Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Muṇḍakopaniṣad
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Śvetāśvataropaniṣad
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 3, 10, 10.1 upaniṣado vedādayo vedāntāḥ sarvacchandaḥsu saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī bṛhadrathaṃtare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamaṃ bahiṣpavamānaḥ kūśmāṇḍyaḥ pāvamānyaḥ sāvitrī ceti pāvanāni //
Gautamadharmasūtra
GautDhS, 3, 1, 12.1 upaniṣado vedāntaḥ sarvacchandaḥsu saṃhitā madhūnyaghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājatarauhiṇe sāmanī bṛhadrathantare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamad bahiṣpavamānaṃ kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvamānāni //
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 6.1 vedāntavijñānasuniścitārthāḥ saṃnyāsayogādyatayaḥ śuddhasattvāḥ /
Vasiṣṭhadharmasūtra
VasDhS, 3, 17.1 ātatāyinam āyāntam api vedāntapāragam /
VasDhS, 22, 9.1 upaniṣado vedādayo vedāntāḥ sarvachandaḥ saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvanāni //
Mahābhārata
MBh, 2, 49, 1.3 paryāptavidyā vaktāro vedāntāvabhṛthāplutāḥ //
MBh, 5, 195, 17.1 vedāntāvabhṛthasnātāḥ sarva ete 'parājitāḥ /
MBh, 6, BhaGī 15, 15.2 vedaiśca sarvairahameva vedyo vedāntakṛdvedavideva cāham //
MBh, 12, 54, 19.1 vedoktāścaiva ye dharmā vedāntanihitāśca ye /
MBh, 12, 230, 11.2 vedānteṣu punar vyaktaṃ kramayogena lakṣyate //
MBh, 12, 238, 20.2 yat tanmaharṣibhir dṛṣṭaṃ vedānteṣu ca gīyate /
MBh, 12, 290, 68.1 vedāntagamanadvīpaṃ sarvabhūtadayodadhim /
MBh, 12, 306, 27.1 viśvāvasustato rājan vedāntajñānakovidaḥ /
MBh, 13, 16, 44.1 yaṃ ca vedavido vedyaṃ vedānteṣu pratiṣṭhitam /
MBh, 13, 68, 19.1 vedāntaniṣṭhasya bahuśrutasya prajñānatṛptasya jitendriyasya /
MBh, 14, 13, 14.1 yo māṃ prayatate hantuṃ vedair vedāntasādhanaiḥ /
Manusmṛti
ManuS, 2, 160.2 sa vai sarvam avāpnoti vedāntopagataṃ phalam //
ManuS, 6, 83.2 ādhyātmikaṃ ca satataṃ vedāntābhihitaṃ ca yat //
ManuS, 6, 94.2 vedāntaṃ vidhivac chrutvā saṃnyased anṛṇo dvijaḥ //
Śvetāśvataropaniṣad
ŚvetU, 6, 22.1 vedānte paramaṃ guhyaṃ purākalpe pracoditam /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 17.2 tapāṃsi vā niṣevante vedāntavihitāni vā //
BKŚS, 21, 66.1 āha vedāntavādaś ca tārakaṃ brahma tantrayet /
BKŚS, 21, 141.1 asmābhiś ca na vedoktaṃ na vedāntoktamohitam /
Kūrmapurāṇa
KūPur, 1, 1, 114.2 dvāraṃ tad yogināmādyaṃ vedānteṣu pratiṣṭhitam /
KūPur, 1, 2, 14.1 vedavedāntavijñānasaṃchinnāśeṣasaṃśayān /
KūPur, 1, 10, 47.2 vedāntasārasārāya namo vedātmamūrtaye //
KūPur, 1, 11, 48.2 sarvavedāntavedeṣu niścitaṃ brahmavādibhiḥ //
KūPur, 1, 11, 123.2 jñānajñeyā jarātītā vedāntaviṣayā gatiḥ //
KūPur, 1, 11, 238.1 yadeva paśyanti jagatprasūtiṃ vedāntavijñānaviniścitārthāḥ /
KūPur, 1, 15, 200.1 namo 'tiguhyāya guhāntarāya vedāntavijñānasuniścitāya /
KūPur, 1, 25, 87.1 vedāntasārarūpāya kālarūpāya dhīmate /
KūPur, 1, 28, 34.2 sarvavedāntasāraṃ hi dharmān vedanidarśitān //
