Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Ṛgveda
Mahābhārata
Manusmṛti
Liṅgapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 2, 36, 2.2 dhātur devasya satyena kṛṇomi pativedanam //
AVŚ, 6, 11, 1.2 tad vai putrasya vedanaṃ tat strīṣv ā bharāmasi //
AVŚ, 6, 11, 2.2 tad vai putrasya vedanaṃ tat prajāpatir abravīt //
Gopathabrāhmaṇa
GB, 1, 3, 23, 1.0 atha yasya dīkṣitasyartumatī jāyā syāt pratisnāvā pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva prāśnīyāt //
Kauśikasūtra
KauśS, 4, 10, 12.0 pativedanāni //
KauśS, 10, 1, 7.0 pativedanaṃ ca //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 20, 44.0 pativedanam evāsyāḥ //
Ṛgveda
ṚV, 1, 33, 15.2 jyok cid atra tasthivāṃso akrañchatrūyatām adharā vedanākaḥ //
ṚV, 1, 176, 4.2 asmabhyam asya vedanaṃ daddhi sūriś cid ohate //
ṚV, 4, 30, 13.1 uta śuṣṇasya dhṛṣṇuyā pra mṛkṣo abhi vedanam /
ṚV, 7, 32, 7.2 vi tvāhatasya vedanam bhajemahy ā dūṇāśo bharā gayam //
ṚV, 10, 34, 4.1 anye jāyām pari mṛśanty asya yasyāgṛdhad vedane vājy akṣaḥ /
Mahābhārata
MBh, 5, 68, 13.2 śāśvatatvād anantaśca govindo vedanād gavām //
Manusmṛti
ManuS, 3, 44.2 vasanasya daśā grāhyā śūdrayotkṛṣṭavedane //
ManuS, 9, 64.2 na vivāhavidhāv uktaṃ vidhavāvedanaṃ punaḥ //
ManuS, 10, 24.1 vyabhicāreṇa varṇānām avedyāvedanena ca /
Liṅgapurāṇa
LiPur, 1, 24, 7.2 na vedādhyayanairvāpi na vittena na vedanaiḥ //
Viṣṇusmṛti
ViSmṛ, 24, 5.1 tāsāṃ savarṇāvedane pāṇir grāhyaḥ //
ViSmṛ, 24, 6.1 asavarṇāvedane śaraḥ kṣatriyakanyayā //
Yājñavalkyasmṛti
YāSmṛ, 1, 62.2 vaiśyā pratodam ādadyād vedane tv agrajanmanaḥ //
Garuḍapurāṇa
GarPur, 1, 95, 12.2 vaiśyā pratodamādadyādvedane cāgrajanmanaḥ //