsaṃvatsaraṃ ca sāvayavaṃ pitṝn ācāryānsvāṃśca tarpayeyuḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 13.1 athaitāṃstrīn kṛcchrāṃś caritvā sarveṣu vedeṣu snāto bhavati /
SVidhB, 3, 9, 11.1 vedārthasya prakāśena tamo hārdaṃ nivārayan /
Taittirīyabrāhmaṇa
TB, 2, 3, 10, 1.2 taṃ trayo vedā anvasṛjyanta /
TB, 2, 3, 10, 3.8 tasyā u ha trīn vedān pradadau /
Taittirīyopaniṣad
TU, 1, 5, 3.2 brahmaṇā vāva sarve vedā mahīyante /
TU, 1, 10, 1.4 iti triśaṅkorvedānuvacanam //
TU, 1, 11, 1.1 vedam anūcyācāryo 'ntevāsinam anuśāsti /
TU, 1, 11, 4.6 eṣā vedopaniṣat /
Taittirīyāraṇyaka
TĀ, 2, 15, 8.1 ye arvāṅ uta vā purāṇe vedaṃ vidvāṃsam abhito vadanty ādityam eva te parivadanti sarve agniṃ dvitīyaṃ tṛtīyaṃ ca haṃsamiti //
TĀ, 2, 15, 9.1 yāvatīr vai devatās tāḥ sarvā vedavidi brāhmaṇe vasanti tasmād brāhmaṇebhyo vedavidbhyo dive dive namaskuryān nāślīlaṃ kīrtayed etā eva devatāḥ prīṇāti //
TĀ, 2, 15, 9.1 yāvatīr vai devatās tāḥ sarvā vedavidi brāhmaṇe vasanti tasmād brāhmaṇebhyo vedavidbhyo dive dive namaskuryān nāślīlaṃ kīrtayed etā eva devatāḥ prīṇāti //
TĀ, 2, 16, 1.0 ricyate iva vā eṣa preva ricyate yo yājayati prati vā gṛhṇāti yājayitvā pratigṛhya vānaśnan triḥ svādhyāyaṃ vedam adhīyīta //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 7.0 vedamadhītya śārīrair ā pāṇigrahaṇātsaṃskṛtaḥ pākayajñairapi yajan śrotriyaḥ //
VaikhGS, 1, 1, 11.0 sāṅgacaturvedatapoyogād ṛṣiḥ //
VaikhGS, 1, 4, 4.0 nakṣatrāṇi tarpayāmi tārāṃstarpayāmi viśvāndevāṃstarpayāmi sarvāśca devatāstarpayāmi vedāṃstarpayāmi yajñāṃstarpayāmi chandāṃsi tarpayāmi //
VaikhGS, 1, 7, 1.0 devā ṛṣayaḥ pitaro grahā devya ṛṣipatnyaḥ pitṛpatnyo vedā yajñāśca sarvādyāḥ priyantāmantaḥ prativacanam //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 12, 5.0 atha prāṅmukham udaṅmukhaṃ vā brahmāñjaliṃ kārayitvā dakṣiṇam adhyāsīnaṃ vedānvedau vedaṃ vā sūtrasahitam adhyāpayati //
VaikhGS, 2, 12, 5.0 atha prāṅmukham udaṅmukhaṃ vā brahmāñjaliṃ kārayitvā dakṣiṇam adhyāsīnaṃ vedānvedau vedaṃ vā sūtrasahitam adhyāpayati //
VaikhGS, 2, 12, 5.0 atha prāṅmukham udaṅmukhaṃ vā brahmāñjaliṃ kārayitvā dakṣiṇam adhyāsīnaṃ vedānvedau vedaṃ vā sūtrasahitam adhyāpayati //
VaikhGS, 2, 12, 10.0 iti vedopākaraṇam //
VaikhGS, 2, 12, 13.0 tathaiva naiṣṭhiko yāvajjīvam āśramadharmāṇy anutiṣṭhetopākurvāṇo vedamadhītya snāyāditi vijñāyate //
VaikhGS, 2, 17, 3.0 madhudhāmnoścodanāyāṃ toyapiṣṭau pratinidhī gṛhṇīyād yasmād āpo vai sarvā devatāḥ sarvārthasādhakā iti vedyarthaṃ saṃbhārārthaṃ pṛthivī vanaspatayaḥ paśvartham oṣadhaya iti vedānuśāsanaṃ bhavati //
VaikhGS, 3, 21, 3.0 vedasnātakasya yadahni vivāho bhavati māsike vārṣike cāhni tasmin yat striya āhuḥ pāraṃparyāgataṃ śiṣṭācāraṃ tattatkaroti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 45.1 brāhmaṇo vedam āḍhyaṃ karoti brāhmaṇa āpada uddharati tasmād brāhmaṇo 'nādyaḥ /
VasDhS, 2, 4.1 vedapradānāt pitety ācāryam ācakṣate //
VasDhS, 2, 6.3 vṛttyā śūdrasamo hy eṣa yāvad vede na jāyata iti //
VasDhS, 3, 2.2 yo 'nadhītya dvijo vedam anyatra kurute śramam /
VasDhS, 3, 10.1 brāhmaṇātikramo nāsti vipre vedavivarjite /
VasDhS, 3, 21.1 upanīya kṛtsnaṃ vedam adhyāpayet sa ācāryaḥ //
VasDhS, 6, 3.1 ācārahīnaṃ na punanti vedā yady apy adhītāḥ saha ṣaḍbhir aṅgaiḥ /
VasDhS, 6, 4.1 ācārahīnasya tu brāhmaṇasya vedāḥ ṣaḍaṅgās tv akhilāḥ sayajñāḥ /
VasDhS, 6, 26.1 kiṃcid vedamayaṃ pātraṃ kiṃcit pātraṃ tapomayam /
VasDhS, 6, 43.1 pāraṃparyagato yeṣāṃ vedaḥ saparibṛṃhaṇaḥ /
VasDhS, 7, 3.0 teṣāṃ vedam adhītya vedau vedān vāviśīrṇabrahmacaryo yam icchet tam āvaset //
VasDhS, 7, 3.0 teṣāṃ vedam adhītya vedau vedān vāviśīrṇabrahmacaryo yam icchet tam āvaset //
VasDhS, 7, 3.0 teṣāṃ vedam adhītya vedau vedān vāviśīrṇabrahmacaryo yam icchet tam āvaset //
VasDhS, 10, 4.1 saṃnyaset sarvakarmāṇi vedam ekaṃ na saṃnyaset /
VasDhS, 10, 4.2 vedasaṃnyasanācchūdras tasmād vedaṃ na saṃnyaset //
VasDhS, 10, 4.2 vedasaṃnyasanācchūdras tasmād vedaṃ na saṃnyaset //
VasDhS, 12, 41.2 aprāmāṇyaṃ ca vedānām ārṣāṇāṃ caiva kutsanam /
VasDhS, 15, 11.1 vedaviplāvakaḥ śūdrayājaka uttamavarṇavargapatitās teṣāṃ pātraninayanam //
VasDhS, 20, 12.1 brahmojjhaḥ kṛcchraṃ dvādaśarātraṃ caritvā punar upayuñjīta vedam ācāryāt //
VasDhS, 22, 9.1 upaniṣado vedādayo vedāntāḥ sarvachandaḥ saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvanāni //
VasDhS, 25, 10.1 praṇavādyās tathā vedāḥ praṇave paryavasthitāḥ /
VasDhS, 27, 1.1 yady akāryaśataṃ sāgraṃ kṛtaṃ vedaś ca dhāryate /
VasDhS, 27, 1.2 sarvaṃ tat tasya vedāgnir dahaty agnir ivendhanam //
VasDhS, 27, 2.2 tathā dahati vedāgniḥ karmajaṃ doṣam ātmanaḥ //
VasDhS, 27, 4.1 na vedabalam āśritya pāpakarmaratir bhavet /
VasDhS, 27, 6.1 itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet /
VasDhS, 27, 6.2 bibhety alpaśrutād vedo mām ayaṃ prahariṣyati //
VasDhS, 27, 7.1 vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyākramaḥ /
VasDhS, 27, 8.1 vedoditaṃ svakaṃ karma nityaṃ kuryād atandritaḥ /
VasDhS, 28, 1.1 na strī duṣyati jāreṇa na vipro vedakarmaṇā /
VasDhS, 28, 10.1 sarvavedapavitrāṇi vakṣyāmy aham ataḥ param /
VasDhS, 30, 6.3 vedendhanasamṛddheṣu hutaṃ vipramukhāgniṣu //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 21.1 vedo 'si yena tvaṃ deva veda devebhyo vedo 'bhavas tena mahyaṃ vedo bhūyāḥ /
VSM, 2, 21.1 vedo 'si yena tvaṃ deva veda devebhyo vedo 'bhavas tena mahyaṃ vedo bhūyāḥ /
VSM, 2, 21.1 vedo 'si yena tvaṃ deva veda devebhyo vedo 'bhavas tena mahyaṃ vedo bhūyāḥ /
VSM, 2, 21.1 vedo 'si yena tvaṃ deva veda devebhyo vedo 'bhavas tena mahyaṃ vedo bhūyāḥ /
Vārāhagṛhyasūtra
VārGS, 5, 27.4 yathā tvaṃ devānāṃ vedasya nidhigopo 'sy evamahaṃ manuṣyāṇāṃ brahmaṇo nidhigopo bhūyāsamiti pratigṛhṇāti //
VārGS, 6, 29.1 etena dharmeṇa dvādaśavarṣāṇy ekavede brahmacaryaṃ caret /
VārGS, 6, 34.1 śrotriyo 'nyo vedapāṭhī /
VārGS, 8, 4.8 vedasya vāṇī stha /
VārGS, 8, 7.3 vedasya vāṇī stha /
VārGS, 9, 6.0 vede guruṇānujñātaḥ snāyāt //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 19.2 ayaṃ vedaḥ pṛthivīm anvavindad guhāhitāṃ nihitāṃ gahvareṣu /
VārŚS, 1, 1, 4, 30.1 vedo 'sīti vedam ādatte //
VārŚS, 1, 3, 7, 16.1 hotā patnyai vedaṃ prayacchati vedo 'si vittir asi videyaṃ prajām /
Āpastambadharmasūtra
ĀpDhS, 1, 1, 3.0 vedāś ca //
ĀpDhS, 1, 1, 6.0 aśūdrāṇām aduṣṭakarmaṇām upāyanaṃ vedādhyayanam agnyādheyaṃ phalavanti ca karmāṇi //
ĀpDhS, 1, 7, 19.0 kṛtvā vidyāṃ yāvatīṃ śaknuyād vedadakṣiṇām āhared dharmato yathāśakti //
ĀpDhS, 1, 13, 12.0 na bahirvede gatir vidyate //
ĀpDhS, 1, 24, 6.0 pūrvayor varṇayor vedādhyāyaṃ hatvā savanagataṃ vābhiśastaḥ //
ĀpDhS, 2, 6, 4.0 dharmeṇa vedānām ekaikāṃ śākhām adhītya śrotriyo bhavati //
ĀpDhS, 2, 8, 5.0 gomadhuparkārho vedādhyāyaḥ //
ĀpDhS, 2, 8, 10.0 ṣaḍaṅgo vedaḥ //
ĀpDhS, 2, 8, 12.1 śabdārthārambhaṇānāṃ tu karmaṇāṃ samāmnāyasamāptau vedaśabdaḥ /
ĀpDhS, 2, 17, 22.0 trimadhus trisuparṇas triṇāciketaś caturmedhaḥ pañcāgnir jyeṣṭhasāmago vedādhyāyy anūcānaputraḥ śrotriya ity ete śrāddhe bhuñjānāḥ paṅktipāvanā bhavanti //
ĀpDhS, 2, 21, 13.0 satyānṛte sukhaduḥkhe vedān imaṃ lokam amuṃ ca parityajyātmānam anvicchet //
ĀpDhS, 2, 23, 10.0 traividyavṛddhānāṃ tu vedāḥ pramāṇam iti niṣṭhā tatra yāni śrūyante vrīhiyavapaśuājyapayaḥkapālapatnīsaṃbandhāny uccair nīcaiḥ kāryam iti tair viruddha ācāro 'pramāṇam iti manyante //
ĀpDhS, 2, 29, 12.0 ātharvaṇasya vedasya śeṣa ity upadiśanti //
Āpastambagṛhyasūtra
ĀpGS, 12, 1.1 vedam adhītya snāsyan prāgudayād vrajaṃ praviśyāntarlomnā carmaṇā dvāram apidhāyāste //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 3.2 yaḥ samidhā ya āhutī yo vedeneti //
ĀśvGS, 1, 1, 4.1 samidham evāpi śraddadhāna ādadhanmanyeta yaja idam iti namastasmai ya āhutyā yo vedeneti vidyayā evāpyasti prītistadetatpaśyannṛṣiruvāca /
ĀśvGS, 1, 15, 1.1 kumāram jātaṃ purānyair ālambhāt sarpirmadhunī hiraṇyanikāṣaṃ hiraṇyena prāśayet pra te dadāmi madhuno ghṛtasya vedaṃ savitrā prasūtam maghonām /
ĀśvGS, 1, 15, 3.2 vedo vai putranāmāsi sa jīva śaradaḥ śatam iti indra śreṣṭhāni draviṇāni dhehy asme prayandhi maghavann ṛjīṣinn iti ca //
ĀśvGS, 1, 22, 2.1 brahmacāryasy apo aśāna karma kuru divā mā svāpsīr ācāryādhīno vedam adhīṣveti //
ĀśvGS, 1, 22, 3.1 dvādaśa varṣāṇi vedabrahmacaryaṃ grahaṇāntaṃ vā //
ĀśvGS, 1, 22, 18.1 brāhmaṇān bhojayitvā vedasamāptiṃ vācayīta //
ĀśvGS, 1, 22, 21.2 yathā tvaṃ devānāṃ yajñasya nidhipo asy evam aham manuṣyāṇāṃ vedasya nidhipo bhūyāsam iti //
ĀśvGS, 3, 4, 1.0 devatās tarpayati prajāpatir brahmā vedā devā ṛṣayaḥ sarvāṇi chandāṃsy oṃkāro vaṣaṭkāro vyāhṛtayaḥ sāvitrī yajñā dyāvāpṛthivī antarikṣam ahorātrāṇi saṃkhyāḥ siddhāḥ samudrā nadyo girayaḥ kṣetrauṣadhivanaspatigandharvāpsaraso nāgā vayāṃsi gāvaḥ sādhyā viprā yakṣā rakṣāṃsi bhūtāny evamantāni //
ĀśvGS, 3, 5, 12.0 oṃpūrvā vyāhṛtayaḥ sāvitrīṃ ca trir abhyasya vedādim ārabhet //
ĀśvGS, 3, 11, 4.1 vedā vṛtās te chandobhir vṛtās tair vṛtair vartrair yasmād bhayād bibhemi tad vāraye svāhā /
Śatapathabrāhmaṇa
ŚBM, 5, 5, 5, 5.1 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 12.2 tasya hāpyudavasānīyā syād riricāna iva vā eṣa bhavati yaḥ sahasraṃ vā bhūyo vā dadāty etad vai sahasraṃ vācaḥ prajātaṃ yadeṣa trayo vedas tat sahasreṇa riricānam punarāpyāyayati tasmād u ha tasyāpyudavasānīyā syāt //
ŚBM, 5, 5, 5, 15.2 yaṃ nvevaikayarcā bhiṣajyed ekena yajuṣaikena sāmnā taṃ nvevāgadaṃ kuryāt kim u yaṃ trayeṇa vedena tasmād u hainayāpi bhiṣajyet //
ŚBM, 10, 4, 2, 24.1 athetarau vedau vyauhad dvādaśaiva bṛhatīsahasrāṇy aṣṭau yajuṣāṃ catvāri sāmnām /
ŚBM, 10, 4, 2, 24.2 etāvaddhaitayor vedayor yat prajāpatisṛṣṭam /
ŚBM, 10, 4, 2, 25.1 te sarve trayo vedāḥ daśa ca sahasrāṇy aṣṭau ca śatāny aśītīnām abhavan /
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 16, 3.1 agninā devena pṛthivīlokena lokānām ṛgvedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.2 vāyunā devenāntarikṣalokena lokānāṃ yajurvedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.3 sūryena devena dyaurlokena lokānāṃ sāmavedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.4 candreṇa devena diśāṃ lokena lokānāṃ brahmavedena vedānāṃ tena tvā śamayāmy asau svāhā //
ŚāṅkhGS, 1, 24, 8.0 bhūr ṛgvedaṃ tvayi dadhāmy asau svāhā bhuvo yajurvedaṃ tvayi dadhāmy asau svāhā svaḥ sāmavedaṃ tvayi dadhāmy asau svāhā bhūr bhuvaḥ svar vākovākyam itihāsapurāṇam oṃ sarvān vedāṃs tvayi dadhāmy asau svāheti vā //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 10, 8.0 sa eteṣāṃ vedānām ekaṃ dvau trīn sarvān vādhīte ya evaṃ hutvāgnim upatiṣṭhate //
ŚāṅkhGS, 2, 11, 13.0 pūrṇe kāle carite brahmacarye śaṃyor bārhaspatyānte vede 'nūkte rahasyaṃ śrāvayiṣyan kālaniyamaṃ cādeśena pratīyeta //
ŚāṅkhGS, 4, 1, 2.0 brāhmaṇān vedavido 'yugmāṃs tryavarārdhān pitṛvad upaveśya //
ŚāṅkhGS, 4, 4, 4.0 yugmān vedavida upaveśya //
ŚāṅkhGS, 4, 5, 3.0 akṣatasaktūnāṃ dhānānāṃ ca dadhighṛtamiśrāṇāṃ pratyṛcaṃ vedena juhuyād iti haika āhuḥ //
ŚāṅkhGS, 4, 5, 12.0 mahāvyāhṛtīḥ sāvitrīṃ vedādiprabhṛtīni svastyayanāni ca japitvā //
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 1, 36.0 tad yathā ha vai dāruṇaḥ śleṣma saṃśleṣaṇaṃ syāt paricarmaṇyaṃ vaivam eva sūdadohāḥ sarveṣāṃ vedānāṃ śaṃśleṣiṇī //
ŚāṅkhĀ, 7, 1, 8.0 vedasya ma āṇīḥ //
ŚāṅkhĀ, 7, 19, 2.0 vācā vai vedāḥ saṃdhīyante vācā chandāṃsi vācā mitrāṇi saṃdadhati //
ŚāṅkhĀ, 8, 3, 1.0 catvāraḥ puruṣā iti vātsyaḥ śarīrapuruṣaś chandaḥpuruṣo vedapuruṣo mahāpuruṣa iti //
ŚāṅkhĀ, 8, 3, 5.0 vedapuruṣa iti yam avocāma yena devān vedargvedaṃ yajurvedaṃ sāmavedam iti tasyaitasya brahma rasaḥ //
ŚāṅkhĀ, 8, 5, 5.0 sa ya evam etam akṣarasaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandamayaṃ manomayaṃ vāṅmayam ātmānaṃ parasmai śaṃsati dugdhadohā asya vedā bhavanti //
ŚāṅkhĀ, 8, 11, 12.0 tā etāḥ saṃhitā nānantevāsine brūyān nāsaṃvatsaravāsine nābrahmacāriṇe nāvedavide nāpavaktra ity ācāryā ity ācāryāḥ //
ŚāṅkhĀ, 13, 1, 4.0 tam etaṃ vedānuvacanena vividiṣanti brahmacaryeṇa tapasā śraddhayā yajñenānāśakena ceti māṇḍūkeyaḥ //
ŚāṅkhĀ, 13, 1, 6.0 yo 'yaṃ vijñānamayaḥ puruṣaḥ prāṇeṣu sa eṣa neti nety ātmā na gṛhya idaṃ brahmedaṃ kṣatram ime devā ime vedā ime lokā imāni sarvāṇi bhūtānīdaṃ sarvaṃ yad ayam ātmā //
ŚāṅkhĀ, 14, 1, 2.1 nādhīte 'dhīte vedam āhus tam ajñam /
ŚāṅkhĀ, 14, 2, 2.0 adhītya vedaṃ na vijānāti yo 'rtham //
Ṛgveda
ṚV, 8, 19, 5.1 yaḥ samidhā ya āhutī yo vedena dadāśa marto agnaye /
Ṛgvedakhilāni
ṚVKh, 1, 5, 8.1 yo vāṃ somair haviṣā yo ghṛtena vedena yo manasā vāśa śakrā /
ṚVKh, 4, 2, 6.2 ṛgvede tvaṃ samutpannārātīyato ni dahāti vedaḥ //
ṚVKh, 4, 11, 13.1 yenedaṃ sarvaṃ jagato babhūvur ye devā api mahato jātavedāḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 16.1 yajño vā atha jajña ity āhur eṣa vāva jāta eṣo 'valuptajarāyur eṣa ārtvijīno ya etaṃ vedam anubrūte yadā vā etaṃ vedam anubrūte atha hainaṃ śṛṇvanty asāv anvavocateti tad vai sa jāyate //
ṢB, 1, 3, 16.1 yajño vā atha jajña ity āhur eṣa vāva jāta eṣo 'valuptajarāyur eṣa ārtvijīno ya etaṃ vedam anubrūte yadā vā etaṃ vedam anubrūte atha hainaṃ śṛṇvanty asāv anvavocateti tad vai sa jāyate //
ṢB, 1, 5, 7.1 prajāpatir vā imāṃs trīn vedān asṛjata /
Arthaśāstra
ArthaŚ, 1, 3, 2.1 atharvavedetihāsavedau ca vedāḥ //
ArthaŚ, 1, 9, 9.1 purohitam uditoditakulaśīlaṃ sāṅge vede daive nimitte daṇḍanītyāṃ cābhivinītam āpadāṃ daivamānuṣīṇām atharvabhir upāyaiśca pratikartāraṃ kurvīta //
ArthaŚ, 4, 3, 11.1 māyāyogavido vedavido vā varṣam abhicareyuḥ //
Avadānaśataka
AvŚat, 15, 1.6 atha te brāhmaṇāḥ kṛtāvayaḥ samagrāḥ saṃmodamānā vīthīmadhye vedoktena vidhinā śakram āyācituṃ pravṛttāḥ ehyehi ahalyājāra //
AvŚat, 18, 5.3 tasyāṃ rājadhānyāṃ brāhmaṇo vedavedāṅgapārago rājño 'grāsanikaḥ /
Buddhacarita
BCar, 1, 42.1 sārasvataścāpi jagāda naṣṭaṃ vedaṃ punaryaṃ dadṛśurna pūrve /
BCar, 2, 37.2 vedopadiṣṭaṃ samamātmajaṃ ca somaṃ papau śāntisukhaṃ ca hārdam //
BCar, 8, 63.1 makheṣu vā vedavidhānasaṃskṛtau na daṃpatī paśyati dīkṣitāvubhau /
BCar, 9, 65.1 naraḥ pitṝṇām anṛṇaḥ prajābhir vedair ṛṣīṇāṃ kratubhiḥ surāṇām /
Carakasaṃhitā
Ca, Sū., 1, 27.2 dīrghamāyuścikīrṣanto vedaṃ vardhanamāyuṣaḥ //
Ca, Sū., 1, 43.1 tasyāyuṣaḥ puṇyatamo vedo vedavidāṃ mataḥ /
Ca, Sū., 1, 43.1 tasyāyuṣaḥ puṇyatamo vedo vedavidāṃ mataḥ /
Ca, Sū., 1, 47.2 vedasyāsya tadarthaṃ hi vedo 'yaṃ saṃprakāśitaḥ //
Ca, Sū., 1, 47.2 vedasyāsya tadarthaṃ hi vedo 'yaṃ saṃprakāśitaḥ //
Ca, Sū., 1, 76.2 ya etān vetti saṃyoktuṃ vikāreṣu sa vedavit //
Ca, Sū., 11, 27.0 tatrāptāgamastāvadvedaḥ yaścānyo'pi kaścidvedārthād aviparītaḥ parīkṣakaiḥ praṇītaḥ śiṣṭānumato lokānugrahapravṛttaḥ śāstravādaḥ sa cāptāgamaḥ āptāgamād upalabhyate dānatapoyajñasatyāhiṃsābrahmacaryāṇy abhyudayaniḥśreyasakarāṇīti //
Ca, Sū., 11, 27.0 tatrāptāgamastāvadvedaḥ yaścānyo'pi kaścidvedārthād aviparītaḥ parīkṣakaiḥ praṇītaḥ śiṣṭānumato lokānugrahapravṛttaḥ śāstravādaḥ sa cāptāgamaḥ āptāgamād upalabhyate dānatapoyajñasatyāhiṃsābrahmacaryāṇy abhyudayaniḥśreyasakarāṇīti //
Ca, Sū., 30, 20.0 tatra cet praṣṭāraḥ syuḥ caturṇām ṛksāmayajuratharvavedānāṃ kaṃ vedamupadiśantyāyurvedavidaḥ kimāyuḥ kasmādāyurvedaḥ kimartham āyurvedaḥ śāśvato'śāśvato vā kati kāni cāsyāṅgāni kaiścāyam adhyetavyaḥ kimarthaṃ ca iti //
Ca, Sū., 30, 21.0 tatra bhiṣajā pṛṣṭenaivaṃ caturṇām ṛksāmayajuratharvavedānām ātmano 'tharvavede bhaktirādeśyā vedo hyātharvaṇo dānasvastyayanabalimaṅgalahomaniyamaprāyaścittopavāsamantrādiparigrahāccikitsāṃ prāha cikitsā cāyuṣo hitāyopadiśyate //
Ca, Sū., 30, 22.0 vedaṃ copadiśyāyurvācyaṃ tatrāyuścetanānuvṛttir jīvitam anubandho dhāri cetyeko'rthaḥ //
Ca, Sū., 30, 86.3 ayanāntāḥ ṣaḍagryāśca rūpaṃ vedavidāṃ ca yat //
Ca, Vim., 8, 41.1 athaitihyamaitihyaṃ nāmāptopadeśo vedādiḥ //
Ca, Śār., 1, 39.1 bhāstamaḥ satyamanṛtaṃ vedāḥ karma śubhāśubham /
Ca, Śār., 8, 19.1 tayoḥ karmaṇā vedoktena vivartanamupadiśyate prāgvyaktībhāvāt prayuktena samyak /
Ca, Indr., 12, 79.2 vedādhyayanaśabdāśca sukho vāyuḥ pradakṣiṇaḥ //
Ca, Cik., 3, 314.2 japahomapradānena vedānāṃ śravaṇena ca //
Ca, Cik., 1, 3, 14.2 svayaṃ cāsyopatiṣṭhante śrīr vedā vākca rūpiṇī //
Ca, Cik., 1, 4, 48.2 stūyante vedavākyeṣu na tathānyā hi devatāḥ //
Lalitavistara
LalVis, 3, 3.1 atha śuddhāvāsakāyikā devaputrā jambudvīpamāgatya divyaṃ varṇamantardhāpya brāhmaṇaveṣeṇa brāhmaṇān vedānadhyāpayanti sma /
LalVis, 5, 3.13 tatrogratejo nāma brahmakāyiko devaputraḥ pūrvarṣijanmacyuto 'vaivartiko 'nuttarāyāḥ samyaksaṃbodheḥ sa evamāha yathā brāhmaṇānāṃ mantravedaśāstrapāṭheṣvāgacchati tādṛśenaiva rūpeṇa bodhisattvo mātuḥ kukṣāvavakrāmitavyaḥ /
LalVis, 5, 3.15 etacchrutvā rūpaṃ brāhmaṇavedaśāstratattvajño vyākarṣitaśca /
LalVis, 7, 97.1 yathā hyasmākaṃ mahārāja mantravedaśāstreṣvāgacchati nārhati sarvārthasiddhaḥ kumāro 'gāram adhyāvasitum /
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
Mahābhārata
MBh, 1, 1, 1.3 dharmadṛḍhabaddhamūlo vedaskandhaḥ purāṇaśākhāḍhyaḥ /
MBh, 1, 1, 1.6 nārāyaṇasyāṃśajam ekaputraṃ dvaipāyanaṃ vedanidhiṃ namāmi /
MBh, 1, 1, 15.7 śrutaṃ vai bhāratākhyānaṃ vedārthaiścopabṛṃhitam /
MBh, 1, 1, 17.2 sūkṣmārthanyāyayuktasya vedārthair bhūṣitasya ca //
MBh, 1, 1, 20.1 vedaiś caturbhiḥ samitāṃ vyāsasyādbhutakarmaṇaḥ /
MBh, 1, 1, 47.2 vedayogaṃ savijñānaṃ dharmo 'rthaḥ kāma eva ca //
MBh, 1, 1, 53.1 tapasā brahmacaryeṇa vyasya vedaṃ sanātanam /
MBh, 1, 1, 54.4 bhāti sarveṣu vedeṣu ratiḥ sarveṣu jantuṣu /
MBh, 1, 1, 63.17 brahman vedarahasyaṃ ca yaccānyat khyāpitaṃ mayā /
MBh, 1, 1, 63.18 sāṅgopaniṣadānāṃ ca vedānāṃ vistarakriyā /
MBh, 1, 1, 63.26 ṛco yajūṃṣi sāmāni vedādhyātmaṃ tathaiva ca /
MBh, 1, 1, 65.4 śiṣyo vyāsasya dharmātmā sarvavedavidāṃ varaḥ /
MBh, 1, 1, 80.1 te 'pyadhītyākhilān vedāñśāstrāṇi vividhāni ca /
MBh, 1, 1, 195.4 matimanthānam āvidhya yena vedamahārṇavāt /
MBh, 1, 1, 205.3 āraṇyakaṃ ca vedebhya oṣadhibhyo 'mṛtaṃ yathā /
MBh, 1, 1, 208.1 itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet /
MBh, 1, 1, 208.2 bibhetyalpaśrutād vedo mām ayaṃ pratariṣyati //
MBh, 1, 1, 209.1 kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute /
MBh, 1, 1, 212.1 catvāra ekato vedā bhārataṃ caikam ekataḥ /
MBh, 1, 1, 212.3 caturbhyaḥ sarahasyebhyo vedebhyo hyadhikaṃ yadā /
MBh, 1, 1, 214.1 tapo na kalko 'dhyayanaṃ na kalkaḥ svābhāviko vedavidhir na kalkaḥ /
MBh, 1, 1, 214.6 matimanthānam āvidhya yena vedamahārṇavāt /
MBh, 1, 1, 214.9 vedā vyastāḥ kṛtaṃ tena mahābhāratam adbhutam /
MBh, 1, 1, 214.11 ityuktvā sarvavedārthān bhārate tena darśitāḥ /
MBh, 1, 2, 32.2 svaravyañjanayoḥ kṛtsnā lokavedāśrayeva vāk //
MBh, 1, 2, 159.3 vyāsena vedaviduṣā saṃkhyātā bhīṣmaparvaṇi //
MBh, 1, 2, 235.1 yo vidyāccaturo vedān sāṅgopaniṣadān dvijaḥ /
MBh, 1, 2, 236.17 adhīyīta yathānyāyaṃ vedajño vedabhṛd dvijaḥ /
MBh, 1, 2, 236.17 adhīyīta yathānyāyaṃ vedajño vedabhṛd dvijaḥ /
MBh, 1, 2, 236.18 vedaiś caturbhiḥ samitam idam ākhyānam uttamam /
MBh, 1, 2, 242.8 viprāya vedaviduṣe ca bahuśrutāya /
MBh, 1, 3, 29.3 sarve ca te vedāḥ pratibhāsyanti sarvāṇi ca dharmaśāstrāṇīti //
MBh, 1, 3, 77.3 sarve ca te vedāḥ pratibhāsyantīti //
MBh, 1, 5, 26.10 athemāṃ vedadṛṣṭena karmaṇā vidhipūrvakam /
MBh, 1, 7, 7.1 vedoktena vidhānena mayi yaddhūyate haviḥ /
MBh, 1, 10, 7.5 sadā samupayuktasya vedādhyāyaratasya ca //
MBh, 1, 11, 13.2 vedavedāṅgavit tāta sarvabhūtābhayapradaḥ //
MBh, 1, 11, 14.2 brāhmaṇasya paro dharmo vedānāṃ dharaṇād api //
MBh, 1, 11, 17.2 tapovīryabalopetād vedavedāṅgapāragāt /
MBh, 1, 13, 38.1 tapasvī ca mahātmā ca vedavedāṅgapāragaḥ /
MBh, 1, 21, 17.2 tvaddhetor yajanaparāyaṇā dvijendrā vedāṅgānyabhigamayanti sarvavedaiḥ //
MBh, 1, 25, 26.8 rahasyāni ca sarvāṇi sarve vedāśca te balam /
MBh, 1, 34, 15.4 tasyāṃ janayitā putraṃ vedavedāṅgapāragam /
MBh, 1, 41, 15.2 śocyān suduḥkhitān asmān kasmād vedavidāṃ vara /
MBh, 1, 41, 18.2 jaratkārur iti khyāto vedavedāṅgapāragaḥ /
MBh, 1, 43, 38.2 ṛṣiḥ paramadharmātmā vedavedāṅgapāragaḥ //
MBh, 1, 44, 18.2 vedāṃścādhijage sāṅgān bhārgavāccyavanātmajāt //
MBh, 1, 48, 5.2 cyavanasyānvaye jātaḥ khyāto vedavidāṃ varaḥ //
MBh, 1, 48, 26.2 mamādya tvaṃ sabhṛtyasya mokṣārthaṃ vedavittamam //
MBh, 1, 51, 23.1 tato vedavidastatra sadasyāḥ sarva eva tam /
MBh, 1, 52, 2.3 na śakyaṃ parisaṃkhyātuṃ bahutvād vedavittama //
MBh, 1, 53, 31.2 karmāntareṣvakathayan dvijā vedāśrayāḥ kathāḥ /
MBh, 1, 54, 3.2 vedāṃścādhijage sāṅgān setihāsān mahāyaśāḥ //
MBh, 1, 54, 4.1 yaṃ nātitapasā kaścin na vedādhyayanena ca /
MBh, 1, 54, 5.1 vivyāsaikaṃ caturdhā yo vedaṃ vedavidāṃ varaḥ /
MBh, 1, 54, 5.1 vivyāsaikaṃ caturdhā yo vedaṃ vedavidāṃ varaḥ /
MBh, 1, 54, 7.2 viveśa śiṣyaiḥ sahito vedavedāṅgapāragaiḥ //
MBh, 1, 55, 6.2 nacirād iva vidvāṃso vede dhanuṣi cābhavan //
MBh, 1, 55, 21.19 vedādhyayanasampannāste 'bhavan brahmacāriṇaḥ /
MBh, 1, 56, 15.1 idaṃ hi vedaiḥ samitaṃ pavitram api cottamam /
MBh, 1, 56, 17.2 kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute //
MBh, 1, 56, 26.10 vijñeyaḥ sa ca vedānāṃ pārago bhārataṃ paṭhan /
MBh, 1, 56, 31.20 idaṃ hi vedaiḥ samitaṃ pavitram api cottamam /
MBh, 1, 56, 32.7 vedavidyāvratasnātān kṣatriyāñ jayam āsthitān /
MBh, 1, 57, 57.50 yo vedam ekaṃ brahmarṣiścaturdhā vibhajiṣyati /
MBh, 1, 57, 69.23 śūdrayonyāṃ ca jāyante munayo vedapāragāḥ /
MBh, 1, 57, 70.8 vedān adhijage sāṅgān oṃkāreṇa trimātrayā /
MBh, 1, 57, 73.3 vivyāsa vedān yasmācca tasmād vyāsa iti smṛtaḥ //
MBh, 1, 57, 74.1 vedān adhyāpayāmāsa mahābhāratapañcamān /
MBh, 1, 58, 17.2 sāṅgopaniṣadān vedān viprāścādhīyate tadā //
MBh, 1, 58, 18.2 na ca śūdrasamābhyāśe vedān uccārayantyuta //
MBh, 1, 60, 6.2 sarve vedavidaḥ siddhāḥ śāntātmāno maharṣayaḥ //
MBh, 1, 61, 65.1 dhanurvede ca vede ca yaṃ taṃ vedavido viduḥ /
MBh, 1, 61, 65.1 dhanurvede ca vede ca yaṃ taṃ vedavido viduḥ /
MBh, 1, 61, 69.2 matimān vedavid vāgmī śatrupakṣakṣayaṃkaraḥ //
MBh, 1, 61, 83.37 sarve vedavidaścaiva rājaśāstre ca pāragāḥ /
MBh, 1, 64, 35.2 nyāyatattvārthavijñānasampannair vedapāragaiḥ //
MBh, 1, 68, 8.7 śāstrāṇi sarvavedāśca dvādaśābdasya cābhavan //
MBh, 1, 68, 61.1 vedeṣvapi vadantīmaṃ mantravādaṃ dvijātayaḥ /
MBh, 1, 69, 23.1 sarvavedādhigamanaṃ sarvatīrthāvagāhanam /
MBh, 1, 70, 12.2 brāhmaṇā mānavāsteṣāṃ sāṅgaṃ vedam adīdharan //
MBh, 1, 76, 13.2 brahmacaryeṇa kṛtsno me vedaḥ śrutipathaṃ gataḥ /
MBh, 1, 80, 20.3 vedoktaṃ saṃbhavaṃ mahyam anena hṛdayodbhavam /
MBh, 1, 80, 22.4 vedadharmārthaśāstreṣu munibhiḥ kathitaṃ purā //
MBh, 1, 84, 5.4 vedān adhītya tapasā yojya dehaṃ divaṃ samāyāt puruṣo vītamohaḥ /
MBh, 1, 84, 5.5 na jātu hṛṣyen mahatā dhanena vedān adhīyīta nāhaṃkṛtaḥ syāt //
MBh, 1, 92, 18.4 jātakarmādi vipreṇa vedoktaiḥ karmabhistadā /
MBh, 1, 92, 18.6 śaṃtanor avanīpāla vedoktaiḥ karmabhistadā /
MBh, 1, 92, 18.9 dhanurvede ca vede ca gatiṃ sa paramāṃ gataḥ /
MBh, 1, 92, 24.7 vedān āgamayat kṛtsnān rājadharmāṃśca sarvaśaḥ /
MBh, 1, 92, 24.9 tarpayāmāsa viprāṃśca vedādhyayanakovidān /
MBh, 1, 94, 32.1 vedān adhijage sāṅgān vasiṣṭhād eva vīryavān /
MBh, 1, 94, 60.1 agnihotraṃ trayo vedā yajñāśca sahadakṣiṇāḥ /
MBh, 1, 97, 5.2 vividhāstvaṃ śrutīr vettha vettha vedāṃśca sarvaśaḥ //
MBh, 1, 97, 11.3 agnihotraṃ trayo vedāḥ saṃtānam api cākṣayam /
MBh, 1, 98, 5.1 pāṇigrāhasya tanaya iti vedeṣu niścitam /
MBh, 1, 98, 9.2 autathyo vedam atraiva ṣaḍaṅgaṃ pratyadhīyata //
MBh, 1, 98, 16.3 jātyandho vedavit prājñaḥ patnīṃ lebhe svavidyayā /
MBh, 1, 98, 17.3 dharmātmā ca mahātmā ca vedavedāṅgapāragaḥ /
MBh, 1, 99, 14.1 yo vyasya vedāṃścaturastapasā bhagavān ṛṣiḥ /
MBh, 1, 99, 22.1 sa vedān vibruvan dhīmān mātur vijñāya cintitam /
MBh, 1, 102, 18.2 vedavedāṅgatattvajñāḥ sarvatra kṛtaniśramāḥ //
MBh, 1, 108, 16.1 sarve vedavidaścaiva rājaśāstreṣu kovidāḥ /
MBh, 1, 113, 10.24 vedavedāṅgavid vipra macchāsanaparāyaṇaḥ /
MBh, 1, 113, 40.9 aṅgāni vedāścatvāro mīmāṃsā nyāyavistaraḥ /
MBh, 1, 113, 40.25 ekārthāni purāṇāni vedāścaikārthasaṃhitāḥ /
MBh, 1, 113, 40.34 śaśvad abhyasyate loke veda eva ca sarvaśaḥ /
MBh, 1, 113, 40.35 vidyāścatasraḥ saṃkṣiptāḥ vedavādāśca te smṛtāḥ /
MBh, 1, 116, 22.47 yudhiṣṭhiramukhāḥ sarve pāṇḍavā vedapāragāḥ /
MBh, 1, 118, 21.5 vedoktena vidhānena kriyāścakruḥ samantrakam //
MBh, 1, 119, 13.1 avāpnuvanta vedoktān saṃskārān pāṇḍavāstadā /
MBh, 1, 119, 43.5 śarastambasamudbhūtaṃ vedaśāstrārthapāragam /
MBh, 1, 120, 3.1 na tasya vedādhyayane tathā buddhir ajāyata /
MBh, 1, 120, 4.1 adhijagmur yathā vedāṃstapasā brahmavādinaḥ /
MBh, 1, 121, 2.4 droṇāya vedaviduṣe bhāradvājāya dhīmate /
MBh, 1, 121, 5.2 adhyagīṣṭa sa vedāṃśca vedāṅgāni ca sarvaśaḥ /
MBh, 1, 121, 11.3 vedavedāṅgavidvān sa tapasā dagdhakilbiṣaḥ /
MBh, 1, 130, 1.9 arthaśāstraṃ mayādhītaṃ sāṅgā vedāśca putraka /
MBh, 1, 144, 5.1 brāhmaṃ vedam adhīyānā vedāṅgāni ca sarvaśaḥ /
MBh, 1, 146, 16.2 anarhāḥ prārthayiṣyanti śūdrā vedaśrutiṃ yathā //
MBh, 1, 150, 26.6 manvādimunibhiḥ proktaṃ vedavidbhir mahātmabhiḥ /
MBh, 1, 151, 25.80 brāhmaṇaiḥ kathitaṃ satyaṃ vedeṣu ca mayā śrutam /
MBh, 1, 154, 5.2 adhyagīṣṭa sa vedāṃśca vedāṅgāni ca sarvaśaḥ //
MBh, 1, 159, 6.1 vede dhanuṣi cācāryam abhijānāmi te 'rjuna /
MBh, 1, 159, 6.3 sarvavedavidāṃ śreṣṭhaṃ sarvaśastrabhṛtāṃ varam /
MBh, 1, 159, 17.1 vede ṣaḍaṅge niratāḥ śucayaḥ satyavādinaḥ /
MBh, 1, 164, 12.1 tasmād dharmapradhānātmā vedadharmavid īpsitaḥ /
MBh, 1, 167, 11.2 atha śuśrāva saṃgatyā vedādhyayananiḥsvanam /
MBh, 1, 167, 13.2 putri kasyaiṣa sāṅgasya vedasyādhyayanasvanaḥ /
MBh, 1, 167, 13.3 purā sāṅgasya vedasya śakter iva mayā śrutaḥ //
MBh, 1, 167, 14.3 samā dvādaśa tasyeha vedān abhyasato mune //
MBh, 1, 167, 20.2 tvad ṛte 'dya mahābhāga sarvavedavidāṃ vara //
MBh, 1, 168, 11.2 tat tvattaḥ prāptum icchāmi varaṃ vedavidāṃ vara //
MBh, 1, 169, 11.3 yājyo vedavidāṃ loke bhṛgūṇāṃ pārthivarṣabhaḥ //
MBh, 1, 170, 4.1 ṣaḍaṅgaścākhilo veda imaṃ garbhastham eva hi /
MBh, 1, 171, 22.1 mahaddhayaśiro bhūtvā yat tad vedavido viduḥ /
MBh, 1, 172, 2.1 īje ca sa mahātejāḥ sarvavedavidāṃ varaḥ /
MBh, 1, 174, 1.2 asmākam anurūpo vai yaḥ syād gandharva vedavit /
MBh, 1, 174, 7.1 tān dhaumyaḥ pratijagrāha sarvavedavidāṃ varaḥ /
MBh, 1, 174, 10.1 sa hi vedārthatattvajñasteṣāṃ gurur udāradhīḥ /
MBh, 1, 179, 13.9 dhanurvede ca vede ca yogeṣu vividheṣu ca /
MBh, 1, 181, 18.6 brāhme cāstre ca vede ca niṣṭhito guruśāsanāt /
MBh, 1, 181, 40.3 sahitair brāhmaṇaistaistu vedādhyayanapaṇḍitaiḥ /
MBh, 1, 187, 26.4 so 'yaṃ na loke vede vā jātu dharmaḥ praśasyate //
MBh, 1, 187, 27.1 lokavedaviruddhaṃ tvaṃ nādharmaṃ dhārmikaḥ śuciḥ /
MBh, 1, 188, 6.2 asmin dharme vipralambhe lokavedavirodhake /
MBh, 1, 188, 7.2 adharmo 'yaṃ mama mato viruddho lokavedayoḥ /
MBh, 1, 188, 22.79 sutā mamādhvare kṛṣṇā sarvavedavidāṃ vara /
MBh, 1, 199, 37.1 tatrāgacchan dvijā rājan sarvavedavidāṃ varāḥ /
MBh, 1, 200, 9.8 sarvavedāntago vipraḥ sarvavidyāsu pāragaḥ /
MBh, 1, 206, 2.1 vedavedāṅgavidvāṃsas tathaivādhyātmacintakāḥ /
MBh, 1, 211, 23.2 hara svayaṃvare hyasyāḥ ko vai veda cikīrṣitam /
MBh, 1, 213, 65.2 arjunād veda vedajñāt sakalaṃ divyamānuṣam //
MBh, 1, 213, 81.1 kṛtvā ca vedādhyayanaṃ tataḥ sucaritavratāḥ /
MBh, 1, 214, 5.1 adhyetāraṃ paraṃ vedāḥ prayoktāraṃ mahādhvarāḥ /
MBh, 1, 214, 7.2 prayujyamānair vitato vedair iva mahādhvaraḥ //
MBh, 2, 4, 17.2 ete cānye ca bahavo vedavedāṅgapāragāḥ //
MBh, 2, 5, 1.4 vedopaniṣadāṃ vettā ṛṣiḥ suragaṇārcitaḥ /
MBh, 2, 5, 99.1 kaccit te saphalā vedāḥ kaccit te saphalaṃ dhanam /
MBh, 2, 5, 100.2 kathaṃ vai saphalā vedāḥ kathaṃ vai saphalaṃ dhanam /
MBh, 2, 5, 101.2 agnihotraphalā vedā dattabhuktaphalaṃ dhanam /
MBh, 2, 6, 12.4 juṣṭāṃ munigaṇaiḥ śāntair vedayajñaiḥ sadakṣiṇaiḥ /
MBh, 2, 11, 30.7 somapā ekaśṛṅgāśca caturvedāḥ kalāstathā /
MBh, 2, 28, 29.1 vedāstvadarthaṃ jātāśca jātavedāstato hyasi /
MBh, 2, 30, 10.2 ṛṣiḥ purāṇo vedātmā dṛśyaścāpi vijānatām //
MBh, 2, 30, 33.2 vedān iva mahābhāgān sākṣānmūrtimato dvijān //
MBh, 2, 30, 36.2 babhūvur hotragāḥ sarve vedavedāṅgapāragāḥ //
MBh, 2, 30, 46.2 sarvavidyāsu niṣṇātā vedavedāṅgapāragāḥ //
MBh, 2, 33, 7.2 remire kathayantaśca sarvavedavidāṃ varāḥ //
MBh, 2, 33, 8.1 sā vedir vedasampannair devadvijamaharṣibhiḥ /
MBh, 2, 35, 18.1 vedavedāṅgavijñānaṃ balaṃ cāpyamitaṃ tathā /
MBh, 2, 42, 15.2 na ca tāṃ prāptavānmūḍhaḥ śūdro vedaśrutiṃ yathā //
MBh, 2, 46, 4.3 ācacakṣe yathāvṛttaṃ tat sarvaṃ sarvavedavit //
MBh, 2, 53, 21.1 sarve vedavidaḥ śūrāḥ sarve bhāsvaramūrtayaḥ /
MBh, 3, 1, 29.2 lokācārātmasambhūtā vedoktāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 2, 70.1 yad idaṃ vedavacanaṃ kuru karma tyajeti ca /
MBh, 3, 3, 21.2 dharmadhvajo vedakartā vedāṅgo vedavāhanaḥ //
MBh, 3, 3, 21.2 dharmadhvajo vedakartā vedāṅgo vedavāhanaḥ //
MBh, 3, 27, 19.2 yaśasvinaṃ vedavidaṃ vipaścitaṃ bahuśrutaṃ brāhmaṇam eva vāsaya //
MBh, 3, 30, 36.1 kṣamā dharmaḥ kṣamā yajñaḥ kṣamā vedāḥ kṣamā śrutam /
MBh, 3, 31, 32.1 anyathā paridṛṣṭāni munibhir vedadarśibhiḥ /
MBh, 3, 32, 7.2 vedācchūdra ivāpeyāt sa lokād ajarāmarāt //
MBh, 3, 32, 8.1 vedādhyāyī dharmaparaḥ kule jāto yaśasvini /
MBh, 3, 32, 18.1 pramāṇānyativṛtto hi vedaśāstrārthanindakaḥ /
MBh, 3, 34, 45.1 dānaṃ yajñaḥ satāṃ pūjā vedadhāraṇam ārjavam /
MBh, 3, 37, 33.2 bibharṣi hi bahūn viprān vedavedāṅgapāragān //
MBh, 3, 37, 40.2 dhanurvedaparā vīrāḥ śṛṇvānā vedam uttamam //
MBh, 3, 44, 5.1 nāyajvabhir nānṛtakair na vedaśrutivarjitaiḥ /
MBh, 3, 49, 22.1 tathaiva vedavacanaṃ śrūyate nityadā vibho /
MBh, 3, 49, 23.1 yadi vedāḥ pramāṇaṃ te divasād ūrdhvam acyuta /
MBh, 3, 50, 3.1 brahmaṇyo vedavic chūro niṣadheṣu mahīpatiḥ /
MBh, 3, 61, 16.1 catvāra ekato vedāḥ sāṅgopāṅgāḥ savistarāḥ /
MBh, 3, 61, 47.2 brahmaṇyo vedavid vāgmī puṇyakṛt somapo 'gnicit //
MBh, 3, 61, 77.1 āhartā kratumukhyānāṃ vedavedāṅgapāragaḥ /
MBh, 3, 62, 17.3 hataśiṣṭaiḥ saha tadā brāhmaṇair vedapāragaiḥ /
MBh, 3, 78, 9.1 brāhmaṇaiś ca mahābhāgair vedavedāṅgapāragaiḥ /
MBh, 3, 80, 4.1 yathā ca vedān sāvitrī yājñasenī tathā satī /
MBh, 3, 80, 34.1 ṛṣibhiḥ kratavaḥ proktā vedeṣviha yathākramam /
MBh, 3, 81, 126.2 vede ca niyataṃ rājan abhigacchet pṛthūdakam //
MBh, 3, 83, 43.2 vedān adhyāpayat tatra ṛṣiḥ sārasvataḥ purā //
MBh, 3, 83, 44.1 tatra vedān pranaṣṭāṃstu muner aṅgirasaḥ sutaḥ /
MBh, 3, 83, 73.1 tatra vedāś ca yajñāś ca mūrtimanto yudhiṣṭhira /
MBh, 3, 83, 78.1 na vedavacanāt tāta na lokavacanād api /
MBh, 3, 84, 7.3 sarve vedavidaḥ śūrāḥ sarve 'strakuśalās tathā //
MBh, 3, 86, 22.1 ye ca vedavido viprā ye cādhyātmavido janāḥ /
MBh, 3, 88, 11.1 vedajñau vedaviditau vidyāvedavidāv ubhau /
MBh, 3, 88, 11.1 vedajñau vedaviditau vidyāvedavidāv ubhau /
MBh, 3, 88, 11.1 vedajñau vedaviditau vidyāvedavidāv ubhau /
MBh, 3, 89, 14.1 evaṃ kṛtāstraḥ kaunteyo gāndharvaṃ vedam āptavān /
MBh, 3, 93, 15.1 tatra vidyātaponityā brāhmaṇā vedapāragāḥ /
MBh, 3, 97, 23.3 sāṅgopaniṣadān vedāñjapann eva mahāyaśāḥ //
MBh, 3, 115, 29.1 sa vardhamānas tejasvī vedasyādhyayanena vai /
MBh, 3, 116, 1.2 sa vedādhyayane yukto jamadagnir mahātapāḥ /
MBh, 3, 126, 30.1 vedās taṃ sadhanurvedā divyānyastrāṇi ceśvaram /
MBh, 3, 133, 6.3 vayaṃ hi vṛddhāś caritavratāś ca vedaprabhāvena praveśanārhāḥ //
MBh, 3, 133, 8.2 sarasvatīm īraya vedajuṣṭām ekākṣarāṃ bahurūpāṃ virājam /
MBh, 3, 133, 17.1 vidvān bandī vedavido nigṛhya vāde bhagnān apratiśaṅkamānaḥ /
MBh, 3, 134, 11.3 dṛṣṭā vede pañcacūḍāś ca pañca loke khyātaṃ pañcanadaṃ ca puṇyam //
MBh, 3, 134, 12.3 ṣaḍ indriyāṇyuta ṣaṭ kṛttikāś ca ṣaṭ sādyaskāḥ sarvavedeṣu dṛṣṭāḥ //
MBh, 3, 135, 16.2 tapas tepe tato ghoraṃ vedajñānāya pāṇḍava //
MBh, 3, 135, 19.2 dvijānām anadhītā vai vedāḥ suragaṇārcita /
MBh, 3, 135, 21.1 kālena mahatā vedāḥ śakyā gurumukhād vibho /
MBh, 3, 135, 26.2 pratibhāsyanti vai vedās tava caiva pituś ca te //
MBh, 3, 135, 38.2 yathaiva bhavatā cedaṃ tapo vedārtham udyatam /
MBh, 3, 135, 41.3 pratibhāsyanti te vedāḥ pitrā saha yathepsitāḥ //
MBh, 3, 136, 1.2 pratibhāsyanti vai vedā mama tātasya cobhayoḥ /
MBh, 3, 136, 12.2 ūcur vedoktayā pūrvaṃ gāthayā tan nibodha me //
MBh, 3, 138, 10.2 dvijānām anadhītā vai vedāḥ sampratibhāntviti //
MBh, 3, 139, 21.3 ṛte gurum adhītā hi sukhaṃ vedās tvayā purā //
MBh, 3, 145, 36.2 brāhmaṇair vedavedāṅgapāragaiś ca sahācyutaḥ //
MBh, 3, 147, 36.2 punaḥ pratyāhṛtā bhāryā naṣṭā vedaśrutir yathā //
MBh, 3, 148, 19.1 ekavedasamāyuktā ekamantravidhikriyāḥ /
MBh, 3, 148, 19.2 pṛthagdharmās tvekavedā dharmam ekam anuvratāḥ //
MBh, 3, 148, 26.2 viṣṇur vai pītatāṃ yāti caturdhā veda eva ca //
MBh, 3, 148, 27.1 tato 'nye ca caturvedās trivedāś ca tathāpare /
MBh, 3, 148, 27.1 tato 'nye ca caturvedās trivedāś ca tathāpare /
MBh, 3, 148, 27.2 dvivedāś caikavedāś cāpyanṛcaś ca tathāpare //
MBh, 3, 148, 27.2 dvivedāś caikavedāś cāpyanṛcaś ca tathāpare //
MBh, 3, 148, 29.1 ekavedasya cājñānād vedās te bahavaḥ kṛtāḥ /
MBh, 3, 148, 29.1 ekavedasya cājñānād vedās te bahavaḥ kṛtāḥ /
MBh, 3, 148, 33.2 vedācārāḥ praśāmyanti dharmayajñakriyās tathā //
MBh, 3, 149, 28.1 ācārasambhavo dharmo dharmād vedāḥ samutthitāḥ /
MBh, 3, 149, 28.2 vedair yajñāḥ samutpannā yajñair devāḥ pratiṣṭhitāḥ //
MBh, 3, 149, 29.1 vedācāravidhānoktair yajñair dhāryanti devatāḥ /
MBh, 3, 172, 9.2 na vedāḥ pratibhānti sma dvijātīnāṃ kathaṃcana //
MBh, 3, 177, 30.1 vṛttyā śūdrasamo hyeṣa yāvad vede na jāyate /
MBh, 3, 178, 1.2 bhavān etādṛśo loke vedavedāṅgapāragaḥ /
MBh, 3, 184, 22.2 taṃ vai paraṃ vedavidaḥ prapannāḥ paraṃ parebhyaḥ prathitaṃ purāṇam /
MBh, 3, 187, 8.2 yajante vedaviduṣo māṃ devayajane sthitam //
MBh, 3, 187, 23.1 samyag vedam adhīyānā yajanto vividhair makhaiḥ /
MBh, 3, 192, 11.3 brahma vedāś ca vedyaṃ ca tvayā sṛṣṭaṃ mahādyute //
MBh, 3, 194, 12.1 caturvedaś caturmūrtis tathaiva ca caturmukhaḥ /
MBh, 3, 197, 1.2 kaścid dvijātipravaro vedādhyāyī tapodhanaḥ /
MBh, 3, 197, 2.1 sāṅgopaniṣadān vedān adhīte dvijasattamaḥ /
MBh, 3, 197, 2.2 sa vṛkṣamūle kasmiṃścid vedān uccārayan sthitaḥ //
MBh, 3, 197, 36.1 brahmacārī ca vedān yo 'dhīyīta dvijottamaḥ /
MBh, 3, 198, 57.2 yajño dānaṃ tapo vedāḥ satyaṃ ca dvijasattama /
MBh, 3, 198, 62.1 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
MBh, 3, 198, 78.1 vedoktaḥ paramo dharmo dharmaśāstreṣu cāparaḥ /
MBh, 3, 204, 21.2 yajñā vedāś ca catvāraḥ sarvam etau mama dvija //
MBh, 3, 205, 7.3 vedoccāraṇakāryārtham ayuktaṃ tat tvayā kṛtam //
MBh, 3, 205, 22.2 vedādhyāyī sukuśalo vedāṅgānāṃ ca pāragaḥ /
MBh, 3, 210, 5.2 pāñcajanyaḥ śruto vede pañcavaṃśakaras tu saḥ //
MBh, 3, 211, 5.1 śambhum agnim atha prāhur brāhmaṇā vedapāragāḥ /
MBh, 3, 211, 8.2 bṛhadbhānuṃ tu taṃ prāhur brāhmaṇā vedapāragāḥ //
MBh, 3, 212, 20.1 evaṃ tvajanayad dhiṣṇyān vedoktān vibudhān bahūn /
MBh, 3, 212, 28.1 adbhutasya tu māhātmyaṃ yathā vedeṣu kīrtitam /
MBh, 3, 225, 3.2 abhyāyayur vedavidaḥ purāṇās tān pūjayāmāsur atho narāgryāḥ //
MBh, 3, 239, 21.2 brāhmaṇā vedavedāṅgapāragāḥ sudṛḍhavratāḥ //
MBh, 3, 241, 22.1 ṛtvijaś ca samāhūtā yathoktaṃ vedapāragāḥ /
MBh, 3, 259, 13.1 sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ /
MBh, 3, 261, 4.2 vedeṣu sarahasyeṣu dhanurvede ca pāragāḥ //
MBh, 3, 282, 11.2 vedāḥ sāṅgā mayādhītās tapo me saṃcitaṃ mahat /
MBh, 3, 284, 9.1 brāhmaṇo vedavid bhūtvā sūryo yogāddhi rūpavān /
MBh, 3, 289, 15.2 kṛtāni mama sarvāṇi yasyā me vedavittama /
MBh, 3, 294, 28.1 yam āhur vedavidvāṃso varāham ajitaṃ harim /
MBh, 3, 299, 26.1 sarve vedavido mukhyā yatayo munayas tathā /
MBh, 4, 1, 2.69 sarve vedavido mukhyā yatayo munayastadā /
MBh, 4, 1, 22.11 brāhmo vedo mayādhīto vedāṅgāni ca sarvaśaḥ /
MBh, 4, 45, 5.1 adhītya brāhmaṇo vedān yājayeta yajeta ca /
MBh, 4, 46, 8.1 catvāra ekato vedāḥ kṣātram ekatra dṛśyate /
MBh, 4, 46, 9.2 brahmāstraṃ caiva vedāśca naitad anyatra dṛśyate //
MBh, 4, 53, 4.2 vedāstathaiva catvāro brahmacaryaṃ tathaiva ca //
MBh, 5, 6, 16.1 na ca tebhyo bhayaṃ te 'sti brāhmaṇo hyasi vedavit /
MBh, 5, 9, 5.1 vedān ekena so 'dhīte surām ekena cāpibat /
MBh, 5, 9, 36.1 yena vedān adhīte sma pibate somam eva ca /
MBh, 5, 18, 7.1 atharvāṅgirasaṃ nāma asmin vede bhaviṣyati /
MBh, 5, 18, 16.1 upākhyānam idaṃ śakravijayaṃ vedasaṃmitam /
MBh, 5, 27, 7.1 vedo 'dhītaścaritaṃ brahmacaryaṃ yajñair iṣṭaṃ brāhmaṇebhyaśca dattam /
MBh, 5, 29, 14.3 brahmacaryaṃ vedavidyāḥ kriyāśca niṣevamāṇā munayo 'mutra bhānti //
MBh, 5, 29, 22.2 yajñair iṣṭvā sarvavedān adhītya dārān kṛtvā puṇyakṛd āvased gṛhān //
MBh, 5, 30, 10.1 ācārya iṣṭo 'napago vidheyo vedān īpsan brahmacaryaṃ cacāra /
MBh, 5, 33, 55.2 kanīyānmadhyamaḥ śreṣṭha iti vedavido viduḥ //
MBh, 5, 34, 32.1 gandhena gāvaḥ paśyanti vedaiḥ paśyanti brāhmaṇāḥ /
MBh, 5, 34, 36.2 patayo bāndhavāḥ strīṇāṃ brāhmaṇā vedabāndhavāḥ //
MBh, 5, 35, 39.2 atitīkṣṇaśca kākaśca nāstiko vedanindakaḥ //
MBh, 5, 36, 25.1 anijyayā vivāhaiśca vedasyotsādanena ca /
MBh, 5, 36, 51.1 anāśritā dānapuṇyaṃ vedapuṇyam anāśritāḥ /
MBh, 5, 37, 8.2 śatāyur uktaḥ puruṣaḥ sarvavedeṣu vai yadā /
MBh, 5, 39, 51.1 agnihotraphalā vedāḥ śīlavṛttaphalaṃ śrutam /
MBh, 5, 39, 64.1 anāmnāyamalā vedā brāhmaṇasyāvrataṃ malam /
MBh, 5, 40, 24.1 adhītya vedān parisaṃstīrya cāgnīn iṣṭvā yajñaiḥ pālayitvā prajāśca /
MBh, 5, 42, 26.1 anāḍhyā mānuṣe vitte āḍhyā vedeṣu ye dvijāḥ /
MBh, 5, 43, 4.2 na ced vedā vedavidaṃ śaktāstrātuṃ vicakṣaṇa /
MBh, 5, 43, 4.2 na ced vedā vedavidaṃ śaktāstrātuṃ vicakṣaṇa /
MBh, 5, 43, 23.2 ākhyānapañcamair vedair bhūyiṣṭhaṃ kathyate janaḥ /
MBh, 5, 43, 23.3 tathaivānye caturvedāstrivedāśca tathāpare //
MBh, 5, 43, 23.3 tathaivānye caturvedāstrivedāśca tathāpare //
MBh, 5, 43, 24.1 dvivedāścaikavedāśca anṛcaśca tathāpare /
MBh, 5, 43, 24.1 dvivedāścaikavedāśca anṛcaśca tathāpare /
MBh, 5, 43, 25.2 ekasya vedasyājñānād vedāste bahavo 'bhavan /
MBh, 5, 43, 25.2 ekasya vedasyājñānād vedāste bahavo 'bhavan /
MBh, 5, 43, 25.4 evaṃ vedam anutsādya prajñāṃ mahati kurvate //
MBh, 5, 43, 30.2 chandovidaste ya u tān adhītya na vedyavedasya vidur na vedyam //
MBh, 5, 43, 31.1 na vedānāṃ veditā kaścid asti kaścid vedān budhyate vāpi rājan /
MBh, 5, 43, 31.1 na vedānāṃ veditā kaścid asti kaścid vedān budhyate vāpi rājan /
MBh, 5, 43, 31.2 yo veda vedānna sa veda vedyaṃ satye sthito yastu sa veda vedyam //
MBh, 5, 43, 37.2 vedānāṃ cānupūrvyeṇa etad vidvan bravīmi te //
MBh, 5, 45, 23.2 evaṃ sarveṣu vedeṣu brāhmaṇasya vijānataḥ //
MBh, 5, 45, 27.1 ātmaiva sthānaṃ mama janma cātmā vedaprokto 'ham ajarapratiṣṭhaḥ //
MBh, 5, 48, 22.2 etaddhi sarvam ācaṣṭa vṛṣṇicakrasya vedavit //
MBh, 5, 89, 40.2 vedavidbhyo dadau kṛṣṇaḥ paramadraviṇānyapi //
MBh, 5, 94, 11.1 tapasvino mahātmāno vedavratasamanvitāḥ /
MBh, 5, 106, 10.1 atra vedāñ jagau pūrvaṃ bhagavāṃl lokabhāvanaḥ /
MBh, 5, 107, 18.2 adhītya sakhilān vedān ālabhante yamakṣayam //
MBh, 5, 138, 7.1 tvam eva karṇa jānāsi vedavādān sanātanān /
MBh, 5, 143, 11.2 vedaiḥ parivṛto brahmā yathā vedāṅgapañcamaiḥ //
MBh, 5, 149, 6.1 sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ /
MBh, 5, 158, 14.1 brāhme dhanuṣi cācāryaṃ vedayor antaraṃ dvayoḥ /
MBh, 5, 175, 2.2 ṛṣayo vedaviduṣo gandharvāpsarasastathā //
MBh, 5, 175, 11.2 akṛtavraṇa śakyo vai draṣṭuṃ vedavidāṃ varaḥ //
MBh, 5, 180, 3.2 ratho me medinī bhīṣma vāhā vedāḥ sadaśvavat //
MBh, 5, 180, 9.2 sakhā vedavid atyantaṃ dayito bhārgavasya ha //
MBh, 5, 180, 24.1 ye te vedāḥ śarīrasthā brāhmaṇyaṃ yacca te mahat /
MBh, 5, 196, 3.1 sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ /
MBh, 6, 1, 4.1 vedādhyayanasampannāḥ sarve yuddhābhinandinaḥ /
MBh, 6, 2, 1.3 sarvavedavidāṃ śreṣṭho vyāsaḥ satyavatīsutaḥ //
MBh, 6, 4, 5.2 na vadhaḥ pūjyate vede hitaṃ naitat kathaṃcana //
MBh, 6, 5, 15.2 vedoktāḥ pṛthivīpāla yeṣu yajñāḥ pratiṣṭhitāḥ //
MBh, 6, 9, 21.2 devā vaikuṇṭha ityāhur vedā viṣṇur iti prabhum //
MBh, 6, 15, 40.2 vedavedāṅgatattvajñaṃ kathaṃ śaṃsasi me hatam //
MBh, 6, BhaGī 2, 42.2 vedavādaratāḥ pārtha nānyadastīti vādinaḥ //
MBh, 6, BhaGī 2, 45.1 traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna /
MBh, 6, BhaGī 2, 46.2 tāvānsarveṣu vedeṣu brāhmaṇasya vijānataḥ //
MBh, 6, BhaGī 7, 8.2 praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu //
MBh, 6, BhaGī 8, 11.1 yadakṣaraṃ vedavido vadanti viśanti yadyatayo vītarāgāḥ /
MBh, 6, BhaGī 8, 28.1 vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yatpuṇyaphalaṃ pradiṣṭam /
MBh, 6, BhaGī 10, 22.1 vedānāṃ sāmavedo 'smi devānāmasmi vāsavaḥ /
MBh, 6, BhaGī 11, 48.1 na vedayajñādhyayanairna dānairna ca kriyābhirna tapobhirugraiḥ /
MBh, 6, BhaGī 11, 53.1 nāhaṃ vedairna tapasā na dānena na cejyayā /
MBh, 6, BhaGī 15, 1.3 chandāṃsi yasya parṇāni yastaṃ veda sa vedavit //
MBh, 6, BhaGī 15, 15.2 vedaiśca sarvairahameva vedyo vedāntakṛdvedavideva cāham //
MBh, 6, BhaGī 15, 15.2 vedaiśca sarvairahameva vedyo vedāntakṛdvedavideva cāham //
MBh, 6, BhaGī 15, 18.2 ato 'smi loke vede ca prathitaḥ puruṣottamaḥ //
MBh, 6, BhaGī 17, 23.2 brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā //
MBh, 6, 61, 56.2 vedāḥ saṃskāraniṣṭhā hi tvayīdaṃ jagad āśritam //
MBh, 6, 63, 5.2 sarasvatīṃ ca vedāṃśca manasaḥ sasṛje 'cyutaḥ //
MBh, 7, 5, 34.2 vedaṃ ṣaḍaṅgaṃ vedāham arthavidyāṃ ca mānavīm /
MBh, 7, 8, 11.1 brāhme vede tatheṣvastre yam upāsan guṇārthinaḥ /
MBh, 7, 8, 29.1 yo 'dhītya caturo vedān sarvān ākhyānapañcamān /
MBh, 7, 8, 34.2 brāhmaśca vedakāmānāṃ jyāghoṣaśca dhanurbhṛtām //
MBh, 7, 10, 44.1 na hyeva brahmacaryeṇa na vedādhyayanena ca /
MBh, 7, 22, 32.1 astrāṇāṃ ca dhanurvede brāhme vede ca pāragam /
MBh, 7, 51, 29.1 vedādhyāyinam atyarthaṃ saṃśitaṃ vā dvijottamam /
MBh, 7, 52, 28.1 adhītya vidhivad vedān agnayaḥ suhutāstvayā /
MBh, 7, 58, 14.2 tatra vedavido viprān apaśyad brāhmaṇarṣabhān //
MBh, 7, 58, 15.1 dāntān vedavratasnātān snātān avabhṛtheṣu ca /
MBh, 7, 76, 4.1 asantastu nyavartanta vedebhya iva nāstikāḥ /
MBh, 7, 124, 17.1 yo 'gāta caturo vedān yaśca vedeṣu gīyate /
MBh, 7, 124, 17.1 yo 'gāta caturo vedān yaśca vedeṣu gīyate /
MBh, 7, 159, 32.1 tvayi vedāstathāstrāṇi tvayi buddhiparākramau /
MBh, 7, 164, 91.1 vedavedāṅgaviduṣaḥ satyadharmaparasya ca /
MBh, 7, 166, 12.1 vedasnāto vratasnāto dhanurvede ca pāragaḥ /
MBh, 7, 169, 1.2 sāṅgā vedā yathānyāyaṃ yenādhītā mahātmanā /
MBh, 8, 24, 103.1 tathaiva vedāś caturo hayāgryā dharā saśailā ca ratho mahātman /
MBh, 8, 63, 35.1 ratnāni nidhayaḥ sarve vedāś cākhyānapañcamāḥ /
MBh, 8, 63, 44.2 maharṣayo vedavidaḥ pitaraś ca svadhābhujaḥ //
MBh, 9, 4, 26.2 prāptāḥ kramaśrutā vedāḥ śatrūṇāṃ mūrdhni ca sthitam //
MBh, 9, 5, 14.2 sāṅgāṃśca caturo vedān samyag ākhyānapañcamān //
MBh, 9, 35, 22.1 trito yajñeṣu kuśalastrito vedeṣu niṣṭhitaḥ /
MBh, 9, 37, 6.1 puṇyāhaghoṣair vimalair vedānāṃ ninadaistathā /
MBh, 9, 37, 15.2 tatra citrāḥ kathā hyāsan vedaṃ prati janeśvara //
MBh, 9, 39, 4.2 samāptiṃ nāgamad vidyā nāpi vedā viśāṃ pate //
MBh, 9, 39, 5.2 tato vai tapasā tena prāpya vedān anuttamān //
MBh, 9, 39, 6.1 sa vidvān vedayuktaśca siddhaścāpy ṛṣisattamaḥ /
MBh, 9, 43, 21.2 vedaścainaṃ caturmūrtir upatasthe kṛtāñjaliḥ //
MBh, 9, 44, 11.1 mūrtimatyaśca sarito vedāścaiva sanātanāḥ /
MBh, 9, 50, 3.2 vedān adhyāpayāmāsa purā sārasvato muniḥ //
MBh, 9, 50, 4.3 vedān adhyāpayāmāsa purā sārasvato muniḥ //
MBh, 9, 50, 22.2 sārasvato mahābhāge vedān adhyāpayiṣyati //
MBh, 9, 50, 38.2 āhāram akaronnityaṃ prāṇān vedāṃśca dhārayan //
MBh, 9, 50, 40.1 teṣāṃ kṣudhāparītānāṃ naṣṭā vedā vidhāvatām /
MBh, 9, 50, 48.2 tasmād vedān anuprāpya punar dharmaṃ pracakrire //
MBh, 9, 50, 49.2 sārasvatasya viprarṣer vedasvādhyāyakāraṇāt //
MBh, 9, 64, 29.2 yadi vedāḥ pramāṇaṃ vo jitā lokā mayākṣayāḥ //
MBh, 10, 16, 13.1 vayaḥ prāpya parikṣit tu vedavratam avāpya ca /
MBh, 10, 18, 1.3 yajñaṃ vedapramāṇena vidhivad yaṣṭum īpsavaḥ //
MBh, 10, 18, 12.2 na pratyabhāc ca yajñas tān vedā babhraṃśire tadā //
MBh, 11, 1, 22.1 śokaṃ rājan vyapanuda śrutāste vedaniścayāḥ /
MBh, 11, 12, 2.1 rājann adhītā vedāste śāstrāṇi vividhāni ca /
MBh, 11, 23, 32.1 vedā yasmācca catvāraḥ sarvāstrāṇi ca keśava /
MBh, 12, 1, 5.1 anye ca vedavidvāṃsaḥ kṛtaprajñā dvijātayaḥ /
MBh, 12, 3, 28.1 pitā gurur na saṃdeho vedavidyāpradaḥ prabhuḥ /
MBh, 12, 8, 26.2 etāvān eva vedeṣu niścayaḥ kavibhiḥ kṛtaḥ //
MBh, 12, 8, 28.2 iti devā vyavasitā vedavādāśca śāśvatāḥ //
MBh, 12, 10, 20.2 vedavādasya vijñānaṃ satyābhāsam ivānṛtam //
MBh, 12, 12, 4.3 vedavādāpaviddhāṃstu tān viddhi bhṛśanāstikān //
MBh, 12, 12, 5.1 na hi vedoktam utsṛjya vipraḥ sarveṣu karmasu /
MBh, 12, 12, 6.1 atyāśramān ayaṃ sarvān ityāhur vedaniścayāḥ /
MBh, 12, 12, 10.2 vipro vedān adhīte yaḥ sa tyāgī gurupūjakaḥ //
MBh, 12, 14, 1.3 bhrātṝṇāṃ bruvatāṃ tāṃstān vividhān vedaniścayān //
MBh, 12, 15, 33.1 ye 'pi saṃbhinnamaryādā nāstikā vedanindakāḥ /
MBh, 12, 18, 26.1 satāṃ ca vedā annaṃ ca loke 'smin prakṛtir dhruvā /
MBh, 12, 19, 1.3 ubhayaṃ vedavacanaṃ kuru karma tyajeti ca //
MBh, 12, 19, 17.1 vedavādān atikramya śāstrāṇyāraṇyakāni ca /
MBh, 12, 23, 7.1 vedajñānaṃ ca te kṛtsnaṃ tapaśca caritaṃ mahat /
MBh, 12, 23, 11.1 vedajñānaṃ tathā kṛtsnaṃ tapaḥ sucaritaṃ tathā /
MBh, 12, 25, 31.1 samyag vedān prāpya śāstrāṇyadhītya samyag rāṣṭraṃ pālayitvā mahātmā /
MBh, 12, 26, 35.1 samyag vedān prāpya śāstrāṇyadhītya samyag rāṣṭraṃ pālayitvā ca rājā /
MBh, 12, 32, 3.2 brāhmaṇeṣu ca yo dharmaḥ sa nityo vedaniścitaḥ //
MBh, 12, 35, 9.2 lokavedaviruddhāni tānyekāgramanāḥ śṛṇu //
MBh, 12, 35, 17.1 pragṛhya śastram āyāntam api vedāntagaṃ raṇe /
MBh, 12, 35, 18.1 api cāpyatra kaunteya mantro vedeṣu paṭhyate /
MBh, 12, 35, 18.2 vedapramāṇavihitaṃ taṃ dharmaṃ prabravīmi te //
MBh, 12, 37, 9.2 apravṛttiḥ pravṛttiśca dvaividhyaṃ lokavedayoḥ //
MBh, 12, 37, 15.1 daśa vā vedaśāstrajñāstrayo vā dharmapāṭhakāḥ /
MBh, 12, 38, 5.2 tam uvāca mahātejā vyāso vedavidāṃ varaḥ /
MBh, 12, 38, 11.1 bhārgavāccyavanāccāpi vedān aṅgopabṛṃhitān /
MBh, 12, 39, 20.2 śuśruve vedaviduṣāṃ puṣkalārthapadākṣarā //
MBh, 12, 39, 32.2 brāhmaṇā vedavidvāṃsastapobhir vimalīkṛtāḥ //
MBh, 12, 40, 17.3 vedādhyayanasampannāñśīlavṛttasamanvitān //
MBh, 12, 41, 13.1 dvijānāṃ vedakāryeṣu kāryeṣvanyeṣu caiva hi /
MBh, 12, 46, 16.2 sāṅgāṃśca caturo vedāṃstam asmi manasā gataḥ //
MBh, 12, 47, 26.2 yaṃ viprasaṃghā gāyanti tasmai vedātmane namaḥ //
MBh, 12, 50, 23.2 dhanurvede ca vede ca nityaṃ caivānvavekṣaṇe //
MBh, 12, 53, 8.1 tataḥ sahasraṃ viprāṇāṃ caturvedavidāṃ tathā /
MBh, 12, 54, 19.1 vedoktāścaiva ye dharmā vedāntanihitāśca ye /
MBh, 12, 54, 29.2 vedapravādā iva te sthāsyanti vasudhātale //
MBh, 12, 56, 29.1 udyamya śastram āyāntam api vedāntagaṃ raṇe /
MBh, 12, 59, 105.2 vedavedāṅgaviccaiva dhanurvede ca pāragaḥ //
MBh, 12, 61, 3.2 ādhānādīni karmāṇi prāpya vedam adhītya ca //
MBh, 12, 61, 10.1 adhītya vedān kṛtasarvakṛtyaḥ saṃtānam utpādya sukhāni bhuktvā /
MBh, 12, 61, 15.1 bharaṇaṃ putradārāṇāṃ vedānāṃ pāraṇaṃ tathā /
MBh, 12, 63, 5.1 japan vedān ajapaṃścāpi rājan samaḥ śūdrair dāsavaccāpi bhojyaḥ /
MBh, 12, 63, 10.1 loke cedaṃ sarvalokasya na syāc cāturvarṇyaṃ vedavādāśca na syuḥ /
MBh, 12, 63, 16.1 vedān adhītya dharmeṇa rājaśāstrāṇi cānagha /
MBh, 12, 63, 20.2 devān yajñair ṛṣīn vedair arcitvā caiva yatnataḥ //
MBh, 12, 63, 24.2 sarve dharmāḥ sopadharmāstrayāṇāṃ rājño dharmād iti vedācchṛṇomi //
MBh, 12, 65, 9.1 cāturāśramyadharmāśca vedadharmāśca pārthiva /
MBh, 12, 65, 18.2 vedadharmakriyāścaiva teṣāṃ dharmo vidhīyate //
MBh, 12, 66, 10.1 vedādhyayananityatvaṃ kṣamāthācāryapūjanam /
MBh, 12, 66, 34.1 vedādhyayanaśīlānāṃ viprāṇāṃ sādhukarmaṇām /
MBh, 12, 68, 26.1 brāhmaṇāścaturo vedān nādhīyeraṃs tapasvinaḥ /
MBh, 12, 69, 30.1 vedavedāṅgavit prājñaḥ sutapasvī nṛpo bhavet /
MBh, 12, 72, 3.1 dharmaniṣṭhāñ śrutavato vedavratasamāhitān /
MBh, 12, 74, 9.2 naiṣāṃ putrā vedam adhīyate ca yadā brahma kṣatriyāḥ saṃtyajanti //
MBh, 12, 77, 13.1 avṛttyā yo bhavet steno vedavit snātakastathā /
MBh, 12, 78, 24.1 vedādhyayanasampannastapasvī sarvadharmavit /
MBh, 12, 79, 15.1 teṣāṃ ye vedabalinasta utthāya samantataḥ /
MBh, 12, 80, 7.2 yad idaṃ vedavacanaṃ dakṣiṇāsu vidhīyate /
MBh, 12, 80, 10.2 na vedānāṃ paribhavānna śāṭhyena na māyayā /
MBh, 12, 80, 11.1 yajñāṅgaṃ dakṣiṇāstāta vedānāṃ paribṛṃhaṇam /
MBh, 12, 80, 18.1 aprāmāṇyaṃ ca vedānāṃ śāstrāṇāṃ cātilaṅghanam /
MBh, 12, 91, 9.1 na vedān anuvartanti vratavanto dvijātayaḥ /
MBh, 12, 92, 7.1 cāturvarṇyaṃ tathā vedāścāturāśramyam eva ca /
MBh, 12, 99, 7.2 vedān adhītya dharmeṇa rājaśāstraṃ ca kevalam //
MBh, 12, 99, 38.2 sāsya vedī tathā yajñe nityaṃ vedāstrayo 'gnayaḥ //
MBh, 12, 111, 13.2 vidyāvedavratasnātā durgāṇyatitaranti te //
MBh, 12, 121, 36.1 dharmayuktā dvijāḥ śreṣṭhā vedayuktā bhavanti ca /
MBh, 12, 121, 36.2 babhūva yajño vedebhyo yajñaḥ prīṇāti devatāḥ //
MBh, 12, 121, 49.1 vyavahārastu vedātmā vedapratyaya ucyate /
MBh, 12, 121, 49.1 vyavahārastu vedātmā vedapratyaya ucyate /
MBh, 12, 121, 51.2 vyavahāraḥ smṛto yaśca sa vedaviṣayātmakaḥ //
MBh, 12, 121, 52.1 yaśca vedaprasūtātmā sa dharmo guṇadarśakaḥ /
MBh, 12, 121, 54.3 yaśca vedaḥ sa vai dharmo yaśca dharmaḥ sa satpathaḥ //
MBh, 12, 122, 46.2 vedāḥ pratiṣṭhā jyotirbhyastato hayaśirāḥ prabhuḥ //
MBh, 12, 126, 3.2 yatra cāśvaśirā rājan vedān paṭhati śāśvatān //
MBh, 12, 126, 36.3 durlabhatvaṃ ca tasyaiva vedavākyam iva dvija //
MBh, 12, 134, 5.2 ānantikāṃ tāṃ dhanitām āhur vedavido janāḥ //
MBh, 12, 139, 85.2 yadyeṣa hetustava khādanasya na te vedaḥ kāraṇaṃ nānyadharmaḥ /
MBh, 12, 140, 29.1 kulīnān sacivān kṛtvā vedavidyāsamanvitān /
MBh, 12, 147, 6.2 śrutīr alabhamānānāṃ saṃvidaṃ vedaniścayāt //
MBh, 12, 147, 13.1 viditvobhayato vīryaṃ māhātmyaṃ veda āgame /
MBh, 12, 148, 6.1 yajño dānaṃ dayā vedāḥ satyaṃ ca pṛthivīpate /
MBh, 12, 155, 2.2 tathaiva vedān ṛṣayastapasā pratipedire //
MBh, 12, 156, 25.2 vratāgnihotraṃ vedāśca ye cānye dharmaniścayāḥ //
MBh, 12, 159, 1.2 kṛtārtho yakṣyamāṇaśca sarvavedāntagaśca yaḥ /
MBh, 12, 160, 21.2 śāśvataṃ vedapaṭhitaṃ dharmaṃ ca yuyuje punaḥ //
MBh, 12, 161, 30.1 vedopavādeṣvapare yuktāḥ svādhyāyapāragāḥ /
MBh, 12, 162, 8.1 sarvataḥ pāpadarśī ca nāstiko vedanindakaḥ /
MBh, 12, 162, 39.1 vinīto niyatāhāro brahmaṇyo vedapāragaḥ /
MBh, 12, 162, 45.1 pūrvān smara dvijāgryāṃstān prakhyātān vedapāragān /
MBh, 12, 162, 48.1 adhano 'smi dvijaśreṣṭha na ca vedavid apyaham /
MBh, 12, 169, 6.2 vedān adhītya brahmacaryeṇa putra putrān icchet pāvanārthaṃ pitṝṇām /
MBh, 12, 173, 40.2 vedoktasya ca dharmasya phalaṃ mukhyam avāpsyasi //
MBh, 12, 173, 45.1 aham āsaṃ paṇḍitako haituko vedanindakaḥ /
MBh, 12, 175, 15.2 tasmāt padmāt samabhavad brahmā vedamayo nidhiḥ //
MBh, 12, 182, 2.3 vedādhyayanasampannaḥ ṣaṭsu karmasvavasthitaḥ //
MBh, 12, 182, 5.1 kṣatrajaṃ sevate karma vedādhyayanasaṃmataḥ /
MBh, 12, 182, 6.2 vedādhyayanasampannaḥ sa vaiśya iti saṃjñitaḥ //
MBh, 12, 182, 7.2 tyaktavedastvanācāraḥ sa vai śūdra iti smṛtaḥ //
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 184, 9.1 guruṃ yastu samārādhya dvijo vedam avāpnuyāt /
MBh, 12, 184, 13.1 api cātra yajñakriyābhir devatāḥ prīyante nivāpena pitaro vedābhyāsaśravaṇadhāraṇena ṛṣayaḥ /
MBh, 12, 189, 7.1 saṃnyāsa eva vedānte vartate japanaṃ prati /
MBh, 12, 189, 7.2 vedavādābhinirvṛttā śāntir brahmaṇyavasthitau /
MBh, 12, 192, 5.2 vedeṣu caiva niṣṇāto himavatpādasaṃśrayaḥ //
MBh, 12, 192, 64.1 satyaṃ vedeṣu jāgarti phalaṃ satye paraṃ smṛtam /
MBh, 12, 192, 65.1 satyaṃ vedāstathāṅgāni satyaṃ yajñastathā vidhiḥ /
MBh, 12, 192, 67.2 satyaṃ yajñastapo vedāḥ stobhā mantrāḥ sarasvatī //
MBh, 12, 193, 11.1 tapāṃsi saṃyogavidhir vedāḥ stobhāḥ sarasvatī /
MBh, 12, 194, 1.2 kiṃ phalaṃ jñānayogasya vedānāṃ niyamasya ca /
MBh, 12, 194, 16.1 guṇātmakaṃ karma vadanti vedās tasmānmantrā mantramūlaṃ hi karma /
MBh, 12, 203, 6.1 vedeṣu cāpi yad vākyaṃ laukikaṃ vyāpakaṃ ca yat /
MBh, 12, 203, 9.1 puruṣaṃ sanātanaṃ viṣṇuṃ yat tad vedavido viduḥ /
MBh, 12, 203, 14.1 tathaiva vedaśāstrāṇi lokadharmāṃśca śāśvatān /
MBh, 12, 203, 17.1 yugānte 'ntarhitān vedān setihāsānmaharṣayaḥ /
MBh, 12, 203, 18.1 vedavid veda bhagavān vedāṅgāni bṛhaspatiḥ /
MBh, 12, 203, 19.1 gāndharvaṃ nārado vedaṃ bharadvājo dhanurgraham /
MBh, 12, 205, 2.1 durlabhā vedavidvāṃso vedokteṣu vyavasthitāḥ /
MBh, 12, 205, 2.1 durlabhā vedavidvāṃso vedokteṣu vyavasthitāḥ /
MBh, 12, 207, 3.2 brāhmaṇā vedatattvajñāstattvārthagatiniścayāḥ //
MBh, 12, 211, 41.2 yadarthaṃ vedaśabdāś ca vyavahārāś ca laukikāḥ //
MBh, 12, 213, 3.2 kriyā tapaśca vedāśca dame sarvaṃ pratiṣṭhitam //
MBh, 12, 214, 2.2 avedoktavratopetā bhuñjānāḥ kāryakāriṇaḥ /
MBh, 12, 214, 2.3 vedokteṣu ca bhuñjānā vrataluptā yudhiṣṭhira //
MBh, 12, 217, 46.2 ṛtudvāraṃ varṣamukham āhur vedavido janāḥ //
MBh, 12, 218, 19.3 vidhinā vedadṛṣṭena caturdhā vibhajasva mām //
MBh, 12, 218, 25.2 yasmin devāśca yajñāśca yasmin vedāḥ pratiṣṭhitāḥ /
MBh, 12, 220, 59.2 sarve vedavrataparāḥ sarve cāsan bahuśrutāḥ //
MBh, 12, 221, 65.1 ye ca vedavido viprā vispaṣṭam anṛcaśca ye /
MBh, 12, 221, 73.1 tatra vedavidaḥ prājñā gāmbhīrye sāgaropamāḥ /
MBh, 12, 223, 11.1 vedaśrutibhir ākhyānair arthān abhijigīṣate /
MBh, 12, 224, 7.1 adhītya vedān akhilān sāṅgopaniṣadastathā /
MBh, 12, 224, 25.1 vedavādāścānuyugaṃ hrasantīti ca naḥ śrutam /
MBh, 12, 224, 25.2 āyūṃṣi cāśiṣaścaiva vedasyaiva ca yat phalam //
MBh, 12, 224, 55.1 ṛṣayastapasā vedān adhyaiṣanta divāniśam /
MBh, 12, 224, 56.1 ṛṣīṇāṃ nāmadheyāni yāśca vedeṣu sṛṣṭayaḥ /
MBh, 12, 224, 57.2 ātmasiddhistu vedeṣu procyate daśabhiḥ kramaiḥ //
MBh, 12, 224, 58.1 yad uktaṃ vedavādeṣu gahanaṃ vedadṛṣṭibhiḥ /
MBh, 12, 224, 58.1 yad uktaṃ vedavādeṣu gahanaṃ vedadṛṣṭibhiḥ /
MBh, 12, 224, 66.1 dṛśyante nāpi dṛśyante vedāḥ kaliyuge 'khilāḥ /
MBh, 12, 224, 68.2 vikriyante svadharmasthā vedavādā yathāyugam //
MBh, 12, 224, 73.1 sargaḥ kālaḥ kriyā vedāḥ kartā kāryaṃ kriyā phalam /
MBh, 12, 226, 3.1 adhītya vedān akhilān guruśuśrūṣaṇe rataḥ /
MBh, 12, 227, 1.2 trayīvidyām avekṣeta vedeṣūktām athāṅgataḥ /
MBh, 12, 227, 2.1 vedavādeṣu kuśalā hyadhyātmakuśalāśca ye /
MBh, 12, 227, 14.2 kāmagrāheṇa ghoreṇa vedayajñaplavena ca //
MBh, 12, 228, 5.2 yadi vā sarvavedajño yadi vāpyanṛco 'japaḥ //
MBh, 12, 228, 30.2 dvāvātmānau ca vedeṣu siddhānteṣvapyudāhṛtau //
MBh, 12, 228, 32.1 dvāvātmānau ca vedeṣu viṣayeṣu ca rajyataḥ /
MBh, 12, 229, 17.1 dharmajñāni dvayānyāhur vedajñānītarāṇi ca /
MBh, 12, 229, 17.2 vedajñāni viśiṣṭāni vedo hyeṣu pratiṣṭhitaḥ //
MBh, 12, 229, 17.2 vedajñāni viśiṣṭāni vedo hyeṣu pratiṣṭhitaḥ //
MBh, 12, 229, 18.1 vedajñāni dvayānyāhuḥ pravaktṝṇītarāṇi ca /
MBh, 12, 229, 19.1 vijñāyante hi yair vedāḥ sarvadharmakriyāphalāḥ /
MBh, 12, 229, 19.2 sayajñāḥ sakhilā vedāḥ pravaktṛbhyo viniḥsṛtāḥ //
MBh, 12, 230, 11.1 tad uktaṃ vedavādeṣu gahanaṃ vedadarśibhiḥ /
MBh, 12, 230, 11.1 tad uktaṃ vedavādeṣu gahanaṃ vedadarśibhiḥ /
MBh, 12, 230, 14.1 tretādau sakalā vedā yajñā varṇāśramāstathā /
MBh, 12, 230, 15.1 dvāpare viplavaṃ yānti vedāḥ kaliyuge tathā /
MBh, 12, 230, 17.1 adharmāntarhitā vedā vedadharmāstathāśramāḥ /
MBh, 12, 230, 17.1 adharmāntarhitā vedā vedadharmāstathāśramāḥ /
MBh, 12, 230, 18.2 sṛjate sarvato 'ṅgāni tathā vedā yuge yuge //
MBh, 12, 230, 21.1 sargaḥ kālo dhṛtir vedāḥ kartā kāryaṃ kriyā phalam /
MBh, 12, 233, 1.2 yad idaṃ vedavacanaṃ kuru karma tyajeti ca /
MBh, 12, 233, 6.1 dvāvimāvatha panthānau yatra vedāḥ pratiṣṭhitāḥ /
MBh, 12, 234, 3.1 vede vacanam uktaṃ tu kuru karma tyajeti ca /
MBh, 12, 234, 10.2 yad idaṃ vedavacanaṃ lokavāde virudhyate /
MBh, 12, 234, 28.1 vedavratopavāsena caturthe cāyuṣo gate /
MBh, 12, 235, 8.1 vedavidyāvratasnātāḥ śrotriyā vedapāragāḥ /
MBh, 12, 235, 8.1 vedavidyāvratasnātāḥ śrotriyā vedapāragāḥ /
MBh, 12, 235, 25.2 svargo vimānasaṃyukto vedadṛṣṭaḥ supuṣpitaḥ //
MBh, 12, 237, 30.1 vedāṃśca vedyaṃ ca vidhiṃ ca kṛtsnam atho niruktaṃ paramārthatāṃ ca /
MBh, 12, 238, 13.1 rahasyaṃ sarvavedānām anaitihyam anāgamam /
MBh, 12, 238, 16.2 nāvedaviduṣe vācyaṃ tathā nānugatāya ca //
MBh, 12, 243, 2.1 sarvān vedān adhīyīta śuśrūṣur brahmacaryavān /
MBh, 12, 243, 3.1 jñātivat sarvabhūtānāṃ sarvavit sarvavedavit /
MBh, 12, 243, 10.1 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
MBh, 12, 243, 17.2 yenāsneho balaṃ dhatte yastaṃ veda sa vedavit //
MBh, 12, 248, 19.1 tato harijaṭaḥ sthāṇur vedādhvarapatiḥ śivaḥ /
MBh, 12, 251, 3.2 sadācāraḥ smṛtir vedāstrividhaṃ dharmalakṣaṇam /
MBh, 12, 252, 7.2 vedavādāścānuyugaṃ hrasantīti ha naḥ śrutam //
MBh, 12, 252, 9.2 āmnāyebhyaḥ paraṃ vedāḥ prasṛtā viśvatomukhāḥ //
MBh, 12, 255, 6.2 vedavādān avijñāya satyābhāsam ivānṛtam //
MBh, 12, 255, 18.2 brāhmaṃ vedam adhīyantastoṣayantyamarān api //
MBh, 12, 257, 7.1 upoṣya saṃśito bhūtvā hitvā vedakṛtāḥ śrutīḥ /
MBh, 12, 257, 9.2 dhūrtaiḥ pravartitaṃ hyetannaitad vedeṣu kalpitam //
MBh, 12, 257, 11.1 yajñiyāścaiva ye vṛkṣā vedeṣu parikalpitāḥ /
MBh, 12, 258, 16.2 pitā yad āha dharmaḥ sa vedeṣvapi suniścitaḥ //
MBh, 12, 260, 8.2 smarāmi śithilaṃ satyaṃ vedā ityabravīt sakṛt //
MBh, 12, 260, 9.2 haṃho vedā yadi matā dharmāḥ kenāpare matāḥ //
MBh, 12, 260, 11.2 kā vivakṣāsti vedeṣu nirārambhasya sarvaśaḥ //
MBh, 12, 260, 12.2 nāhaṃ vedān vinindāmi na vivakṣāmi karhicit /
MBh, 12, 260, 32.1 āmnāyam ārṣaṃ paśyāmi yasmin vedāḥ pratiṣṭhitāḥ /
MBh, 12, 260, 35.2 iti vedā vadantīha siddhāśca paramarṣayaḥ //
MBh, 12, 260, 39.2 vedavādavidaścaiva pramāṇam ubhayaṃ tadā //
MBh, 12, 261, 15.1 evaṃ krośatsu vedeṣu kuto mokṣo 'sti kasyacit /
MBh, 12, 261, 16.2 vedavādāparijñānaṃ satyābhāsam ivānṛtam //
MBh, 12, 261, 17.1 na vai pāpair hriyate kṛṣyate vā yo brāhmaṇo yajate vedaśāstraiḥ /
MBh, 12, 261, 18.1 na vedānāṃ paribhavānna śāṭhyena na māyayā /
MBh, 12, 261, 33.1 nāntareṇānujānanti vedānāṃ yat kriyāphalam /
MBh, 12, 261, 36.2 yathā ca vedaprāmāṇyaṃ tyāgaśca saphalo yathā /
MBh, 12, 261, 40.1 āgamo vedavādastu tarkaśāstrāṇi cāgamaḥ /
MBh, 12, 261, 55.2 yad anyad vedavādebhyastad aśāstram iti śrutiḥ //
MBh, 12, 261, 57.3 vedavādaṃ vyapāśritya mokṣo 'stīti prabhāṣitum //
MBh, 12, 261, 60.1 nāstikyam anyathā ca syād vedānāṃ pṛṣṭhataḥkriyā /
MBh, 12, 262, 1.2 vedāḥ pramāṇaṃ lokānāṃ na vedāḥ pṛṣṭhataḥkṛtāḥ /
MBh, 12, 262, 1.2 vedāḥ pramāṇaṃ lokānāṃ na vedāḥ pṛṣṭhataḥkṛtāḥ /
MBh, 12, 262, 2.1 śarīram etat kurute yad vede kurute tanum /
MBh, 12, 262, 14.1 teṣāṃ yajñāśca vedāśca karmāṇi ca yathāgamam /
MBh, 12, 262, 40.1 vedāṃśca veditavyaṃ ca viditvā ca yathāsthiti /
MBh, 12, 262, 40.2 evaṃ vedavid ityāhur ato 'nyo vātareṭakaḥ //
MBh, 12, 262, 41.1 sarvaṃ vidur vedavido vede sarvaṃ pratiṣṭhitam /
MBh, 12, 262, 41.1 sarvaṃ vidur vedavido vede sarvaṃ pratiṣṭhitam /
MBh, 12, 262, 41.2 vede hi niṣṭhā sarvasya yad yad asti ca nāsti ca //
MBh, 12, 263, 1.2 dharmam arthaṃ ca kāmaṃ ca vedāḥ śaṃsanti bhārata /
MBh, 12, 276, 21.1 dharmeṇa vedādhyayanaṃ vedāṅgānāṃ tathaiva ca /
MBh, 12, 279, 14.1 lokayātrāśrayaścaiva śabdo vedāśrayaḥ kṛtaḥ /
MBh, 12, 281, 20.2 vedā hi sarve rājendra sthitāstriṣvagniṣu prabho //
MBh, 12, 283, 17.2 prāvartanta ca vedā vai śāstrāṇi ca yathā purā //
MBh, 12, 285, 16.2 pratiṣṭhitā vedavido dame tapasi caiva hi //
MBh, 12, 286, 30.1 adhītya vedāṃstapasā brahmacārī yajñāñ śaktyā saṃnisṛjyeha pañca /
MBh, 12, 286, 40.1 dharmaśāstrāṇi vedāśca ṣaḍaṅgāni narādhipa /
MBh, 12, 288, 13.1 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
MBh, 12, 288, 24.2 vedāstapaśca tyāgaśca sa idaṃ sarvam āpnuyāt //
MBh, 12, 290, 12.2 vedavāde ca ye doṣā guṇā ye cāpi vaidikāḥ //
MBh, 12, 290, 45.1 vedavādāṃstathā citrān ṛtūnāṃ paryayāṃstathā /
MBh, 12, 290, 103.1 jñānaṃ mahad yaddhi mahatsu rājan vedeṣu sāṃkhyeṣu tathaiva yoge /
MBh, 12, 293, 17.2 evam etad dvijaśreṣṭha vedaśāstreṣu paṭhyate //
MBh, 12, 293, 18.1 pramāṇaṃ yacca vedoktaṃ śāstroktaṃ yacca paṭhyate /
MBh, 12, 293, 18.2 vedaśāstrapramāṇaṃ ca pramāṇaṃ tat sanātanam //
MBh, 12, 293, 22.2 yad etad uktaṃ bhavatā vedaśāstranidarśanam /
MBh, 12, 293, 23.1 dhāryate hi tvayā grantha ubhayor vedaśāstrayoḥ /
MBh, 12, 293, 24.1 yo hi vede ca śāstre ca granthadhāraṇatatparaḥ /
MBh, 12, 294, 7.2 taccāpi dvividhaṃ dhyānam āhur vedavido janāḥ //
MBh, 12, 296, 31.1 na vedaniṣṭhasya janasya rājan pradeyam etat paramaṃ tvayā bhavet /
MBh, 12, 297, 14.2 yonikarmaviśuddhaśca pātraṃ syād vedavid dvijaḥ //
MBh, 12, 299, 5.1 dyāvāpṛthivyor ityeṣa rājan vedeṣu paṭhyate /
MBh, 12, 299, 6.1 etasyāpi ca saṃkhyānaṃ vedavedāṅgapāragaiḥ /
MBh, 12, 301, 13.1 buddhir adhyātmam ityāhur yathāvedanidarśanam /
MBh, 12, 304, 7.1 vedeṣu cāṣṭaguṇitaṃ yogam āhur manīṣiṇaḥ /
MBh, 12, 306, 10.2 pratiṣṭhāsyati te vedaḥ sottaraḥ sakhilo dvija //
MBh, 12, 306, 19.2 svavedadakṣiṇāyātha vimarde mātulena ha //
MBh, 12, 306, 23.1 kartuṃ śatapathaṃ vedam apūrvaṃ kāritaṃ ca me /
MBh, 12, 306, 27.2 caturviṃśatikān praśnān pṛṣṭvā vedasya pārthiva /
MBh, 12, 306, 46.2 ekāntadarśanā vedāḥ sarve viśvāvaso smṛtāḥ //
MBh, 12, 306, 47.2 vedārthaṃ ye na jānanti vedyaṃ gandharvasattama //
MBh, 12, 306, 48.1 sāṅgopāṅgān api yadi pañca vedān adhīyate /
MBh, 12, 306, 48.2 vedavedyaṃ na jānīte vedabhāravaho hi saḥ //
MBh, 12, 306, 48.2 vedavedyaṃ na jānīte vedabhāravaho hi saḥ //
MBh, 12, 306, 50.1 tathā vedyam avedyaṃ ca vedavidyo na vindati /
MBh, 12, 307, 4.1 vaideho janako rājā maharṣiṃ vedavittamam /
MBh, 12, 308, 5.1 sa vede mokṣaśāstre ca sve ca śāstre kṛtāgamaḥ /
MBh, 12, 308, 6.1 tasya vedavidaḥ prājñāḥ śrutvā tāṃ sādhuvṛttatām /
MBh, 12, 311, 22.1 utpannamātraṃ taṃ vedāḥ sarahasyāḥ sasaṃgrahāḥ /
MBh, 12, 311, 23.1 bṛhaspatiṃ tu vavre sa vedavedāṅgabhāṣyavit /
MBh, 12, 311, 24.1 so 'dhītya vedān akhilān sarahasyān sasaṃgrahān /
MBh, 12, 313, 14.3 kṛtopanayanastāta bhaved vedaparāyaṇaḥ //
MBh, 12, 313, 16.1 vedān adhītya niyato dakṣiṇām apavarjya ca /
MBh, 12, 313, 21.2 yathāvedārthatattvena brūhi me tvaṃ janādhipa //
MBh, 12, 314, 23.3 vedān adhyāpayāmāsa vyāsaḥ śiṣyānmahātapāḥ //
MBh, 12, 314, 31.2 vedādhyayanasampannāḥ śāntātmāno jitendriyāḥ //
MBh, 12, 314, 32.1 vedeṣu niṣṭhāṃ samprāpya sāṅgeṣvatitapasvinaḥ /
MBh, 12, 314, 38.2 iha vedāḥ pratiṣṭherann eṣa naḥ kāṅkṣito varaḥ //
MBh, 12, 314, 39.1 śiṣyāṇāṃ vacanaṃ śrutvā vyāso vedārthatattvavit /
MBh, 12, 314, 41.1 bhavanto bahulāḥ santu vedo vistāryatām ayam /
MBh, 12, 314, 46.1 vedasyādhyayanaṃ hīdaṃ tacca kāryaṃ mahat smṛtam /
MBh, 12, 314, 46.2 stutyartham iha devānāṃ vedāḥ sṛṣṭāḥ svayaṃbhuvā //
MBh, 12, 315, 4.2 vedān anekadhā kartuṃ yadi te rucitaṃ vibho //
MBh, 12, 315, 14.2 devarṣigaṇajuṣṭo 'pi vedadhvaninirākṛtaḥ //
MBh, 12, 315, 16.2 maharṣe yat tvayā proktaṃ vedavādavicakṣaṇa //
MBh, 12, 315, 20.2 anāmnāyamalā vedā brāhmaṇasyāvrataṃ malam /
MBh, 12, 315, 21.1 adhīyatāṃ bhavān vedān sārdhaṃ putreṇa dhīmatā /
MBh, 12, 315, 22.3 tathetyuvāca saṃhṛṣṭo vedābhyāse dṛḍhavrataḥ //
MBh, 12, 315, 23.1 śukena saha putreṇa vedābhyāsam athākarot /
MBh, 12, 315, 29.2 nyasyātmani svayaṃ vedān buddhyā samanucintaya //
MBh, 12, 316, 1.3 śukaṃ svādhyāyanirataṃ vedārthān vaktum īpsitān //
MBh, 12, 316, 2.2 arghyapūrveṇa vidhinā vedoktenābhyapūjayat //
MBh, 12, 319, 21.1 aho buddhisamādhānaṃ vedābhyāsarate dvije /
MBh, 12, 321, 24.1 vedeṣu sapurāṇeṣu sāṅgopāṅgeṣu gīyase /
MBh, 12, 321, 41.1 taṃ vedāścāśramāścaiva nānātanusamāsthitāḥ /
MBh, 12, 322, 3.1 vedāḥ svadhītā mama lokanātha taptaṃ tapo nānṛtam uktapūrvam /
MBh, 12, 322, 12.2 vedā dharmā munayaḥ śāntā devāḥ sarve tasya visargāḥ //
MBh, 12, 325, 4.15 sarvacchandaka harihaya harimedha mahāyajñabhāgahara varaprada yamaniyamamahāniyamakṛcchrātikṛcchramahākṛcchrasarvakṛcchraniyamadhara nivṛttadharmapravacanagate pravṛttavedakriya aja sarvagate /
MBh, 12, 326, 8.1 śeṣebhyaścaiva vaktrebhyaścaturvedodgataṃ vasu /
MBh, 12, 326, 50.2 vedān yajñāṃśca śataśaḥ paśyāmṛtam athauṣadhīḥ //
MBh, 12, 326, 52.2 vedānāṃ mātaraṃ paśya matsthāṃ devīṃ sarasvatīm //
MBh, 12, 326, 94.2 yadā vedaśrutir naṣṭā mayā pratyāhṛtā tadā /
MBh, 12, 326, 94.3 savedāḥ saśrutīkāśca kṛtāḥ pūrvaṃ kṛte yuge //
MBh, 12, 326, 100.1 idaṃ mahopaniṣadaṃ caturvedasamanvitam /
MBh, 12, 326, 106.2 tebhyastacchrāvayāmāsa purāṇaṃ vedasaṃmitam //
MBh, 12, 327, 1.3 yajñadhārī ca satataṃ vedavedāṅgavit tathā //
MBh, 12, 327, 14.3 nātaptatapasā hyeṣa nāvedaviduṣā tathā /
MBh, 12, 327, 18.1 vedān adhyāpayāmāsa mahābhāratapañcamān /
MBh, 12, 327, 19.1 teṣām abhyasyatāṃ vedān kadācit saṃśayo 'bhavat /
MBh, 12, 327, 30.1 vedān vedāṅgasaṃyuktān yajñān yajñāṅgasaṃyutān /
MBh, 12, 327, 40.1 te tapaḥ samupātiṣṭhan brahmoktaṃ vedakalpitam /
MBh, 12, 327, 42.2 śuśruvur madhurāṃ vāṇīṃ vedavedāṅgabhūṣitām //
MBh, 12, 327, 49.1 vedadṛṣṭena vidhinā vaiṣṇavaṃ kratum āharan /
MBh, 12, 327, 54.2 kalpayiṣyanti vo bhāgāṃste narā vedakalpitān //
MBh, 12, 327, 55.2 sa tathā yajñabhāgārho vedasūtre mayā kṛtaḥ //
MBh, 12, 327, 59.1 ityarthaṃ nirmitā vedā yajñāścauṣadhibhiḥ saha /
MBh, 12, 327, 62.1 ete vedavido mukhyā vedācāryāśca kalpitāḥ /
MBh, 12, 327, 62.1 ete vedavido mukhyā vedācāryāśca kalpitāḥ /
MBh, 12, 327, 78.2 yatra vedāśca yajñāśca tapaḥ satyaṃ damastathā /
MBh, 12, 327, 81.2 sāṅgān āvartayan vedān kamaṇḍalugaṇitradhṛk //
MBh, 12, 327, 92.2 vedayajñādhipataye vedāṅgapataye 'pi ca //
MBh, 12, 327, 98.2 gīyatāṃ vedaśabdaiśca pūjyatāṃ ca yathāvidhi //
MBh, 12, 327, 100.2 caturvedodgatābhiśca ṛgbhistam abhituṣṭuve //
MBh, 12, 328, 6.2 vedeṣu sapurāṇeṣu yāni guhyāni karmabhiḥ //
MBh, 12, 328, 40.1 pṛśnir ityucyate cānnaṃ vedā āpo 'mṛtaṃ tathā /
MBh, 12, 328, 49.1 vedān avāpya caturaḥ sāṅgopāṅgān sanātanān /
MBh, 12, 329, 13.1 vedapurāṇetihāsaprāmāṇyānnārāyaṇamukhodgatāḥ sarvātmānaḥ sarvakartāraḥ sarvabhāvanāśca brāhmaṇāḥ /
MBh, 12, 330, 18.1 niruktaṃ vedaviduṣo ye ca śabdārthacintakāḥ /
MBh, 12, 330, 20.2 ghṛtārcir aham avyagrair vedajñaiḥ parikīrtitaḥ //
MBh, 12, 330, 32.2 sahasraśākhaṃ yat sāma ye vai vedavido janāḥ /
MBh, 12, 330, 52.2 vedā na pratibhānti sma ṛṣīṇāṃ bhāvitātmanām //
MBh, 12, 331, 3.2 āraṇyakaṃ ca vedebhya oṣadhibhyo 'mṛtaṃ yathā //
MBh, 12, 331, 47.3 sāṅgān āvartayan vedāṃstapastepe suduścaram //
MBh, 12, 332, 12.1 ṣaḍbhūtotpādakaṃ nāma tat sthānaṃ vedasaṃjñitam /
MBh, 12, 333, 8.2 vedaśrutiḥ praṇaṣṭā ca punar adhyāpitā sutaiḥ /
MBh, 12, 335, 7.2 kathayiṣyāmi te sarvaṃ purāṇaṃ vedasaṃmitam /
MBh, 12, 335, 25.2 sṛjantaṃ prathamaṃ vedāṃścaturaścāruvigrahān //
MBh, 12, 335, 26.1 tato vigrahavantau tau vedān dṛṣṭvāsurottamau /
MBh, 12, 335, 26.2 sahasā jagṛhatur vedān brahmaṇaḥ paśyatastadā //
MBh, 12, 335, 27.1 atha tau dānavaśreṣṭhau vedān gṛhya sanātanān /
MBh, 12, 335, 28.1 tato hṛteṣu vedeṣu brahmā kaśmalam āviśat /
MBh, 12, 335, 28.2 tato vacanam īśānaṃ prāha vedair vinākṛtaḥ //
MBh, 12, 335, 29.1 vedā me paramaṃ cakṣur vedā me paramaṃ balam /
MBh, 12, 335, 29.1 vedā me paramaṃ cakṣur vedā me paramaṃ balam /
MBh, 12, 335, 29.2 vedā me paramaṃ dhāma vedā me brahma cottamam //
MBh, 12, 335, 29.2 vedā me paramaṃ dhāma vedā me brahma cottamam //
MBh, 12, 335, 30.1 mama vedā hṛtāḥ sarve dānavābhyāṃ balād itaḥ /
MBh, 12, 335, 30.2 andhakārā hi me lokā jātā vedair vinākṛtāḥ /
MBh, 12, 335, 30.3 vedān ṛte hi kiṃ kuryāṃ lokān vai sraṣṭum udyataḥ //
MBh, 12, 335, 31.1 aho bata mahad duḥkhaṃ vedanāśanajaṃ mama /
MBh, 12, 335, 32.2 vedāṃstān ānayennaṣṭān kasya cāhaṃ priyo bhave //
MBh, 12, 335, 41.2 tvayā vinirmito 'haṃ vai vedacakṣur vayotigaḥ //
MBh, 12, 335, 42.1 te me vedā hṛtāścakṣur andho jāto 'smi jāgṛhi /
MBh, 12, 335, 43.2 jahau nidrām atha tadā vedakāryārtham udyataḥ /
MBh, 12, 335, 44.2 kṛtvā hayaśiraḥ śubhraṃ vedānām ālayaṃ prabhuḥ //
MBh, 12, 335, 52.1 tatastāvasurau kṛtvā vedān samayabandhanān /
MBh, 12, 335, 53.2 jagrāha vedān akhilān rasātalagatān hariḥ /
MBh, 12, 335, 54.2 vedānām ālayaścāpi babhūvāśvaśirāstataḥ //
MBh, 12, 335, 55.3 yatra vedā vinikṣiptāstat sthānaṃ śūnyam eva ca //
MBh, 12, 335, 61.1 anena nūnaṃ vedānāṃ kṛtam āharaṇaṃ rasāt /
MBh, 12, 335, 65.1 tatastayor vadhenāśu vedāpaharaṇena ca /
MBh, 12, 335, 66.1 tataḥ parivṛto brahmā hatārir vedasatkṛtaḥ /
MBh, 12, 335, 72.2 purāṇaṃ vedasamitaṃ yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 335, 74.1 eṣa vedanidhiḥ śrīmān eṣa vai tapaso nidhiḥ /
MBh, 12, 335, 75.1 nārāyaṇaparā vedā yajñā nārāyaṇātmakāḥ /
MBh, 12, 336, 5.1 sahopaniṣadān vedān ye viprāḥ samyag āsthitāḥ /
MBh, 12, 336, 76.1 evam ekaṃ sāṃkhyayogaṃ vedāraṇyakam eva ca /
MBh, 12, 337, 1.2 sāṃkhyaṃ yogaṃ pañcarātraṃ vedāraṇyakam eva ca /
MBh, 12, 337, 4.2 nārāyaṇasyāṃśajam ekaputraṃ dvaipāyanaṃ vedamahānidhānam //
MBh, 12, 337, 9.2 vedārthān vettukāmasya dharmiṣṭhasya taponidheḥ /
MBh, 12, 337, 13.1 vedān āvartayan sāṅgān bhāratārthāṃśca sarvaśaḥ /
MBh, 12, 337, 14.2 vedārthān bhāratārthāṃśca janma nārāyaṇāt tathā //
MBh, 12, 337, 15.1 sa pūrvam uktvā vedārthān bhāratārthāṃśca tattvavit /
MBh, 12, 337, 39.2 vedākhyāne śrutiḥ kāryā tvayā matimatāṃ vara /
MBh, 12, 337, 40.1 tena bhinnāstadā vedā manoḥ svāyaṃbhuve 'ntare /
MBh, 12, 337, 44.1 tatrāpyanekadhā vedān bhetsyase tapasānvitaḥ /
MBh, 12, 337, 48.2 pitā sa te vedanidhir variṣṭho mahātapā vai tapaso nivāsaḥ /
MBh, 12, 337, 59.1 sāṃkhyaṃ yogaṃ pañcarātraṃ vedāḥ pāśupataṃ tathā /
MBh, 12, 337, 61.1 apāntaratamāścaiva vedācāryaḥ sa ucyate /
MBh, 12, 337, 68.1 sāṃkhyaṃ ca yogaṃ ca sanātane dve vedāśca sarve nikhilena rājan /
MBh, 12, 338, 5.1 idaṃ puruṣasūktaṃ hi sarvavedeṣu pārthiva /
MBh, 12, 339, 19.3 matto jagajjaṅgamaṃ sthāvaraṃ ca sarve vedāḥ sarahasyā hi putra //
MBh, 12, 341, 2.1 saumyaḥ somānvaye vede gatādhvā chinnasaṃśayaḥ /
MBh, 12, 341, 6.1 tataḥ sa dharmaṃ vedoktaṃ yathāśāstroktam eva ca /
MBh, 12, 342, 14.1 kecid adhyayane yuktā vedavrataparāḥ śubhāḥ /
MBh, 12, 347, 5.2 śiṣyāṇāṃ guruśuśrūṣā viprāṇāṃ vedapāraṇam /
MBh, 13, 2, 8.2 dhanurvede ca vede ca nirato yo 'bhavat sadā //
MBh, 13, 2, 17.2 na cāvamantā dātā ca vedavedāṅgapāragaḥ //
MBh, 13, 2, 34.2 vidhinā vedadṛṣṭena vasor dhārām ivādhvare //
MBh, 13, 2, 50.2 vidhinā pratijagrāha vedoktena viśāṃ pate //
MBh, 13, 7, 20.1 adhītya sarvavedān vai sadyo duḥkhāt pramucyate /
MBh, 13, 10, 9.1 vedādhyayanaghoṣaiśca nāditaṃ bharatarṣabha /
MBh, 13, 10, 34.1 atharvavede vede ca babhūvarṣiḥ suniścitaḥ /
MBh, 13, 14, 43.2 sevite dvijaśārdūlair vedavedāṅgapāragaiḥ //
MBh, 13, 14, 75.2 vyāghrapāda iti khyāto vedavedāṅgapāragaḥ /
MBh, 13, 14, 159.1 sāmavedaśca vedānāṃ yajuṣāṃ śatarudriyam /
MBh, 13, 15, 20.1 sanatkumāro vedāśca itihāsāstathaiva ca /
MBh, 13, 15, 34.1 vedā yajñāśca somaśca dakṣiṇā pāvako haviḥ /
MBh, 13, 16, 44.1 yaṃ ca vedavido vedyaṃ vedānteṣu pratiṣṭhitam /
MBh, 13, 16, 65.1 vedaśāstrapurāṇoktāḥ pañcaitā gatayaḥ smṛtāḥ /
MBh, 13, 16, 74.1 daśa nāmasahasrāṇi vedeṣvāha pitāmahaḥ /
MBh, 13, 17, 2.2 brahmaproktair ṛṣiproktair vedavedāṅgasaṃbhavaiḥ /
MBh, 13, 17, 15.1 sarvapāpmāpaham idaṃ caturvedasamanvitam /
MBh, 13, 18, 30.1 vedānāṃ ca sa vai vyastā kuruvaṃśakarastathā /
MBh, 13, 18, 39.1 kauśikenābhyanujñātaṃ putraṃ vedavibhūṣitam /
MBh, 13, 18, 48.1 brahmā śakro māruto brahma satyaṃ vedā yajñā dakṣiṇā vedavāhāḥ /
MBh, 13, 18, 48.1 brahmā śakro māruto brahma satyaṃ vedā yajñā dakṣiṇā vedavāhāḥ /
MBh, 13, 18, 57.1 vedān kṛtsnān brāhmaṇaḥ prāpnuyācca jayed rājā pṛthivīṃ cāpi kṛtsnām /
MBh, 13, 19, 7.1 anṛtāḥ striya ityevaṃ vedeṣvapi hi paṭhyate /
MBh, 13, 23, 12.2 sarve ca vedāḥ saha ṣaḍbhir aṅgaiḥ sāṃkhyaṃ purāṇaṃ ca kule ca janma /
MBh, 13, 23, 31.1 nāgniṃ parityajejjātu na ca vedān parityajet /
MBh, 13, 23, 36.1 sāṅgāṃśca caturo vedān yo 'dhīyīta dvijarṣabhaḥ /
MBh, 13, 24, 47.1 avedavratacāritrās tribhir varṇair yudhiṣṭhira /
MBh, 13, 24, 70.1 vedavikrayiṇaścaiva vedānāṃ caiva dūṣakāḥ /
MBh, 13, 24, 70.1 vedavikrayiṇaścaiva vedānāṃ caiva dūṣakāḥ /
MBh, 13, 24, 70.2 vedānāṃ lekhakāścaiva te vai nirayagāminaḥ //
MBh, 13, 26, 58.2 adhruvaṃ jīvitaṃ jñātvā yo vai vedāntago dvijaḥ //
MBh, 13, 27, 22.2 cakratur vedasambaddhāstaccheṣakṛtalakṣaṇāḥ //
MBh, 13, 31, 9.2 dhanurvede ca vede ca sarvatraiva kṛtaśramāḥ //
MBh, 13, 31, 29.2 vedaṃ cādhijage kṛtsnaṃ dhanurvedaṃ ca bhārata //
MBh, 13, 31, 61.1 tasyātmajaśca pramatir vedavedāṅgapāragaḥ /
MBh, 13, 32, 8.1 tapodhanān vedavido nityaṃ vedaparāyaṇān /
MBh, 13, 32, 8.1 tapodhanān vedavido nityaṃ vedaparāyaṇān /
MBh, 13, 32, 13.1 ye vedaṃ prāpya durdharṣā vāgmino brahmavādinaḥ /
MBh, 13, 36, 15.1 api cejjātisampannaḥ sarvān vedān pitur gṛhe /
MBh, 13, 37, 11.1 aprāmāṇyaṃ ca vedānāṃ śāstrāṇāṃ cātilaṅghanam /
MBh, 13, 37, 12.1 bhavet paṇḍitamānī yo brāhmaṇo vedanindakaḥ /
MBh, 13, 40, 53.1 ityevaṃ dharmam ālokya vedavedāṃśca sarvaśaḥ /
MBh, 13, 40, 53.1 ityevaṃ dharmam ālokya vedavedāṃśca sarvaśaḥ /
MBh, 13, 56, 9.2 sa cāpi bhṛguśārdūlastaṃ vedaṃ dhārayiṣyati //
MBh, 13, 58, 31.1 avedānām akīrtīnām alokānām ayajvanām /
MBh, 13, 59, 10.2 vidyāvedavratavati tad dānaphalam ucyate //
MBh, 13, 59, 11.1 vidyāvedavratasnātān avyapāśrayajīvinaḥ /
MBh, 13, 60, 7.2 maitrān sādhūn vedavidaḥ śīlavṛttatapo'nvitān //
MBh, 13, 61, 43.2 dadanti vasudhāṃ sphītāṃ ye vedaviduṣi dvije //
MBh, 13, 65, 45.1 agnīnām avyayaṃ hyetad dhaumyaṃ vedavido viduḥ /
MBh, 13, 65, 48.1 gāvaḥ śaraṇyā bhūtānām iti vedavido viduḥ /
MBh, 13, 67, 32.2 bahuśaḥ puruṣavyāghra vedaprāmāṇyadarśanāt //
MBh, 13, 68, 3.2 vede vā yat samāmnātaṃ tanme vyākhyātum arhasi //
MBh, 13, 70, 42.2 prāpto mayā tāta sa matprasūtaḥ prapatsyate vedavidhipravṛttaḥ //
MBh, 13, 70, 49.1 vedavratī syād vṛṣabhapradātā vedāvāptir goyugasya pradāne /
MBh, 13, 70, 49.1 vedavratī syād vṛṣabhapradātā vedāvāptir goyugasya pradāne /
MBh, 13, 72, 13.2 sadāpavādī brāhmaṇaḥ śāntavedo doṣair anyair yaśca yukto durātmā //
MBh, 13, 72, 27.1 vedādhyāyī goṣu yo bhaktimāṃśca nityaṃ dṛṣṭvā yo 'bhinandeta gāśca /
MBh, 13, 74, 3.1 damasyeha phalaṃ kiṃ ca vedānāṃ dhāraṇe ca kim /
MBh, 13, 74, 19.1 adhītyāpi hi yo vedānnyāyavidbhyaḥ prayacchati /
MBh, 13, 74, 25.2 vedādhyayanaśūrāśca śūrāścādhyāpane ratāḥ //
MBh, 13, 74, 28.1 dhāraṇaṃ sarvavedānāṃ sarvatīrthāvagāhanam /
MBh, 13, 75, 20.1 vedavratī syād vṛṣabhapradātā vedāvāptir goyugasya pradāne /
MBh, 13, 75, 20.1 vedavratī syād vṛṣabhapradātā vedāvāptir goyugasya pradāne /
MBh, 13, 80, 41.2 vidyāvedavratasnātā brāhmaṇāḥ puṇyakarmiṇaḥ //
MBh, 13, 83, 5.1 vedopaniṣade caiva sarvakarmasu dakṣiṇā /
MBh, 13, 83, 17.2 nāyaṃ vedeṣu vihito vidhir hasta iti prabho /
MBh, 13, 83, 23.2 ātmā dharmaḥ śrutaṃ vedāḥ pitaraśca maharṣibhiḥ //
MBh, 13, 84, 4.1 vedā dharmāśca notsādaṃ gaccheyuḥ surasattamāḥ /
MBh, 13, 85, 6.1 vedāśca sopaniṣado vidyā sāvitryathāpi ca /
MBh, 13, 85, 20.2 ṛṣayaḥ śrutasampannā vedaprāmāṇyadarśanāt //
MBh, 13, 85, 48.2 bhaveyur vedaviduṣaḥ sarve vākpatayastathā //
MBh, 13, 85, 55.2 jāmadagnya pramāṇajñā vedaśrutinidarśanāt //
MBh, 13, 90, 19.1 vedavidyāvratasnātā brāhmaṇāḥ sarva eva hi /
MBh, 13, 90, 21.3 vedavidyāvratasnāto vipraḥ paṅktiṃ punātyuta //
MBh, 13, 90, 28.2 agryaḥ sarveṣu vedeṣu sarvapravacaneṣu ca //
MBh, 13, 90, 32.1 atha ced vedavit sarvaiḥ paṅktidoṣair vivarjitaḥ /
MBh, 13, 93, 2.2 avedoktavratāścaiva bhuñjānāḥ kāryakāriṇaḥ /
MBh, 13, 93, 2.3 vedokteṣu tu bhuñjānā vrataluptā yudhiṣṭhira //
MBh, 13, 95, 65.2 adhītya vedāṃstyajatu trīn agnīn apavidhyatu /
MBh, 13, 95, 75.3 ātharvaṇaṃ vedam adhītya vipraḥ snāyīta yo vai harate bisāni //
MBh, 13, 96, 11.1 purā vedān brāhmaṇā grāmamadhye ghuṣṭasvarā vṛṣalāñśrāvayanti /
MBh, 13, 96, 27.3 nirākarotu vedāṃśca yaste harati puṣkaram //
MBh, 13, 96, 44.3 ātharvaṇaṃ vedam adhītya vipraḥ snāyīta yaḥ puṣkaram ādadāti //
MBh, 13, 96, 45.1 sarvān vedān adhīyīta puṇyaśīlo 'stu dhārmikaḥ /
MBh, 13, 97, 21.2 annaṃ prāṇā iti yathā vedeṣu paripaṭhyate //
MBh, 13, 105, 34.2 satye sthitānāṃ vedavidāṃ mahātmanāṃ paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 39.2 śatavarṣajīvī yaśca śūro manuṣyo vedādhyāyī yaśca yajvāpramattaḥ /
MBh, 13, 105, 60.2 yeṣāṃ vedā nihitā vai guhāyāṃ manīṣiṇāṃ sattvavatāṃ mahātmanām /
MBh, 13, 106, 21.1 dakṣiṇāvayavāḥ kecid vedair ye saṃprakīrtitāḥ /
MBh, 13, 107, 60.1 nāstikyaṃ vedanindāṃ ca devatānāṃ ca kutsanam /
MBh, 13, 107, 102.2 kurvīta pitryaṃ daivaṃ ca vedadṛṣṭena karmaṇā //
MBh, 13, 107, 129.2 vedeṣu brāhmaṇaiḥ proktāstāśca sarvāḥ samācaret //
MBh, 13, 107, 138.1 dhanurvede ca vede ca yatnaḥ kāryo narādhipa /
MBh, 13, 109, 62.1 nāsti vedāt paraṃ śāstraṃ nāsti mātṛsamo guruḥ /
MBh, 13, 112, 40.1 adhītya caturo vedān dvijo mohasamanvitaḥ /
MBh, 13, 113, 13.1 bhaikṣeṇānnaṃ samāhṛtya vipro vedapuraskṛtaḥ /
MBh, 13, 113, 15.1 dvijebhyo vedavṛddhebhyaḥ prayataḥ susamāhitaḥ /
MBh, 13, 113, 19.2 dvijebhyo vedavṛddhebhyo dattvā pāpāt pramucyate //
MBh, 13, 113, 25.1 bhojayitvā daśaśataṃ naro vedavidāṃ nṛpa /
MBh, 13, 115, 2.2 ahiṃsālakṣaṇaṃ dharmaṃ vedaprāmāṇyadarśanāt //
MBh, 13, 116, 18.1 sarve vedā na tat kuryuḥ sarvayajñāśca bhārata /
MBh, 13, 116, 48.2 purāṇam ṛṣibhir juṣṭaṃ vedeṣu pariniścitam //
MBh, 13, 116, 50.2 vedoktena pramāṇena pitṝṇāṃ prakriyāsu ca /
MBh, 13, 117, 13.1 ahiṃsālakṣaṇo dharma iti vedavido viduḥ /
MBh, 13, 117, 14.2 vidhinā vedadṛṣṭena tad bhuktveha na duṣyati //
MBh, 13, 121, 9.3 asatyaṃ vedavacanaṃ kasmād vedo 'nṛtaṃ vadet //
MBh, 13, 121, 9.3 asatyaṃ vedavacanaṃ kasmād vedo 'nṛtaṃ vadet //
MBh, 13, 121, 15.1 yānīmānyuttamānīha vedoktāni praśaṃsasi /
MBh, 13, 121, 17.1 yathā vedāḥ svadhītāśca yathā cendriyasaṃyamaḥ /
MBh, 13, 123, 3.2 tāni vedaṃ puraskṛtya pravṛttāni yathākramam //
MBh, 13, 123, 4.2 tapaḥ pavitraṃ vedasya tapaḥ svargasya sādhanam //
MBh, 13, 123, 6.2 sarvam etad avāpnoti brāhmaṇo vedapāragaḥ //
MBh, 13, 128, 35.2 rahasyaśravaṇaṃ dharmo vedavrataniṣevaṇam /
MBh, 13, 128, 51.1 samyag daṇḍe sthitir dharmo dharmo vedakratukriyāḥ /
MBh, 13, 129, 5.1 vedoktaḥ paramo dharmaḥ smṛtiśāstragato 'paraḥ /
MBh, 13, 129, 28.1 eṣa mokṣavidāṃ dharmo vedoktaḥ satpathaḥ satām /
MBh, 13, 130, 14.2 nāgapañcamayajñasya vedoktasyānupālanam //
MBh, 13, 130, 29.1 sarvavedeṣu vā snānaṃ sarvabhūteṣu cārjavam /
MBh, 13, 133, 46.2 brāhmaṇān vedaviduṣaḥ siddhān dharmavidastathā /
MBh, 13, 133, 57.3 brāhmaṇān vedaviduṣo necchanti parisarpitum //
MBh, 13, 135, 27.2 vedo vedavid avyaṅgo vedāṅgo vedavit kaviḥ //
MBh, 13, 135, 27.2 vedo vedavid avyaṅgo vedāṅgo vedavit kaviḥ //
MBh, 13, 135, 27.2 vedo vedavid avyaṅgo vedāṅgo vedavit kaviḥ //
MBh, 13, 142, 9.1 sarve vedavidaḥ prājñāḥ sarve ca kratuyājinaḥ /
MBh, 13, 143, 21.1 taṃ brāhmaṇā vedavido juṣanti tasyādityo bhām upayujya bhāti /
MBh, 13, 143, 21.2 sa māsi māsyadhvarakṛd vidhatte tam adhvare vedavidaḥ paṭhanti //
MBh, 13, 143, 28.1 vedāṃśca yo vedayate 'dhidevo vidhīṃśca yaścāśrayate purāṇān /
MBh, 13, 143, 28.2 kāme vede laukike yat phalaṃ ca viṣvaksene sarvam etat pratīhi //
MBh, 13, 143, 34.1 vedyaṃ ca yad vedayate ca vedān vidhiśca yaścāśrayate vidheyān /
MBh, 13, 143, 34.2 dharme ca vede ca bale ca sarvaṃ carācaraṃ keśavaṃ tvaṃ pratīhi //
MBh, 13, 145, 27.3 vedān kṛtvā dhanuḥ sarvāñjyāṃ ca sāvitrim uttamām //
MBh, 13, 146, 3.1 dve tanū tasya devasya vedajñā brāhmaṇā viduḥ /
MBh, 13, 146, 22.1 nāmadheyāni vedeṣu bahūnyasya yathārthataḥ /
MBh, 13, 146, 23.1 vede cāsya vidur viprāḥ śatarudrīyam uttamam /
MBh, 13, 147, 17.1 vedāḥ pratyakṣam ācāraḥ pramāṇaṃ tat trayaṃ yadi /
MBh, 13, 151, 4.2 vedabhūr atha kartā ca viṣṇur nārāyaṇaḥ prabhuḥ //
MBh, 13, 153, 31.1 vedaśāstrāṇi sarvāṇi dharmāṃśca manujeśvara /
MBh, 13, 153, 31.2 vedāṃśca caturaḥ sāṅgānnikhilenāvabudhyase //
MBh, 14, 13, 9.2 dānaṃ hi vedādhyayanaṃ tapaśca kāmena karmāṇi ca vaidikāni //
MBh, 14, 13, 14.1 yo māṃ prayatate hantuṃ vedair vedāntasādhanaiḥ /
MBh, 14, 24, 10.1 agnir vai devatāḥ sarvā iti vedasya śāsanam /
MBh, 14, 32, 15.1 kasyedam iti kasya svam iti vedavacastathā /
MBh, 14, 35, 12.2 vedavidyāsamāvāpyaṃ tattvabhūtārthabhāvanam //
MBh, 14, 39, 19.2 tridhā lokāstridhā vedāstridhā vidyāstridhā gatiḥ //
MBh, 14, 43, 9.2 dakṣiṇānāṃ tathā yajño vedānām ṛṣayastathā //
MBh, 14, 44, 5.2 oṃkāraḥ sarvavedānāṃ vacasāṃ prāṇa eva ca /
MBh, 14, 45, 15.2 jātau guṇaviśiṣṭāyāṃ samāvarteta vedavit //
MBh, 14, 45, 17.1 devatātithiśiṣṭāśī nirato vedakarmasu /
MBh, 14, 46, 48.2 vedā yajñāśca lokāśca na tapo na parākramaḥ /
MBh, 14, 47, 2.1 avidūrāt paraṃ brahma vedavidyāvyapāśrayam /
MBh, 14, 50, 14.2 tathaiva vedān ṛṣayastapasā pratipedire //
MBh, 14, 50, 26.2 kṣetrajña iti taṃ vidyād yastaṃ veda sa vedavit //
MBh, 14, 53, 8.1 oṃkāraprabhavān vedān viddhi māṃ tvaṃ bhṛgūdvaha /
MBh, 14, 63, 8.2 purohitaṃ ca kauravya vedavedāṅgapāragam //
MBh, 14, 64, 5.2 sarvaṃ sviṣṭakṛtaṃ kṛtvā vidhivad vedapāragaḥ /
MBh, 14, 72, 17.2 prāyāt pārthena sahitaḥ śāntyarthaṃ vedapāragaḥ //
MBh, 14, 72, 18.1 brāhmaṇāśca mahīpāla bahavo vedapāragāḥ /
MBh, 14, 86, 9.1 tat prasthāpyantu vidvāṃso brāhmaṇā vedapāragāḥ /
MBh, 14, 88, 1.2 samāgatān vedavido rājñaśca pṛthivīśvarān /
MBh, 14, 90, 18.1 tatra vedavido rājaṃścakruḥ karmāṇi yājakāḥ /
MBh, 14, 95, 29.2 vedāṃśca brahmacaryeṇa nyāyataḥ prārthayāmahe //
MBh, 15, 28, 10.2 na rājye na ca nārīṣu na vedādhyayane tathā //
MBh, 15, 36, 15.3 prīyamāṇo mahātejāḥ sarvavedavidāṃ varaḥ //
MBh, 15, 38, 19.1 ityuktaḥ pratyuvācedaṃ vyāso vedavidāṃ varaḥ /
MBh, 15, 44, 7.1 ṛddhābhijanavṛddhānāṃ vedavedāṅgavedinām /
MBh, 18, 5, 43.1 itihāsam imaṃ puṇyaṃ mahārthaṃ vedasaṃmitam /
Manusmṛti
ManuS, 1, 21.2 vedaśabdebhya evādau pṛthak saṃsthāś ca nirmame //
ManuS, 1, 84.1 vedoktam āyur martyānām āśiṣaś caiva karmaṇām /
ManuS, 1, 109.1 ācārād vicyuto vipro na vedaphalam aśnute /
ManuS, 2, 2.2 kāmyo hi vedādhigamaḥ karmayogaś ca vaidikaḥ //
ManuS, 2, 6.1 vedo 'khilo dharmamūlaṃ smṛtiśīle ca tadvidām /
ManuS, 2, 7.2 sa sarvo 'bhihito vede sarvajñānamayo hi saḥ //
ManuS, 2, 10.1 śrutis tu vedo vijñeyo dharmaśāstraṃ tu vai smṛtiḥ /
ManuS, 2, 11.2 sa sādhubhir bahiṣkāryo nāstiko vedanindakaḥ //
ManuS, 2, 12.1 vedaḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ /
ManuS, 2, 76.2 vedatrayān niraduhad bhūr bhuvaḥ svar itīti ca //
ManuS, 2, 77.1 tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat /
ManuS, 2, 78.2 saṃdhyayor vedavid vipro vedapuṇyena yujyate //
ManuS, 2, 78.2 saṃdhyayor vedavid vipro vedapuṇyena yujyate //
ManuS, 2, 97.1 vedās tyāgaś ca yajñāś ca niyamāś ca tapāṃsi ca /
ManuS, 2, 105.1 vedopakaraṇe caiva svādhyāye caiva naityake /
ManuS, 2, 118.2 nāyantritas trivedo 'pi sarvāśī sarvavikrayī //
ManuS, 2, 140.1 upanīya tu yaḥ śiṣyaṃ vedam adhyāpayed dvijaḥ /
ManuS, 2, 141.1 ekadeśaṃ tu vedasya vedāṅgāny api vā punaḥ /
ManuS, 2, 165.2 vedaḥ kṛtsno 'dhigantavyaḥ sarahasyo dvijanmanā //
ManuS, 2, 166.1 vedam eva sadābhyasyet tapas tapsyan dvijottamaḥ /
ManuS, 2, 166.2 vedābhyāso hi viprasya tapaḥ param ihocyate //
ManuS, 2, 168.1 yo 'nadhītya dvijo vedam anyatra kurute śramam /
ManuS, 2, 171.1 vedapradānād ācāryaṃ pitaraṃ paricakṣate /
ManuS, 2, 172.2 śūdreṇa hi samas tāvad yāvad vede na jāyate //
ManuS, 2, 183.1 vedayajñair ahīnānāṃ praśastānāṃ svakarmasu /
ManuS, 2, 230.2 ta eva hi trayo vedās ta evoktās trayo 'gnayaḥ //
ManuS, 3, 2.1 vedān adhītya vedau vā vedaṃ vāpi yathākramam /
ManuS, 3, 2.1 vedān adhītya vedau vā vedaṃ vāpi yathākramam /
ManuS, 3, 2.1 vedān adhītya vedau vā vedaṃ vāpi yathākramam /
ManuS, 3, 63.1 kuvivāhaiḥ kriyālopair vedānadhyayanena ca /
ManuS, 3, 96.2 vedatattvārthaviduṣe brāhmaṇāyopapādayet //
ManuS, 3, 161.2 unmatto 'ndhaś ca varjyāḥ syur vedanindaka eva ca //
ManuS, 3, 179.1 vedavic cāpi vipro 'sya lobhāt kṛtvā pratigraham /
ManuS, 3, 184.1 agryāḥ sarveṣu vedeṣu sarvapravacaneṣu ca /
ManuS, 3, 186.1 vedārthavit pravaktā ca brahmacārī sahasradaḥ /
ManuS, 3, 259.1 dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca /
ManuS, 4, 14.1 vedoditaṃ svakaṃ karma nityaṃ kuryād atandritaḥ /
ManuS, 4, 31.1 vedavidyāvratasnātān śrotriyān gṛhamedhinaḥ /
ManuS, 4, 36.2 yajñopavītaṃ vedaṃ ca śubhaṃ raukme ca kuṇḍale //
ManuS, 4, 92.2 kāyakleśāṃś ca tanmūlān vedatattvārtham eva ca //
ManuS, 4, 123.2 vedasyādhītya vāpy antam āraṇyakam adhītya ca //
ManuS, 4, 125.2 kramataḥ pūrvam abhyasya paścād vedam adhīyate //
ManuS, 4, 147.1 vedam evābhyasen nityaṃ yathākālam atandritaḥ /
ManuS, 4, 148.1 vedābhyāsena satataṃ śaucena tapasaiva ca /
ManuS, 4, 163.1 nāstikyaṃ vedanindāṃ ca devatānāṃ ca kutsanam /
ManuS, 4, 192.2 na bakavratike pāpe nāvedavidi dharmavit //
ManuS, 4, 260.1 anena vipro vṛttena vartayan vedaśāstravit /
ManuS, 5, 2.2 kathaṃ mṛtyuḥ prabhavati vedaśāstravidāṃ prabho //
ManuS, 5, 4.1 anabhyāsena vedānām ācārasya ca varjanāt /
ManuS, 5, 42.1 eṣv artheṣu paśūn hiṃsan vedatattvārthavid dvijaḥ /
ManuS, 5, 43.2 nāvedavihitāṃ hiṃsām āpady api samācaret //
ManuS, 5, 44.1 yā vedavihitā hiṃsā niyatāsmiṃś carācare /
ManuS, 5, 44.2 ahiṃsām eva tāṃ vidyād vedād dharmo hi nirbabhau //
ManuS, 5, 107.2 pracchannapāpā japyena tapasā vedavittamāḥ //
ManuS, 5, 138.2 vedam adhyeṣyamāṇaś ca annam aśnaṃś ca sarvadā //
ManuS, 6, 36.1 adhītya vidhivad vedān putrāṃś cotpādya dharmataḥ /
ManuS, 6, 37.1 anadhītya dvijo vedān anutpādya tathā sutān /
ManuS, 6, 89.1 sarveṣām api caiteṣāṃ vedasmṛtividhānataḥ /
ManuS, 6, 95.2 niyato vedam abhyasya putraiśvarye sukhaṃ vaset //
ManuS, 7, 38.1 vṛddhāṃś ca nityaṃ seveta viprān vedavidaḥ śucīn /
ManuS, 8, 11.1 yasmin deśe niṣīdanti viprā vedavidas trayaḥ /
ManuS, 9, 330.1 viprāṇāṃ vedaviduṣāṃ gṛhasthānāṃ yaśasvinām /
ManuS, 10, 80.1 vedābhyāso brāhmaṇasya kṣatriyasya ca rakṣaṇam /
ManuS, 11, 4.2 brāhmaṇān vedaviduṣo yajñārthaṃ caiva dakṣiṇām //
ManuS, 11, 46.1 akāmataḥ kṛtaṃ pāpaṃ vedābhyāsena śudhyati /
ManuS, 11, 56.1 brahmojjhatā vedanindā kauṭasākṣyaṃ suhṛdvadhaḥ /
ManuS, 11, 75.1 japan vānyatamaṃ vedaṃ yojanānāṃ śataṃ vrajet /
ManuS, 11, 76.1 sarvasvaṃ vedaviduṣe brāhmaṇāyopapādayet /
ManuS, 11, 77.2 japed vā niyatāhāras trir vai vedasya saṃhitām //
ManuS, 11, 117.2 avidyamāne sarvasvaṃ vedavidbhyo nivedayet //
ManuS, 11, 199.1 śaraṇāgataṃ parityajya vedaṃ viplāvya ca dvijaḥ /
ManuS, 11, 204.1 vedoditānāṃ nityānāṃ karmaṇāṃ samatikrame /
ManuS, 11, 235.2 tapomadhyaṃ budhaiḥ proktaṃ tapo'ntaṃ vedadarśibhiḥ //
ManuS, 11, 244.2 tathaiva vedān ṛṣayas tapasā pratipedire //
ManuS, 11, 246.1 vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā /
ManuS, 11, 259.1 araṇye vā trir abhyasya prayato vedasaṃhitām /
ManuS, 11, 264.2 tathā duścaritaṃ sarvaṃ vede trivṛti majjati //
ManuS, 11, 265.2 eṣa jñeyas trivṛdvedo yo vedainaṃ sa vedavit //
ManuS, 11, 266.2 sa guhyo 'nyas trivṛdvedo yas taṃ veda sa vedavit //
ManuS, 12, 31.1 vedābhyāsas tapo jñānaṃ śaucam indriyanigrahaḥ /
ManuS, 12, 49.1 yajvāna ṛṣayo devā vedā jyotīṃṣi vatsarāḥ /
ManuS, 12, 83.1 vedābhyāsas tapo jñānam indriyāṇāṃ ca saṃyamaḥ /
ManuS, 12, 92.2 ātmajñāne śame ca syād vedābhyāse ca yatnavān //
ManuS, 12, 94.1 pitṛdevamanuṣyāṇāṃ vedaś cakṣuḥ sanātanam /
ManuS, 12, 94.2 aśakyaṃ cāprameyaṃ ca vedaśāstram iti sthitiḥ //
ManuS, 12, 95.1 yā vedabāhyāḥ smṛtayo yāś ca kāś ca kudṛṣṭayaḥ /
ManuS, 12, 97.2 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvaṃ vedāt prasidhyati //
ManuS, 12, 98.2 vedād eva prasūyante prasūtir guṇakarmataḥ //
ManuS, 12, 99.1 bibharti sarvabhūtāni vedaśāstraṃ sanātanam /
ManuS, 12, 100.2 sarvalokādhipatyaṃ ca vedaśāstravid arhati //
ManuS, 12, 101.2 tathā dahati vedajñaḥ karmajaṃ doṣam ātmanaḥ //
ManuS, 12, 102.1 vedaśāstrārthatattvajño yatra tatrāśrame vasan /
ManuS, 12, 106.1 ārṣaṃ dharmopadeśaṃ ca vedaśāstrāvirodhinā /
ManuS, 12, 109.1 dharmeṇādhigato yais tu vedaḥ saparibṛṃhaṇaḥ /
ManuS, 12, 113.1 eko 'pi vedavid dharmaṃ yaṃ vyavasyed dvijottamaḥ /
Rāmāyaṇa
Rām, Bā, 1, 13.2 vedavedāṅgatattvajño dhanurvede ca niṣṭhitaḥ //
Rām, Bā, 1, 77.1 idaṃ pavitraṃ pāpaghnaṃ puṇyaṃ vedaiś ca saṃmitam /
Rām, Bā, 4, 5.1 sa tu medhāvinau dṛṣṭvā vedeṣu pariniṣṭhitau /
Rām, Bā, 4, 5.2 vedopabṛṃhaṇārthāya tāv agrāhayata prabhuḥ //
Rām, Bā, 5, 23.1 tām agnimadbhir guṇavadbhir āvṛtāṃ dvijottamair vedaṣaḍaṅgapāragaiḥ /
Rām, Bā, 6, 1.1 puryāṃ tasyām ayodhyāyāṃ vedavit sarvasaṃgrahaḥ /
Rām, Bā, 12, 19.1 niṣṭhitaṃ sarvaśāstreṣu tathā vedeṣu niṣṭhitam /
Rām, Bā, 14, 1.2 labdhasaṃjñas tatas taṃ tu vedajño nṛpam abravīt //
Rām, Bā, 17, 14.1 sarve vedavidaḥ śūrāḥ sarve lokahite ratāḥ /
Rām, Bā, 37, 24.2 yajñakarmaṇi vedajño yaṣṭuṃ samupacakrame //
Rām, Bā, 49, 3.2 brāhmaṇānāṃ mahābhāga vedādhyayanaśālinām //
Rām, Bā, 64, 14.2 oṃkāro 'tha vaṣaṭkāro vedāś ca varayantu mām //
Rām, Bā, 64, 15.1 kṣatravedavidāṃ śreṣṭho brahmavedavidām api /
Rām, Bā, 64, 15.1 kṣatravedavidāṃ śreṣṭho brahmavedavidām api /
Rām, Ay, 5, 3.1 tatheti ca sa rājānam uktvā vedavidāṃ varaḥ /
Rām, Ay, 17, 3.2 brāhmaṇān vedasampannān vṛddhān rājñābhisatkṛtān //
Rām, Ay, 21, 21.2 eṣa dharmaḥ purā dṛṣṭo loke vede śrutaḥ smṛtaḥ //
Rām, Ay, 29, 4.1 tam āgataṃ vedavidaṃ prāñjaliḥ sītayā saha /
Rām, Ay, 29, 13.2 ācāryas taittirīyāṇām abhirūpaś ca vedavit //
Rām, Ay, 40, 22.1 yā hi naḥ satataṃ buddhir vedamantrānusāriṇī /
Rām, Ay, 40, 23.1 hṛdayeṣv avatiṣṭhante vedā ye naḥ paraṃ dhanam /
Rām, Ay, 75, 10.2 adhyāsta sarvavedajño dūtān anuśaśāsa ca //
Rām, Ay, 77, 16.1 samāhitā vedavido brāhmaṇā vṛttasaṃmatāḥ /
Rām, Ay, 101, 14.2 vedāḥ satyapratiṣṭhānās tasmāt satyaparo bhavet //
Rām, Ār, 48, 21.2 hetubhir nyāyasaṃyuktair dhruvāṃ vedaśrutim iva //
Rām, Ki, 6, 4.2 ahaṃ tām ānayiṣyāmi naṣṭāṃ vedaśrutiṃ yathā //
Rām, Su, 16, 2.1 ṣaḍaṅgavedaviduṣāṃ kratupravarayājinām /
Rām, Su, 32, 3.1 yo brāhmam astraṃ vedāṃśca veda vedavidāṃ varaḥ /
Rām, Su, 32, 3.1 yo brāhmam astraṃ vedāṃśca veda vedavidāṃ varaḥ /
Rām, Su, 32, 3.1 yo brāhmam astraṃ vedāṃśca veda vedavidāṃ varaḥ /
Rām, Su, 33, 14.1 yajurvedavinītaśca vedavidbhiḥ supūjitaḥ /
Rām, Su, 33, 14.2 dhanurvede ca vede ca vedāṅgeṣu ca niṣṭhitaḥ //
Rām, Yu, 19, 19.2 yo brāhmam astraṃ vedāṃśca veda vedavidāṃ varaḥ //
Rām, Yu, 19, 19.2 yo brāhmam astraṃ vedāṃśca veda vedavidāṃ varaḥ //
Rām, Yu, 19, 19.2 yo brāhmam astraṃ vedāṃśca veda vedavidāṃ varaḥ //
Rām, Yu, 23, 30.1 śrutaṃ mayā vedavidāṃ brāhmaṇānāṃ pitur gṛhe /
Rām, Yu, 26, 18.1 juhvatyagnīṃśca vidhivad vedāṃścoccair adhīyate /
Rām, Yu, 62, 28.2 bhagavān iva saṃkruddho bhavo vedamayaṃ dhanuḥ //
Rām, Yu, 80, 53.1 vedavidyāvratasnātaḥ svadharmanirataḥ sadā /
Rām, Yu, 97, 14.2 vedaproktena vidhinā saṃdadhe kārmuke balī //
Rām, Yu, 105, 23.1 saṃskārāste 'bhavan vedā na tad asti tvayā vinā /
Rām, Utt, 1, 12.2 maharṣayo vedavido rāmaṃ vacanam abruvan //
Rām, Utt, 2, 14.1 sā tu vedadhvaniṃ śrutvā dṛṣṭvā caiva tapodhanam /
Rām, Utt, 2, 27.1 yasmāt tu viśruto vedastvayehābhyasyato mama /
Rām, Utt, 17, 8.1 tasyāhaṃ kurvato nityaṃ vedābhyāsaṃ mahātmanaḥ /
Rām, Utt, 36, 3.1 taṃ tu vedavidādyastu lambābharaṇaśobhinā /
Rām, Utt, 99, 8.1 vedā brāhmaṇarūpeṇa sāvitrī sarvarakṣiṇī /
Saundarānanda
SaundĀ, 1, 44.1 vedavedāṅgaviduṣastasthuṣaḥ ṣaṭsu karmasu /
SaundĀ, 2, 44.2 vedaścāmnāyi satataṃ vedokto dharma eva ca //
SaundĀ, 2, 44.2 vedaścāmnāyi satataṃ vedokto dharma eva ca //
SaundĀ, 7, 29.2 suto 'sya yasyāṃ suṣuve mahātmā dvaipāyano vedavibhāgakartā //
SaundĀ, 7, 31.2 sārasvato yatra suto 'sya jajñe naṣṭasya vedasya punaḥpravaktā //
SaundĀ, 18, 1.1 atha dvijo bāla ivāptavedaḥ kṣipraṃ vaṇik prāpta ivāptalābhaḥ /
Vaiśeṣikasūtra
VaiśSū, 4, 2, 9.0 santyayonijā vedaliṅgācceti //
VaiśSū, 6, 1, 1.0 buddhipūrvā vākyakṛtirvede //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 22.1 vedatrayaṃ samuccāryam āṣamātrajalaṃ pibet /
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
Śvetāśvataropaniṣad
ŚvetU, 4, 9.1 chandāṃsi yajñāḥ kratavo vratāni bhūtaṃ bhavyaṃ yac ca vedā vadanti /
ŚvetU, 5, 6.1 tad vedaguhyopaniṣatsu gūḍhaṃ tad brahmā vedate brahmayoniṃ /
ŚvetU, 6, 18.1 yo brahmāṇaṃ vidadhāti pūrvaṃ yo vai vedāṃś ca prahiṇoti tasmai /
Agnipurāṇa
AgniPur, 2, 17.1 avadhīt vedamatsyādyān pālayāmāsa keśavaḥ /
AgniPur, 16, 3.1 mohayāmāsa daityāṃstāṃstyājitā vedadharmakam /
AgniPur, 16, 3.2 te ca bauddhā babhūvurhi tebhyo 'nye vedavarjitāḥ //
AgniPur, 16, 4.2 evaṃ pāṣaṇḍino jātā vedadharmādivarjitāḥ //
AgniPur, 16, 6.1 dasyavaḥ śīlahīnāś ca vedo vājasaneyakaḥ /
AgniPur, 19, 1.2 kaśyapasya vede sargamadityādiṣu he mune /
AgniPur, 248, 1.2 catuṣpādaṃ dhanurvedaṃ vede pañcavidhaṃ dvija /
Amarakośa
AKośa, 1, 178.2 śrutiḥ strī veda āmnāyastrayī dharmastu tadvidhiḥ //
AKośa, 1, 179.1 striyāmṛk sāmayajuṣī iti vedāstrayastrayī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 3.1 brahmā smṛtvāyuṣo vedaṃ prajāpatim ajigrahat /
AHS, Śār., 6, 39.1 vedādhyayanaśabdāśca sukho vāyuḥ pradakṣiṇaḥ /
AHS, Utt., 4, 26.1 śāstravedapaṭhaṃ vidyād gṛhītaṃ brahmarākṣasaiḥ /
Bodhicaryāvatāra
BoCA, 9, 43.2 anyobhayeṣṭasatyatve vedāderapi satyatā //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 3.1 vedamaurvīvipañcīnāṃ dhvanayaḥ pratimandiram /
