Occurrences

Aitareyabrāhmaṇa
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 20, 7.0 hotā vediṣad ity eṣa vai hotā vediṣat //
AB, 4, 20, 7.0 hotā vediṣad ity eṣa vai hotā vediṣat //
Kaṭhopaniṣad
KaṭhUp, 5, 2.1 haṃsaḥ śuciṣad vasur antarikṣasad dhotā vediṣad atithir duroṇasat /
Maitrāyaṇīsaṃhitā
MS, 2, 6, 12, 5.1 haṃsaḥ śuciṣad vasur antarikṣasaddhotā vediṣad atithir duroṇasat /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 24.1 haṃsaḥ śuciṣad vasur antarikṣasaddhotā vediṣad atithir duroṇasat /
VSM, 12, 14.1 haṃsaḥ śuciṣad vasur antarikṣasaddhotā vediṣad atithir dūroṇasat /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.17 vediṣada iti ṣaṇṇāṃ tṛtīyam uddhared imaṃ stomam arhate saṃ jāgṛvadbhiś citra icchiśor vasuṃ na citramahasam iti jāgatam /
Śatapathabrāhmaṇa
ŚBM, 5, 4, 3, 22.2 haṃsaḥ śuciṣadvasurantarikṣasaddhotā vediṣadatithirduroṇasat /
ŚBM, 6, 7, 3, 11.3 hotā vediṣad ity agnir vai hotā vediṣat /
ŚBM, 6, 7, 3, 11.3 hotā vediṣad ity agnir vai hotā vediṣat /
Ṛgveda
ṚV, 1, 140, 1.1 vediṣade priyadhāmāya sudyute dhāsim iva pra bharā yonim agnaye /
Bhāgavatapurāṇa
BhāgPur, 4, 26, 14.1 antaḥpurastriyo 'pṛcchadvimanā iva vediṣat /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 4, 2.1 mekṣaṇam anuprahṛtya dakṣiṇā dakṣiṇāgner apahatā asurā rakṣāṃsi vediṣada iti sphyenonmṛjyābhyukṣya /
ŚāṅkhŚS, 6, 4, 11.1 vediṣada iti sapta /