Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Amarakośa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 1, 30, 18.0 kratuṃ sacanta mārutasya vedhasaḥ dādhāra dakṣam uttamam aharvidaṃ vrajaṃ ca viṣṇuḥ sakhivāṁ aporṇuta iti //
AB, 4, 32, 9.0 vṛṣṇe śardhāya sumakhāya vedhasa iti mārutaṃ vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 6, 10, 5.0 ukṣānnāya vaśānnāyety āgnīdhro yajati somapṛṣṭhāya vedhasa itīndro vai vedhās tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 5.0 ukṣānnāya vaśānnāyety āgnīdhro yajati somapṛṣṭhāya vedhasa itīndro vai vedhās tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 7, 8, 3.0 tad āhur ya āhitāgnir amāvāsyām paurṇamāsīṃ vātīyāt kā tatra prāyaścittir iti so 'gnaye pathikṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vetthā hi vedho 'dhvana ā devānām api panthām aganmety āhutiṃ vāhavanīye juhuyād agnaye pathikṛte svāheti sā tatra prāyaścittiḥ //
Atharvaveda (Paippalāda)
AVP, 1, 5, 1.1 vaṣaṭ te pūṣann asyai suvṛktim aryamā hotā kṛṇotu vedhāḥ /
AVP, 10, 5, 1.1 audumbareṇa maṇinā puṣṭikāmāya vedhasā /
Atharvaveda (Śaunaka)
AVŚ, 1, 11, 1.1 vaṣaṭ te pūṣann asmint sūtāv aryamā hotā kṛṇotu vedhāḥ /
AVŚ, 3, 9, 3.1 piśaṅge sūtre khṛgalaṃ tad ā badhnanti vedhasaḥ /
AVŚ, 3, 21, 6.1 ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase /
AVŚ, 7, 73, 2.2 duhyante nūnaṃ vṛṣaṇeha dhenavo dasrā madanti vedhasaḥ //
AVŚ, 12, 1, 39.2 sapta satreṇa vedhaso yajñena tapasā saha //
AVŚ, 18, 1, 1.2 pitur napātam ādadhīta vedhā adhi kṣami prataraṃ dīdhyānaḥ //
Gopathabrāhmaṇa
GB, 2, 2, 20, 20.0 somapṛṣṭhāya vedhasa iti //
GB, 2, 2, 20, 21.0 indro vai vedhāḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 35, 1.2 samudre antaḥ kavayo vicakṣate marīcīnām padam icchanti vedhasaḥ /
JUB, 3, 35, 6.1 marīcīnām padam icchanti vedhasa iti /
Maitrāyaṇīsaṃhitā
MS, 2, 13, 13, 5.1 ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase /
MS, 3, 11, 4, 13.2 kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaye //
Taittirīyasaṃhitā
TS, 2, 2, 12, 3.1 ni kāvyā vedhasaḥ śaśvatas kar haste dadhānaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 16, 21.1 vedhaso vā rājā śreyān gṛdhraparivāraṃ syāt //
Ṛgveda
ṚV, 1, 60, 2.2 divaś cit pūrvo ny asādi hotāpṛcchyo viśpatir vikṣu vedhāḥ //
ṚV, 1, 65, 10.1 somo na vedhā ṛtaprajātaḥ paśur na śiśvā vibhur dūrebhāḥ //
ṚV, 1, 69, 3.1 vedhā adṛpto agnir vijānann ūdhar na gonāṃ svādmā pitūnām //
ṚV, 1, 72, 1.1 ni kāvyā vedhasaḥ śaśvatas kar haste dadhāno naryā purūṇi /
ṚV, 1, 73, 10.1 etā te agna ucathāni vedho juṣṭāni santu manase hṛde ca /
ṚV, 1, 128, 4.2 kratvā vedhā iṣūyate viśvā jātāni paspaśe /
