Occurrences

Mānavagṛhyasūtra
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Saṃvitsiddhi
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Hitopadeśa
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Bhāvaprakāśa
Dhanurveda
Haribhaktivilāsa
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Mānavagṛhyasūtra
MānGS, 2, 18, 2.26 iti dvādaśagarbhavedinyaḥ ṣaḍādyāḥ sthālīpākasya ṣaḍuttarā ājyasya //
Ṛgvedakhilāni
ṚVKh, 4, 3, 1.2 imaṃ no yajñaṃ vihave juṣasveha kurmo harivo vedinaṃ tvā //
Buddhacarita
BCar, 6, 41.1 sānukrośasya satataṃ nityaṃ karuṇavedinaḥ /
Carakasaṃhitā
Ca, Cik., 1, 4, 32.1 ānṛśaṃsyaparaṃ nityaṃ nityaṃ karuṇavedinam /
Lalitavistara
LalVis, 4, 4.31 kṛtaveditā dharmālokamukhaṃ parābhimanyatāyai saṃvartate /
Mahābhārata
MBh, 1, 26, 27.2 prāvartantātha devānām utpātā bhayavedinaḥ //
MBh, 1, 64, 37.3 dravyakarmaguṇajñaiśca kāryakāraṇavedibhiḥ /
MBh, 1, 129, 7.2 abhiṣiñcāma sādhvadya satyaṃ karuṇavedinam /
MBh, 1, 129, 18.41 abhiṣiñcāma sādhvatra satyaṃ karuṇavedinam /
MBh, 1, 130, 1.27 rājānam abhiṣiñcāmaḥ satyaṃ karuṇavedinam /
MBh, 3, 81, 176.1 brahmavedī kurukṣetraṃ puṇyaṃ brahmarṣisevitam /
MBh, 3, 198, 90.1 sarvatra ca dayāvantaḥ santaḥ karuṇavedinaḥ /
MBh, 3, 203, 34.2 dṛśyate tvagryayā buddhyā sūkṣmayā jñānavedibhiḥ //
MBh, 4, 18, 6.1 sairandhrī priyasaṃvāsānnityaṃ karuṇavedinī /
MBh, 5, 26, 23.2 kirīṭinā tālamātrāyudhena tadvedinā saṃyugaṃ tatra gatvā //
MBh, 5, 70, 56.1 ye hyeva vīrā hrīmanta āryāḥ karuṇavedinaḥ /
MBh, 5, 153, 30.2 śivāśca bhayavedinyo nedur dīptasvarā bhṛśam //
MBh, 6, 2, 19.1 khaṭākhaṭeti vāśanto bhairavaṃ bhayavedinaḥ /
MBh, 6, 6, 5.2 bhūmer ete guṇāḥ proktā ṛṣibhistattvavedibhiḥ //
MBh, 6, 47, 4.2 nānāśastrapraharaṇāḥ sarve śastrāstravedinaḥ //
MBh, 9, 37, 16.1 tatra te munayo hyāsannānāsvādhyāyavedinaḥ /
MBh, 9, 60, 44.1 anakṣajñaṃ ca dharmajñaṃ saubalenākṣavedinā /
MBh, 12, 93, 17.1 atha mānayitur dātuḥ śuklasya rasavedinaḥ /
MBh, 12, 104, 43.1 tathaiva cānyai ratiśāstravedibhiḥ svalaṃkṛtaiḥ śāstravidhānadṛṣṭibhiḥ /
MBh, 12, 120, 1.3 pūrvaiḥ pūrvaniyuktāni rājadharmārthavedibhiḥ //
MBh, 12, 177, 8.1 na śṛṇvanti na paśyanti na gandharasavedinaḥ /
MBh, 12, 221, 33.1 dātāraḥ saṃgṛhītāra āryāḥ karuṇavedinaḥ /
MBh, 12, 327, 104.2 brāhmaṇaḥ sarvavedī syāt kṣatriyo vijayī bhavet /
MBh, 12, 335, 85.1 sāṃkhyānāṃ yogināṃ cāpi yatīnām ātmavedinām /
MBh, 13, 16, 32.1 adhyātmagatiniṣṭhānāṃ dhyāninām ātmavedinām /
MBh, 13, 37, 16.1 śrutismṛtītihāsādipurāṇāraṇyavedinaḥ /
