Occurrences

Baudhāyanadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 29.1 ayajñenāvivāhena vedasyotsādanena ca /
BaudhDhS, 4, 5, 29.1 ṛgyajuḥsāmavedānāṃ vedasyānyatamasya vā /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 6.0 athāsmā ajinam uttarīyaṃ karoti mitrasya cakṣurdharuṇaṃ dharīyas tejo yaśasvi sthaviraṃ samiddham anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dhatsvāsāv aditiste kakṣāṃ badhnātu vedasyānuvaktavai medhāyai śraddhāyā anūktasyānirākaraṇāya brahmaṇe brahmavarcasāyeti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 2.2 hanta trayasya vedasya rasam ādadā iti //
JUB, 1, 54, 1.2 tasmād uta brahmacārī madhu nāśnīyād vedasya palāva iti /
Jaiminīyabrāhmaṇa
JB, 1, 322, 5.0 tad etat trayasya vedasyāpīḍitam akṣaram //
JB, 1, 336, 5.0 tad etat trayasya vedasyāpīḍitam akṣaram //
JB, 1, 358, 6.0 tān prajāpatir abravīd yad vā etasya trayasya vedasya teja indriyaṃ vīryaṃ rasa āsīd idaṃ vā ahaṃ tat samudayaccham iti //
Kauśikasūtra
KauśS, 14, 5, 1.1 atha vedasyādhyayanavidhiṃ vakṣyāmaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 21.2 yathā tvaṃ suśravo devānāṃ vedasya nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo vedasya nidhigopo bhūyāsam iti //
KāṭhGS, 41, 21.2 yathā tvaṃ suśravo devānāṃ vedasya nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo vedasya nidhigopo bhūyāsam iti //
Mānavagṛhyasūtra
MānGS, 1, 4, 4.3 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āyur mayi dhehi vedasya vāṇīḥ stha /
MānGS, 1, 4, 8.4 vedasya vāṇīḥ stha /
Pāraskaragṛhyasūtra
PārGS, 2, 4, 2.0 pāṇināgniṃ parisamūhati agne suśravaḥ suśravasaṃ mā kuru yathā tvam agne suśravaḥ suśravā asyevaṃ māṃ suśravaḥ sauśravasaṃ kuru yathā tvamagne devānāṃ yajñasya nidhipā asyevamahaṃ manuṣyāṇāṃ vedasya nidhipo bhūyāsamiti //
Vārāhagṛhyasūtra
VārGS, 5, 27.4 yathā tvaṃ devānāṃ vedasya nidhigopo 'sy evamahaṃ manuṣyāṇāṃ brahmaṇo nidhigopo bhūyāsamiti pratigṛhṇāti //
VārGS, 8, 4.8 vedasya vāṇī stha /
VārGS, 8, 7.3 vedasya vāṇī stha /
Āpastambadharmasūtra
ĀpDhS, 2, 29, 12.0 ātharvaṇasya vedasya śeṣa ity upadiśanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 22, 21.2 yathā tvaṃ devānāṃ yajñasya nidhipo asy evam aham manuṣyāṇāṃ vedasya nidhipo bhūyāsam iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 1, 8.0 vedasya ma āṇīḥ //
Carakasaṃhitā
Ca, Sū., 1, 47.2 vedasyāsya tadarthaṃ hi vedo 'yaṃ saṃprakāśitaḥ //
Mahābhārata
MBh, 1, 167, 13.2 putri kasyaiṣa sāṅgasya vedasyādhyayanasvanaḥ /
MBh, 1, 167, 13.3 purā sāṅgasya vedasya śakter iva mayā śrutaḥ //
MBh, 3, 115, 29.1 sa vardhamānas tejasvī vedasyādhyayanena vai /
MBh, 3, 148, 29.1 ekavedasya cājñānād vedās te bahavaḥ kṛtāḥ /
MBh, 3, 198, 62.1 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
MBh, 5, 36, 25.1 anijyayā vivāhaiśca vedasyotsādanena ca /
MBh, 5, 43, 25.2 ekasya vedasyājñānād vedāste bahavo 'bhavan /
MBh, 5, 43, 30.2 chandovidaste ya u tān adhītya na vedyavedasya vidur na vedyam //
MBh, 12, 224, 25.2 āyūṃṣi cāśiṣaścaiva vedasyaiva ca yat phalam //
MBh, 12, 243, 10.1 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
MBh, 12, 288, 13.1 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
MBh, 12, 306, 27.2 caturviṃśatikān praśnān pṛṣṭvā vedasya pārthiva /
MBh, 12, 314, 46.1 vedasyādhyayanaṃ hīdaṃ tacca kāryaṃ mahat smṛtam /
MBh, 13, 123, 4.2 tapaḥ pavitraṃ vedasya tapaḥ svargasya sādhanam //
MBh, 14, 24, 10.1 agnir vai devatāḥ sarvā iti vedasya śāsanam /
Manusmṛti
ManuS, 2, 141.1 ekadeśaṃ tu vedasya vedāṅgāny api vā punaḥ /
ManuS, 4, 123.2 vedasyādhītya vāpy antam āraṇyakam adhītya ca //
ManuS, 11, 77.2 japed vā niyatāhāras trir vai vedasya saṃhitām //
Saundarānanda
SaundĀ, 7, 31.2 sārasvato yatra suto 'sya jajñe naṣṭasya vedasya punaḥpravaktā //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 13.2 sāṃkhyādīnām akāryatvād vedasyaiva pramāṇatā //
Kūrmapurāṇa
KūPur, 2, 44, 112.2 avedasya ca vedānāṃ kathanaṃ munipuṅgavāḥ //
Liṅgapurāṇa
LiPur, 1, 35, 19.2 trivedasya mahādevaṃ sugandhiṃ puṣṭivardhanam //
Nāṭyaśāstra
NāṭŚ, 1, 7.2 śrūyatāṃ nāṭyavedasya sambhavo brahmanirmitaḥ //
Suśrutasaṃhitā
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Viṣṇupurāṇa
ViPur, 1, 6, 42.1 vinindakānāṃ vedasya yajñavyāsedhakāriṇām /
Yājñavalkyasmṛti
YāSmṛ, 3, 249.1 araṇye niyato japtvā trir vai vedasya saṃhitām /
Bhāgavatapurāṇa
BhāgPur, 3, 7, 29.2 ṛṣīṇāṃ janmakarmāṇi vedasya ca vikarṣaṇam //
BhāgPur, 11, 3, 43.3 vedasya ceśvarātmatvāt tatra muhyanti sūrayaḥ //
Bhāratamañjarī
BhāMañj, 1, 41.1 tataḥ kālena śiṣyo 'bhūdvedasyāpi tadāśrame /
Kathāsaritsāgara
KSS, 1, 6, 62.1 sāma sāntvaṃ mayoktaṃ te vedasyāvasaro 'tra kaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 22.1 evaṃ samastapāpāni yānti vedasya dhāraṇāt /
SkPur (Rkh), Revākhaṇḍa, 59, 12.2 sa samagrasya vedasya phalamāpnoti vai nṛpa //