Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Matsyapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 9, 3.0 taṃ vedyām anvavindan yad vedyām anvavindaṃs tad veder veditvam //
Atharvaprāyaścittāni
AVPr, 2, 5, 10.0 atha yasyāsamāpte karmaṇi barhir ādīpyeta tatra tan nirvāpya juhuyād yad agnir barhir adahad vedyā vāso apombhata tvam eva no jātavedo duritāt pāhi tasmāt //
Atharvaveda (Paippalāda)
AVP, 12, 9, 8.1 yat prokṣaṇam apatad barhiṣas pari dakṣiṇato vedyā indriyāvat /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 7, 5.0 abhiṣekasya kāle yajamānāyatane kṛṣṇājinamātraṃ veder anuddhataṃ bhavati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 1, 4.0 adhvaryuś ced brūyād brahmann ekasphyayopasaṃbhinddhīti sphyenāhavanīyāt pāṃsūn upahatyottarasyā veder dakṣiṇād antāt karṣanniyāt //
DrāhŚS, 14, 1, 2.0 īkṣaṇākramaṇe vedeḥ //
DrāhŚS, 15, 1, 4.0 tūṣṇīm ata ūrdhvaṃ veder ākramaṇam //
Kauṣītakibrāhmaṇa
KauṣB, 10, 2, 9.0 tad yūpasya ca vedeśceti ha smāha //
Kāṭhakasaṃhitā
KS, 15, 5, 12.0 ardhaṃ vedyāḥ kurvanti //
Vārāhaśrautasūtra
VārŚS, 1, 3, 4, 2.1 samiddham agniṃ trir vedenopavājayaty agraṃ vedyāḥ saṃmārgam //
VārŚS, 1, 3, 4, 17.2 sphyasaṃmārgaṃ pāṇau kṛtvāpara āgnīdhro vedyās tṛṇam avyantam apādāyāha ka idam adhvaryur bhaviṣyati sa idam adhvaryur bhaviṣyati /
VārŚS, 1, 6, 7, 22.1 śāmitrād āgnīdhro 'ṅgārān paścārdhe vedyā vyūhyopasamādadhāti //
VārŚS, 1, 7, 2, 21.0 uttaraiḥ parigrāhaiḥ parigṛhya dakṣiṇasyā vedyā uttarasyāḥ śroṇyā adhy uttarasyā ā dakṣiṇād aṃsāt sphyena vedī sambhinatti //
VārŚS, 1, 7, 4, 6.1 ekolmukaṃ madhye vedyāḥ sādayati //
VārŚS, 1, 7, 4, 10.1 uttarato vedyāḥ pātrāṇi prayunakti //
VārŚS, 3, 3, 1, 47.0 ardhaṃ vedyāḥ kurvanty ardhaṃ svayaṃkṛtam //
Āpastambaśrautasūtra
ĀpŚS, 18, 11, 10.2 ardhaṃ vedyāḥ kurvanti /
ĀpŚS, 19, 19, 11.1 tatra dakṣiṇam ardhaṃ vedyā uddhatya tad evārdhena barhiṣaḥ stṛṇīyāt /
Śatapathabrāhmaṇa
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 3, 8, 1, 11.1 atha stīrṇāyai vedeḥ /
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 10, 2, 3, 1.1 yā vā iyaṃ vediḥ saptavidhasya eṣā veder mātrā /
ŚBM, 10, 2, 3, 3.1 saiṣā veder yoniḥ /
Matsyapurāṇa
MPur, 58, 7.2 vedyāśca parito gartā ratnimātrāstrimekhalāḥ //
MPur, 58, 23.1 vedyāścopari tatkṛtvā grahāṃllokapatīṃstataḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 12, 1.0 dakṣiṇād vedeḥ śroṇideśād āhavanīyāt //