KūPur, 1, 32, 8.2 brahmacaryaratāḥ śāntā vedāntajñānatatparāḥ //
KūPur, 2, 2, 40.2 sarvavedāntasāraṃ hi yogastatraikacittatā //
KūPur, 2, 11, 22.1 vedāntaśatarudrīyapraṇavādijapaṃ budhāḥ /
KūPur, 2, 11, 67.2 sarvavedāntasāro 'yamatyāśramamiti śrutiḥ //
KūPur, 2, 14, 87.1 sāvitrīṃ śatarudrīyaṃ vedāntāṃśca viśeṣataḥ /
KūPur, 2, 21, 14.1 jñānaniṣṭho mahāyogī vedāntārthavicintakaḥ /
KūPur, 2, 23, 27.1 vedāntaviccādhīyāno yo 'gnimān vṛttikarṣitaḥ /
KūPur, 2, 27, 31.2 atharvaśiraso 'dhyetā vedāntābhyāsatatparaḥ //
KūPur, 2, 28, 24.2 ādhyātmikaṃ ca satataṃ vedāntābhihitaṃ ca yat //
KūPur, 2, 28, 27.1 vedāntajñānaniṣṭho vā pañca yajñān samāhitaḥ /
KūPur, 2, 30, 7.1 mīmāṃsājñānatattvajñā vedāntakuśalā dvijāḥ /
Liṅgapurāṇa
LiPur, 1, 27, 50.2 vedavidbhir hi vedāntaistvagocaramiti śrutiḥ //
LiPur, 1, 72, 160.1 vedāntavedyāya sunirmalāya vedārthavidbhiḥ satataṃ stutāya /
LiPur, 1, 98, 31.1 vedāntasārasaṃdohaḥ kapālī nīlalohitaḥ /
Matsyapurāṇa
MPur, 52, 26.1 iti kriyāyogaparāyaṇasya vedāntaśāstrasmṛtivatsalasya /
Saṃvitsiddhi
SaṃSi, 1, 160.2 tattvāvedakavedāntavākyasiddhā hi te guṇāḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Viṣṇupurāṇa
ViPur, 1, 22, 81.2 itihāsopavedāś ca vedānteṣu tathoktayaḥ //
ViPur, 5, 17, 15.2 vedāntavedibhirviṣṇuḥ procyate yo nato 'smi tam //
ViPur, 6, 4, 40.2 viṣṇur nāmnā sa vedeṣu vedānteṣu ca gīyate //
Abhidhānacintāmaṇi
AbhCint, 2, 164.1 vedāntaḥ syādupaniṣadoṅkārapraṇavau samau /
Garuḍapurāṇa
GarPur, 1, 91, 14.1 vikriyārahitaṃ caiva vedāntairvedyameva ca /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 31.1 vāsudevāt paraṃ nāsti iti vedāntaniścayaḥ /
Mātṛkābhedatantra
MBhT, 1, 12.1 binduṃ vedāntaparyantam ardhaśoṣaṃ bhaved yadā /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 10.1 vedāntasāṃkhyasadasatpādārthikamatādiṣu /
MṛgT, Vidyāpāda, 2, 12.1 vedānteṣv eka evātmā cidacidvyaktilakṣitaḥ /
Tantrāloka
TĀ, 3, 226.2 aitareyākhyavedānte parameśena vistarāt //
Ānandakanda
ĀK, 1, 2, 3.2 vedavedāntatattvajño nirmalaḥ śivavatsalaḥ //
ĀK, 1, 15, 634.2 vedavedāntaviddhīmāñjīvet pañcaśatābdakam //
Haribhaktivilāsa
HBhVil, 1, 132.1 sarvavedāntasārārthaṃ saṃsārārṇavatāraṇaḥ /
HBhVil, 3, 96.3 vedāntavedibhir viṣṇuḥ procyate yo nato 'smi tam //
HBhVil, 5, 365.1 yad āmananti vedāntā brahma nirguṇam acyutam /
Mugdhāvabodhinī
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 3, 29.1, 8.0 tadāśrayā tadviṣayā anādyavidyeti vedāntavacanāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 61.1 sadācārasya viprasya tathā vedāntavedinaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 111.1 vedāntagāya dātavyā śrotriyāya kuṭumbine /
SkPur (Rkh), Revākhaṇḍa, 90, 111.2 vedāntagasute deyā śrotriye gṛhapālake //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 195.2 vedāntavedyo bhagavān anantasukhasāgaraḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 199.1 śrīmadbhāgavatācāryaḥ sarvavedāntasāgaraḥ /
Uḍḍāmareśvaratantra
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /