Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 11, 13.2 vedavedāṅgavit tāta sarvabhūtābhayapradaḥ //
MBh, 1, 11, 17.2 tapovīryabalopetād vedavedāṅgapāragāt /
MBh, 1, 13, 38.1 tapasvī ca mahātmā ca vedavedāṅgapāragaḥ /
MBh, 1, 21, 17.1 tvaṃ vipraiḥ satatam ihejyase phalārthaṃ vedāṅgeṣvatulabalaugha gīyase ca /
MBh, 1, 21, 17.2 tvaddhetor yajanaparāyaṇā dvijendrā vedāṅgānyabhigamayanti sarvavedaiḥ //
MBh, 1, 34, 15.4 tasyāṃ janayitā putraṃ vedavedāṅgapāragam /
MBh, 1, 41, 18.2 jaratkārur iti khyāto vedavedāṅgapāragaḥ /
MBh, 1, 43, 38.2 ṛṣiḥ paramadharmātmā vedavedāṅgapāragaḥ //
MBh, 1, 54, 7.2 viveśa śiṣyaiḥ sahito vedavedāṅgapāragaiḥ //
MBh, 1, 98, 17.3 dharmātmā ca mahātmā ca vedavedāṅgapāragaḥ /
MBh, 1, 102, 18.2 vedavedāṅgatattvajñāḥ sarvatra kṛtaniśramāḥ //
MBh, 1, 113, 10.24 vedavedāṅgavid vipra macchāsanaparāyaṇaḥ /
MBh, 1, 121, 5.2 adhyagīṣṭa sa vedāṃśca vedāṅgāni ca sarvaśaḥ /
MBh, 1, 121, 11.3 vedavedāṅgavidvān sa tapasā dagdhakilbiṣaḥ /
MBh, 1, 144, 5.1 brāhmaṃ vedam adhīyānā vedāṅgāni ca sarvaśaḥ /
MBh, 1, 154, 5.2 adhyagīṣṭa sa vedāṃśca vedāṅgāni ca sarvaśaḥ //
MBh, 1, 206, 2.1 vedavedāṅgavidvāṃsas tathaivādhyātmacintakāḥ /
MBh, 2, 4, 17.2 ete cānye ca bahavo vedavedāṅgapāragāḥ //
MBh, 2, 11, 24.1 itihāsopavedāśca vedāṅgāni ca sarvaśaḥ /
MBh, 2, 30, 36.2 babhūvur hotragāḥ sarve vedavedāṅgapāragāḥ //
MBh, 2, 30, 46.2 sarvavidyāsu niṣṇātā vedavedāṅgapāragāḥ //
MBh, 2, 35, 18.1 vedavedāṅgavijñānaṃ balaṃ cāpyamitaṃ tathā /
MBh, 3, 37, 33.2 bibharṣi hi bahūn viprān vedavedāṅgapāragān //
MBh, 3, 61, 77.1 āhartā kratumukhyānāṃ vedavedāṅgapāragaḥ /
MBh, 3, 78, 9.1 brāhmaṇaiś ca mahābhāgair vedavedāṅgapāragaiḥ /
MBh, 3, 145, 36.2 brāhmaṇair vedavedāṅgapāragaiś ca sahācyutaḥ //
MBh, 3, 178, 1.2 bhavān etādṛśo loke vedavedāṅgapāragaḥ /
MBh, 3, 205, 22.2 vedādhyāyī sukuśalo vedāṅgānāṃ ca pāragaḥ /
MBh, 3, 239, 21.2 brāhmaṇā vedavedāṅgapāragāḥ sudṛḍhavratāḥ //
MBh, 4, 1, 22.11 brāhmo vedo mayādhīto vedāṅgāni ca sarvaśaḥ /
MBh, 5, 143, 11.2 vedaiḥ parivṛto brahmā yathā vedāṅgapañcamaiḥ //
MBh, 6, 15, 40.2 vedavedāṅgatattvajñaṃ kathaṃ śaṃsasi me hatam //
MBh, 7, 164, 91.1 vedavedāṅgaviduṣaḥ satyadharmaparasya ca /
MBh, 12, 59, 105.2 vedavedāṅgaviccaiva dhanurvede ca pāragaḥ //
MBh, 12, 69, 30.1 vedavedāṅgavit prājñaḥ sutapasvī nṛpo bhavet /
MBh, 12, 203, 18.1 vedavid veda bhagavān vedāṅgāni bṛhaspatiḥ /
MBh, 12, 276, 21.1 dharmeṇa vedādhyayanaṃ vedāṅgānāṃ tathaiva ca /
MBh, 12, 299, 6.1 etasyāpi ca saṃkhyānaṃ vedavedāṅgapāragaiḥ /
MBh, 12, 311, 23.1 bṛhaspatiṃ tu vavre sa vedavedāṅgabhāṣyavit /
MBh, 12, 327, 1.3 yajñadhārī ca satataṃ vedavedāṅgavit tathā //
MBh, 12, 327, 30.1 vedān vedāṅgasaṃyuktān yajñān yajñāṅgasaṃyutān /
MBh, 12, 327, 42.2 śuśruvur madhurāṃ vāṇīṃ vedavedāṅgabhūṣitām //
MBh, 12, 327, 92.2 vedayajñādhipataye vedāṅgapataye 'pi ca //
MBh, 13, 2, 17.2 na cāvamantā dātā ca vedavedāṅgapāragaḥ //
MBh, 13, 14, 43.2 sevite dvijaśārdūlair vedavedāṅgapāragaiḥ //
MBh, 13, 14, 75.2 vyāghrapāda iti khyāto vedavedāṅgapāragaḥ /
MBh, 13, 16, 56.2 śāstravedāṅgaviduṣām etad dhyānaṃ paraṃ padam //
MBh, 13, 17, 2.2 brahmaproktair ṛṣiproktair vedavedāṅgasaṃbhavaiḥ /
MBh, 13, 31, 61.1 tasyātmajaśca pramatir vedavedāṅgapāragaḥ /
MBh, 14, 63, 8.2 purohitaṃ ca kauravya vedavedāṅgapāragam //
MBh, 15, 44, 7.1 ṛddhābhijanavṛddhānāṃ vedavedāṅgavedinām /