Occurrences

Āpastambaśrautasūtra
Avadānaśataka
Mahābhārata
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Garuḍapurāṇa
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasaratnākara
Toḍalatantra
Ānandakanda
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Āpastambaśrautasūtra
ĀpŚS, 22, 25, 15.0 yat kiṃca rājasūyam anuttaravedikaṃ tat sarvaṃ bhavati //
Avadānaśataka
AvŚat, 15, 5.11 tato rājñā tathāgatasyārthe vihāraḥ kāritaḥ aviddhaprākāratoraṇo gavākṣaniryūhajālārdhacandravedikāpratimaṇḍita āstaraṇopeto jalādhārasampūrṇas tarugaṇaparivṛto nānāpuṣpaphalopetaḥ /
Mahābhārata
MBh, 1, 212, 1.401 prāsādapaṅktistambheṣu vedikāsu dhvajeṣu ca /
MBh, 1, 213, 12.27 prāsādapaṅktistambheṣu vedikāsu dhvajeṣu ca /
MBh, 2, 3, 29.3 mahāmaṇiśilāpaṭṭabaddhaparyantavedikām //
MBh, 5, 92, 25.1 vedikāpāśritābhiśca samākrāntānyanekaśaḥ /
MBh, 13, 110, 44.2 sphāṭikair vajrasāraiśca stambhaiḥ sukṛtavedikam /
Rāmāyaṇa
Rām, Ay, 74, 11.3 udapānān bahuvidhān vedikāparimaṇḍitān //
Rām, Ki, 19, 24.1 arcitaṃ sarvalokasya sapatākaṃ savedikam /
Rām, Ki, 39, 47.2 sthāpitaḥ parvatasyāgre virājati savedikaḥ //
Rām, Ki, 39, 49.2 jātarūpamayī divyā virājati savedikā //
Rām, Ki, 41, 40.2 jātarūpamayaḥ śrīmān bhrājate citravedikaḥ //
Rām, Ki, 49, 21.1 taruṇādityasaṃkāśān vaiḍūryamayavedikān /
Rām, Su, 3, 8.2 jāmbūnadamayair dvārair vaidūryakṛtavedikaiḥ //
Rām, Su, 7, 14.2 hemasopānasaṃyuktaṃ cārupravaravedikam //
Rām, Su, 7, 15.2 indranīlamahānīlamaṇipravaravedikam /
Rām, Su, 8, 11.1 athārohaṇam āsādya vedikāntaram āśritaḥ /
Rām, Su, 10, 18.1 prākarāntararathyāśca vedikāścaityasaṃśrayāḥ /
Rām, Su, 12, 35.2 sachatrāḥ savitardīkāḥ sarve sauvarṇavedikāḥ //
Rām, Su, 13, 16.2 pravālakṛtasopānaṃ taptakāñcanavedikam //
Rām, Yu, 3, 17.2 kāñcanair bahubhiḥ stambhair vedikābhiśca śobhitaḥ //
Rām, Utt, 13, 6.1 dantatoraṇavinyastaṃ vajrasphaṭikavedikam /
Rām, Utt, 21, 14.1 tasyāsanāni prāsādān vedikāstaraṇāni ca /
Amarakośa
AKośa, 2, 36.2 strī dvār dvāraṃ pratīhāraḥ syādvitardis tu vedikā //
Daśakumāracarita
DKCar, 2, 3, 80.1 madupabhuktamukte citrakūṭagarbhavedikāgate ratnatalpe tayā saha vyahārṣīt //
DKCar, 2, 3, 113.1 tataśca gahanataram udaropacitaratnavedikaṃ mādhavīlatāmaṇḍapam īṣadvivṛtasamudgakonmiṣitabhāsā dīpavartyā nyarūpayam //
Divyāvadāna
Divyāv, 17, 401.1 vedikāyāḥ sphaṭikamayā sūcī ālambanamadhiṣṭhānam //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 7, 12.1 krāntānāṃ grahacaritāt patho rathānām akṣāgrakṣatasuraveśmavedikānām /
Kumārasaṃbhava
KumSaṃ, 1, 29.1 mandākinīsaikatavedikābhiḥ sā kandukaiḥ kṛtrimaputrakaiś ca /
KumSaṃ, 3, 44.1 sa devadārudrumavedikāyāṃ śārdūlacarmavyavadhānavatyām /
Kāmasūtra
KāSū, 1, 4, 4.3 tasya śirobhāge kūrcasthānam vedikā ca /
Liṅgapurāṇa
LiPur, 1, 31, 13.2 vedikā dviguṇā tasya samā vā sarvasaṃmatā //
LiPur, 1, 31, 15.2 vedikāyāś ca vistāraṃ triguṇaṃ vai samantataḥ //
LiPur, 1, 74, 10.1 durgā haimaṃ mahādevaṃ savedikamanuttamam /
LiPur, 1, 81, 25.1 śailaṃ vā dārujaṃ vāpi mṛnmayaṃ vā savedikam /
LiPur, 1, 99, 6.2 sā bhagākhyā jagaddhātrī liṅgamūrtestrivedikā //
LiPur, 2, 25, 35.1 vedikāmadhyato randhraṃ kaniṣṭhāṅgulamānataḥ /
LiPur, 2, 28, 18.2 dvihastā sārdhahastā vā vedikā cātiśobhanā //
LiPur, 2, 28, 47.1 śrūyatāṃ paramaṃ guhyaṃ vedikoparimaṇḍalam /
LiPur, 2, 29, 5.2 pūrvoktasthānamadhye 'tha vedikopari maṇḍale //
LiPur, 2, 35, 7.2 pūrvoktavedikāmadhye maṇḍalaṃ parikalpya tu //
LiPur, 2, 36, 1.3 pūrvoktamaṇḍape kāryaṃ vedikoparimaṇḍale //
LiPur, 2, 41, 5.2 pūrvoktadeśakāle tu vedikoparimaṇḍale //