MBh, 13, 105, 54.2 rathantaraṃ yatra bṛhacca gīyate yatra vedī puṇḍarīkaiḥ stṛṇoti /
MBh, 13, 128, 12.1 tato 'haṃ lokaguruṇā śamaṃ nīto 'rthavedinā /
MBh, 15, 4, 11.1 sā ca buddhimatī devī kālaparyāyavedinī /
MBh, 15, 8, 3.1 gāndhārī ca mahābhāgā prājñā karuṇavedinī /
MBh, 15, 44, 7.1 ṛddhābhijanavṛddhānāṃ vedavedāṅgavedinām /
Manusmṛti
ManuS, 1, 97.2 kṛtabuddhiṣu kartāraḥ kartṛṣu brahmavedinaḥ //
ManuS, 7, 167.2 dvividhaṃ kīrtyate dvaidhaṃ ṣāḍguṇyaguṇavedibhiḥ //
ManuS, 7, 211.1 āryatā puruṣajñānaṃ śauryaṃ karuṇaveditā /
ManuS, 9, 40.1 tat prājñena vinītena jñānavijñānavedinā /
Rāmāyaṇa
Rām, Bā, 8, 14.1 bhavantaḥ śrutadharmāṇo loke cāritravedinaḥ /
Rām, Ār, 60, 37.1 kartāram api lokānāṃ śūraṃ karuṇavedinam /
Rām, Ār, 60, 38.1 mṛduṃ lokahite yuktaṃ dāntaṃ karuṇavedinam /
Rām, Ki, 17, 14.2 rāmaḥ karuṇavedī ca prajānāṃ ca hite rataḥ //
Rām, Ki, 33, 16.1 mahābhāgena rāmeṇa pāpaḥ karuṇavedinā /
Amarakośa
AKośa, 2, 485.2 kṣayaḥ sthānaṃ ca vṛddhiśca trivargo nītivedinām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 29.1 viṃśatir gandhavedinyau tāsām ekāṃ ca tālugām /
Bodhicaryāvatāra
BoCA, 6, 91.1 etāvāṃśca bhavetsvārtho dhīmataḥ svārthavedinaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 8.1 narendramantriputrāṇāṃ caturvidyārthavedinām /
BKŚS, 1, 80.2 khaṭvārūḍho na bhavitā ninditaḥ śabdavedibhiḥ //
BKŚS, 2, 27.1 atha tau prahvamūrdhānau svāmyabhiprāyavedinau /
BKŚS, 4, 84.2 yasyāntevāsibhir vyāptā vasudhā vedavedibhiḥ //
BKŚS, 11, 7.1 tatas tasyāṃ pranṛttāyāṃ pranṛttā nṛtyavedinaḥ /
BKŚS, 11, 73.1 atha buddhvānukūlaṃ mām iyam anvarthavedinam /
BKŚS, 18, 477.1 aho kāruṇikatvaṃ te siddhaṃ siddhāntavedinaḥ /
Daśakumāracarita
DKCar, 1, 5, 23.10 saṃtuṣṭamanā mahīpatiranimittaṃ mitraṃ prakaṭīkṛtakṛtrimakriyāpāṭavaṃ vipralambhakṛtrimapremasahajasauhārdavedinaṃ taṃ vidyeśvaraṃ sabahumānaṃ visasarja //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
Harṣacarita
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kāvyālaṃkāra
KāvyAl, 4, 45.2 śāstralokāv apāsyaiva nayanti nayavedinaḥ //
Kūrmapurāṇa
KūPur, 1, 4, 49.2 tṛtīyaṃ bhagavadrūpaṃ prāhurvedārthavedinaḥ //
KūPur, 1, 6, 12.1 namaḥ svayaṃbhuve tubhyaṃ sraṣṭre sarvārthavedine /
KūPur, 1, 19, 33.3 yajñastapo vā saṃnyāso brūta me sarvavedinaḥ //
KūPur, 1, 19, 54.1 namastrimūrtaye tubhyaṃ sraṣṭre sarvārthavedine /
KūPur, 2, 11, 23.2 uttarottaravaiśiṣṭyaṃ prāhurvedārthavedinaḥ //
KūPur, 2, 37, 147.1 vedamūrtir ahaṃ viprā nānyaśāstrārthavedibhiḥ /
Liṅgapurāṇa
LiPur, 1, 75, 23.1 artho vicārato nāstītyanye tattvārthavedinaḥ /
LiPur, 1, 85, 86.1 upāgamya guruṃ vipraṃ mantratattvārthavedinam /
LiPur, 1, 92, 55.1 avyaktaliṅgairmunibhiḥ sarvasiddhāntavedibhiḥ /
LiPur, 2, 10, 7.1 nityamukta iti prokto munibhistattvavedibhiḥ /
LiPur, 2, 14, 18.2 pādendriyātmakatvena kīrtitas tattvavedibhiḥ //
LiPur, 2, 14, 24.1 rasatanmātrarūpatvāt prathitaṃ tattvavedinaḥ /
LiPur, 2, 14, 25.2 bhūmyātmānaṃ praśaṃsanti sarvatattvārthavedinaḥ //
LiPur, 2, 14, 28.2 kathayanti mahātmānaṃ vedavākyārthavedinaḥ //
LiPur, 2, 15, 21.1 avāpurmunayo yogātkecidāgamavedinaḥ /
LiPur, 2, 30, 2.1 susame bhūtale ramye vedinā ca vivarjite /
Matsyapurāṇa
MPur, 93, 104.2 navagrahamakhe viprāś catvāro vedavedinaḥ //
MPur, 93, 130.1 aṣṭau tu homakāḥ kāryā vedavedāṅgavedinaḥ /
MPur, 95, 30.2 guṇajñe śrotriye dadyādācārye tattvavedini //
MPur, 159, 32.2 duṣṭāṃśca prāṇino raudrānso'paśyadduṣṭavedinaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 18.2 evaṃ bhagavatā sṛṣṭo brahmaṇā sarvavedinā //
NāṭŚ, 4, 95.1 daṇḍapakṣaṃ tatproktaṃ karaṇaṃ nṛtyavedibhiḥ /
Saṃvitsiddhi
SaṃSi, 1, 54.1 ajñatvasarvaveditvaduḥkhitvasukhitādike /
Suśrutasaṃhitā
Su, Ka., 1, 38.2 aṣṭhīlāvattato jihvā bhavatyarasavedinī //
Tantrākhyāyikā
TAkhy, 2, 378.1 prāyeṇa pakṣiṇaḥ paśavaś ca bhayāhāramaithunamātravedino bhavanti ity adhigatam eva devena //
Viṣṇupurāṇa
ViPur, 1, 15, 22.2 proktā praṇayabhaṅgārtivedinī na jahau munim //
ViPur, 1, 18, 23.1 tattattvavedino bhūtvā jñānadhyānasamādhibhiḥ /
ViPur, 4, 3, 31.1 athaitām atītānāgatavartamānakālatrayavedī bhagavān aurvaḥ svāśramān nirgatyābravīt //
ViPur, 5, 17, 15.2 vedāntavedibhirviṣṇuḥ procyate yo nato 'smi tam //
ViPur, 6, 7, 98.2 narendra gadituṃ śakyam api vijñeyavedibhiḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 29, 29.1 tatrāpi sparśavedibhyaḥ pravarā rasavedinaḥ /
BhāgPur, 3, 29, 29.1 tatrāpi sparśavedibhyaḥ pravarā rasavedinaḥ /
BhāgPur, 4, 22, 13.1 kaccinnaḥ kuśalaṃ nāthā indriyārthārthavedinām /
BhāgPur, 11, 20, 23.1 nirviṇṇasya viraktasya puruṣasyoktavedinaḥ /
Bhāratamañjarī
BhāMañj, 5, 572.1 upasthiteṣu yuddheṣu mahatsu nayavedibhiḥ /
Devīkālottarāgama
DevīĀgama, 1, 26.2 bhagnaṃ yaiḥ śūnyamantreṇa te smṛtāḥ śūnyavedinaḥ //
Hitopadeśa
Hitop, 1, 42.11 hiraṇyakenoktamātmaparityāgena yadāśritānāṃ parirakṣaṇaṃ tan na nītivedināṃ saṃmatam /
Kathāsaritsāgara
KSS, 3, 4, 402.2 jāmāturnijarājyārdhaṃ pradattaṃ kāryavedinā //
KSS, 6, 1, 140.1 atha so 'maraguptena tadabhiprāyavedinā /
Rasaprakāśasudhākara
RPSudh, 1, 55.2 adhaḥpātanayaṃtraṃ hi kīrtitaṃ rasavedibhiḥ //