BKŚS, 1, 15.2 adhītavedaṃ yo hanti brāhmaṇaṃ tasya ke mṛgāḥ //
BKŚS, 2, 13.2 sāṃkhyādīnām akāryatvād vedasyaiva pramāṇatā //
BKŚS, 2, 14.1 tasmād vedeṣu vihitaṃ yat tad āsevyatām iti /
BKŚS, 4, 84.2 yasyāntevāsibhir vyāptā vasudhā vedavedibhiḥ //
BKŚS, 4, 110.1 sa ca jātaś caturvedaḥ svapuṇyair iha janmani /
BKŚS, 4, 117.1 ekadā tu caturvedaḥ sāntevāsī yadṛcchayā /
BKŚS, 5, 3.1 tatrādhigatavedo 'ham iṣṭāśeṣamahākratuḥ /
BKŚS, 5, 109.1 vede gandharvavede ca sakalāsu kalāsu ca /
BKŚS, 15, 134.1 āṃ smṛtaṃ labdham ity uktvā vedavṛttāntapeśalaḥ /
BKŚS, 17, 94.1 ko hi vedajaḍaṃ muktvā chāndasaṃ chāttram atrapam /
BKŚS, 17, 135.2 kadā vādayitā vīṇāṃ vedavedāṅgapāragaḥ //
BKŚS, 18, 103.2 na hi vedam adhīyānaḥ śūdraḥ sadbhiḥ praśasyate //
BKŚS, 18, 238.2 vijñātasāṅgavedārthaḥ kaḥ paṭhen mātṛkām iti //
BKŚS, 21, 56.2 tatrāsīd vedaśarmeti caturvedo dvijottamaḥ //
BKŚS, 21, 60.2 adhītaṃ daśabhir varṣais tena vedacatuṣṭayam //
BKŚS, 21, 114.2 āmnātāś cāvabuddhāś ca vedāḥ sasmṛtayas tvayā //
BKŚS, 21, 125.1 tena cāśeṣavedāya kṣamādiguṇaśāline /
BKŚS, 21, 141.1 asmābhiś ca na vedoktaṃ na vedāntoktamohitam /
BKŚS, 21, 153.1 sā cāvocac caturveda riktavedo 'si sarvathā /
BKŚS, 21, 153.1 sā cāvocac caturveda riktavedo 'si sarvathā /
BKŚS, 21, 153.2 savedaḥ ko hi nirvedaṃ vedoktaiḥ karmabhir vrajet //
BKŚS, 21, 153.2 savedaḥ ko hi nirvedaṃ vedoktaiḥ karmabhir vrajet //
BKŚS, 22, 139.2 ā caturvedacaṇḍālaṃ vitatāra nidhīn api //
BKŚS, 22, 229.1 tam uvāca pitā putraṃ tyaktvā vedān anarthakān /
BKŚS, 26, 23.1 babhūva kauśiko nāma vedavedāṅgaviddvijaḥ /
BKŚS, 27, 52.2 vedaśāstrāgamāyaiva na yoṣitprāptivāñchayā //
Daśakumāracarita
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
Divyāvadāna
Divyāv, 18, 367.1 tābhyāṃ copādhyāyasakāśād vedādhyayanaṃ kṛtam //
Harivaṃśa
HV, 4, 16.2 vedadṛṣṭena vidhinā rājarājyena rājabhiḥ //
HV, 4, 25.1 svargyaṃ yaśasyam āyuṣyaṃ dhanyaṃ vedena saṃmitam /
HV, 5, 4.2 vedadharmān atikramya so 'dharmanirato 'bhavat //
HV, 6, 43.1 brāhmaṇaiś ca mahābhāgair vedavedāṅgapāragaiḥ /
HV, 7, 49.2 vedeṣu sapurāṇeṣu sarve te prabhaviṣṇavaḥ /
HV, 10, 36.2 adhyāpya vedaśāstrāṇi tato 'straṃ pratyapādayat /
HV, 11, 24.1 tvayā ca bharataśreṣṭha vedadharmāś ca śāśvatāḥ /
HV, 12, 12.1 sanatkumāra iti yaḥ śruto vedeṣu vai purā /
HV, 13, 36.2 sa vedam ekaṃ brahmarṣiś caturdhā vibhajiṣyati //
HV, 18, 16.2 jātau śrotriyadāyādau vedavedāṅgapāragau //
HV, 18, 18.2 dvivedaḥ kaṇḍarīkas tu chandogo 'dhvaryur eva ca //
HV, 18, 25.2 vedādhyayanasampannāś catvāro 'cchinnadarśinaḥ //
HV, 20, 10.1 sa hi vedamayas tāta dharmātmā satyasaṃgaraḥ /
HV, 23, 44.2 sarve vedavratasnātā brahmaṇyāḥ satyavādinaḥ //
HV, 30, 35.1 vedyo yo vedaviduṣāṃ prabhur yaḥ prabhavātmanām /
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 240.1 tasmai ca jātamātrāyaiva samyaksarahasyāḥ sarve vedāḥ sarvāṇi ca śāstrāṇi sakalāśca kalā matprabhāvāt svayamāvirbhaviṣyantīti varamadāt //
Kirātārjunīya
Kir, 10, 10.2 anupamaśamadīptatāgarīyān kṛtapadapaṅktir atharvaṇeva vedaḥ //
Kir, 13, 62.1 astravedam adhigamya tattvataḥ kasya ceha bhujavīryaśālinaḥ /
Kir, 13, 67.1 astravedavid ayaṃ mahīpatiḥ parvatīya iti māvajīgaṇaḥ /
Kir, 18, 44.2 jvaladanalaparītaṃ raudram astraṃ dadhānaṃ dhanurupapadam asmai vedam abhyādideśa //
Kumārasaṃbhava
KumSaṃ, 5, 64.1 yathā śrutaṃ vedavidāṃ vara tvayā jano 'yam uccaiḥpadalaṅghanotsukaḥ /
Kāmasūtra
KāSū, 7, 1, 5.1 āyurvedācca vedācca vidyātantrebhya eva ca /
Kātyāyanasmṛti
KātySmṛ, 1, 6.1 vedadhvaniprabhāveṇa devāḥ svarganivāsinaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 23.1 iyaṃ tu saṃhitā brāhmī caturvedaistu saṃmitā /
KūPur, 1, 2, 13.1 dhyāyino nirmamān śāntān dhārmikān vedapāragān /
KūPur, 1, 2, 14.1 vedavedāntavijñānasaṃchinnāśeṣasaṃśayān /
KūPur, 1, 2, 25.2 guptaye sarvavedānāṃ tebhyo yajño hi nirbabhau //
KūPur, 1, 2, 27.2 ādau vedamayī bhūtā yataḥ sarvāḥ pravṛttayaḥ //
KūPur, 1, 2, 29.1 vedārthavittamaiḥ kāryaṃ yatsmṛtaṃ munibhiḥ purā /
KūPur, 1, 2, 30.1 yā vedabāhyāḥ smṛtayo yāśca kāśca kudṛṣṭayaḥ /
KūPur, 1, 2, 47.1 vedābhyāso 'nvahaṃ śaktyā śrāddhaṃ cātithipūjanam /
KūPur, 1, 2, 75.1 yo 'dhītya vidhivad vedān gṛhasthāśramamāvrajet /
KūPur, 1, 2, 82.1 jñānasaṃnyāsinaḥ kecid vedasaṃnyāsino 'pare /
KūPur, 1, 2, 85.2 sarveṣu vedaśāstreṣu pañcamo nopapadyate //
KūPur, 1, 4, 49.2 tṛtīyaṃ bhagavadrūpaṃ prāhurvedārthavedinaḥ //
KūPur, 1, 6, 15.1 namo vedarahasyāya namaste vedayonaye /
KūPur, 1, 6, 15.1 namo vedarahasyāya namaste vedayonaye /
KūPur, 1, 7, 64.2 vedaśabdebhya evādau nirmame sa maheśvaraḥ //
KūPur, 1, 7, 65.1 ārṣāṇi caiva nāmāni yāśca vedeṣu dṛṣṭayaḥ /
KūPur, 1, 9, 61.2 vedāṃśca pradadau tubhyaṃ so 'yamāyāti śaṅkaraḥ //
KūPur, 1, 10, 47.1 namo vedarahasyāya kālakālāya te namaḥ /
KūPur, 1, 10, 47.2 vedāntasārasārāya namo vedātmamūrtaye //
KūPur, 1, 11, 28.2 caturṣvapi ca vedeṣu caturmūrtirmaheśvaraḥ //
KūPur, 1, 11, 31.2 sa kālo 'gnirharo rudro gīyate vedavādibhiḥ //
KūPur, 1, 11, 47.2 procyate sarvavedeṣu munibhistattvadarśibhiḥ //
KūPur, 1, 11, 48.2 sarvavedāntavedeṣu niścitaṃ brahmavādibhiḥ //
KūPur, 1, 11, 148.2 manoharā manorakṣā tāpasī vedarūpiṇī //
KūPur, 1, 11, 149.1 vedaśaktirvedamātā vedavidyāprakāśinī /
KūPur, 1, 11, 149.1 vedaśaktirvedamātā vedavidyāprakāśinī /
KūPur, 1, 11, 183.1 subhadrā devakī sītā vedavedāṅgapāragā /
KūPur, 1, 11, 192.1 vedavidyāvratasnātā dharmaśīlānilāśanā /
KūPur, 1, 11, 228.1 ṛṣīṇāṃ ca vasiṣṭhastvaṃ vyāso vedavidāmasi /
KūPur, 1, 11, 229.2 vedānāṃ sāmavedastvaṃ gāyatrī chandasāmasi //
KūPur, 1, 11, 244.1 aśeṣavedātmakamekamādyaṃ svatejasā pūritalokabhedam /
KūPur, 1, 11, 267.1 nānyato jāyate dharmo vedād dharmo hi nirbabhau /
KūPur, 1, 11, 267.2 tasmānmumukṣurdharmārtho madrūpaṃ vedamāśrayet //
KūPur, 1, 11, 268.1 mamaivaiṣā parā śaktirvedasaṃjñā purātanī /
KūPur, 1, 11, 269.1 teṣāmeva ca guptyarthaṃ vedānāṃ bhagavānajaḥ /
KūPur, 1, 11, 271.1 na ca vedād ṛte kiṃcicchāstradharmābhidhāyakam /
KūPur, 1, 11, 275.1 vedārthavittamaiḥ kāryaṃ yat smṛtaṃ karma vaidikam /
KūPur, 1, 11, 282.2 caturvedaiḥ sahoktāni dharmo nānyatra vidyate //
KūPur, 1, 11, 285.1 tasmāt sarvaprayatnena dharmārthaṃ vedamāśrayet /
KūPur, 1, 13, 15.1 madanvaye tu ye sūtāḥ sambhūtā vedavarjitāḥ /
KūPur, 1, 13, 20.1 vainyo 'pi vedavidhinā niścalāṃ bhaktimudvahan /
KūPur, 1, 13, 22.2 dhārmiko rūpasampanno vedavedāṅgapāragaḥ //
KūPur, 1, 13, 23.1 so 'dhītya vidhivad vedān dharmeṇa tapasi sthitaḥ /
KūPur, 1, 13, 30.2 anyaiśca vividhaiḥ stotraiḥ śāṃbhavair vedasaṃbhavaiḥ //
KūPur, 1, 13, 38.1 aśeṣavedasāraṃ tat paśupāśavimocanam /
KūPur, 1, 13, 47.1 sarvapāpopaśamanaṃ vedasāraṃ vimuktidam /
KūPur, 1, 13, 48.2 sākṣāt pāśupato bhūtvā vedābhyāsarato 'bhavat //
KūPur, 1, 13, 52.2 adhītavantaḥ svaṃ vedaṃ nārāyaṇaparāyaṇāḥ //
KūPur, 1, 14, 29.1 yasmād bahiṣkṛtā vedā bhavadbhiḥ parameśvaraḥ /
KūPur, 1, 14, 48.2 vīṇāveṇuninādāḍhyaṃ vedavādābhināditam //
KūPur, 1, 14, 81.2 paśyantyenaṃ brahmabhūtā vidvāṃso vedavādinaḥ //
KūPur, 1, 14, 87.2 mohād avedaniṣṭhatvāt te yānti narakaṃ narāḥ //
KūPur, 1, 14, 88.1 vedānuvartino rudraṃ devaṃ nārāyaṇaṃ tathā /
KūPur, 1, 15, 109.1 na vedabāhye puruṣe puṇyaleśo 'pi śaṅkara /
KūPur, 1, 15, 109.2 saṃgacchate mahādeva dharmo vedād vinirbabhau //
KūPur, 1, 15, 111.1 tasmād vai vedabāhyānāṃ rakṣaṇārthāya pāpinām /
KūPur, 1, 15, 178.2 stūyate vividhair mantrair vedavidbhir vicakṣaṇaiḥ //
KūPur, 1, 15, 193.2 tvamīśvaro vedapadeṣu siddhaḥ svayaṃ prabho 'śeṣaviśeṣahīnaḥ //
KūPur, 1, 15, 194.2 prajāpatirbhagavānekarudro nīlagrīvaḥ stūyase vedavidbhiḥ //
KūPur, 1, 16, 22.1 namaste sahasrārkacandrābhamūrte namo vedavijñānadharmābhigamya /
KūPur, 1, 16, 44.1 kṛtopanayano vedān adhyaiṣṭa bhagavān hariḥ /
KūPur, 1, 16, 49.2 brāhmaṇo jaṭilo vedānudgiran bhasmamaṇḍitaḥ //
KūPur, 1, 18, 19.2 vedavedāṅganiratāṃstapasā hatakilbiṣān //
KūPur, 1, 19, 34.2 adhītya vedān vidhivat putrānutpādya dharmataḥ /
KūPur, 1, 19, 53.1 namo dhātre vidhātre ca namo vedātmamūrtaye /
KūPur, 1, 19, 67.1 sarvavedeṣu gītāni saṃsāraśamanāni tu /
KūPur, 1, 19, 74.1 viveśa tad vedasāraṃ sthānaṃ vai parameṣṭhinaḥ /
KūPur, 1, 23, 57.1 kṛtopanayano vedānadhītya vidhivad guroḥ /
KūPur, 1, 24, 5.2 ṛṣīṇāmāśramairjuṣṭaṃ vedaghoṣanināditam //
KūPur, 1, 24, 8.1 vedādhyayanasampannaiḥ sevitaṃ cāgnihotribhiḥ /
KūPur, 1, 24, 44.2 vāyavīyottaraṃ nāma purāṇaṃ vedasaṃmitam /
KūPur, 1, 24, 63.2 vedāstvāmabhidadhatīha rudramagniṃ tvāmekaṃ śaraṇamupaimi devamīśam //
KūPur, 1, 25, 59.1 yo 'haṃ talliṅgamityāhurvedavādavido janāḥ /
KūPur, 1, 25, 60.2 nāvayordyite bhedo vedeṣvevaṃ viniścayaḥ //
KūPur, 1, 25, 63.2 vedā maheśvaraṃ devamāhurliṅginamavyayam //
KūPur, 1, 25, 106.1 namo vedarahasyāya nīlakaṇṭhāya vai namaḥ /
KūPur, 1, 26, 11.2 vidhinā vedadṛṣṭena te gamiṣyanti tat padam //
KūPur, 1, 27, 50.1 eko vedaścatuṣpādastretāsviha vidhīyate /
KūPur, 1, 28, 5.1 nādhīyate kalau vedān na yajanti dvijātayaḥ /
KūPur, 1, 28, 5.2 yajantyanyāyato vedān paṭhante cālpabuddhayaḥ //
KūPur, 1, 28, 10.1 kurvanty avedadṛṣṭāni karmāṇi vividhāni tu /
KūPur, 1, 28, 16.2 vedavikrayiṇaścānye tīrthavikrayiṇaḥ pare //
KūPur, 1, 28, 22.1 adhyāpayanti vai vedāñ śūdrāñ śūdropajīvinaḥ /
KūPur, 1, 28, 30.2 vedabāhyavratācārā durācārā vṛthāśramāḥ //
KūPur, 1, 28, 34.2 sarvavedāntasāraṃ hi dharmān vedanidarśitān //
KūPur, 1, 28, 48.2 ekamūrtiṃ mahāmūrtiṃ vedavedyaṃ divaspatim //
KūPur, 1, 29, 5.2 māhātmyaṃ devadevasya dharmān vedanidarśitān //
KūPur, 1, 29, 15.2 na vedavidviṣi śubhaṃ jñānānāṃ jñānamuttamam //
KūPur, 1, 29, 68.1 etad rahasyaṃ vedānāṃ purāṇānāṃ ca suvratāḥ /
KūPur, 1, 29, 77.1 na vedavacanāt pitrorna caiva guruvādataḥ /
KūPur, 1, 29, 78.2 ityevamuktvā bhagavān vyāso vedavidāṃ varaḥ /
KūPur, 1, 31, 43.1 yad vedavādābhiratā videhaṃ sabrahmavijñānamabhedamekam /
KūPur, 1, 32, 7.1 oṅkārāsaktamanaso vedādhyayanatatparāḥ /
KūPur, 1, 32, 11.2 vyāsaḥ svayaṃ hṛṣīkeśo yena vedāḥ pṛthak kṛtāḥ //
KūPur, 1, 40, 25.2 bhāsate vedaviduṣāṃ nīlagrīvaḥ sanātanaḥ //
KūPur, 1, 40, 26.2 sthānaṃ tad vidurādityaṃ vedajñā vedavigraham //
KūPur, 1, 40, 26.2 sthānaṃ tad vidurādityaṃ vedajñā vedavigraham //
KūPur, 1, 44, 8.1 tatra vedavidaḥ śāntā munayo brahmacāriṇaḥ /
KūPur, 1, 44, 12.1 ye dhārmikā vedavido yāgahomaparāyaṇāḥ /
KūPur, 1, 45, 15.2 nārāyaṇaparaiḥ śuddhairvedādhyayanatatparaiḥ //
KūPur, 1, 49, 2.1 vedaśākhāpraṇayanaṃ devadevasya dhīmataḥ /
KūPur, 1, 50, 2.1 bibheda bahudhā vedaṃ niyogād brahmaṇaḥ prabhoḥ /
KūPur, 1, 50, 10.1 sa eva sarvavedānāṃ purāṇānāṃ pradarśakaḥ /
KūPur, 1, 50, 11.2 tatprasādādasau vyāsaṃ vedānāmakarot prabhuḥ //
KūPur, 1, 50, 19.2 atharvāṇamatho vedaṃ bibheda navakena tu //
KūPur, 1, 50, 20.2 so 'yamekaścatuṣpādo vedaḥ pūrvaṃ purātanāt //
KūPur, 1, 50, 21.2 vedavedyo hi bhagavān vāsudevaḥ sanātanaḥ //
KūPur, 1, 50, 22.1 sa gīyate paro vede yo vedainaṃ sa vedavit /
KūPur, 1, 50, 22.1 sa gīyate paro vede yo vedainaṃ sa vedavit /
KūPur, 1, 50, 23.1 vedavākyoditaṃ tattvaṃ vāsudevaḥ paraṃ padam /
KūPur, 1, 50, 23.2 vedavedyamimaṃ vetti vedaṃ vedaparo muniḥ //
KūPur, 1, 50, 23.2 vedavedyamimaṃ vetti vedaṃ vedaparo muniḥ //
KūPur, 1, 50, 23.2 vedavedyamimaṃ vetti vedaṃ vedaparo muniḥ //
KūPur, 1, 50, 24.1 avedaṃ paramaṃ vetti vedaniṣṭhaḥ sadeśvaraḥ /
KūPur, 1, 50, 24.1 avedaṃ paramaṃ vetti vedaniṣṭhaḥ sadeśvaraḥ /
KūPur, 1, 50, 24.2 sa vedavedyo bhagavān vedamūrtir maheśvaraḥ /
KūPur, 1, 50, 24.3 sa eva vedo vedyaśca tamevāśritya mucyate //
KūPur, 1, 50, 25.1 ityedakṣaraṃ vedyam oṅkāraṃ vedamavyayam /
KūPur, 1, 50, 25.2 avedaṃ ca vijānāti pārāśaryo mahāmuniḥ //
KūPur, 1, 51, 28.2 yogeśvarāṇāmādeśād vedasaṃsthāpanāya vai //
KūPur, 2, 1, 7.1 taṃ dṛṣṭvā vedavidvāṃsaṃ kālameghasamadyutim /
KūPur, 2, 1, 20.1 saṃstūya vividhaiḥ stotraiḥ sarve vedasamudbhavaiḥ /
KūPur, 2, 2, 15.1 vadanti vedavidvāṃsaḥ sākṣiṇaṃ prakṛteḥ param /
KūPur, 2, 2, 45.2 kīrtitaḥ sarvavedeṣu sarvātmā sarvatomukhaḥ //
KūPur, 2, 2, 54.2 prasādānmama yogīndrā etad vedānuśāsanam //
KūPur, 2, 3, 7.2 matsthāni sarvabhūtāni yastaṃ veda sa vedavit //
KūPur, 2, 3, 23.2 niyojayatyanantātmā hyetad vedānuśāsanam //
KūPur, 2, 4, 6.1 gṛṇanti satataṃ vedā māmekaṃ parameśvaram /
KūPur, 2, 4, 9.1 māṃ paśyantīha vidvāṃso dhārmikā vedavādinaḥ /
KūPur, 2, 4, 15.2 vidhāya dattavān vedānaśeṣānātmaniḥsṛtān //
KūPur, 2, 4, 16.2 dhārmikāṇāṃ ca goptāhaṃ nihantā vedavidviṣām //
KūPur, 2, 4, 33.2 nṛtyāmi yogī satataṃ yastad veda sa vedavit //
KūPur, 2, 4, 34.1 iti guhyatamaṃ jñānaṃ sarvavedeṣu niṣṭhitam /
KūPur, 2, 5, 26.1 tvatto vedāḥ sakalāḥ samprasūtās tvayyevānte saṃsthitiṃ te labhante /
KūPur, 2, 5, 30.1 stuvanti tvāṃ satataṃ sarvavedā namanti tvāmṛṣayaḥ kṣīṇadoṣāḥ /
KūPur, 2, 5, 31.1 eko vedo bahuśākho hyanantas tvāmevaikaṃ bodhayatyekarūpam /
KūPur, 2, 6, 1.3 vakṣyāmīśasya māhātmyaṃ yattadvedavido viduḥ //
KūPur, 2, 6, 11.2 dattavānātmajān vedān kalpādau caturo dvijāḥ //
KūPur, 2, 7, 12.2 vedānāṃ sāmavedo 'haṃ yajuṣāṃ śatarudriyam //
KūPur, 2, 7, 14.1 sarvavedārthaviduṣāṃ manuḥ svāyaṃbhuvo 'smyaham /
KūPur, 2, 7, 19.2 māmeva mocakaṃ prāhuḥ paśūnāṃ vedavādinaḥ //
KūPur, 2, 8, 15.1 yā sā śaktiḥ prakṛtau līnarūpā vedeṣūktā kāraṇaṃ brahmayoniḥ /
KūPur, 2, 8, 16.1 brahmā yogī paramātmā mahīyān vyomavyāpī vedavedyaḥ purāṇaḥ /
KūPur, 2, 8, 17.2 aṇoraṇīyān mahato 'sau mahīyān mahādevaḥ procyate vedavidbhiḥ //
KūPur, 2, 10, 15.1 nityānandamamṛtaṃ satyarūpaṃ śuddhaṃ vadanti puruṣaṃ sarvavedāḥ /
KūPur, 2, 10, 15.2 tamomiti praṇaveneśitāraṃ dhyāyanti vedārthaviniścitārthāḥ //
KūPur, 2, 10, 17.1 ityetaduktaṃ paramaṃ rahasyaṃ jñānāmṛtaṃ sarvavedeṣu gūḍham /
KūPur, 2, 11, 23.2 uttarottaravaiśiṣṭyaṃ prāhurvedārthavedinaḥ //
KūPur, 2, 11, 106.1 etad rahasyaṃ vedānāṃ na deyaṃ yasya kasyacit /
KūPur, 2, 11, 128.1 aṅgirā vedaviduṣe bharadvājāya dattavān /
KūPur, 2, 12, 4.1 kṛtopanayano vedānadhīyīta dvijottamāḥ /
KūPur, 2, 12, 56.1 vedayajñairahīnānāṃ praśastānāṃ svakarmasu /
KūPur, 2, 14, 37.2 vedamadhyāpayed dharmaṃ purāṇāṅgāni nityaśaḥ //
KūPur, 2, 14, 44.1 sarveṣāmeva bhūtānāṃ vedaścakṣuḥ sanātanam /
KūPur, 2, 14, 50.1 gāyatrīṃ caiva vedāṃśca tulayātolayat prabhuḥ /
KūPur, 2, 14, 50.2 ekataścaturo vedān gāyatrīṃ ca tathaikataḥ //
KūPur, 2, 14, 57.2 āṣāḍhyāṃ proṣṭhapadyāṃ vā vedopākaraṇaṃ smṛtam //
KūPur, 2, 14, 82.2 sa saṃmūḍho na saṃbhāṣyo vedabāhyo dvijātibhiḥ //
KūPur, 2, 14, 83.1 na vedapāṭhamātreṇa saṃtuṣṭo vai bhaved dvijaḥ /
KūPur, 2, 14, 84.1 yo 'dhītya vidhivad vedaṃ vedārthaṃ na vicārayet /
KūPur, 2, 14, 84.1 yo 'dhītya vidhivad vedaṃ vedārthaṃ na vicārayet /
KūPur, 2, 14, 88.1 etad vidhānaṃ paramaṃ purāṇaṃ vedāgame samyagiheritaṃ vaḥ /
KūPur, 2, 15, 1.2 vedaṃ vedau tathā vedān vedān vā caturo dvijāḥ /
KūPur, 2, 15, 1.2 vedaṃ vedau tathā vedān vedān vā caturo dvijāḥ /
KūPur, 2, 15, 1.2 vedaṃ vedau tathā vedān vedān vā caturo dvijāḥ /
KūPur, 2, 15, 1.2 vedaṃ vedau tathā vedān vedān vā caturo dvijāḥ /
KūPur, 2, 15, 4.2 raukme ca kuṇḍale vedaṃ kṛttakeśanakhaḥ śuciḥ //
KūPur, 2, 15, 14.1 vedoditaṃ svakaṃ karma nityaṃ kuryādatandritaḥ /
KūPur, 2, 15, 15.1 abhyaset prayato vedaṃ mahāyajñān na hāpayet /
KūPur, 2, 15, 41.2 na vedadevatānindāṃ kuryāt taiśca na saṃvaset //
KūPur, 2, 16, 16.1 vedanindāratān martyān devanindāratāṃstathā /
KūPur, 2, 16, 37.3 vedanindāṃ devanindāṃ prayatnena vivarjayet //
KūPur, 2, 16, 38.1 yastu devānṛṣīn viprānvedān vā nindati dvijaḥ /
KūPur, 2, 16, 39.1 nindayed vai guruṃ devaṃ vedaṃ vā sopabṛṃhaṇam /
KūPur, 2, 18, 47.1 sarvapāpapraśamanaṃ vedasārasamudbhavam /
KūPur, 2, 18, 53.2 vedābhyāsaṃ tataḥ kuryāt prayatnācchaktito dvijaḥ //
KūPur, 2, 18, 94.3 naitābhyāṃ sadṛśo mantro vedeṣūktaścaturṣvapi //
KūPur, 2, 18, 111.2 vedatattvārthaviduṣe dvijāyaivopapādayet //
KūPur, 2, 18, 119.1 vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā /
KūPur, 2, 19, 24.2 itihāsapurāṇābhyāṃ vedārthān upabṛṃhayet //
KūPur, 2, 21, 15.1 vedavidyārataḥ snāto brahmacaryaparaḥ sadā /
KūPur, 2, 21, 19.2 phalaṃ vedavidāṃ tasya sahasrādatiricyate //
KūPur, 2, 21, 29.1 yasya vedaśca vedī ca vicchidyete tripūruṣam /
KūPur, 2, 21, 31.2 vedavikrayiṇo hyete śrāddhādiṣu vigarhitāḥ //
KūPur, 2, 21, 33.2 adhīyate tathā vedān patitāste prakīrtitāḥ //
KūPur, 2, 21, 44.1 devanindāparaścaiva vedanindāratastathā /
KūPur, 2, 21, 45.1 kṛtaghnaḥ piśunaḥ krūro nāstiko vedanindakaḥ /
KūPur, 2, 22, 75.1 dātāro no 'bhivardhantāṃ vedāḥ saṃtatireva ca /
KūPur, 2, 23, 6.1 adhīyānastathā yajvā vedavicca pitā bhavet /
KūPur, 2, 23, 93.2 prāpnoti tat paraṃ sthānaṃ yaduktaṃ vedavādibhiḥ //
KūPur, 2, 24, 18.1 ubhāvabhihitau dharmau vedādeva viniḥsṛtau /
KūPur, 2, 24, 19.1 dharmeṇābhigato yaistu vedaḥ saparibṛṃhaṇaḥ /
KūPur, 2, 24, 21.1 purāṇaṃ dharmaśāstraṃ ca vedānāmupabṛṃhaṇam /
KūPur, 2, 26, 13.2 dadāti vedaviduṣe yaḥ sa bhūyo na jāyate //
KūPur, 2, 26, 48.2 vedavitsu viśiṣṭeṣu pretya svargaṃ samaśnute //
KūPur, 2, 26, 68.2 pāṣaṇḍeṣu ca sarveṣu nāvedavidi dharmavit //
KūPur, 2, 26, 72.1 vedānadhītya sakalān yajñāṃścāvāpya sarvaśaḥ /
KūPur, 2, 27, 17.2 na hi vede 'dhikāro 'sya tadvaṃśe 'pyevameva hi //
KūPur, 2, 28, 5.1 jñānasaṃnyāsinaḥ kecid vedasaṃnyāsinaḥ pare /
KūPur, 2, 28, 7.1 vedamevābhyasennityaṃ nirāśī niṣparigrahaḥ /
KūPur, 2, 28, 7.2 procyate vedasaṃnyāsī mumukṣurvijitendriyaḥ //
KūPur, 2, 28, 22.1 abhyaset satataṃ vedaṃ praṇavākhyaṃ sanātanam /
KūPur, 2, 28, 25.2 vedamevābhyasennityaṃ sa yāti paramāṃ gatim //
KūPur, 2, 30, 4.1 vedārthavittamaḥ śānto dharmakāmo 'gnimān dvijaḥ /
KūPur, 2, 30, 5.1 anāhitāgnayo viprāstrayo vedārthapāragāḥ /
KūPur, 2, 30, 6.2 vedādhyayanasampannāḥ saptaite parikīrtitāḥ //
KūPur, 2, 30, 21.2 sarvasvaṃ vā vedavide brāhmaṇāya pradāya tu //
KūPur, 2, 31, 11.2 ājagmuryatra tau devau vedāścatvāra eva hi //
KūPur, 2, 31, 17.1 evaṃ sa bhagavān brahmā vedānāmīritaṃ śubham /
KūPur, 2, 31, 39.1 yasya vedavidaḥ śāntā nirdvandvā brahmacāriṇaḥ /
KūPur, 2, 33, 55.1 vedoditāni nityāni karmāṇi ca vilopya tu /
KūPur, 2, 33, 61.1 vedadharmapurāṇānāṃ caṇḍālasya tu bhāṣaṇe /
KūPur, 2, 36, 3.2 upāsate mahādevaṃ vedādhyayanatatparāḥ //
KūPur, 2, 37, 46.2 caturvedairmūrtimadbhiḥ sāvitryā sahitaṃ prabhum //
KūPur, 2, 37, 49.1 vilokya vedapuruṣaṃ prasannavadanaṃ śubham /
KūPur, 2, 37, 62.1 yajanti yajñairvividhair yatprāptyair vedavādinaḥ /
KūPur, 2, 37, 75.1 caturvedaścaturmūrtistrimūrtistriguṇaḥ paraḥ /
KūPur, 2, 37, 83.2 sa vedān pradadau pūrvaṃ yogamāyātanurmama //
KūPur, 2, 37, 141.2 guhyād guhyatamaṃ sūkṣmaṃ vedasāraṃ vimuktaye //
KūPur, 2, 37, 142.2 vedābhyāsarato vidvān dhyāyet paśupatiṃ śivam //
KūPur, 2, 37, 145.2 vedavādaviruddhāni mayaiva kathitāni tu //
KūPur, 2, 37, 146.2 asevyametat kathitaṃ vedabāhyaṃ tathetaram //
KūPur, 2, 37, 147.1 vedamūrtir ahaṃ viprā nānyaśāstrārthavedibhiḥ /
KūPur, 2, 37, 147.2 jñāyate matsvarūpaṃ tu muktvā vedaṃ sanātanam //
KūPur, 2, 41, 26.2 upanīya yathāśāstraṃ vedamadhyāpayat sutam //
KūPur, 2, 41, 27.1 adhītavedo bhagavān nandī matimanuttamām /
KūPur, 2, 43, 56.2 vedo vedyaṃ prabhurgoptā gopatirbrahmaṇo mukham //
KūPur, 2, 44, 33.1 ijyate sarvayajñeṣu brāhmaṇairvedavādibhiḥ /
KūPur, 2, 44, 60.2 parāvarāṇāṃ prabhave vedavedyāya te namaḥ //
KūPur, 2, 44, 112.1 vedaśākhāpraṇayanaṃ vyāsānāṃ kathanaṃ tataḥ /
KūPur, 2, 44, 112.2 avedasya ca vedānāṃ kathanaṃ munipuṅgavāḥ //
KūPur, 2, 44, 112.2 avedasya ca vedānāṃ kathanaṃ munipuṅgavāḥ //
KūPur, 2, 44, 124.2 viprāya vedaviduṣe tasya puṇyaṃ nibodhata //
KūPur, 2, 44, 136.2 śrotavyaṃ cātha mantavyaṃ vedārthaparibṛṃhaṇam //
Liṅgapurāṇa
LiPur, 1, 7, 14.1 vedānāṃ ca purāṇānāṃ tathā jñānapradarśakān /
LiPur, 1, 9, 58.1 udgirecca kvacidvedān sūkṣmānarthān samāsataḥ /
LiPur, 1, 10, 17.1 ijyā vedātmakaṃ śrautaṃ smārtaṃ varṇāśramātmakam /
LiPur, 1, 17, 56.2 ṛgyajuḥsāmavedā vai mātrārūpeṇa mādhavaḥ //
LiPur, 1, 17, 57.1 vedaśabdebhya eveśaṃ viśvātmānamacintayat /
LiPur, 1, 17, 57.2 tadābhavadṛṣirveda ṛṣeḥ sāratamaṃ śubham //
LiPur, 1, 18, 37.1 bhuvaneśāya devāya vedaśāstra namo'stu te /
LiPur, 1, 21, 6.1 vedānāṃ prabhave caiva smṛtīnāṃ prabhave namaḥ /
LiPur, 1, 21, 85.2 havyaṃ tavedaṃ vahati vedoktaṃ havyavāhanaḥ /
LiPur, 1, 23, 28.2 yasmādvedāś ca vedyaṃ ca caturdhā vai bhaviṣyati //
LiPur, 1, 24, 7.2 na vedādhyayanairvāpi na vittena na vedanaiḥ //
LiPur, 1, 24, 143.2 ityevaṃ satataṃ vedā gāyanti nātra saṃśayaḥ //
LiPur, 1, 26, 22.1 vedāś ca pitaraḥ sarve nātra kāryā vicāraṇā /
LiPur, 1, 27, 17.2 kevalaṃ praṇavaṃ vāpi vedasāramanuttamam //
LiPur, 1, 27, 50.2 vedavidbhir hi vedāntaistvagocaramiti śrutiḥ //
LiPur, 1, 29, 70.2 ādau vedānadhītyaiva śraddhayā ca guroḥ sadā /
LiPur, 1, 29, 82.2 yajñaiś ca dānairvividhaiś ca homairlabdhaiścaśāstrairvividhaiś ca vedaiḥ //
LiPur, 1, 30, 32.3 yajñair homair vratair vedair yogaśāstrair nirodhanaiḥ //
LiPur, 1, 31, 41.1 vedamantrapradhānāya śatajihvāya vai namaḥ /
LiPur, 1, 32, 6.2 oṅkāraḥ sarvavedānāṃ śreṣṭhaṃ sāma ca sāmasu //
LiPur, 1, 35, 19.2 trivedasya mahādevaṃ sugandhiṃ puṣṭivardhanam //
LiPur, 1, 39, 55.1 vedaśākhāpraṇayanaṃ dharmāṇāṃ saṃkaras tathā /
LiPur, 1, 39, 56.2 vedo vyāsaiścaturdhā tu vyasyate dvāparādiṣu //
LiPur, 1, 39, 57.1 eko vedaścatuṣpādastretāsviha vidhīyate /
LiPur, 1, 40, 5.2 nādhīyante tadā vedānna yajanti dvijātayaḥ //
LiPur, 1, 40, 20.1 nindanti vedavidyāṃ ca dvijāḥ karmāṇi vai kalau /
LiPur, 1, 40, 38.2 dṛśyante na ca dṛśyante vedāḥ kaliyuge 'khilāḥ //
LiPur, 1, 40, 40.1 vedavikrayiṇaścānye tīrthavikrayiṇaḥ pare /
LiPur, 1, 40, 41.2 adhīyante tadā vedāñśūdrā dharmārthakovidāḥ //
LiPur, 1, 62, 33.2 lokātman vedaguhyātman tvāṃ prapanno'smi keśava //
LiPur, 1, 64, 122.1 ṣaṭsāhasramitaṃ sarvaṃ vedārthena ca saṃyutam /
LiPur, 1, 65, 52.1 kathitaṃ sarvavedārthasaṃcayaṃ sūta suvrata /
LiPur, 1, 70, 259.1 vedaśabdebhya evādau nirmame sa maheśvaraḥ /
LiPur, 1, 70, 259.2 ṛṣīṇāṃ nāmadheyāni yāś ca vedeṣu vṛttayaḥ //
LiPur, 1, 71, 31.1 vedādhyayanaśālābhir vividhābhiḥ samantataḥ /
LiPur, 1, 71, 156.2 vedānāṃ pataye caiva vedavedyāya te namaḥ //
LiPur, 1, 71, 156.2 vedānāṃ pataye caiva vedavedyāya te namaḥ //
LiPur, 1, 72, 13.1 śraddhā ca gatirasyaiva vedāstasya hayāḥ smṛtāḥ /
LiPur, 1, 72, 30.1 śirobhiḥ patitā bhūmīṃ turagā vedasaṃbhavāḥ /
LiPur, 1, 72, 160.1 vedāntavedyāya sunirmalāya vedārthavidbhiḥ satataṃ stutāya /
LiPur, 1, 72, 160.2 vedātmarūpāya bhavāya tubhyamantāya madhyāya sumadhyamāya //
LiPur, 1, 72, 161.2 aliṅgine liṅgamayāya tubhyaṃ liṅgāya vedādimayāya sākṣāt //
LiPur, 1, 74, 11.1 vedāḥ sarve dadhimayaṃ piśācāḥ sīsanirmitam /
LiPur, 1, 75, 29.1 evamāhustathānye ca sarve vedārthatattvagāḥ /
LiPur, 1, 75, 37.2 ūcus tathā taṃ ca śivaṃ tathānye saṃsāriṇaṃ vedavido vadanti //
LiPur, 1, 77, 13.1 sarvayajñatapodānatīrthavedeṣu yatphalam /
LiPur, 1, 77, 95.1 sāṅgān vedān yathānyāyam adhītya vidhipūrvakam /
LiPur, 1, 78, 21.1 vedabāhyavratācārāḥ śrautasmārtabahiṣkṛtāḥ /
LiPur, 1, 81, 6.1 ṣaḍaṅgasahitān vedānmathitvā tena nirmitam /
LiPur, 1, 82, 92.1 vedaśāstrārthatattvajñaḥ sarvakāryābhicintakaḥ /
LiPur, 1, 83, 42.2 brāhmaṇān bhojayitvā ca vedavedāṅgapāragān //
LiPur, 1, 85, 9.1 tasminvedāś ca śāstrāṇi mantre pañcākṣare sthitāḥ /