LiPur, 2, 43, 3.1 pūrvoktadeśakāle tu vedikoparimaṇḍale /
LiPur, 2, 47, 7.2 savedikaṃ sasūtraṃ ca samyagvistṛtamastakam //
LiPur, 2, 47, 8.1 viśodhya sthāpayedbhaktyā savedikamanuttamam /
LiPur, 2, 47, 10.1 tasmātsavedikaṃ liṅgaṃ sthāpayetsthāpakottamaḥ //
Matsyapurāṇa
MPur, 43, 21.2 sarve kāñcanayūpāste sarvāḥ kāñcanavedikāḥ //
MPur, 51, 19.1 vāsavo'gniḥ kṛśānuryo dvitīyottaravedikaḥ /
MPur, 119, 7.1 samantāt sarasastasya śailalagnā tu vedikā /
MPur, 119, 27.1 indranīlamahāstambhaṃ marakatāsaktavedikam /
MPur, 138, 28.1 utpātya cotpāṭya gṛhāṇi teṣāṃ saśailamālāsamavedikāni /
MPur, 140, 70.1 dagdhārdhacandrāṇi savedikāni viśīrṇaharmyāṇi satoraṇāni /
MPur, 154, 226.2 jagāma jagatīsāraṃ saraladrumavedikam //
MPur, 154, 393.2 viviśurvedikāṃ siddhāṃ giriśasya vibhūtibhiḥ //
MPur, 154, 467.1 parijvalatkanakasahasratoraṇaṃ kvacinmilanmarakataveśmavedikam /
MPur, 154, 467.2 kvacit kvacid vimalavidūravedikaṃ kvacid galajjaladhararamyanirjharam //
MPur, 154, 515.2 lambamauktikadāmānaṃ mālikākulavedikam //
MPur, 154, 518.2 haṃsasaṃghātasaṃghuṣṭaṃ sphaṭikastambhavedikam //
MPur, 161, 88.1 kanakarajatacitravedikāyāṃ parihṛtaratnavicitravīthikāyām /
MPur, 163, 69.2 suvarṇavedikaḥ śrīmānmeghapaṅktiniṣevitaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 85.2 vedikārakṣaṇe vahnirbhāṇḍe sarvadivaukasaḥ //
NāṭŚ, 2, 81.1 nirvyūhakuharopetaṃ nānāgrathitavedikam /
NāṭŚ, 2, 102.2 caturaśraṃ samatalaṃ vedikāsamalaṃkṛtam //
NāṭŚ, 2, 103.2 catuḥstambhasamāyuktā vedikāyāstu pārśvataḥ //
Suśrutasaṃhitā
Su, Sū., 29, 32.2 āśritā vā nabhoveśmadhvajatoraṇavedikāḥ //
Garuḍapurāṇa
GarPur, 1, 43, 26.2 vedikāṃ veṣṭayitvā tu ātmānaṃ kalaśaṃ ghṛtam //
Mātṛkābhedatantra
MBhT, 9, 14.1 etadanyataraṃ kumbhaṃ sthāpayed vedikopari /
MBhT, 11, 3.3 tasyaiva paścime bhāge vedikāṃ caturasrakām //
Rasaratnasamuccaya
RRS, 6, 16.2 tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā //
RRS, 6, 40.1 kṛtvātha praviśecchālāṃ śuddhāṃ liptāṃ savedikām /
RRS, 6, 41.1 vedikāyāṃ likhetsamyak tadbahiś cāṣṭapattrakam /
Rasaratnākara
RRĀ, V.kh., 1, 28.1 tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā /
RRĀ, V.kh., 1, 52.3 kṛtvātha praviśecchālāṃ śubhāṃ liptāṃ suvedikām //
RRĀ, V.kh., 1, 53.2 vedikāyāṃ likhetsamyak tadbahiścāṣṭapattrakam //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 20.1 tanmadhye vedikāṃ dhyāyennānāratnopaśobhitām /
Ānandakanda
ĀK, 1, 2, 36.1 śālāyāṃ vedikā kāryā sudṛḍhā darpaṇopamā /
ĀK, 1, 2, 37.2 vedikāyāṃ rasendrasya bhadrapīṭhaṃ prakalpayet //
ĀK, 1, 21, 9.2 dakṣiṇe cottare caiva kuṭyantarvedikādvayam //
ĀK, 1, 23, 63.1 viṣṇukrāntāṃ vedikāṃ ca kāñjikena vimardayet /
Haribhaktivilāsa
HBhVil, 2, 35.2 saptahastamitaṃ kuryān maṇḍapaṃ ramyavedikam //
HBhVil, 2, 52.2 yathāvidhi likhed dīkṣāmaṇḍalaṃ vedikopari //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 140.1 atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasampannān gorathakān evānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇān ubhayato lohitopadhānān śvetaiḥ prapāṇḍuraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān //
SDhPS, 11, 2.1 abhyudgamya vaihāyasamantarīkṣe samavātiṣṭhaccitro darśanīyaḥ pañcabhiḥ puṣpagrahaṇīyavedikāsahasraiḥ svabhyalaṃkṛto bahutoraṇasahasraiḥ pratimaṇḍitaḥ patākāvaijayantīsahasrābhiḥ pralambito ratnadāmasahasrābhiḥ pralambitaḥ paṭṭaghaṇṭāsahasraiḥ pralambitaḥ tamālapatracandanagandhaṃ pramuñcamānaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 22.1 tathānyacca puraṃ ramyaṃ patākojjvalavedikam /