Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 17.2, 1.0 hṛdayāpakartina iti hṛdayaparikartanarūpavedanāyuktāḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 14.0 viśeṣo vedanākṛta iti putrādijñānarūpavedanājanito harṣādiviśeṣa ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 14.0 viśeṣo vedanākṛta iti putrādijñānarūpavedanājanito harṣādiviśeṣa ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 18.0 vedanānāṃ kāraṇam adhiṣṭhānaṃ ca yadyapi dīrghaṃjīvitīye 'pyuktaṃ tathāpīha prakaraṇavaśād viśeṣapratītyākāṅkṣayā ca viśiṣṭaḥ punaḥ praśnāḥ //
ĀVDīp zu Ca, Śār., 1, 57.2, 1.0 karaṇaprastāvājū jñāne karmaṇi vedanāyāṃ ca yāvat karaṇam ātmanastadāha karaṇānītyādi //
ĀVDīp zu Ca, Śār., 1, 57.2, 2.0 saṃyogajamiti karmaṇā vedanayā buddhyā ca yojyam //
ĀVDīp zu Ca, Śār., 1, 79.2, 1.0 sarvāḥ sarvagatatvācca vedanāḥ kiṃ na vetti saḥ ityasyottaramāha dehītyādi //
ĀVDīp zu Ca, Śār., 1, 79.2, 2.0 sarvagata iti sarvagato'pi san saṃsparśanendriya iti saṃsparśanayukte śarīre vedanāḥ sukhaduḥkharūpā vetti sarvāśrayasthāstu na vettīti yojanā //
ĀVDīp zu Ca, Śār., 1, 79.2, 3.0 yasmāt sarvagato'pyātmā svakīya eva sparśanavati śarīre paraṃ vedanā vetti tena sarvāśrayasthāḥ sarvavedanā na vettīti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 3.0 yasmāt sarvagato'pyātmā svakīya eva sparśanavati śarīre paraṃ vedanā vetti tena sarvāśrayasthāḥ sarvavedanā na vettīti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 2.0 avikārasya paramātmano vedanākṛto viśeṣo nāstyeva yatra tu vedanākṛto viśeṣaḥ sa rāśirūpaḥ paramātmavyatirikta eveti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 2.0 avikārasya paramātmano vedanākṛto viśeṣo nāstyeva yatra tu vedanākṛto viśeṣaḥ sa rāśirūpaḥ paramātmavyatirikta eveti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 5.0 ekasya bhūtarahitasya yadātmano viśeṣo vedanādir nopalabhyata eva tenānupalabdhir evātra pramāṇamityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 7.0 nanvevamapi caturviṃśatyantarniviṣṭasya bhūtātmano'pi vedanākṛtaviśeṣeṇa bhavitavyaṃ yataḥ samudāyadharmaḥ samudāyināmeva bhavati yathā māṣarāśer gurutvaṃ pratyekaṃ māṣāṇāmeva gauraveṇa bhavatītyāha vedanetyādi //
ĀVDīp zu Ca, Śār., 1, 85.2, 7.0 nanvevamapi caturviṃśatyantarniviṣṭasya bhūtātmano'pi vedanākṛtaviśeṣeṇa bhavitavyaṃ yataḥ samudāyadharmaḥ samudāyināmeva bhavati yathā māṣarāśer gurutvaṃ pratyekaṃ māṣāṇāmeva gauraveṇa bhavatītyāha vedanetyādi //
ĀVDīp zu Ca, Śār., 1, 85.2, 8.0 vedanā sukhaduḥkharūpā //
ĀVDīp zu Ca, Śār., 1, 85.2, 9.0 yatra buddhyādisamūhe niyatā vyavasthitā vedanā tatraiva tatkṛto dainyaharṣādiviśeṣo'pi niyataḥ tatraiva buddhyādirāśau vartate nātmanīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 2.0 atītavedanācikitsā na mukhyā kiṃtu lokaprasiddhopacāreṇocyata iti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 6.0 pūrvarūpamityādinā anāgatavedanācikitsāṃ samarthayati //
ĀVDīp zu Ca, Śār., 1, 94.2, 9.0 evamatītānāgatavedanācikitsā vyutpāditā //
ĀVDīp zu Ca, Śār., 1, 98.2, 1.0 kāraṇaṃ vedanānāṃ kim ityasyottaramāha dhīdhṛtītyādi //
ĀVDīp zu Ca, Śār., 1, 129.2, 1.0 duḥkharūpavedanāhetuṃ prapañcoktamupasaṃharati vedanānām ityādi //
ĀVDīp zu Ca, Śār., 1, 129.2, 1.0 duḥkharūpavedanāhetuṃ prapañcoktamupasaṃharati vedanānām ityādi //
ĀVDīp zu Ca, Śār., 1, 129.2, 3.0 atha sukharūpavedanāhetuḥ ka ityāha sukhetyādi //
ĀVDīp zu Ca, Śār., 1, 135.2, 5.0 vedanāśrayasaṃjñakāniti vedanākāraṇatvenoktān kālādyayogādirūpān //
ĀVDīp zu Ca, Śār., 1, 135.2, 5.0 vedanāśrayasaṃjñakāniti vedanākāraṇatvenoktān kālādyayogādirūpān //
ĀVDīp zu Ca, Śār., 1, 135.2, 8.0 atha na bhavatvarthasparśaḥ tataḥ kimityāha nāspṛṣṭo vetti vedanā iti arthasparśaśūnyaḥ san na sukhaduḥkhe anutpannatvādeva vettītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 136.2, 1.0 vedanānāṃ kim adhiṣṭhānam ityasyottaram āha vedanānām ityādi //
ĀVDīp zu Ca, Śār., 1, 136.2, 1.0 vedanānāṃ kim adhiṣṭhānam ityasyottaram āha vedanānām ityādi //
ĀVDīp zu Ca, Śār., 1, 136.2, 4.0 kiṃvā indriyāṇyapi prādhānyakhyāpanārthaṃ pṛthag vedanāśrayatvenendriyagrahaṇenocyante //
ĀVDīp zu Ca, Śār., 1, 136.2, 5.0 vedanāyā dehendriyagatatvaṃ tadādhāratvena pratīyamānatvājjñeyam //
ĀVDīp zu Ca, Śār., 1, 136.2, 8.0 śarīragatā ete hi keśādayo na vedanādhārā ityanubhava eva pramāṇam //
ĀVDīp zu Ca, Śār., 1, 136.2, 9.0 yā tu mūtrapurīṣagatā vedanā grahaṇīmūtrakṛcchrādau vaktavyā sā mūtrapurīṣādhāraśarīrapradeśasyaiva bodhyā //
ĀVDīp zu Ca, Śār., 1, 137.2, 1.0 kva caitā vedanāḥ sarvā ityādipraśnasyottaraṃ yoga ityādi //
ĀVDīp zu Ca, Śār., 1, 137.2, 5.0 etena yoge nivṛttā vedanā punar bhavatīti sūcayati //
ĀVDīp zu Ca, Śār., 1, 137.2, 7.0 kiṃvā sayogamokṣau nivartakau iti pāṭhaḥ tadā asmin pakṣe yadyapi yogamokṣayorvedanānivartakatvaṃ yoge mokṣe ca ityādinā ślokārdhenoktaṃ tathāpi yogamokṣayoriha kartṛtā vedanānivṛttiṃ prati dṛśyata iti na paunaruktyam //
ĀVDīp zu Ca, Śār., 1, 137.2, 7.0 kiṃvā sayogamokṣau nivartakau iti pāṭhaḥ tadā asmin pakṣe yadyapi yogamokṣayorvedanānivartakatvaṃ yoge mokṣe ca ityādinā ślokārdhenoktaṃ tathāpi yogamokṣayoriha kartṛtā vedanānivṛttiṃ prati dṛśyata iti na paunaruktyam //
ĀVDīp zu Ca, Śār., 1, 139.2, 1.0 yathā yogo vedanānivartako bhavati yaśca yogastenāha ātmetyādi //
ĀVDīp zu Ca, Śār., 1, 154.2, 2.0 prathamaṃ hi mokṣopayogitvena guruvacanāt kriyāsaṃnyāsaḥ kṛta eva paraṃ svānubhavaviraktena na kṛtaḥ abhyāsād udbhūtena jñānena sākṣāddṛṣṭaṃ bhāvasvabhāvena yaḥ sarvasaṃnyāsaḥ kriyate tatra samūlāḥ sarvavedanā jñānādayaśca śarīroparamādevoparamante //