RPSudh, 4, 3.1 pūtilohaṃ nigaditaṃ dvitīyaṃ rasavedinā /
RPSudh, 5, 12.0 maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ //
Rasaratnasamuccaya
RRS, 9, 64.2 nābhiyantramidaṃ proktaṃ nandinā sarvavedinā /
Rasaratnākara
RRĀ, R.kh., 10, 42.2 tasmāccāpi bhiṣagvareṇa nipuṇaistadvedinā bhāvayet kuryādeva tato viṣaṃ nṛpavaro mṛtyuṃjayāya kṣitau //
Rasendracūḍāmaṇi
RCūM, 5, 56.2 nābhiyantramidaṃ proktaṃ nandinā sarvavedinā //
Rasendrasārasaṃgraha
RSS, 1, 5.1 sādhyeṣu bheṣajaṃ sarvamīritaṃ tattvavedinā /
Rasādhyāya
RAdhy, 1, 120.1 sūtādaṣṭaguṇaṃ jāryaṃ dhānyābhraṃ rasavedinā /
RAdhy, 1, 137.2 daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ //
RAdhy, 1, 147.2 tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ //
Rasārṇava
RArṇ, 4, 1.2 yantramūṣāgnimānāni na jñātvā mantravedyapi /
RArṇ, 16, 9.2 tasmin drute jāraṇā ca kartavyā karmavedibhiḥ //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 15.2 parīkṣyeta yathā coktaṃ jñātavyaṃ jalavedibhiḥ //
RājNigh, Rogādivarga, 52.1 yathāvad utkhāya śucipradeśajā dvijena kālādikatattvavedinā /
Tantrasāra
TantraS, Viṃśam āhnikam, 34.0 tatra guruḥ tadvargyaḥ sasaṃtānaḥ tattvavit kanyā antyā veśyā aruṇā tattvavedinī vā iti cakrayāge mukhyapūjyāḥ viśeṣāt sāmastyena //
Tantrāloka
TĀ, 8, 302.1 sarvābhayāḥ khaḍgadhārāvratāstattattvavedinaḥ /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 39.1 vihitaṃ ca mahāpuṇyaṃ yaduktaṃ śāstravedibhiḥ /
Ānandakanda
ĀK, 1, 15, 634.1 bhavetpuṃrūpavāgdevī sarvaśāstrārthavedinī /
ĀK, 1, 23, 413.1 rasarūpā mahāghorā sā siddhānāṃ tu vedinī /
ĀK, 1, 26, 59.2 nābhiyantramidaṃ proktaṃ nandinā tattvavedinā //
Āryāsaptaśatī
Āsapt, 2, 142.1 eko haraḥ priyādharaguṇavedī diviṣado 'pare mūḍhāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 35.2, 2.0 karuṇayā sattvāni paśyatīti karuṇavedī //
Śyainikaśāstra
Śyainikaśāstra, 6, 27.1 bahavaḥ patriṇo dhāryā vinītaiḥ kālavedibhiḥ /
Bhāvaprakāśa
BhPr, 6, 2, 222.2 tasmādrasona ityukto dravyāṇāṃ guṇavedibhiḥ //
BhPr, 6, 2, 223.3 bīje tu madhuraḥ prokto rasas tadguṇavedibhiḥ //
Dhanurveda
DhanV, 1, 203.1 saptatriṃśacca lakṣāṇi gīyante tattvavedibhiḥ /
Haribhaktivilāsa
HBhVil, 3, 96.3 vedāntavedibhir viṣṇuḥ procyate yo nato 'smi tam //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 4.2 jīvanāḍīti sā proktā nandinā tattvavedinā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 61.1 sadācārasya viprasya tathā vedāntavedinaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 9.1 pūrvācāryāṃs tathā sarvāndṛṣṭvādṛṣṭārthavedinaḥ /