LiPur, 1, 85, 27.2 pañcākṣaraprabhāvācca lokā vedā maharṣayaḥ //
LiPur, 1, 85, 29.1 alpākṣaraṃ mahārthaṃ ca vedasāraṃ vimuktidam /
LiPur, 1, 85, 32.2 vedaḥ sa triguṇātītaḥ sarvajñaḥ sarvakṛtprabhuḥ //
LiPur, 1, 85, 35.2 vede śivāgame vāpi yatra yatra ṣaḍakṣaraḥ //
LiPur, 1, 86, 52.1 sāmavedastathātharvo vedaḥ sarvārthasādhakaḥ /
LiPur, 1, 86, 90.1 upāsyamāno vedaiś ca śāstrairnānāvidhairapi /
LiPur, 1, 86, 90.2 na vaiṣa vedaśāstrāṇi sarvajño yāsyati prabhuḥ //
LiPur, 1, 89, 2.2 saṃkṣepātsarvavedārthaṃ saṃcayaṃ brahmavādinām //
LiPur, 1, 91, 51.1 omityetattrayo lokāstrayo vedāstrayo 'gnayaḥ /
LiPur, 1, 91, 67.1 ṛco yajūṃṣi sāmāni vedopaniṣadas tathā /
LiPur, 1, 92, 59.2 mama bhakto bhaviṣyaś ca vedasaṃsthāpravartakaḥ //
LiPur, 1, 92, 143.1 aviśabdena pāpastu vedoktaḥ kathyate dvijaiḥ /
LiPur, 1, 96, 23.1 tvayā dharmāś ca vedāś ca śubhe mārge pratiṣṭhitāḥ /
LiPur, 1, 96, 106.1 dve tanū tava rudrasya vedajñā brāhmaṇā viduḥ /
LiPur, 1, 96, 117.1 ya idaṃ paramākhyānaṃ puṇyaṃ vedaiḥ samanvitam /
LiPur, 1, 98, 60.2 vedaśāstrārthatattvajño niyamo niyamāśrayaḥ //
LiPur, 1, 98, 66.2 kamaṇḍaludharo dhanvī vedāṅgo vedavinmuniḥ //
LiPur, 1, 98, 66.2 kamaṇḍaludharo dhanvī vedāṅgo vedavinmuniḥ //
LiPur, 1, 98, 111.2 caturvedaścaturbhāvaścaturaścaturapriyaḥ //
LiPur, 1, 98, 152.1 vedyo vedārthavidgoptā sarvācāro munīśvaraḥ /
LiPur, 1, 102, 20.2 samudrāś ca nadā vedā mantrāḥ stotrādayaḥ kṣaṇāḥ //
LiPur, 1, 103, 9.2 vedā mantrās tathā yajñāḥ stomā dharmāś ca sarvaśaḥ //
LiPur, 1, 103, 49.2 atha sarve muniśreṣṭhāḥ sarvavedārthapāragāḥ //
LiPur, 1, 103, 52.2 vedāś ca mūrtimantaste praṇemustaṃ maheśvaram //
LiPur, 1, 103, 67.2 śrāvayedvā dvijāñchuddhānvedavedāṅgapāragān //
LiPur, 1, 104, 21.2 ṛgyajuḥsāmavedāya oṃkārāya namo namaḥ //
LiPur, 2, 3, 27.2 vadhyaḥ sarvātmanā tasmād vedair īḍyaḥ paraḥ pumān //
LiPur, 2, 5, 48.2 gṛhe gṛhe haristasthau vedaghoṣo gṛhe gṛhe //
LiPur, 2, 5, 159.1 idaṃ pavitraṃ paramaṃ puṇyaṃ vedairudīritam /
LiPur, 2, 6, 3.2 viṣṇurvai brāhmaṇānvedānvedadharmān sanātanān //
LiPur, 2, 6, 3.2 viṣṇurvai brāhmaṇānvedānvedadharmān sanātanān //
LiPur, 2, 6, 4.2 jyeṣṭhāmalakṣmīmaśubhāṃ vedabāhyān narādhamān //
LiPur, 2, 6, 10.1 vedaghoṣastathā viprā homadhūmastathaiva ca /
LiPur, 2, 6, 17.2 nārāyaṇaparā yatra vedamārgānusāriṇaḥ //
LiPur, 2, 6, 26.1 vedābhyāsaratā nityaṃ nityakarmaparāyaṇāḥ /
LiPur, 2, 6, 38.1 vedaghoṣo na yatrāsti gurupūjādayo na ca /
LiPur, 2, 7, 15.1 mantro mayā purābhyastaḥ sarvavedārthasādhakaḥ /
LiPur, 2, 7, 20.2 vedānadhītya sampannā babhūvuḥ sarvasaṃmatāḥ //
LiPur, 2, 7, 21.2 uvāca putrāḥ sampannā vedavedāṅgapāragāḥ //
LiPur, 2, 7, 27.1 sarvavedān sadasyāha sa ṣaḍaṅgān samāhitaḥ /
LiPur, 2, 8, 2.1 mantraḥ ṣaḍakṣaro viprāḥ sarvavedārthasaṃcayaḥ /
LiPur, 2, 10, 37.1 grahanakṣatratārāśca yajñā vedāstapāṃsi ca /
LiPur, 2, 12, 35.1 bhedā ekonapañcāśad vedavidbhir udāhṛtāḥ /
LiPur, 2, 12, 37.1 vadanti vedaśāstrajñā yajanti ca yathāvidhi /
LiPur, 2, 13, 5.1 bhava ityucyate devo bhagavān vedavādibhiḥ /
LiPur, 2, 13, 21.1 jñeyaṃ ca tattvavidbhirvai sarvavedārthapāragaiḥ /
LiPur, 2, 14, 20.2 iṣyate vedaśāstrajñairdeheṣu prāṇadhāriṇām //
LiPur, 2, 14, 23.2 prāhurvedavido mukhyā janakaṃ jātavedasaḥ //
LiPur, 2, 14, 28.2 kathayanti mahātmānaṃ vedavākyārthavedinaḥ //
LiPur, 2, 16, 24.1 avyākṛtaṃ pradhānaṃ hi taduktaṃ vedavādibhiḥ /
LiPur, 2, 17, 17.2 guhyo'haṃ sarvavedeṣu vareṇyo'ham ajo'pyaham //
LiPur, 2, 20, 9.1 vedāt ṣaḍaṅgāduddhṛtya sāṃkhyayogācca sarvataḥ /
LiPur, 2, 20, 15.1 śaivaṃ saṃkṣipya vedoktaṃ śivena paribhāṣitam /
LiPur, 2, 20, 21.1 tasmādvedārthatattvajñamācāryaṃ bhasmaśāyinam /
LiPur, 2, 21, 79.1 agnihotraṃ ca vedāśca yajñāśca bahudakṣiṇāḥ /
LiPur, 2, 22, 11.2 vedādibhiḥ prabhūtādyaṃ praṇavena ca madhyamam //
LiPur, 2, 22, 84.2 vedavedāṅgasampanno brāhmaṇo vātra jāyate //
LiPur, 2, 23, 19.2 aṅgāni sarvavedeṣu sārabhūtāni suvrata //
LiPur, 2, 23, 23.2 vedādibhiḥ prabhūtādyaṃ praṇavena tu madhyamam //
LiPur, 2, 28, 76.2 puṇyāhaṃ brāhmaṇaiḥ kāryaṃ vedavedāṅgapāragaiḥ //
LiPur, 2, 40, 5.1 sākṣādadhītavedāya vidhinā brahmacāriṇe /
LiPur, 2, 43, 4.2 aṣṭau viprānsamabhyarcya vedavedāṅgapāragān //
LiPur, 2, 47, 20.1 vedādhyayanasampanno nṛtyagītādimaṅgalaiḥ /
LiPur, 2, 48, 10.1 tīkṣṇaśṛṅgāya vidmahe vedapādāya dhīmahi /
LiPur, 2, 48, 16.1 padmodbhavāya vidmahe vedavaktrāya dhīmahi /
LiPur, 2, 50, 16.1 mātṛsthāne 'pi vā vidvānvedavedāṅgapāragaḥ /
LiPur, 2, 50, 47.1 vedādhyayanasampanne rāṣṭre vṛddhiprakāśake /
LiPur, 2, 54, 17.1 nānena sadṛśo mantro loke vede ca suvratāḥ /
LiPur, 2, 54, 19.1 vedānāmapi devānāṃ brahmakṣatraviśāmapi /
LiPur, 2, 55, 25.2 sarvavedāgamāṃbhojamakarandaḥ sumadhyame //
Matsyapurāṇa
MPur, 1, 3.2 triguṇāya trivedāya namas tasmai svayambhave //
MPur, 2, 10.2 vedanāvamimāṃ gṛhya sattvabījāni sarvaśaḥ //
MPur, 2, 13.2 bhavo vedāḥ purāṇāni vidyābhiḥ sarvatovṛtam //
MPur, 2, 15.1 vedānpravartayiṣyāmi tvatsargādau mahīpate /
MPur, 4, 7.1 anyacca sarvavedānām adhiṣṭhātā caturmukhaḥ /
MPur, 10, 17.1 dogdhā bṛhaspatirabhūt pātraṃ vedas tapo rasaḥ /
MPur, 14, 16.2 sa vedamekaṃ bahudhā vibhajiṣyati te sutaḥ //
MPur, 16, 12.2 sāmago brahmacārī ca vedayukto 'tha brahmavit //
MPur, 16, 40.1 evamāvāhya tatsarvaṃ vedamantrairyathoditaiḥ /
MPur, 16, 49.2 dātāro no 'bhivardhantāṃ vedāḥ saṃtatireva ca //
MPur, 21, 31.1 kaṇḍarīko'pi dharmātmā vedaśāstrapravartakaḥ /
MPur, 23, 9.2 syandane'tha sahasrāśve vedaśaktimaye prabhuḥ //
MPur, 23, 14.1 vedadhāmarasaṃ cāpi yadidaṃ candramaṇḍalam /
MPur, 24, 47.2 jinadharmaṃ samāsthāya vedabāhyaṃ sa vedavit //
MPur, 24, 48.1 vedatrayīparibhraṣṭāṃścakāra dhiṣaṇādhipaḥ /
MPur, 24, 48.2 vedabāhyānparijñāya hetuvādasamanvitān //
MPur, 30, 14.2 brahmacaryeṇa vedo me kṛtsnaḥ śrutipathaṃ gataḥ /
MPur, 48, 35.2 auśijo bhrātṛjanyaste sopāṅgaṃ vedamudgiran //
MPur, 52, 7.2 vedo'khilo dharmamūlamācāraścaiva tadvidām //
MPur, 53, 3.3 anantaraṃ ca vaktrebhyo vedāstasya vinirgatāḥ //
MPur, 53, 5.2 aṅgāni caturo vedānpurāṇaṃ nyāyavistaram //
MPur, 53, 70.3 lakṣeṇaikena yatproktaṃ vedārthaparibṛṃhitam //
MPur, 55, 14.1 lalāṭamambhoruhavallabhāya puṣye'lakā vedaśarīradhāriṇe /
MPur, 55, 30.2 idaṃ mahāpātakabhin narāṇām apyakṣaraṃ vedavido vadanti //
MPur, 58, 4.3 purāṇeṣvitihāso'yaṃ paṭhyate vedavādibhiḥ //
MPur, 58, 42.2 vedaśabdaiśca gāndharvairvādyaiśca vividhaiḥ punaḥ //
MPur, 58, 44.3 dhṛtāṃ caturvidhair viprairvedavedāṅgapāragaiḥ //
MPur, 66, 8.1 vedāḥ śāstrāṇi sarvāṇi gītanṛtyādikaṃ ca yat /
MPur, 68, 11.2 upavāsairvratairdivyairvedasūktaiśca nārada /
MPur, 68, 20.1 vipreṇa vedaviduṣā vidhivaddarbhapāṇinā /
MPur, 69, 61.1 snātaḥ purā maṇḍalameṣa tadvattejomayaṃ vedaśarīramāpa /
MPur, 71, 15.2 dātavyā vedaviduṣe bhāvenāpatitāya ca //
MPur, 74, 14.1 bhuktvā ca vedaviduṣe biḍālavratavarjite /
MPur, 77, 5.1 viśvavedamayo yasmādvedavādīti paṭhyase /
MPur, 77, 5.1 viśvavedamayo yasmādvedavādīti paṭhyase /
MPur, 83, 3.1 purāṇeṣu ca vedeṣu yajñeṣvāyataneṣu ca /
MPur, 83, 25.2 homaścaturbhiratha vedapurāṇavidbhirdāntair anindyacaritākṛtibhirdvijendraiḥ //
MPur, 85, 5.2 sāmavedastu vedānāṃ mahādevastu yoginām //
MPur, 93, 42.2 bhūmeḥ pṛthivyantarikṣamiti vedeṣu paṭhyate //
MPur, 93, 104.2 navagrahamakhe viprāś catvāro vedavedinaḥ //
MPur, 93, 130.1 aṣṭau tu homakāḥ kāryā vedavedāṅgavedinaḥ /
MPur, 95, 29.2 sthāpya viprāya śāntāya vedavrataparāya ca //
MPur, 97, 11.1 kālātmā sarvabhūtātmā vedātmā viśvatomukhaḥ /
MPur, 106, 48.1 caturvedeṣu yatpuṇyaṃ yatpuṇyaṃ satyavādiṣu /
MPur, 110, 9.1 tatra vedāśca yajñāśca mūrtimanto yudhiṣṭhira /
MPur, 131, 14.1 puṇyāhaśabdānuccerur āśīrvādāṃśca vedagān /
MPur, 133, 31.2 vedāś catvāra evaite catvārasturagā abhavan //
MPur, 133, 55.1 devo dṛṣṭvātha vedāṃstān abhīrugrahayān bhayāt /
MPur, 134, 19.2 vināśastasya nirdeśya iti vedavido viduḥ //
MPur, 137, 24.2 pitāmahamuvācedaṃ vedavādaviśāradam //
MPur, 142, 48.1 tretādau saṃhatā vedāḥ kevalaṃ dharmasetavaḥ /
MPur, 142, 48.3 ṛṣayastapasā vedānahorātramadhīyate //
MPur, 142, 49.3 vikriyante svadharmaṃ tu vedavādādyathāyugam //
MPur, 142, 75.2 eko vedaścatuṣpādastretāyāṃ tu vidhiḥ smṛtaḥ /
MPur, 143, 19.3 vedaśāstramanusmṛtya yajñatattvamuvāca ha //
MPur, 144, 10.1 eko vedaścatuṣpādaḥ saṃhṛtya tu punaḥ punaḥ /
MPur, 144, 11.1 vedaścaikaścaturdhā tu vyasyate dvāparādiṣu /
MPur, 144, 11.2 ṛṣiputraiḥ punarvedā bhidyante dṛṣṭivibhramaiḥ //
MPur, 144, 17.2 dvāpare saṃnivṛtte te vedā naśyanti vai kalau //
MPur, 144, 26.1 vedaśāstrapraṇayanaṃ dharmāṇāṃ saṃkarastathā /
MPur, 144, 38.1 nādhīyate tathā vedānna yajante dvijātayaḥ /
MPur, 144, 42.2 adhīyate tadā vedāñchūdrā dharmārthakovidāḥ //
MPur, 144, 47.1 bhūtvā ca na bhavantīha vedāḥ kaliyuge'khilāḥ /
MPur, 145, 40.2 ijyāvedātmakaḥ śrautaḥ smārto varṇāśramātmakaḥ /
MPur, 145, 61.1 atharvaṛgyajuḥsāmnāṃ vedeṣviha pṛthakpṛthak /
MPur, 145, 98.1 ūrṣo'tha jamadagniśca vedaḥ sārasvatastathā /
MPur, 154, 10.2 māyākāraḥ kāraṇaṃ tvaṃ prasiddho vedaiḥ śānto jyotiṣā tvaṃ vimuktaḥ //
MPur, 154, 11.1 vedārtheṣu tvāṃ vivṛṇvanti buddhvā hṛtpadmāntaḥsaṃniviṣṭaṃ purāṇam /
MPur, 164, 16.1 śṛṇuṣvādipurāṇeṣu vedebhyaśca yathā śrutam /
MPur, 164, 20.1 tatkarma viśvavedānāṃ tadrahasyaṃ maharṣīṇām /
MPur, 164, 22.1 sa yajño vedanirdiṣṭastattapaḥ kavayo viduḥ /
MPur, 167, 12.1 tadeṣa vai vedamayaḥ puruṣo yajñasaṃjñitaḥ /
MPur, 167, 12.2 vedāścaitanmayāḥ sarve sāṅgopaniṣadakriyāḥ //
MPur, 169, 16.2 yājñikairvedadṛṣṭāntairyajñe padmavidhiḥ smṛtaḥ //
MPur, 171, 23.2 tato jagāda tripadāṃ gāyatrīṃ vedapūjitām //
MPur, 171, 24.2 aparāṃścaiva caturo vedāngāyatrisaṃbhavān //
MPur, 171, 69.1 yajñā vedāstathā kāmāstapāṃsi vividhāni ca /
MPur, 172, 50.1 maharṣayo vītaśokā vedān uccairadhīyata /
Narasiṃhapurāṇa
NarasiṃPur, 1, 26.1 pārāśaryaṃ paramapuruṣaṃ viśvadevaikayoniṃ vidyāvantaṃ vipulamatidaṃ vedavedāṅgavedyam /
Nāṭyaśāstra
NāṭŚ, 1, 4.1 yo 'yaṃ bhagavatā samyaggrathito vedasaṃmitaḥ /
NāṭŚ, 1, 4.2 nāṭyavedaṃ kathaṃ brahmannutpannaḥ kasya vā kṛte //
NāṭŚ, 1, 6.2 pratyuvāca tato vākyaṃ nāṭyavedakathāṃ prati //
NāṭŚ, 1, 7.2 śrūyatāṃ nāṭyavedasya sambhavo brahmanirmitaḥ //
NāṭŚ, 1, 12.1 na vedavyavahāro 'yaṃ saṃśrāvyaḥ śūdrajātiṣu /
NāṭŚ, 1, 12.2 tasmātsṛjāparaṃ vedaṃ pañcamaṃ sārvavarṇikam //
NāṭŚ, 1, 13.2 sasmāra caturo vedānyogamāsthāya tattvavit //
NāṭŚ, 1, 14.1 neme vedā yataḥ śrāvyāḥ strīśūdrādyāsu jātiṣu /
NāṭŚ, 1, 14.2 vedamanyattataḥ srakṣye sarvaśrāvyaṃ tu pañcamam /
NāṭŚ, 1, 15.2 nāṭyākhyaṃ pañcamaṃ vedaṃ setihāsaṃ karomyaham //
NāṭŚ, 1, 16.1 evaṃ saṃkalpya bhagavān sarvavedānanusmaran /
NāṭŚ, 1, 16.2 nāṭyavedaṃ tataścakre caturvedāṅgasambhavam //
NāṭŚ, 1, 18.1 vedopavedaiḥ sambaddho nāṭyavedo mahātmanā /
NāṭŚ, 1, 18.1 vedopavedaiḥ sambaddho nāṭyavedo mahātmanā /
NāṭŚ, 1, 19.1 utpādya nāṭyavedaṃ tu brahmovāca sureśvaram /
NāṭŚ, 1, 20.2 teṣvayaṃ nāṭyasaṃjño hi vedaḥ saṃkrāmyatāṃ tvayā //
NāṭŚ, 1, 23.1 ya ime vedaguhyajñā ṛṣayaḥ saṃśitavratāḥ /
NāṭŚ, 1, 25.1 ājñāpito viditvāhaṃ nāṭyavedaṃ pitāmahāt /
NāṭŚ, 1, 52.1 svātināradasaṃyukto vedavedāṅgakāraṇam /
NāṭŚ, 1, 55.1 atredānīmayaṃ vedo nāṭyasaṃjñaḥ prayujyatām /
NāṭŚ, 1, 57.1 aṣṭāṅgapadasaṃyuktā vicitrā vedanirmitā /
NāṭŚ, 1, 103.1 yo 'yaṃ bhagavatā sṛṣṭo nāṭyavedaḥ surecchayā /
NāṭŚ, 1, 106.2 karmabhāvānvayāpekṣī nāṭyavedo mayā kṛtaḥ //
NāṭŚ, 1, 120.1 vedavidyetihāsānām ākhyānaparikalpanam /
NāṭŚ, 2, 14.2 jyeṣṭhaṃ vikṛṣṭaṃ vijñeyaṃ nāṭyavedaprayoktṛbhiḥ //
NāṭŚ, 2, 25.4 jyeṣṭhaṃ vikṛṣṭaṃ vijñeyaṃ nāṭyavedaprayoktṛbhiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 51.0 pratītāpratītābhiḥ saṃjñābhiḥ vedādivihitābhivyatirekeṇa ca vyākhyāsyāmaḥ //
PABh zu PāśupSūtra, 1, 9, 84.2 na vedavidyādhyayanair vratairvā prāpyaṃ phalaṃ yady ahiṃsakasya //
PABh zu PāśupSūtra, 4, 20, 4.0 gṛhastho brahmacārī vānaprastho bhikṣur ekavedo dvivedas trivedaś caturvedo gāyatrīmātrasāro vānena vidhinā rudrasamīpaṃ prāptaḥ san na kaścid brāhmaṇaḥ punarāvartata ityarthaḥ //
PABh zu PāśupSūtra, 4, 20, 4.0 gṛhastho brahmacārī vānaprastho bhikṣur ekavedo dvivedas trivedaś caturvedo gāyatrīmātrasāro vānena vidhinā rudrasamīpaṃ prāptaḥ san na kaścid brāhmaṇaḥ punarāvartata ityarthaḥ //
PABh zu PāśupSūtra, 4, 20, 4.0 gṛhastho brahmacārī vānaprastho bhikṣur ekavedo dvivedas trivedaś caturvedo gāyatrīmātrasāro vānena vidhinā rudrasamīpaṃ prāptaḥ san na kaścid brāhmaṇaḥ punarāvartata ityarthaḥ //
PABh zu PāśupSūtra, 5, 3, 13.3 aṇur vedo 'mṛtaḥ sākṣī jīvātmā paribhūḥ paraḥ //
PABh zu PāśupSūtra, 5, 25, 5.1 kiṃca vedaprāmāṇyāduktam /
Saṃvitsiddhi
SaṃSi, 1, 32.2 ityādivedavacanatanmūlāptāgamair api //
SaṃSi, 1, 34.1 tanniṣedhe samastasya mithyātvāllokavedayoḥ /
SaṃSi, 1, 96.1 ādau pratītisubhago nivāho lokavedayoḥ /
SaṃSi, 1, 163.1 ādye tattatpadāmnānavaiyarthyaṃ vedalokayoḥ /
Suśrutasaṃhitā
Su, Sū., 5, 33.2 etair vedātmakair mantraiḥ kṛtyāvyādhivināśanaiḥ /
Su, Sū., 29, 73.2 japedvānyatamaṃ vede brahmacārī samāhitaḥ //
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Śār., 4, 81.1 śaucamāstikyamabhyāso vedeṣu gurupūjanam /
Su, Śār., 5, 18.1 trīṇi saṣaṣṭīny asthiśatāni vedavādino bhāṣante śalyatantre tu trīṇyeva śatāni /
Su, Cik., 29, 8.2 ete somāḥ samākhyātā vedoktair nāmabhiḥ śubhaiḥ //
Su, Cik., 29, 19.1 sāṅgopāṅgāṃś ca nikhilān vedān vindati tattvataḥ /
Su, Ka., 8, 141.1 sanātanatvādvedānāmakṣaratvāttathaiva ca /
Su, Utt., 25, 17.2 sukaṣṭam enaṃ khalu śaṅkhakākhyaṃ maharṣayo vedavidaḥ purāṇāḥ //
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Su, Utt., 66, 3.1 aṣṭāṅgavedavidvāṃsaṃ divodāsaṃ mahaujasam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 4.9 anyacca vede śrūyata ātyantikaṃ phalaṃ paśuvadhena /
SKBh zu SāṃKār, 1.2, 4.11 ekāntātyantika evaṃ vedokte 'pārthiva jijñāseti na /
SKBh zu SāṃKār, 5.2, 1.18 śrutir vedaḥ /
SKBh zu SāṃKār, 23.2, 1.13 tatra bāhyaṃ nāma vedāḥ śikṣākalpavyākaraṇaniruktachandojyotiṣākhyaṣaḍaṅgasahitāḥ purāṇāni nyāyamīmāṃsādharmaśāstrāṇi ceti /
SKBh zu SāṃKār, 51.2, 1.9 adhyayanād vedādiśāstrādhyayanāt pañcaviṃśatitattvajñānaṃ prāpya mokṣaṃ yāti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.1 gurupāṭhād anuśrūyata ityanuśravo vedaḥ /
STKau zu SāṃKār, 2.2, 3.9 ānuśraviko hi vedavihitatvānmātrayā duḥkhāpaghātakatvācca praśasyaḥ /
STKau zu SāṃKār, 5.2, 3.25 tacca svataḥpramāṇam apauruṣeyavedajanitatvena sakaladoṣāśaṅkāvinirmuktaṃ yuktaṃ bhavati /
STKau zu SāṃKār, 5.2, 3.26 evaṃ vedamūlasmṛtītihāsapurāṇajanitam api jñānaṃ yuktam /
Sūryasiddhānta
SūrSiddh, 1, 24.2 kṛtādrivedā divyābdāḥ śataghnā vedhaso gatāḥ //
SūrSiddh, 1, 31.2 bṛhaspateḥ khadasrākṣivedaṣaḍvahnayas tathā //
SūrSiddh, 1, 32.2 śaner bhujaṃgaṣaṭpañcarasavedaniśākarāḥ //
SūrSiddh, 1, 41.2 kaujasya vedakhayamā baudhasyāṣṭartuvahnayaḥ //
SūrSiddh, 2, 24.1 khartuvedā navādryarthā diṅnāgās tryarthakuñjarāḥ /
SūrSiddh, 2, 37.2 khartudasrā viyadvedāḥ śīghrakarmaṇi kīrtitāḥ //
SūrSiddh, 2, 53.1 kṛtartucandrair vedendraiḥ śūnyatryekair guṇāṣṭabhiḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.5 teṣāṃ dvijanmanāṃ vedādhikāraḥ /
VaikhDhS, 1, 3.3 brāhmaḥ sāvitravratād ūrdhvam anabhiśastāpatitānāṃ gṛhasthānāṃ gṛheṣu bhaikṣācaraṇaṃ vedavratacaraṇaṃ ca kṛtvā dvādaśa samā viṃśatisamā vā gurukule sthitvā vedān vedau vedaṃ vā sūtrasahitam adhyayanaṃ kṛtvā gārhasthyānusaraṇaṃ kuryāt /
VaikhDhS, 1, 3.3 brāhmaḥ sāvitravratād ūrdhvam anabhiśastāpatitānāṃ gṛhasthānāṃ gṛheṣu bhaikṣācaraṇaṃ vedavratacaraṇaṃ ca kṛtvā dvādaśa samā viṃśatisamā vā gurukule sthitvā vedān vedau vedaṃ vā sūtrasahitam adhyayanaṃ kṛtvā gārhasthyānusaraṇaṃ kuryāt /
VaikhDhS, 1, 3.3 brāhmaḥ sāvitravratād ūrdhvam anabhiśastāpatitānāṃ gṛhasthānāṃ gṛheṣu bhaikṣācaraṇaṃ vedavratacaraṇaṃ ca kṛtvā dvādaśa samā viṃśatisamā vā gurukule sthitvā vedān vedau vedaṃ vā sūtrasahitam adhyayanaṃ kṛtvā gārhasthyānusaraṇaṃ kuryāt /
VaikhDhS, 1, 3.3 brāhmaḥ sāvitravratād ūrdhvam anabhiśastāpatitānāṃ gṛhasthānāṃ gṛheṣu bhaikṣācaraṇaṃ vedavratacaraṇaṃ ca kṛtvā dvādaśa samā viṃśatisamā vā gurukule sthitvā vedān vedau vedaṃ vā sūtrasahitam adhyayanaṃ kṛtvā gārhasthyānusaraṇaṃ kuryāt /
VaikhDhS, 1, 3.4 prājāpatyaḥ snātvā nityakarmabrahmacaryaśīlo nārāyaṇaparāyaṇo vedavedāṅgārthān vicārya dārasaṃgrahaṇaṃ karoti /
VaikhDhS, 1, 4.2 bhikṣūn brahmacāriṇo 'tithīn vedavidaḥ śrotriyān pitṛvyācāryartvijmātulaśvaśurādīn abhyāgatān bālavṛddhān anāthārtādhvaśrāntāṃś ca yathārthaṃ pūjayati /
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 37.1, 1.0 tebhyastrayo vedā ajāyanta iti vacanād vaidikālliṅgād anityaḥ //
VaiSūVṛ zu VaiśSū, 4, 2, 9, 1.0 candramā manaso jātaḥ ityādikācca vedaliṅgāt santyayonijāḥ śarīraviśeṣāḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 4, 1.0 yata eva parameśvarasya kṛtirvedādau vākyapadaracanāto 'yaṃ smārto 'pi dānādividhis tadīyam āmnāyam anantaśākhābhinnam ālocya saṃkṣepamanumanyamānānāṃ bhṛguprabhṛtīnāṃ buddhipūrvaḥ //
Viṣṇupurāṇa
ViPur, 1, 1, 2.1 tvatto hi vedādhyayanam adhītam akhilaṃ guro /
ViPur, 1, 1, 9.2 vedaśākhāpraṇayanaṃ yathāvad vyāsakartṛkam //
ViPur, 1, 2, 22.1 vedavādavido vidvan niyatā brahmavādinaḥ /
ViPur, 1, 4, 9.1 vedayajñamayaṃ rūpam aśeṣajagataḥ sthitau /
ViPur, 1, 4, 22.2 tvaṃ vedāstvaṃ tadaṅgāni tvaṃ yajñapuruṣo hare //
ViPur, 1, 4, 29.2 vidhunvato vedamayaṃ śarīraṃ romāntarasthā munayaḥ stuvanti //
ViPur, 1, 4, 32.1 pādeṣu vedāstava yūpadaṃṣṭra danteṣu yajñāścitayaśca vaktre /
ViPur, 1, 5, 63.2 vedaśabdebhya evādau devādīnāṃ cakāra saḥ //
ViPur, 1, 5, 64.1 ṛṣīṇāṃ nāmadheyāni yathā vedaśrutāni vai /
ViPur, 1, 6, 30.1 vedavādāṃs tathā vedān yajñakarmādikaṃ ca yat /
ViPur, 1, 6, 30.1 vedavādāṃs tathā vedān yajñakarmādikaṃ ca yat /
ViPur, 1, 6, 31.1 pravṛttimārgavyucchittikāriṇo vedanindakāḥ /
ViPur, 1, 6, 42.1 vinindakānāṃ vedasya yajñavyāsedhakāriṇām /
ViPur, 1, 12, 49.1 brahmādyair vedavedajñair jñāyate yasya no gatiḥ /
ViPur, 1, 12, 49.1 brahmādyair vedavedajñair jñāyate yasya no gatiḥ /
ViPur, 1, 15, 11.1 kaṇḍur nāma muniḥ pūrvam āsīd vedavidāṃ varaḥ /
ViPur, 1, 15, 38.1 vratāni vedavedyāptikāraṇāny akhilāni ca /
ViPur, 1, 19, 70.2 pravṛttaṃ ca nivṛttaṃ ca karma vedoditaṃ bhavān //
ViPur, 2, 6, 13.1 vedadūṣayitā yaśca vedavikrayakaśca yaḥ /
ViPur, 2, 6, 13.1 vedadūṣayitā yaśca vedavikrayakaśca yaḥ /
ViPur, 2, 9, 21.1 evaṃ yajñāśca vedāśca varṇāśca dvijapūrvakāḥ /
ViPur, 3, 2, 46.1 caturyugānte vedānāṃ jāyate kila viplavaḥ /
ViPur, 3, 2, 58.1 vedamekaṃ caturbhedaṃ kṛtvā śākhāśatairvibhuḥ /
ViPur, 3, 2, 59.1 vedāṃstu dvāpare vyasya kalerante punarhariḥ /
ViPur, 3, 3, 2.1 etattu śrotumicchāmi vyastā vedā mahātmanā /
ViPur, 3, 3, 4.2 vedadrumasya maitreya śākhābhedaiḥ sahasraśaḥ /
ViPur, 3, 3, 5.2 vedamekaṃ sa bahudhā kurute jagato hitaḥ //
ViPur, 3, 3, 6.2 hitāya sarvabhūtānāṃ vedabhedānkaroti saḥ //
ViPur, 3, 3, 7.1 yayā sa kurute tanvā vedamekaṃ pṛthakprabhuḥ /
ViPur, 3, 3, 9.1 aṣṭāviṃśatikṛtvo vai vedo vyasto maharṣibhiḥ /
ViPur, 3, 3, 10.2 caturdhā yaiḥ kṛto vedo dvāpareṣu punaḥ punaḥ //
ViPur, 3, 3, 11.1 dvāpare prathame vyastāḥ svayaṃ vedāḥ svayaṃbhuvā /
ViPur, 3, 3, 20.1 eko vedaścaturdhā tu yaiḥ kṛto dvāparādiṣu //
ViPur, 3, 3, 31.1 sa bhidyate vedamayaḥ sa vedaṃ karoti bhedairbahubhiḥ saśākham /
ViPur, 3, 3, 31.1 sa bhidyate vedamayaḥ sa vedaṃ karoti bhedairbahubhiḥ saśākham /
ViPur, 3, 4, 1.2 ādyo vedaścatuṣpādaḥ śatasāhasrasaṃmitaḥ /
ViPur, 3, 4, 2.2 vedamekaṃ catuṣpādaṃ caturdhā vyabhajatprabhuḥ //
ViPur, 3, 4, 3.2 vedāstathā samastaistairvyastā vyastaistathā mayā //
ViPur, 3, 4, 4.1 tadanenaiva vedānāṃ śākhābhedāndvijottama /
ViPur, 3, 4, 6.1 tena vyastā yathā vedā matputreṇa mahātmanā /
ViPur, 3, 4, 7.1 brahmaṇā codito vyāso vedānvyastuṃ pracakrame /
ViPur, 3, 4, 15.1 so 'yameko mahāvedatarustena pṛthakkṛtaḥ /
ViPur, 3, 4, 15.2 caturdhā tu tato jātaṃ vedapādapakānanam //
ViPur, 3, 4, 24.2 niruktaśca caturtho 'bhūdvedavedāṅgapāragaḥ //
ViPur, 3, 6, 13.1 saindhavānmuñjakeśaśca 'bhinadvedaṃ dvidhā punaḥ /
ViPur, 3, 6, 13.2 nakṣatrakalpo vedānāṃ saṃhitānāṃ tathaiva ca //
ViPur, 3, 6, 27.1 aṅgāni caturo vedā mīmāṃsā nyāyavistaraḥ /
ViPur, 3, 6, 33.2 maitreya vedasambaddhaṃ kimanyatkathayāmi te //
ViPur, 3, 9, 1.2 bālaḥ kṛtopanayano vedāharaṇatatparaḥ /
ViPur, 3, 9, 2.2 vratāni caratā grāhyo vedaśca kṛtabuddhinā //
ViPur, 3, 9, 5.1 tenaivoktaḥ paṭhedvedaṃ nānyacittaḥ puraḥ sthitaḥ /
ViPur, 3, 9, 7.1 gṛhītagrāhyavedaśca tato 'nujñāmavāpya vai /
ViPur, 3, 9, 12.1 vedāharaṇakāryeṇa tīrthasnānāya ca prabho /
ViPur, 3, 15, 2.2 vedavicchrotriyo yogī tathā vai jyeṣṭhasāmagaḥ //
ViPur, 3, 15, 5.2 kanyādūṣayitā vahnivedojjhaḥ somavikrayī //
ViPur, 3, 17, 39.1 svavarṇadharmābhiratā vedamārgānusāriṇaḥ /
ViPur, 3, 17, 42.2 tato vadhyā bhaviṣyanti vedamārgabahiṣkṛtāḥ //
ViPur, 3, 18, 8.3 māyāmohena daityāste vedamārgādapākṛtāḥ //
ViPur, 3, 18, 22.2 maitreya tatyajurdharmaṃ vedasmṛtyuditaṃ param //
ViPur, 3, 18, 25.1 kecidvinindāṃ vedānāṃ devānāmapare dvija /
ViPur, 3, 18, 99.2 parānnabhojibhiḥ pāpairvedavādavirodhibhiḥ //
ViPur, 4, 3, 37.1 kṛtopanayanaṃ cainam aurvo vedaśāstrāṇy astraṃ cāgneyaṃ bhārgavākhyam adhyāpayāmāsa //
ViPur, 4, 9, 20.1 te cāpi tena buddhimohenābhibhūyamānā brahmadviṣo dharmatyāgino vedavādaparāṅmukhā babhūvuḥ //
ViPur, 4, 20, 21.1 tad alam etena tu tasmai dīyatām ity ukte tasya mantripravareṇāśmarāviṇā tatrāraṇye tapasvino vedavādavirodhavaktāraḥ prayuktāḥ //
ViPur, 4, 20, 22.1 tair asyāpy atiṛjumater mahīpatiputrasya buddhir vedavādavirodhamārgānusāriṇy akriyata //
ViPur, 4, 20, 25.1 te brāhmaṇā vedavādānubandhīni vacāṃsi rājyam agrajena kartavyam ity arthavanti tam ūcuḥ //
ViPur, 4, 20, 26.1 asāv api devāpir vedavādavirodhayuktidūṣitam anekaprakāraṃ tān āha //
ViPur, 4, 20, 28.1 āgaccha he rājann alam atrātinirbandhena praśānta evāsāv anāvṛṣṭidoṣaḥ patito 'yam anādikālam abhihitavedavacanadūṣaṇoccāraṇāt //
ViPur, 4, 20, 30.1 vedavādavirodhavacanoccāraṇadūṣite ca tasmin devāpau tiṣṭhaty api jyeṣṭhabhrātary akhilasya niṣpattaye vavarṣa bhagavān parjanyaḥ //
ViPur, 4, 21, 4.1 yo 'sau yājñavalkyād vedam adhītya kṛpād astrāṇyavāpya viṣamaviṣayaviraktacittavṛttiś ca śaunakopadeśād ātmajñānapravīṇaḥ paraṃ nirvāṇam avāpsyati //
ViPur, 5, 2, 7.3 tato vāṇī jagaddhātur vedagarbhātiśobhane //
ViPur, 5, 17, 5.1 nirjagmuśca yato vedā vedāṅgānyakhilāni ca /
ViPur, 6, 1, 10.2 na sāmaṛgyajurvedaviniṣpādanahaitukī //
ViPur, 6, 1, 32.1 vedādānaṃ kariṣyanti baṭavaś ca tathāvratāḥ /
ViPur, 6, 1, 39.1 vedamārge pralīne ca pāṣaṇḍāḍhye tato jane /
ViPur, 6, 1, 45.1 yadā yadā satāṃ hānir vedamārgānusāriṇām /
ViPur, 6, 1, 48.1 na prītir vedavādeṣu pāṣaṇḍeṣu yadā ratiḥ /
ViPur, 6, 1, 50.1 kiṃ devaiḥ kiṃ dvijair vedaiḥ kiṃ śaucenāmbujanmanā /
ViPur, 6, 2, 19.1 vratacaryopahāraiś ca grāhyo vedo dvijātibhiḥ /
ViPur, 6, 4, 40.2 viṣṇur nāmnā sa vedeṣu vedānteṣu ca gīyate //
ViPur, 6, 5, 63.1 manur apy āha vedārthaṃ smṛtvā yan munisattama /
ViPur, 6, 8, 12.2 etat te yan mayākhyātaṃ purāṇaṃ vedasaṃmitam /
ViPur, 6, 8, 17.1 varṇadharmādayo dharmā vedaśākhāś ca kṛtsnaśaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 3.1 vedapādo yūpadaṃṣṭraḥ kratudantaś citīmukhaḥ /
ViSmṛ, 1, 16.2 ṛṣīṃś ca sapta dharmajñān vedān sāṅgān surāsurān //
ViSmṛ, 1, 53.1 mantra mantravahācintya vedavedāṅgavigraha /
ViSmṛ, 3, 70.1 vedetihāsadharmaśāstrārthakuśalaṃ kulīnam avyaṅgaṃ tapasvinaṃ purohitaṃ ca varayet //
ViSmṛ, 22, 90.2 pracchannapāpā japyena tapasā vedavittamāḥ //
ViSmṛ, 28, 34.1 evaṃ vedaṃ vedau vedān vā svīkuryāt //
ViSmṛ, 28, 34.1 evaṃ vedaṃ vedau vedān vā svīkuryāt //
ViSmṛ, 28, 34.1 evaṃ vedaṃ vedau vedān vā svīkuryāt //
ViSmṛ, 28, 36.1 yas tvanadhītavedo 'nyatra śramaṃ kuryād asau sasaṃtānaḥ śūdratvam eti //
ViSmṛ, 28, 42.1 vedasvīkaraṇād ūrdhvaṃ gurvanujñātas tasmai varaṃ dattvā snāyāt //
ViSmṛ, 29, 1.1 yastūpanīya vratādeśaṃ kṛtvā vedam adhyāpayet tam ācāryaṃ vidyāt //
ViSmṛ, 37, 4.1 vedanindā //
ViSmṛ, 51, 65.1 yajñārtheṣu paśūn hiṃsan vedatattvārthavid dvijaḥ /
ViSmṛ, 51, 66.2 nāvedavihitāṃ hiṃsām āpady api samācaret //
ViSmṛ, 51, 67.1 yā vedavihitā hiṃsā niyatāsmiṃś carācare /
ViSmṛ, 51, 67.2 ahiṃsām eva tāṃ vidyād vedād dharmo hi nirbabhau //
ViSmṛ, 54, 13.1 vedāgnyutsādī triṣavaṇasnāyyadhaḥśāyī saṃvatsaraṃ sakṛdbhaikṣyeṇa varteta //
ViSmṛ, 54, 29.1 vedoditānāṃ nityānāṃ karmaṇāṃ samatikrame /
ViSmṛ, 55, 10.2 vedatrayānniraduhad bhūr bhuvaḥ svar itīti ca //
ViSmṛ, 55, 11.1 tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat /
ViSmṛ, 55, 12.2 saṃdhyayor vedavid vipro vedapuṇyena yujyate //
ViSmṛ, 55, 12.2 saṃdhyayor vedavid vipro vedapuṇyena yujyate //
ViSmṛ, 56, 1.1 athātaḥ sarvavedapavitrāṇi bhavanti //
ViSmṛ, 73, 28.1 dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca /
ViSmṛ, 93, 7.2 na bakavratike pāpe nāvedavidi dharmavit //
ViSmṛ, 99, 15.2 vedadhvanau cāpyatha śaṅkhaśabde svāhāsvadhāyām atha vādyaśabde //
Yājñavalkyasmṛti
YāSmṛ, 1, 3.2 vedāḥ sthānāni vidyānāṃ dharmasya ca caturdaśa //
YāSmṛ, 1, 9.1 catvāro vedadharmajñāḥ parṣat traividyam eva vā /
YāSmṛ, 1, 15.2 vedam adhyāpayed enaṃ śaucācārāṃś ca śikṣayet //
YāSmṛ, 1, 34.1 sa gurur yaḥ kriyāḥ kṛtvā vedam asmai prayacchati /
YāSmṛ, 1, 34.2 upanīya dadad vedam ācāryaḥ sa udāhṛtaḥ //
YāSmṛ, 1, 40.2 veda eva dvijātīnāṃ niḥśreyasakaraḥ paraḥ //
YāSmṛ, 1, 51.2 vedaṃ vratāni vā pāraṃ nītvā hy ubhayam eva vā //
YāSmṛ, 1, 99.2 vedārthān adhigacchec ca śāstrāṇi vividhāni ca //
YāSmṛ, 1, 101.1 vedātharvapurāṇāni setihāsāni śaktitaḥ /
YāSmṛ, 1, 145.2 samāpya vedaṃ dyuniśam āraṇyakam adhītya ca //
YāSmṛ, 1, 198.1 tapas taptvāsṛjad brahmā brāhmaṇān vedaguptaye /
YāSmṛ, 1, 219.1 agryaḥ sarveṣu vedeṣu śrotriyo brahmavid yuvā /
YāSmṛ, 1, 219.2 vedārthavij jyeṣṭhasāmā trimadhus trisuparṇakaḥ //
YāSmṛ, 1, 246.1 dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca /
YāSmṛ, 1, 267.1 dhanaṃ vedān bhiṣaksiddhiṃ kupyaṃ gā apy ajāvikam /
YāSmṛ, 3, 33.1 tapo vedavidāṃ kṣāntir viduṣāṃ varṣmaṇo jalam /
YāSmṛ, 3, 57.1 adhītavedo japakṛt putravān annado 'gnimān /
YāSmṛ, 3, 137.2 dharmakṛd vedavidyāvit sāttviko devayonitām //
YāSmṛ, 3, 156.1 ācāryopāsanaṃ vedaśāstrārtheṣu vivekitā /
YāSmṛ, 3, 170.1 vedaiḥ śāstraiḥ savijñānair janmanā maraṇena ca /
YāSmṛ, 3, 189.1 yato vedāḥ purāṇāni vidyopaniṣadas tathā /
YāSmṛ, 3, 190.1 vedānuvacanaṃ yajño brahmacaryaṃ tapo damaḥ /
YāSmṛ, 3, 204.1 atha vāpy abhyasan vedaṃ nyastakarmā vane vasan /
YāSmṛ, 3, 228.1 gurūṇām adhyadhikṣepo vedanindā suhṛdvadhaḥ /
YāSmṛ, 3, 249.1 araṇye niyato japtvā trir vai vedasya saṃhitām /
YāSmṛ, 3, 260.2 cāndrāyaṇaṃ vā trīn māsān abhyased vedasaṃhitām //
YāSmṛ, 3, 289.2 vedaplāvī yavāśy abdaṃ tyaktvā ca śaraṇāgatam //
YāSmṛ, 3, 311.1 vedābhyāsarataṃ kṣāntaṃ pañcayajñakriyāparam /
Śatakatraya
ŚTr, 3, 74.1 kiṃ vedaiḥ smṛtibhiḥ purāṇapaṭhanaiḥ śāstrair mahāvistaraiḥ svargagrāmakuṭīnivāsaphaladaiḥ karmakriyāvibhramaiḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 163.1 svādhyāyaḥ śrutirāmnāyaśchando vedastrayī punaḥ /
AbhCint, 2, 163.2 ṛgyajuḥsāmavedāḥ syuratharvā tu taduddhṛtiḥ //
AbhCint, 2, 167.1 ṣaḍaṅgā vedāścatvāro mīmāṃsānvīkṣikī tathā /
Amaraughaśāsana
AmarŚās, 1, 47.1 kecid vadanti vedapāṭhāśrito mokṣaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 28.1 vāsudevaparā vedā vāsudevaparā makhāḥ /
BhāgPur, 1, 3, 22.1 cakre vedataroḥ śākhā dṛṣṭvā puṃso 'lpamedhasaḥ /
BhāgPur, 1, 3, 36.1 varṇayanti sma kavayo vedaguhyāni hṛtpateḥ /
BhāgPur, 1, 3, 42.2 sarvavedetihāsānāṃ sāraṃ sāraṃ samuddhṛtam //
BhāgPur, 1, 4, 19.2 vyadadhādyajñasaṃtatyai vedam ekaṃ caturvidham //
BhāgPur, 1, 4, 20.1 ṛgyajuḥsāmātharvākhyā vedāś catvāra uddhṛtāḥ /
BhāgPur, 1, 4, 20.2 itihāsapurāṇaṃ ca pañcamo veda ucyate //
BhāgPur, 1, 4, 23.1 ta eta ṛṣayo vedaṃ svaṃ svaṃ vyasyann anekadhā /
BhāgPur, 1, 4, 23.2 śiṣyaiḥ praśiṣyaistacchiṣyairvedāste śākhino 'bhavan //
BhāgPur, 1, 4, 24.1 ta eva vedā durmedhairdhāryante puruṣairyathā /
BhāgPur, 1, 5, 23.1 ahaṃ purātītabhave 'bhavaṃ mune dāsyāstu kasyāścana vedavādinām /
BhāgPur, 1, 10, 24.1 sa vā ayaṃ sakhyanugītasatkatho vedeṣu guhyeṣu ca guhyavādibhiḥ /
BhāgPur, 1, 19, 23.1 samāgatāḥ sarvata eva sarve vedā yathā mūrtidharāstripṛṣṭhe /
BhāgPur, 2, 2, 32.1 ete sṛtī te nṛpa vedagīte tvayābhipṛṣṭe ca sanātane ca /
BhāgPur, 2, 5, 15.1 nārāyaṇaparā vedā devā nārāyaṇāṅgajāḥ /
BhāgPur, 2, 7, 12.2 visraṃsitān urubhaye salile mukhān me ādāya tatra vijahāra ha vedamārgān //
BhāgPur, 2, 7, 36.2 āvirhitastvanuyugaṃ sa hi satyavatyāṃ vedadrumaṃ viṭapaśo vibhajiṣyati sma //
BhāgPur, 2, 8, 20.2 vedopavedadharmāṇām itihāsapurāṇayoḥ //
BhāgPur, 3, 3, 19.1 bhagavān api viśvātmā lokavedapathānugaḥ /
BhāgPur, 3, 7, 26.1 eteṣām api vedāṃś ca vaṃśānucaritāni ca /
BhāgPur, 3, 7, 29.2 ṛṣīṇāṃ janmakarmāṇi vedasya ca vikarṣaṇam //
BhāgPur, 3, 7, 41.1 sarve vedāś ca yajñāś ca tapo dānāni cānagha /
BhāgPur, 3, 8, 15.2 tasmin svayaṃ vedamayo vidhātā svayambhuvaṃ yaṃ sma vadanti so 'bhūt //
BhāgPur, 3, 9, 43.1 sarvavedamayenedam ātmanātmātmayoninā /
BhāgPur, 3, 12, 34.1 kadācid dhyāyataḥ sraṣṭur vedā āsaṃś caturmukhāt /
BhāgPur, 3, 12, 36.2 sa vai viśvasṛjām īśo vedādīn mukhato 'sṛjat /
BhāgPur, 3, 12, 37.2 ṛgyajuḥsāmātharvākhyān vedān pūrvādibhir mukhaiḥ /
BhāgPur, 3, 12, 38.1 āyurvedaṃ dhanurvedaṃ gāndharvaṃ vedam ātmanaḥ /
BhāgPur, 3, 12, 38.2 sthāpatyaṃ cāsṛjad vedaṃ kramāt pūrvādibhir mukhaiḥ //
BhāgPur, 3, 12, 39.1 itihāsapurāṇāni pañcamaṃ vedam īśvaraḥ /
BhāgPur, 3, 13, 6.3 prāñjaliḥ praṇataś cedaṃ vedagarbham abhāṣata //
BhāgPur, 3, 13, 26.1 teṣāṃ satāṃ vedavitānamūrtir brahmāvadhāryātmaguṇānuvādam /
BhāgPur, 3, 13, 45.1 vidhunvatā vedamayaṃ nijaṃ vapur janastapaḥsatyanivāsino vayam /
BhāgPur, 3, 29, 31.2 brāhmaṇeṣv api vedajño hy arthajño 'bhyadhikas tataḥ //
BhāgPur, 3, 32, 12.1 ādyaḥ sthiracarāṇāṃ yo vedagarbhaḥ saharṣibhiḥ /
BhāgPur, 3, 33, 8.2 svatejasā dhvastaguṇapravāhaṃ vande viṣṇuṃ kapilaṃ vedagarbham //
BhāgPur, 4, 2, 22.2 karmatantraṃ vitanute vedavādavipannadhīḥ //
BhāgPur, 4, 4, 19.1 na vedavādān anuvartate matiḥ sva eva loke ramato mahāmuneḥ /
BhāgPur, 4, 4, 20.1 karma pravṛttaṃ ca nivṛttam apy ṛtaṃ vede vivicyobhayaliṅgam āśritam /
BhāgPur, 4, 12, 41.3 dṛṣṭvābhyupāyānapi vedavādino naivādhigantuṃ prabhavanti kiṃ nṛpāḥ //
BhāgPur, 4, 22, 45.2 sarvalokādhipatyaṃ ca vedaśāstravidarhati //
BhāgPur, 4, 24, 62.2 bhūtendriyāntaḥkaraṇopalakṣitaṃ vede ca tantre ca ta eva kovidāḥ //
BhāgPur, 10, 2, 34.2 vedakriyāyogatapaḥsamādhibhistavārhaṇaṃ yena janaḥ samīhate //
BhāgPur, 10, 4, 41.1 viprā gāvaśca vedāśca tapaḥ satyaṃ damaḥ śamaḥ /
BhāgPur, 10, 5, 1.3 āhūya viprānvedajñānsnātaḥ śuciralaṃkṛtaḥ //
BhāgPur, 11, 3, 43.2 karmākarma vikarmeti vedavādo na laukikaḥ /
BhāgPur, 11, 3, 43.3 vedasya ceśvarātmatvāt tatra muhyanti sūrayaḥ //
BhāgPur, 11, 3, 44.1 parokṣavādo vedo 'yaṃ bālānām anuśāsanam /
BhāgPur, 11, 3, 45.1 nācared yas tu vedoktaṃ svayam ajño 'jitendriyaḥ /
BhāgPur, 11, 3, 46.1 vedoktam eva kurvāṇo niḥsaṅgo 'rpitam īśvare /
BhāgPur, 11, 5, 10.2 vedopagītaṃ ca na śṛṇvate 'budhā manorathānāṃ pravadanti vārttayā //
BhāgPur, 11, 5, 28.2 yajanti vedatantrābhyāṃ paraṃ jijñāsavo nṛpa //
BhāgPur, 11, 12, 23.2 haṃsā ya ekaṃ bahurūpam ijyair māyāmayaṃ veda sa veda vedam //
BhāgPur, 11, 14, 3.2 kālena naṣṭā pralaye vāṇīyaṃ vedasaṃjñitā /
BhāgPur, 11, 16, 12.1 hiraṇyagarbho vedānāṃ mantrāṇāṃ praṇavas trivṛt /
BhāgPur, 11, 17, 11.1 vedaḥ praṇava evāgre dharmo 'haṃ vṛṣarūpadhṛk /
BhāgPur, 11, 17, 50.1 vedādhyāyasvadhāsvāhābalyannādyair yathodayam /
BhāgPur, 11, 18, 30.1 vedavādarato na syān na pāṣaṇḍī na haitukaḥ /
BhāgPur, 11, 20, 4.1 pitṛdevamanuṣyānāṃ vedaś cakṣus taveśvara /
BhāgPur, 11, 21, 6.1 vedena nāmarūpāṇi viṣamāṇi sameṣv api /
BhāgPur, 11, 21, 26.2 phalaśrutiṃ kusumitāṃ na vedajñā vadanti hi //
BhāgPur, 11, 21, 35.1 vedā brahmātmaviṣayās trikāṇḍaviṣayā ime /
BhāgPur, 11, 21, 43.2 etāvān sarvavedārthaḥ śabda āsthāya māṃ bhidām /
Bhāratamañjarī
BhāMañj, 1, 23.1 vedavedāṅgasaṃyuktaṃ bhārataṃ kalmaṣāpaham /
BhāMañj, 1, 40.1 vedanāmā tṛtīyo 'tha dhuri gauriva sahitaḥ /
BhāMañj, 1, 41.1 tataḥ kālena śiṣyo 'bhūdvedasyāpi tadāśrame /
BhāMañj, 1, 42.2 sa kriyāparicaryāyai vedo yājayituṃ yayau //
BhāMañj, 1, 213.2 yo jāta eva sarvāṅgavedavit prayayau vanam //
BhāMañj, 1, 214.2 vyasya vedānsamastāṃśca vyāptatāmagamadvibhuḥ //
BhāMañj, 1, 613.1 tasmādabhūnmunisuto droṇo vedavidāṃ varaḥ /
BhāMañj, 1, 992.2 yo dvādaśasamā vedānsāṅgāngarbhasthito jagau //
BhāMañj, 6, 45.2 śuṣkavedakriyāhīnaṃ guṇātītaṃ padaṃ bhuja //
BhāMañj, 6, 46.1 sarvavedeṣu viduṣāmetadeva prayojanam /
BhāMañj, 7, 790.1 atrāntare jñānasahasraraśmirapāravedāmṛtasindhusetuḥ /
BhāMañj, 8, 69.2 mānaṃ pracakṣate loke sarvavedavido janāḥ //
BhāMañj, 10, 54.2 sārasvataḥ suto vedānsa sasmāra mahāmatiḥ //
BhāMañj, 13, 88.1 tatra vedaiśca yajñaiśca vardhante dharmasaṃpadaḥ /
BhāMañj, 13, 683.1 darpavān malinācāro vedādhyāpanavarjitaḥ /
BhāMañj, 13, 772.2 vedadveṣī nāstikaśca pāpayonimimāṃ śritaḥ //
BhāMañj, 13, 818.1 jñānayogyasya vedānāṃ niyamasya ca bhūbhujā /
BhāMañj, 13, 982.2 avadadvedavacanaprāmāṇyaṃ neṣyate tvayā //
BhāMañj, 13, 1027.2 sarvavedamayoṅkāravācyāya vṛṣaketave //
BhāMañj, 13, 1068.2 tayāsmi vedakṛdbhūtvā sārameva padaṃ śritaḥ //
BhāMañj, 13, 1078.1 śiṣyaḥ pañcaśikhasyāhaṃ sāṃkhyavedavido muniḥ /
BhāMañj, 13, 1124.1 vedānadhītya sākārānavāpya ca bṛhaspateḥ /
BhāMañj, 13, 1372.1 iti stutipadairdivyairvedaproktaiśca nāmabhiḥ /
BhāMañj, 13, 1415.1 piśunā vratahīnāśca vedavidyāvivarjitāḥ /
BhāMañj, 13, 1597.1 agnihotraṃ na vedāśca śāstrakanthā na duḥsahā /
BhāMañj, 13, 1608.2 nṛśaṃsaḥ kāmacaritaścauro vedavivarjitaḥ //
BhāMañj, 19, 305.2 vedānāṃ ca kṛtaṃ yena sthityai hastāvalambanam //
Garuḍapurāṇa
GarPur, 1, 1, 29.2 cakre vedataroḥ śākhāṃ dṛṣṭvā puṃso 'lpamedhasaḥ //
GarPur, 1, 1, 34.2 manuvedavido hyādyāḥ sarve viṣṇukalāḥ smṛtāḥ //
GarPur, 1, 2, 45.2 itihāsānyahaṃ rudra sarvavedā hyahaṃ śiva //
GarPur, 1, 10, 3.1 khākṣīndusūryagaṃ sarvaṃ khādivedenduvartanāt /
GarPur, 1, 15, 5.1 balibandhanakṛdvedhā vareṇyo vedavit kaviḥ /
GarPur, 1, 15, 5.2 vedakartā vedarūpo vedyo vedapariplutaḥ //
GarPur, 1, 15, 5.2 vedakartā vedarūpo vedyo vedapariplutaḥ //
GarPur, 1, 18, 4.1 śatajapyād vedaphalaṃ yajñatīrthaphalaṃ labhet /
GarPur, 1, 18, 17.2 yugavedamuhūrtāśca pūjeyaṃ bhuktimuktikṛt //
GarPur, 1, 22, 11.1 khākṣīndrasūryagaṃ sarvakhādivedendu vartanam /
GarPur, 1, 23, 42.1 addhātāśca guṇā vedāḥ śvetaṃ dhyānaṃ tathaiva ca /
GarPur, 1, 32, 33.2 mano vai vedavedyāya śaṅkhacakradharāya ca //
GarPur, 1, 47, 15.1 karāgraṃ vedavatkṛtvā dvāraṃ bhāgāṣṭamaṃ bhavet /
GarPur, 1, 48, 53.2 gandhadvāreti gandhaṃ ca nyāsaṃ vai vedamantrakaiḥ //
GarPur, 1, 48, 59.2 svaśāstravihitairmantrair vedoktairvātha vā guruḥ //
GarPur, 1, 48, 84.2 vedānām ādimantrairvā mantrairvā devanāmabhiḥ //
GarPur, 1, 48, 90.1 vedapuṇyāhaśabdena prāsādānāṃ pradakṣiṇam /
GarPur, 1, 49, 7.1 yo 'dhītya vidhivadvedān gṛhasthāśramamāvrajet /
GarPur, 1, 49, 17.1 jñānasaṃnyāsinaḥ kecidvedasaṃnyāsino 'pare /
GarPur, 1, 50, 35.1 vedābhyāsaṃ tataḥ kuryātprayatnācchaktito dvijaḥ /
GarPur, 1, 50, 74.2 vedatattvārthaviduṣe dvijāyaivopapādayet //
GarPur, 1, 50, 80.2 vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyākṣamāḥ //
GarPur, 1, 51, 9.2 dadāti vedaviduṣe sa na bhūyo 'bhijāyate //
GarPur, 1, 51, 26.1 vedavitsu dadajjñānaṃ svargaloke mahīyate /
GarPur, 1, 52, 6.1 sarvasvaṃ vā vedavide brāhmaṇāya pradāpayet /
GarPur, 1, 83, 12.1 sandhyāṃ kṛtvā prayatnena sarvavedaphalaṃ labhet /
GarPur, 1, 87, 64.2 aṅgāni caturo vedā mīmāṃsānyāyavistaraḥ //
GarPur, 1, 88, 19.2 avidyā pacyate vede karmamārgātpitāmahāḥ /
GarPur, 1, 91, 14.2 vedarūpaṃ paraṃ bhūtamindriyebhyaḥ paraṃ śubham //
GarPur, 1, 93, 4.1 vedāḥ sthānāni vidyānāṃ dharmasya ca caturdaśa /
GarPur, 1, 93, 9.1 catvāro vedadharmajñāḥ parṣattraividyameva vā /
GarPur, 1, 94, 2.2 vedamadhyāpayedenaṃ śaucācārāṃśca śikṣayet //
GarPur, 1, 94, 19.2 sa gururyaḥ kriyāḥ kṛtvā vedamasmai prayacchati //
GarPur, 1, 94, 26.1 veda eva dvijātīnāṃ niḥśreyasakaraḥ paraḥ /
GarPur, 1, 96, 10.1 vedārthānadhigacchecca śāstrāṇi vividhāni ca /
GarPur, 1, 96, 11.2 vedānatha purāṇāni setihāsāni śaktitaḥ //
GarPur, 1, 96, 48.2 samāpya vedaṃ dyuniśamāraṇyakamadhītya ca //
GarPur, 1, 96, 55.1 vedadiṣṭaṃ tathācāryaṃ rājacchāyāṃ parastriyam /
GarPur, 1, 98, 14.2 vedārthayajñaśāstrāṇi dharmaśāstrāṇi caiva hi //
GarPur, 1, 98, 16.1 tasmātsarvaprayatnena kāryo vedārthasaṃgrahaḥ /
GarPur, 1, 99, 3.2 agniyaḥ sarvadeveṣu śrotriyo vedavidyuvā //
GarPur, 1, 99, 4.1 vedārthavij jyeṣṭhasāmā trimadhustrisuparṇikaḥ /
GarPur, 1, 99, 26.2 dātāro no 'bhivardhantāṃ vedāḥ santatireva ca //
GarPur, 1, 105, 7.1 gurunindā vedanindā brahmahatyāsame hyubhe /
GarPur, 1, 105, 21.2 araṇye niyato juptvā triḥ kṛtvo vedasaṃhitām //
GarPur, 1, 105, 30.1 cāndrāyaṇaṃ vā trīn māsān abhyased vedasaṃhitām /
GarPur, 1, 105, 44.2 vedaplāvī yavāśyabdaṃ tyaktvā ca śaraṇāgatān //
GarPur, 1, 105, 56.2 vedābhyāsarataṃ śāntaṃ pañcayajñakriyāparam //
GarPur, 1, 107, 2.1 śrutiḥ smṛtiḥ sadācāro yaḥ kaścid vedakartṛkaḥ /
GarPur, 1, 107, 2.2 vedāḥ smṛtā brāhmaṇādau dharmā manvādibhiḥ sadā //
GarPur, 1, 110, 4.1 agnihotraphalā vedāḥ śīlavṛttiphalaṃ śubham /
GarPur, 1, 112, 12.1 vedavedāṅgatattvajño japahomaparāyaṇaḥ /
GarPur, 1, 114, 14.1 kiṃ citraṃ yadi vedaśāstrakuśalo vipro bhavetpaṇḍitaḥ kiṃ citraṃ yadi daṇḍanītikuśalo rājā bhaveddhārmikaḥ /
GarPur, 1, 121, 6.1 madyamāṃsasurātyāgī vedaviddharipūjanāt /
GarPur, 1, 128, 13.2 vedavratavṛṣotsargacūḍākaraṇamekhalāḥ //
GarPur, 1, 142, 1.3 daityadharmasya nāśārthaṃ vedadharmādiguptaye //
GarPur, 1, 142, 3.1 vedānānīya manvādīnpālayāmāsa keśavaḥ /
GarPur, 1, 142, 7.2 daityānnihatavānvedadharmādīnabhyapālayat //
Gītagovinda
GītGov, 1, 5.1 pralayapayodhijale dhṛtavān asi vedam vihitavahitracaritram akhedam /
GītGov, 1, 21.1 vedān uddharate jagat nivahate bhūgolam udbibhrate daityam dārayate balim chalayate kṣatrakṣayam kurvate /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 6.1 vedodanvadvibhajanavido vaṃśajaṃ viśvamūrter āhuḥ siddhāḥ kamalavasater aupavāhyaṃ bhavantam /
Hitopadeśa
Hitop, 1, 17.7 na cāpi vedādhyayanaṃ durātmanaḥ /
Kathāsaritsāgara
KSS, 1, 2, 74.2 vyāḍinaivopanīto 'haṃ vedārhatvaṃ mamecchatā //
KSS, 1, 2, 79.1 tadanantaramevāsya vedāḥ sāṅgā upasthitāḥ /
KSS, 1, 6, 25.2 kvacidvivādo viprāṇāmabhūdvedavinirṇaye //
KSS, 1, 6, 62.1 sāma sāntvaṃ mayoktaṃ te vedasyāvasaro 'tra kaḥ /
KSS, 1, 6, 62.2 kiṃ vā dhārādhirūḍhaṃ hi jāḍyaṃ vedajaḍe jane //
KSS, 3, 6, 116.2 śiṣyān adhyāpayāmāsa vedavidyāviśāradaḥ //
KSS, 6, 1, 164.2 aham eṣa mahārāja vedavidyāvidaḥ sutaḥ //
Kālikāpurāṇa
KālPur, 55, 48.2 janmāntare jāyate sa vedavedāṅgapāragaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 2.1 caturvedāntago vipraḥ śāstravādī vicakṣaṇaḥ /
KṛṣiPar, 1, 23.2 śakābdaṃ vahṇisaṃyuktaṃ vedabhāgasamāhṛtam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 54.1 vedeṣu yajñeṣu tapaḥsu caiva dāneṣu tīrtheṣu vrateṣu caiva /
KAM, 1, 81.1 vedavedāṅgaviduṣāṃ munīnāṃ bhāvitātmanām /
KAM, 1, 228.2 vedapraṇihito dharmo hy adharmas tadviparyayaḥ //
Mukundamālā
MukMā, 1, 25.1 dārā vārākaravarasutā te 'ṅgajo 'yaṃ viriñcaḥ stotā vedastava suragaṇo bhṛtyavargaḥ prasādaḥ /
Mātṛkābhedatantra
MBhT, 3, 43.2 sa brāhmaṇaḥ sa vedajñaḥ so 'gnihotrī sa dīkṣitaḥ //
MBhT, 4, 1.3 śrutaṃ vede purāṇe ca tava vaktre sureśvara //
MBhT, 6, 59.2 vedādyaṃ vāgbhavaṃ māyāṃ kāmabījaṃ tataḥ param //
MBhT, 7, 64.2 tato vedoktavidhinā saṃskāram ācaret sudhīḥ //
MBhT, 9, 13.1 tadūrdhve parameśāni vedanetrāṅguliṃ śive /
MBhT, 10, 23.1 caturvedena sāṅgena śravaṇenaiva yataḥ phalam /
MBhT, 11, 22.1 vedoktaṃ caiva smṛtyuktaṃ mantraṃ na yojayet sudhīḥ /
MBhT, 11, 36.1 sadakṣiṇaṃ vrataṃ sarvaṃ dānaṃ yad vedasaṃmatam /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 6.1 vede 'sti saṃhitā raudrī vācyā rudraś ca devatā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 24.0 kadācid atiruciraratnaprakaravinicitakanakamayakamanīyamahītalamanoharasaptamajaladhitaṭaviharaṇahevākinaṃ nīlopalatviṣaṃ caturbhujaṃ dvikaṃdharādharaṃ mukhadvayena vedādhyayanasurāpānasaṃkarakāriṇam asuranivahaparivṛtaṃ durmadaṃ mahāsuraṃ tridaśapatir apaśyat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 6.2 tathātikrāntavedoktamaryādāvyavahāriṇām /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 7.2 yā vedabāhyāḥ smṛtayo yāś ca kāścit kudṛṣṭayaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 8.1 vedo 'khilo dharmamūlaṃ smṛtiśīle ca tadvidām /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 1.1 rudro devatāsyā iti raudrī saṃhitā ṛgyajuḥsāmalakṣaṇe cātharvaṇe ca vede 'sti /
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 18.2 cakṣurvedaṃ prasannātmā sarvabhūtānukampayā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 189.3 vṛttyā śūdrasamastāvad yāvad vede na jāyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 323.2 vedayajñair ahīnānāṃ praśastānāṃ svakarmasu /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 355.2 daṇḍaṃ kamaṇḍaluṃ vedaṃ mauñjīṃ ca raśanāṃ tathā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 396.0 etat trivedagrahaṇābhiprāyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 430.3 teṣāṃ vedam adhītya vedau vedān vāviśīrṇabrahmacaryo yamicchettamāvaset //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 430.3 teṣāṃ vedam adhītya vedau vedān vāviśīrṇabrahmacaryo yamicchettamāvaset //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 430.3 teṣāṃ vedam adhītya vedau vedān vāviśīrṇabrahmacaryo yamicchettamāvaset //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 438.3 vedaṃ vratāni vā pāraṃ nītvā hyubhayameva vā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 444.0 vedavidyārhasya mūlyasyāsambhavāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 451.0 vā vedaṃ vratāni ityanena snātakatraividhyaṃ darśitam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 452.0 tatra vedamātraparisamāpaka ekaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 458.0 vedaṃ pāraṃ nītvety atrārthāvagatir api vivakṣitā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 459.1 vedaṃ vedau tathā vedān vedān vā caturo dvijaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 459.1 vedaṃ vedau tathā vedān vedān vā caturo dvijaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 459.1 vedaṃ vedau tathā vedān vedān vā caturo dvijaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 459.1 vedaṃ vedau tathā vedān vedān vā caturo dvijaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 463.1 raukme ca kuṇḍale vedaṃ kṛttakeśanakhaḥ śuciḥ /
Rasahṛdayatantra
RHT, 1, 19.1 yajñāddānāttapaso vedādhyayanāddamātsadācārāt /
Rasaprakāśasudhākara
RPSudh, 8, 21.1 śuddhaṃ sūtaṃ bhāgamekaṃ tu tālād dvau bhāgau cedvedasaṃkhyāḥ śilāyāḥ /
RPSudh, 8, 21.2 tāmrasyaivaṃ bhāgayugmaṃ prakuryādbhallātaṃ vā vedabhāgaṃ tathaiva //
RPSudh, 11, 50.3 vedavarṇāstu saṃgharṣād vardhante nātra saṃśayaḥ //
RPSudh, 13, 18.2 prākāro'sti sa vedaśāstraniratairvipraiśca saṃśobhitaḥ //
Rasaratnasamuccaya
RRS, 1, 48.1 yajñāddānāttapaso vedādhyayanāddamātsadācārāt /
Rasendracūḍāmaṇi
RCūM, 16, 63.2 pūjitaṃ sarvadevaiśca vedakalpayugāyuṣam //
Rasendrasārasaṃgraha
RSS, 1, 18.2 sulauhapāṣāṇasamudbhave'smin dṛḍhe ca vedāṅguligarbhamātre //
Rasādhyāya
RAdhy, 1, 336.2 utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam //
Rājanighaṇṭu
RājNigh, Pipp., 164.2 bījāntākhyaṃ śodhanī cakradantyo vedendvākhyaṃ tannikumbhyāś ca bījam //
RājNigh, Mūl., 12.2 vedabhedāḥ kramān mūlakandapattraphalātmakāḥ //
RājNigh, Kar., 174.2 sarasijasalilajapaṅkeruharājīvāni vedavahnimitāni //
RājNigh, Āmr, 152.2 pavanī mahāphalā ca syād iyam iti vedabhūmimitā //
RājNigh, 13, 5.2 tathākhuprastaraś caiva śaravedamitāhvayāḥ /
RājNigh, 13, 44.3 ayaścitrāyasaṃ proktaṃ cīnajaṃ vedabhūmitam //
RājNigh, 13, 82.2 proktaṃ mākṣikadhātuśca vedabhūr hemamākṣikam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 6.2, 11.0 mtau tau gau cecchālinī vedalokaiḥ //
Skandapurāṇa
SkPur, 1, 19.1 vedavedāṅgatattvajñaiḥ sarvadharmāgamānvitaiḥ /
SkPur, 5, 14.2 lokavedaśarīrā ca romabhiśchāndasaiḥ śubhaiḥ //
SkPur, 5, 31.1 athāgāttatra saṃvigno vedaḥ paramadīptimān /
SkPur, 5, 31.2 uvāca caiva tau vedo naitadevamiti prabhuḥ //
SkPur, 5, 35.1 tamevaṃvādinaṃ devo brahmā vedamabhāṣata /
SkPur, 5, 36.1 matprasādāddhi vedastvaṃ yajñaścāyaṃ na saṃśayaḥ /
SkPur, 5, 65.3 sayajñaḥ sahavedaśca svaṃ lokaṃ pratyapadyata //
SkPur, 5, 66.2 ya imaṃ śṛṇuyānmartyo guhyaṃ vedārthasaṃmitam /
SkPur, 8, 16.2 astuvan vāgbhir iṣṭābhirgāyatrīṃ vedabhāvinīm //
SkPur, 8, 17.1 stuvatāṃ tu tatasteṣāṃ gāyatrī vedabhāvinī /
SkPur, 13, 71.1 ṛṣayaḥ kṛtsnaśastatra vedagītāṃstapodhanāḥ /
SkPur, 14, 5.2 namo vedarahasyāya vedāṅgāya namo namaḥ //
SkPur, 14, 6.1 viṣṭambhanāya śakrasya bāhorvedāṅkurāya ca /
SkPur, 15, 19.2 namaḥ kanakaliṅgāya vedaliṅgāya vai namaḥ /
SkPur, 16, 9.2 tvatsamaḥ sarvavedajñastvadīyo munipuṃgava //
SkPur, 18, 7.1 atha śuśrāva vedānāṃ dhvanimekasya susvaram /
SkPur, 20, 12.2 vedānāṃ pataye caiva yogināṃ pataye namaḥ //
SkPur, 20, 35.1 kṛtvā cādhyāpayāmāsa vedānsāṅgānaśeṣataḥ /
Tantrasāra
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
Tantrāloka
TĀ, 4, 26.1 vedasāṃkhyapurāṇajñāḥ pāñcarātraparāyaṇāḥ /
TĀ, 4, 252.1 yato yadyapi devena vedādyapi nirūpitam /
TĀ, 6, 152.1 sāṃkhyavedādisaṃsiddhāñchrīkaṇṭhas tadaharmukhe /
TĀ, 6, 233.1 vedā mātrārdhamanyattu dvicatuḥṣaḍguṇaṃ trayam /
TĀ, 6, 250.1 vedāścārāḥ pañcamāṃśanyūnaṃ cārārdhamekaśaḥ /
TĀ, 8, 27.2 lakṣamatra khavedāsyasaṃkhyānāmantarā sthitiḥ //
TĀ, 8, 154.2 satye vedāstathā cānye karmadhyānena bhāvitāḥ //
TĀ, 8, 218.2 tataḥ sūryenduvedānāṃ maṇḍalāni vibhurmahān //
TĀ, 8, 360.1 tejasvyāvaraṇaṃ vedapurā mānāvṛtistataḥ /
TĀ, 16, 100.1 lalāṭāntaṃ vedavasau randhrāntaṃ rasarandhrake /
TĀ, 16, 110.1 kalāpañcakavedāṇḍanyāso 'nenaiva lakṣitaḥ /
TĀ, 16, 128.2 vedā rasābdhi yugmākṣi ca ravayastatra cāṅgulāḥ kramaśaḥ //
TĀ, 16, 136.1 daśasvatho pañcadaśasvatha vedaśarenduṣu /
TĀ, 16, 147.2 caturṣu rasavede dvāviṃśatau dvādaśasvatha //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 21.2 vedādyaṃ yojayeddevi brāhmaṇaḥ sādhakottamaḥ //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 37.2 sadakṣiṇaṃ vrataṃ sarvaṃ caturvedasuvistaram //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 7.3 vedākṣivasurandhrāstu bāṇasaṃkhyajalāntakāḥ /
ToḍalT, Navamaḥ paṭalaḥ, 11.1 daśapattre viṃśatiṃ ca dvādaśe vedanetrakam /
ToḍalT, Navamaḥ paṭalaḥ, 36.2 vedādyaṃ śabdabījaṃ ca mahāmāyāṃ tataḥ param //
Ānandakanda
ĀK, 1, 2, 3.2 vedavedāntatattvajño nirmalaḥ śivavatsalaḥ //
ĀK, 1, 2, 225.1 vedagodvijarājendraguruvīrādihiṃsayā /
ĀK, 1, 6, 35.1 evaṃ krameṇa saṃsevyaṃ dvitrivedeṣuṣaṭkramāt /
ĀK, 1, 10, 122.2 pūjyate brahmavaddevair vedavedāṅgapāragaḥ //
ĀK, 1, 12, 84.1 vedavedāṅgatattvajño jīvedādityatārakam /
ĀK, 1, 15, 576.1 vedānvetti ca śāstrāṇi bhūlokagatinirjaraḥ /
ĀK, 1, 15, 634.2 vedavedāntaviddhīmāñjīvet pañcaśatābdakam //
ĀK, 1, 20, 110.1 trijyotīṃṣīndumukhyāni trivedāścāgnayastrayaḥ /
ĀK, 1, 21, 55.2 ṣaḍbhiścaturbhirvedaiśca rasairvastraiśca gopadaiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 20.0 kimāścaryaṃ mayi mune dhanyaścāhaṃ kathaṃ vibho iti tathā svayaṃbhuvacanāt so 'haṃ vedān vai samupasthitaḥ //
ĀVDīp zu Ca, Sū., 1, 31.2, 5.0 vāgbhaṭena tu yaduktaṃ brahmā smṛtvāyuṣo vedaṃ prajāpatim ajigrahat //
ĀVDīp zu Ca, Sū., 1, 43.2, 2.0 vedayatīti vedaḥ //
ĀVDīp zu Ca, Sū., 1, 43.2, 3.0 vedavidāṃ mata iti vedavidbhiḥ pūjitaḥ //
ĀVDīp zu Ca, Sū., 1, 43.2, 3.0 vedavidāṃ mata iti vedavidbhiḥ pūjitaḥ //
ĀVDīp zu Ca, Sū., 1, 43.2, 4.0 atha kasmād āyurvedalakṣaṇo vedaḥ puṇyatamo vedavidāṃ ca pūjita ityāha vakṣyata ityādi //
ĀVDīp zu Ca, Sū., 1, 43.2, 4.0 atha kasmād āyurvedalakṣaṇo vedaḥ puṇyatamo vedavidāṃ ca pūjita ityāha vakṣyata ityādi //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Vim., 8, 7.2, 13.0 dṛṣṭādṛṣṭasaṃpattyādhyayanakālavarjanaṃ vedādhyayane niṣiddhamevātrāpi tajjñeyamiti na viśeṣeṇoktam //
Śyainikaśāstra
Śyainikaśāstra, 1, 23.1 ityādivedavacanaiḥ karmajānāmapīṣyate /
Śyainikaśāstra, 1, 26.2 kurvanneveha karmāṇītyādi vede'pi niścayaḥ //
Dhanurveda
DhanV, 1, 21.2 kāṇḍātkāṇḍeti mantreṇa dadyādvedavidhānataḥ //
DhanV, 1, 170.1 tatastu sādhayenmantrān vedoktān āgamoditān /
Gheraṇḍasaṃhitā
GherS, 3, 65.1 vedaśāstrapurāṇāni sāmānyagaṇikā iva /
GherS, 3, 70.1 yat tattvaṃ haritāladeśaracitaṃ bhaumaṃ lakārānvitaṃ vedāsraṃ kamalāsanena sahitaṃ kṛtvā hṛdi sthāyinam /
GherS, 6, 5.2 catuḥśākhācaturvedaṃ nityapuṣpaphalānvitam //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 22.1 namo vedaśirovedyajyotirānandamūrtaye /
GokPurS, 3, 44.2 vedaśāstrādivādo vā nāsti sajjanasaṅgamaḥ //
GokPurS, 6, 5.1 guroḥ prasādād vedānāṃ pāragaḥ sa babhūva ha /
GokPurS, 7, 1.2 vedāś caturbhyaś catvāraḥ sarahasyāḥ saśākhakāḥ //
GokPurS, 7, 3.1 vedeṣu sārabhūtatvāt sāvitrīty api kathyate /
GokPurS, 7, 76.1 saptajanma bhaved vipro vedavedāṅgapāragaḥ /
GokPurS, 10, 55.2 śaṅkhāsureṇāpahṛtā vedāḥ śāstrāṇi pārthiva //
GokPurS, 10, 57.1 tuṣṭo 'smi nitarāṃ vedāḥ śāstrāṇi tapasā ca vaḥ /
GokPurS, 10, 57.2 vedaśāstrāṇy ūcuḥ /
GokPurS, 10, 59.2 ye pūjayanti liṅgāni vedaśāstrayutā bhuvi //
GokPurS, 10, 63.2 tamo 'sureṇa pāpena vedāḥ śāstrāṇi khaṇḍitāḥ //
GokPurS, 10, 65.1 vedāñchāstrāṇi ca tadā vibhāgaṃ kṛtavān nṛpa /
GokPurS, 11, 53.1 vedābhyāsāṃ prakurvantau brahmacaryaparāyaṇau /
GokPurS, 11, 54.1 vedam abhyastavān so 'pi matsevātatparo hy abhūt /
Gorakṣaśataka
GorŚ, 1, 84.1 trayaḥ kālās trayo vedās trayo lokās trayaḥ sverāḥ /
Haribhaktivilāsa
HBhVil, 1, 34.3 vettāraṃ vedaśāstrāgamavimalapathāṃ saṃmataṃ satsu dāntaṃ vidyāṃ yaḥ saṃvivitsuḥ pravaṇatanumanā deśikaṃ saṃśrayeta //
HBhVil, 1, 38.3 āśramī krodharahito vedavit sarvaśāstravit //
HBhVil, 1, 42.3 adhyātmavid brahmavādī vedaśāstrārthakovidaḥ //
HBhVil, 1, 109.3 vedācchāstraṃ paraṃ nāsti na devaḥ keśavāt paraḥ //
HBhVil, 1, 131.2 trayo vedāḥ ṣaḍaṅgāni chandāṃsi vividhāḥ surāḥ /
HBhVil, 1, 141.2 sarvavedarahasyebhyaḥ sāra eṣa samuddhṛtaḥ //
HBhVil, 1, 161.13 tān uvāca brāhmaṇaḥ pāpakarṣaṇo gobhūmivedavidito veditā gopījanāvidyākalāprerakas tanmāyā ceti /
HBhVil, 1, 199.2 sarve 'py āgamamārgeṇa kuryur vedānukāriṇā //
HBhVil, 2, 232.2 tena vedāḥ purāṇāni sarve mantrāḥ susaṅgrahāḥ //
HBhVil, 3, 8.2 ācārahīnaṃ na punanti vedāḥ yadyapy adhītāḥ saha ṣaḍbhir aṅgaiḥ /
HBhVil, 3, 63.2 nyūnātiriktatā siddhā kalau vedoktakarmaṇām /
HBhVil, 3, 313.1 ananyacetasaḥ śāntā brāhmaṇā vedapāragāḥ /
HBhVil, 4, 105.2 nandinīty eva te nāma vedeṣu nalinīti ca /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 35.1 vedaśāstrapurāṇāni sāmānyagaṇikā iva /
HYP, Caturthopadeśaḥ, 36.2 eṣā sā śāmbhavī mudrā vedaśāstreṣu gopitā //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 20.0 samudra āsāṃ sadanaṃ va āhur iti vedā vai samudrāḥ //
KaṭhĀ, 2, 5-7, 63.0 brahma vā etasyā vatso vedās stanāḥ //
KaṭhĀ, 2, 5-7, 65.0 yo vai vedānāṃ guhyāni nāmāni veda sarvam āyur eti brahmavarcasī bhavati pratitiṣṭhaty annavān annādo bhavati //
KaṭhĀ, 2, 5-7, 66.0 mayobhūr eko vasuvid ekas sudatra eko viśvapoṣy eka iti etāni vai vedānāṃ guhyāni nāmāni //
KaṭhĀ, 3, 2, 23.0 atra bhūyiṣṭhabhāja iha te syāmeti vedānām evainaṃ bhāginaṃ karoti //
KaṭhĀ, 3, 4, 195.0 tad vai tredhā vihito yad vedaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 30.1 veśyā iva prakaṭā vedādividyāḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 21.1 na kaścid vedakartā ca vedaṃ smṛtvā caturmukhaḥ /
ParDhSmṛti, 1, 21.1 na kaścid vedakartā ca vedaṃ smṛtvā caturmukhaḥ /
ParDhSmṛti, 1, 49.2 vedābhyāsarato nityaṃ tāv apūrvau dine dine //
ParDhSmṛti, 1, 67.2 vedākṣaravicāreṇa śūdraś cāṇḍālatāṃ vrajet //
ParDhSmṛti, 3, 5.1 ekāhācchudhyate vipro yo 'gnivedasamanvitaḥ /
ParDhSmṛti, 3, 5.2 tryahāt kevalavedas tu dvihīno daśabhir dinaiḥ //
ParDhSmṛti, 5, 3.1 vedavidyāvratasnātaḥ śunā daṣṭo dvijo yadi /
ParDhSmṛti, 6, 70.1 vedavedāṅgavidviprair dharmaśāstrānupālakaiḥ /
ParDhSmṛti, 8, 2.1 vedavedāṅgaviduṣāṃ dharmaśāstraṃ vijānatām /
ParDhSmṛti, 8, 12.1 anāhitāgnayo ye 'nye vedavedāṅgapāragāḥ /
ParDhSmṛti, 8, 13.2 vedavrateṣu snātānām eko 'pi pariṣad bhavet //
ParDhSmṛti, 8, 21.1 ye paṭhanti dvijā vedaṃ pañcayajñaratāś ca ye /
ParDhSmṛti, 8, 22.2 evaṃ ca vedavid vipraḥ sarvabhakṣo 'pi daivatam //
ParDhSmṛti, 8, 26.1 dharmaśāstrarathārūḍhā vedakhaḍgadharā dvijāḥ /
ParDhSmṛti, 12, 21.1 agnir āpaś ca vedāś ca somasūryānilās tathā /
ParDhSmṛti, 12, 32.2 vedaṃ caivānadhīyānāḥ sarve te vṛṣalāḥ smṛtāḥ //
Rasakāmadhenu
RKDh, 1, 5, 101.1 rītikātīkṣṇaghoṣāṇāṃ vedapakṣaguṇāṃśakāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 18.1 ātmano vedavidyā ca īśvareṇa vinirmitā /
SkPur (Rkh), Revākhaṇḍa, 1, 20.1 yo na veda purāṇaṃ hi na sa vedātra kiṃcana /
SkPur (Rkh), Revākhaṇḍa, 1, 21.2 vedāḥ pratiṣṭhitāḥ pūrvaṃ purāṇe nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 1, 22.1 bibhetyalpaśrutādvedo māmayaṃ pratariṣyati /
SkPur (Rkh), Revākhaṇḍa, 1, 23.1 ātmā purāṇaṃ vedānāṃ pṛthagaṃgāni tāni ṣaṭ /
SkPur (Rkh), Revākhaṇḍa, 1, 23.2 yacca dṛṣṭaṃ hi vedeṣu taddṛṣṭaṃ smṛtibhiḥ kila //
SkPur (Rkh), Revākhaṇḍa, 1, 25.1 anantaraṃ ca vaktrebhyo vedāstasya vinirgatāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 10.2 sāvitrī vedamātā ca hyathavā sā sarasvatī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 27.1 yatphalaṃ sarvavedeṣu sarvayajñeṣu śaṃkara /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 19.2 mahāpralayamityāhuḥ purāṇe vedacintakāḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 5.1 stutibhirmaṃgalaiścaiva vedavedāṃgasaṃbhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 12.1 hṛtairvedaiścaturbhiśca brahmāpyevaṃ maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 15.1 mama vedā hṛtāḥ sarve ato 'haṃ stotumudyataḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 15.2 vedairvyāptaṃ jagatsarvaṃ divyādivyaṃ carācaram //
SkPur (Rkh), Revākhaṇḍa, 9, 18.1 tānvedāndevadeveśa śīghraṃ me dātumarhasi /
SkPur (Rkh), Revākhaṇḍa, 9, 19.2 praṇamāmy alpavīryatvād vedahīnaḥ sureśvara //
SkPur (Rkh), Revākhaṇḍa, 9, 20.1 vedebhyaḥ sakalaṃ jātaṃ yatkiṃcitsacarācaram /
SkPur (Rkh), Revākhaṇḍa, 9, 21.1 yāvadvedanidhirayaṃ nopatiṣṭhetsanātanaḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 22.1 evaṃ samastapāpāni yānti vedasya dhāraṇāt /
SkPur (Rkh), Revākhaṇḍa, 9, 22.2 vede rahasi yatsūkṣmaṃ yattadbrahma sanātanam //
SkPur (Rkh), Revākhaṇḍa, 9, 23.1 hṛdisthaṃ deva jānāmi gataṃ tadvedagarjanāt /
SkPur (Rkh), Revākhaṇḍa, 9, 23.2 vedānuccarato me 'dya tava śaṅkara cāgrataḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 24.1 akasmātte gatā vedā na sṛjeyaṃ vibho bhuvam /
SkPur (Rkh), Revākhaṇḍa, 9, 29.2 kena vedā hṛtāḥ sarve vedhaso jagatīguroḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 30.2 brahmaṇo japato vedāṃstvayi supte maheśvara //
SkPur (Rkh), Revākhaṇḍa, 9, 33.2 tāvāśu hṛtvā vedāṃśca praviṣṭau ca mahārṇavam //
SkPur (Rkh), Revākhaṇḍa, 9, 36.2 vedāṃśca dadṛśe tatra pātāle nihitānprabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 38.1 vedāṃstatrāpi toyasthānānināya jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 39.1 tataḥ prahṛṣṭo bhagavān vedāṃllabdhvā pitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 2.2 ye tvayoktāstu niyamā ṛṣīṇāṃ vedanirmitāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 65.1 vidhihīno japennityaṃ vedānsarvāñchataṃ samāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 69.1 sāṅgopāṅgāṃs tathā vedāñjapannityaṃ samāhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 70.1 rudrādhyāyaṃ sakṛjjaptvā vipro vedasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 19.2 āhurdvijā vedavido vareṇyaṃ parātparastvaṃ parataḥ paro 'si //
SkPur (Rkh), Revākhaṇḍa, 19, 36.1 saśaṅkhacakrāsidharaḥ kirīṭī savedavedāṅgamayo mahātmā /
SkPur (Rkh), Revākhaṇḍa, 19, 49.2 vedāśca yajñāśca tathaiva varṇās tathā hi sarvauṣadhayo rasāśca //
SkPur (Rkh), Revākhaṇḍa, 20, 62.2 śrūyate triṣu lokeṣu vedeṣu ca smṛtiṣvapi /
SkPur (Rkh), Revākhaṇḍa, 20, 66.2 śrūyate śrutiśāstreṣu vedeṣu ca paraṃtapa //
SkPur (Rkh), Revākhaṇḍa, 22, 11.3 patnyastava viśālākṣyo vede khyātā na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 15.1 evamuktvā suraiḥ sarvairbrahmā vedavidāṃvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 19.2 pañcavaktramayeśāna vedaistvaṃ tu pragīyase //
SkPur (Rkh), Revākhaṇḍa, 27, 4.2 ityuktā sā tadā rājñī vedavedāṅgapāragān //
SkPur (Rkh), Revākhaṇḍa, 28, 13.1 yantāraṃ ca surajyeṣṭhaṃ vedānkṛtvā hayottamān /
SkPur (Rkh), Revākhaṇḍa, 30, 3.3 dārurnāma mahābhāgo vedavedāṅgapāragaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 25.1 vedavedāṅgatattvajño jīvecca śaradaḥ śatam /
SkPur (Rkh), Revākhaṇḍa, 34, 22.2 uṣitvāyāti martye vai vedavedāṅgavid bhavet //
SkPur (Rkh), Revākhaṇḍa, 36, 17.1 vedābhyāsaṃ tu tatraiva yaḥ karoti samāhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 13.2 kasyāyamāśramo deva vedadhvaninināditaḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 3.3 vedavedāṅgatattvajño marīcirnāma nāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 22.2 vedavedāṅgatattvajñaḥ sarvaśāstraviśāradaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 4.2 mithilāstho mahābhāgo vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 4.2 vedādhyayananirghoṣair maṅgalādyair vināditam //
SkPur (Rkh), Revākhaṇḍa, 49, 36.1 vedoktaiḥ pañcabhirmantraiḥ sahiraṇyaghaṭaiḥ śubhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 42.2 vedoktaiścaiva mantraiśca raudrīṃ vā bahurūpiṇīm //
SkPur (Rkh), Revākhaṇḍa, 52, 6.1 bahudhvajasamākīrṇā vedadhvaninināditā /
SkPur (Rkh), Revākhaṇḍa, 52, 9.2 vedādhyayananirghoṣaiḥ pavitrīkṛtamaṅgalā //
SkPur (Rkh), Revākhaṇḍa, 52, 14.1 vedādhyayanasampanno brahmacārī guṇānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 4.2 vedadharmarato nityaṃ prajā dharmeṇa pālayan //
SkPur (Rkh), Revākhaṇḍa, 55, 34.2 vedavedāṅgatattvajño jāyate 'sau śubhe kule //
SkPur (Rkh), Revākhaṇḍa, 57, 11.2 tataste brāhmaṇāḥ sarve vedādhyayanatatparāḥ //
SkPur (Rkh), Revākhaṇḍa, 59, 12.2 sa samagrasya vedasya phalamāpnoti vai nṛpa //
SkPur (Rkh), Revākhaṇḍa, 60, 46.1 te dṛṣṭā brāhmaṇaiḥ sarvairvedavedāṅgapāragaiḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 74.2 kathāṃ vai vaiṣṇavīṃ pārtha vedābhyasanam eva ca //
SkPur (Rkh), Revākhaṇḍa, 60, 75.2 ṛcamekāṃ japedyastu sa vedaphalamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 60, 76.1 gāyatryā ca caturvedaphalamāpnoti mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 8.1 satkathāpāṭhasaṃyukto vedādhyayanasaṃyutaḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 12.1 viṣamairagrajātaiśca vedābhyasanatatparaiḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 44.2 brāhmaṇaiśca sadā yogyair vedapāṭhakacintakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 48.1 kāṇāṣṭuṃṭāśca maṇṭāśca vedapāṭhavivarjitāḥ /
SkPur (Rkh), Revākhaṇḍa, 76, 19.1 vedoktena vidhānena dvijāḥ pūjyāḥ prayatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 7.1 svecchācārī bhave deva vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 14.2 vedavedāṅgatattvajño hyaśeṣajñānakovidaḥ /
SkPur (Rkh), Revākhaṇḍa, 80, 10.2 vedavedāṅgatattvajño jīvecca śaradāṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 83, 105.2 huṅkāre caturo vedān vidyātsāṅgapadakramān //
SkPur (Rkh), Revākhaṇḍa, 90, 85.2 vedābhyasanaśīlaiśca svakarmanirataiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 110.1 avedaviduṣe naiva brāhmaṇe sarvavikraye /
SkPur (Rkh), Revākhaṇḍa, 96, 2.2 mantrayitvā dvijaiḥ sarvair vedamaṅgalapāṭhakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 75.1 kṛṣṇāṃśātkṛṣṇanāmāyaṃ vyāso vedānvyasiṣyati /
SkPur (Rkh), Revākhaṇḍa, 97, 119.1 vyāsamutthāpayāmāsur vedavyasanatatparam /
SkPur (Rkh), Revākhaṇḍa, 97, 159.2 vedadveṣaṇaśīlāṃśca haitukān bakavṛttikān //
SkPur (Rkh), Revākhaṇḍa, 103, 11.1 ratiputraphalā nārī paṭhyate vedavādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 23.2 vadanti munayaḥ sarve yathoktaṃ vedabhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 103, 41.2 purataḥ saṃsthitāstasyā vedamabhyuddharanti ca //
SkPur (Rkh), Revākhaṇḍa, 103, 182.2 vedābhyāsaratānnityaṃ svadāraniratānsadā //
SkPur (Rkh), Revākhaṇḍa, 103, 189.2 snāpyante rudrasūktaiśca caturvedodbhavaistathā //
SkPur (Rkh), Revākhaṇḍa, 111, 22.1 jātakarmādisaṃskārānvedoktānpadmasambhavaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 43.1 vedavedāṅgatattvajñaḥ sarvavyādhivivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 112, 5.2 vedavidyāvratasnātaṃ sarvaśāstraviśāradam //
SkPur (Rkh), Revākhaṇḍa, 112, 8.2 yathābhilaṣitaḥ putro vedavedāṅgapāragaḥ //
SkPur (Rkh), Revākhaṇḍa, 119, 12.1 vedavidyā vratasnātaḥ sarvaśāstraviśāradaḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 2.1 purā tatra dvijaḥ kaścidvedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 9.2 adhyāpayanyato vedānvedaṃ vāpi yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 122, 9.2 adhyāpayanyato vedānvedaṃ vāpi yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 133, 20.1 vedavidyāvratasnātān sarvaśāstraviśāradān /
SkPur (Rkh), Revākhaṇḍa, 135, 5.1 pūjyamāno naraśreṣṭha vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 24.1 vedavidyāśrayo dhīmāñjāyate vimale kule /
SkPur (Rkh), Revākhaṇḍa, 138, 6.1 devānāṃ vacanaṃ śrutvā gautamo vedavittamaḥ /
SkPur (Rkh), Revākhaṇḍa, 139, 8.2 samaṃ tadvedaviduṣā tīrthe somasya tatphalam //
SkPur (Rkh), Revākhaṇḍa, 142, 94.1 ṛgyajuḥsāmavedānāṃ paṭhanād yatphalaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 146, 19.2 caturvedeṣu yatpuṇyaṃ satyavādiṣu yatphalam //
SkPur (Rkh), Revākhaṇḍa, 146, 99.1 vedoktena vidhānena snānaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 146, 101.1 vedoktena vidhānena snānaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 148, 19.1 vedavidyāvratasnātaṃ sarvaśāstraviśāradam /
SkPur (Rkh), Revākhaṇḍa, 150, 25.2 stutibhistaṇḍakaiḥ stotrairvedavedāṅgasambhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 14.2 vasiṣṭhānvayasambhūto vedaśāstrārthapāragaḥ //
SkPur (Rkh), Revākhaṇḍa, 154, 9.1 brāhmaṇaḥ subhago loke vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 118.1 gāyanti yadvedavidaḥ purāṇaṃ nārāyaṇaṃ śāśvatamacyutāhvayam /
SkPur (Rkh), Revākhaṇḍa, 158, 18.1 yatphalaṃ vedaviduṣi bhojite śatasaṃkhyayā /
SkPur (Rkh), Revākhaṇḍa, 158, 20.1 viprāṇāṃ vedaviduṣāṃ koṭiṃ saṃbhojya yatphalam /
SkPur (Rkh), Revākhaṇḍa, 167, 27.1 rudrāṃstu vidhivajjaptvā brāhmaṇo vedatattvavit /
SkPur (Rkh), Revākhaṇḍa, 168, 6.3 vedaśāstrapravaktā ca sākṣādvedhā ivāparaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 8.1 yasmādvedetihāsaiśca saṣaḍaṅgapadakramāḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 10.2 mudā paramayā rājanbrāhmaṇo vedavittamaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 78.2 samyagvedaphalaṃ tasya bhavedvai nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 79.1 gāyatrījāpyamātras tu vedatrayaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 172, 83.2 sāṅgopāṅgaiś caturvedair labhate phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 180, 25.1 smṛtivedapurāṇeṣu yaduktaṃ tattathā bhavet /
SkPur (Rkh), Revākhaṇḍa, 180, 32.3 yadi vedāḥ pramāṇaṃ taṃ bhuvi devā dvijāstathā //
SkPur (Rkh), Revākhaṇḍa, 180, 33.2 yadi vedapurāṇoktaṃ vākyaṃ niḥsaṃśayaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 180, 45.2 vedavākye purāṇārthe smṛtyarthe dvijabhāṣite //
SkPur (Rkh), Revākhaṇḍa, 180, 64.1 vedoktaiścaiva pūjayec chaśiśekharam /
SkPur (Rkh), Revākhaṇḍa, 181, 48.1 yamaniyamayajñadānaṃ vedābhyāsaśca dhāraṇāyogaḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 10.1 brāhmaṇā vedavidvāṃsaḥ kṣatriyā rājyapālakāḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 24.2 na dvitīyastu vo vedaḥ paṭhito bhavati dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 36.1 vedavidyāvratasnātāḥ sarvaśāstraviśāradāḥ /
SkPur (Rkh), Revākhaṇḍa, 183, 4.1 apavitramidaṃ kṣetraṃ sarvavedavivarjitam /
SkPur (Rkh), Revākhaṇḍa, 183, 9.3 upavitram idaṃ kṣetraṃ sarvavedavivarjitam /
SkPur (Rkh), Revākhaṇḍa, 184, 19.1 samupoṣyāṣṭamīṃ bhaktyā sāṅgaṃ vedaṃ paṭhettu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 187, 3.2 vedoktakarmanāśe ca dharme ca vilayaṃ gate //
SkPur (Rkh), Revākhaṇḍa, 189, 39.1 vedajāpyaiḥ pavitraiśca kṣapayitvā ca śarvarīm /
SkPur (Rkh), Revākhaṇḍa, 193, 10.1 samastāpsaraso vidyāḥ sāṅgā vedāstaduktayaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 28.2 sāṅgāḥ samastāstava deva vedāḥ samāsthitāḥ sandhiṣu bāhubhūtāḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 20.2 rātrau jāgaraṇaṃ kuryād vedaśāstravidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 6.1 vedoccāraṇamātreṇa kṣatriyair dharmapālakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 16.1 drupadākhyaśca yo mantro vede vājasaneyake /
SkPur (Rkh), Revākhaṇḍa, 200, 26.2 caturvedo dvijo rājañjāyate vimale kule //
SkPur (Rkh), Revākhaṇḍa, 204, 7.1 vedāstava vinaśyanti jñānaṃ ca kamalāsana /
SkPur (Rkh), Revākhaṇḍa, 209, 6.1 āsītkṛtayuge vipro vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 36.1 sāṅgopāṅgās tu te vedāḥ śāstrāṇi vividhāni ca /
SkPur (Rkh), Revākhaṇḍa, 209, 84.1 ālokitāni śāstrāṇi vedāḥ sāṅgāḥ smṛtīrapi /
SkPur (Rkh), Revākhaṇḍa, 209, 92.1 teṣāṃ gatirna vedeṣu purāṇeṣu ca kā kathā /
SkPur (Rkh), Revākhaṇḍa, 209, 183.2 sāṅgavedajñaviprāṇāṃ jāyate vimale kule //
SkPur (Rkh), Revākhaṇḍa, 209, 184.1 dhanadhānyasamāyukto vedavidyāsamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 5.2 vedavidyāvratasnātaḥ sarvabhūtābhayapradaḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 51.2 vedavedāṅgavidvipro jāyate vimale kule //
SkPur (Rkh), Revākhaṇḍa, 226, 4.1 yatra vedanidhirvipro mahattaptvā tapaḥ purā /
SkPur (Rkh), Revākhaṇḍa, 227, 12.2 vedā adhītāścatvāro yena revāvagāhitā //
SkPur (Rkh), Revākhaṇḍa, 227, 38.2 vede tīrthe ca deve ca daivajñe cauṣadhe gurau //
SkPur (Rkh), Revākhaṇḍa, 229, 5.2 yatphalaṃ sarvavedaiḥ syāt saṣaḍaṅgapadakramaiḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 16.2 brāhmaṇo vedavidyāvān kṣatriyo vijayī bhavet //
SkPur (Rkh), Revākhaṇḍa, 232, 25.1 yatphalaṃ sarvavedaiśca saṣaḍaṅgapadakramaiḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 41.2 vedapāṭhaiśca yatpuṇyamagnihotraiśca pālitaiḥ //
Sātvatatantra
SātT, 1, 16.1 tam evāhur vedavidaḥ sūkṣmarūpaṃ svabhāvakam /
SātT, 2, 1.2 sākṣād babhūva bhagavān paripātum īśo vedān yugādisamaye hayaśīrṣanāmā /
SātT, 2, 20.1 svārociṣe tuṣitayā dvijavedaśīrṣāj jāto vibhuḥ sakaladharmabhṛtāṃ variṣṭhaḥ /
SātT, 2, 46.2 jātaḥ parāśarasakāśata ādidevo vedān samāhitatayā vibhajiṣyati sma //
SātT, 2, 63.2 vyāsād bhaviṣyati [... au2 Zeichenjh] bhagavān araṇyāṃ yogī janān prati gadiṣyati vedasāram //
SātT, 2, 65.2 pākhaṇḍaśāstrabahule nijavedamārge naṣṭe dvijātibhir asatpathi vartamāne //
SātT, 4, 58.1 etad vai trividhaṃ proktaṃ vedavidbhir dvijottama /
SātT, 5, 36.1 pītavarṇaṃ vedamantrair nāmnāṃ dvādaśabhiḥ samam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 34.2 madhukaiṭabhavidhvaṃsī vedakṛd vedapālakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 34.2 madhukaiṭabhavidhvaṃsī vedakṛd vedapālakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 63.2 vedāridaityadamano vrīhibījasurakṣakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 75.2 droṇāstravedapravado maheśagurukīrtidaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 200.1 śrībuddho duṣṭabuddhighno daityavedabahiṣkaraḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 208.2 karmakāṇḍaikapravado vedatantrapravartakaḥ //
SātT, 7, 39.1 vedanindā nāmni vādaḥ pāpecchā nāmasāhasāt /
SātT, 9, 33.1 vedena vihitā hiṃsā paśūnāṃ yajñakarmaṇi /
SātT, 9, 33.2 yajñe vadho 'vadhaś caiva vedavidbhir nirūpitaḥ //
SātT, 9, 57.3 tasmād anantāya janārdanāya vederitānantaguṇākarāya /
Uḍḍāmareśvaratantra
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 16, 6.0 vi vā etasmai brāhmaṇāyocchati yo vedam anubrūte //
ŚāṅkhŚS, 16, 2, 3.0 ṛco vedo vedaḥ so 'yam iti sūktaṃ nigadet //
ŚāṅkhŚS, 16, 2, 3.0 ṛco vedo vedaḥ so 'yam iti sūktaṃ nigadet //
ŚāṅkhŚS, 16, 2, 6.0 yajurvedo vedaḥ so 'yam iti yājuṣam anuvākaṃ nigadet //
ŚāṅkhŚS, 16, 2, 9.0 atharvavedo vedaḥ so 'yam iti bheṣajaṃ nigadet //
ŚāṅkhŚS, 16, 2, 12.0 āṅgiraso vedo vedaḥ so 'yam iti ghoraṃ nigadet //
ŚāṅkhŚS, 16, 2, 12.0 āṅgiraso vedo vedaḥ so 'yam iti ghoraṃ nigadet //
ŚāṅkhŚS, 16, 2, 15.0 sarpavidyā vedaḥ so 'yam iti sarpavidyāṃ nigadet //
ŚāṅkhŚS, 16, 2, 18.0 rakṣovidyā vedaḥ so 'yam iti rakṣovidyāṃ nigadet //
ŚāṅkhŚS, 16, 2, 21.0 asuravidyā vedaḥ so 'yam iti māyām kāṃcit kuryāt //
ŚāṅkhŚS, 16, 2, 24.0 itihāsavedo vedaḥ so 'yam itītihāsam ācakṣīta //
ŚāṅkhŚS, 16, 2, 24.0 itihāsavedo vedaḥ so 'yam itītihāsam ācakṣīta //
ŚāṅkhŚS, 16, 2, 27.0 purāṇavedo vedaḥ so 'yam iti purāṇam ācakṣīta //
ŚāṅkhŚS, 16, 2, 27.0 purāṇavedo vedaḥ so 'yam iti purāṇam ācakṣīta //
ŚāṅkhŚS, 16, 2, 30.0 sāmavedo vedaḥ so 'yam iti sāma gāyāt //
ŚāṅkhŚS, 16, 2, 31.0 sarvān vedān ācaṣṭe //
ŚāṅkhŚS, 16, 22, 29.0 sarvavedatrirātre triśukriyo brahmā yasyobhayataḥ śrotriyās tripuruṣam //