ṚV, 1, 128, 4.3 yato ghṛtaśrīr atithir ajāyata vahnir vedhā ajāyata //
ṚV, 1, 129, 1.3 sāsmākam anavadya tūtujāna vedhasām imāṃ vācaṃ na vedhasām //
ṚV, 1, 129, 1.3 sāsmākam anavadya tūtujāna vedhasām imāṃ vācaṃ na vedhasām //
ṚV, 1, 131, 6.3 ā me asya vedhaso navīyaso manma śrudhi navīyasaḥ //
ṚV, 1, 156, 2.1 yaḥ pūrvyāya vedhase navīyase sumajjānaye viṣṇave dadāśati /
ṚV, 1, 156, 4.1 tam asya rājā varuṇas tam aśvinā kratuṃ sacanta mārutasya vedhasaḥ /
ṚV, 1, 156, 5.2 vedhā ajinvat triṣadhastha āryam ṛtasya bhāge yajamānam ābhajat //
ṚV, 1, 169, 1.2 sa no vedho marutāṃ cikitvān sumnā vanuṣva tava hi preṣṭhā //
ṚV, 1, 181, 7.1 asarji vāṃ sthavirā vedhasā gīr bāᄆhe aśvinā tredhā kṣarantī /
ṚV, 2, 21, 2.1 abhibhuve 'bhibhaṅgāya vanvate 'ṣāḍhāya sahamānāya vedhase /
ṚV, 3, 10, 5.2 vipāṃ jyotīṃṣi bibhrate na vedhase //
ṚV, 3, 14, 1.1 ā hotā mandro vidathāny asthāt satyo yajvā kavitamaḥ sa vedhāḥ /
ṚV, 3, 59, 4.1 ayam mitro namasyaḥ suśevo rājā sukṣatro ajaniṣṭa vedhāḥ /
ṚV, 4, 2, 15.1 adhā mātur uṣasaḥ sapta viprā jāyemahi prathamā vedhaso nṝn /
ṚV, 4, 2, 20.1 etā te agna ucathāni vedho 'vocāma kavaye tā juṣasva /
ṚV, 4, 3, 3.1 āśṛṇvate adṛpitāya manma nṛcakṣase sumṛᄆīkāya vedhaḥ /
ṚV, 4, 3, 16.1 etā viśvā viduṣe tubhyaṃ vedho nīthāny agne niṇyā vacāṃsi /
ṚV, 4, 6, 1.2 tvaṃ hi viśvam abhy asi manma pra vedhasaś cit tirasi manīṣām //
ṚV, 4, 16, 2.2 śaṃsāty uktham uśaneva vedhāś cikituṣe asuryāya manma //
ṚV, 4, 32, 11.1 tā te gṛṇanti vedhaso yāni cakartha pauṃsyā /
ṚV, 4, 42, 7.1 viduṣ ṭe viśvā bhuvanāni tasya tā pra bravīṣi varuṇāya vedhaḥ /
ṚV, 5, 15, 1.1 pra vedhase kavaye vedyāya giram bhare yaśase pūrvyāya /
ṚV, 5, 43, 12.1 ā vedhasaṃ nīlapṛṣṭham bṛhantam bṛhaspatiṃ sadane sādayadhvam /
ṚV, 5, 52, 13.1 ya ṛṣvā ṛṣṭividyutaḥ kavayaḥ santi vedhasaḥ /
ṚV, 5, 54, 6.1 abhrāji śardho maruto yad arṇasam moṣathā vṛkṣaṃ kapaneva vedhasaḥ /
ṚV, 6, 15, 17.1 imam u tyam atharvavad agnim manthanti vedhasaḥ /
ṚV, 6, 16, 3.1 vetthā hi vedho adhvanaḥ pathaś ca devāñjasā /
ṚV, 6, 16, 22.2 arca gāya ca vedhase //
ṚV, 6, 22, 11.1 sa no niyudbhiḥ puruhūta vedho viśvavārābhir ā gahi prayajyo /
ṚV, 6, 25, 6.1 sa patyata ubhayor nṛmṇam ayor yadī vedhasaḥ samithe havante /
ṚV, 6, 44, 8.1 ṛtasya pathi vedhā apāyi śriye manāṃsi devāso akran /
ṚV, 7, 26, 3.1 cakāra tā kṛṇavan nūnam anyā yāni bruvanti vedhasaḥ suteṣu /
ṚV, 7, 37, 6.1 vāsayasīva vedhasas tvaṃ naḥ kadā na indra vacaso bubodhaḥ /
ṚV, 7, 46, 1.2 aṣāᄆhāya sahamānāya vedhase tigmāyudhāya bharatā śṛṇotu naḥ //
ṚV, 8, 43, 1.1 ime viprasya vedhaso 'gner astṛtayajvanaḥ /
ṚV, 8, 43, 11.1 ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase /
ṚV, 8, 60, 3.1 agne kavir vedhā asi hotā pāvaka yakṣyaḥ /
ṚV, 8, 60, 5.2 tvāṃ viprāsaḥ samidhāna dīdiva ā vivāsanti vedhasaḥ //
ṚV, 8, 99, 2.1 matsvā suśipra harivas tad īmahe tve ā bhūṣanti vedhasaḥ /
ṚV, 9, 2, 3.1 adhukṣata priyam madhu dhārā sutasya vedhasaḥ /
ṚV, 9, 7, 5.2 yad īm ṛṇvanti vedhasaḥ //
ṚV, 9, 16, 7.1 divo na sānu pipyuṣī dhārā sutasya vedhasaḥ /
ṚV, 9, 26, 3.1 taṃ vedhām medhayāhyan pavamānam adhi dyavi /
ṚV, 9, 26, 6.1 taṃ tvā hinvanti vedhasaḥ pavamāna girāvṛdham /
ṚV, 9, 29, 2.1 saptim mṛjanti vedhaso gṛṇantaḥ kāravo girā /
ṚV, 9, 64, 23.1 taṃ tvā viprā vacovidaḥ pariṣkṛṇvanti vedhasaḥ /
ṚV, 9, 86, 4.2 prāntar ṛṣaya sthāvirīr asṛkṣata ye tvā mṛjanty ṛṣiṣāṇa vedhasaḥ //
ṚV, 9, 101, 15.2 hariḥ pavitre avyata vedhā na yonim āsadam //
ṚV, 9, 102, 4.1 jajñānaṃ sapta mātaro vedhām aśāsata śriye /
ṚV, 9, 103, 1.1 pra punānāya vedhase somāya vaca udyatam /
ṚV, 10, 10, 1.2 pitur napātam ā dadhīta vedhā adhi kṣami prataraṃ dīdhyānaḥ //
ṚV, 10, 61, 16.1 ayaṃ stuto rājā vandi vedhā apaś ca vipras tarati svasetuḥ /
ṚV, 10, 86, 10.2 vedhā ṛtasya vīriṇīndrapatnī mahīyate viśvasmād indra uttaraḥ //
ṚV, 10, 91, 14.2 kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaye //
ṚV, 10, 122, 8.1 ni tvā vasiṣṭhā ahvanta vājinaṃ gṛṇanto agne vidatheṣu vedhasaḥ /
ṚV, 10, 144, 1.2 dakṣo viśvāyur vedhase //
ṚV, 10, 177, 1.2 samudre antaḥ kavayo vi cakṣate marīcīnām padam icchanti vedhasaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 3, 6.1 vaṣaḍ vāṃ dasrāv asmin sute nāsatyā hotā kṛṇotu vedhāḥ /
Mahābhārata
MBh, 1, 1, 1.25 namo dharmāya mahate namaḥ kṛṣṇāya vedhase /
MBh, 3, 170, 50.2 dṛṣṭvāhaṃ prāṇamaṃ bhūyas tripuraghnāya vedhase //
MBh, 5, 88, 66.1 nāhaṃ tām abhyasūyāmi namo dharmāya vedhase /
MBh, 7, 57, 51.1 kumāragurave nityaṃ nīlagrīvāya vedhase /
MBh, 12, 56, 10.2 namo dharmāya mahate namaḥ kṛṣṇāya vedhase /
MBh, 12, 60, 6.2 namo dharmāya mahate namaḥ kṛṣṇāya vedhase /
MBh, 13, 16, 58.2 yaṃ prāpya kṛtakṛtyāḥ sma ityamanyanta vedhasaḥ //
MBh, 14, 8, 12.1 tasmai bhagavate kṛtvā namaḥ śarvāya vedhase /
Rāmāyaṇa
Rām, Utt, 36, 2.2 pādayor nyapatad vāyustisro'vasthāya vedhase //
Amarakośa
AKośa, 1, 17.2 sraṣṭā prajāpatirvedhā vidhātā viśvasṛg vidhiḥ //
Bhallaṭaśataka
BhallŚ, 1, 38.2 puṃsaḥ śaktir iyaty asau tu phaled adyāthavā śvo 'thavā kāle kvāpy athavā kadācid athavā na tv eva vedhāḥ prabhuḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 246.2 na tāṃ vedhāḥ kṣamaḥ sraṣṭuṃ madhūcchiṣṭamayīm api //
Daśakumāracarita
DKCar, 1, 1, 51.2 brahmavarcasena tulitavedhasaṃ purodhasaṃ puraskṛtya kṛtyavinmahīpatiḥ kumāraṃ sukumāraṃ jātasaṃskāreṇa bālālaṅkāreṇa ca virājamānaṃ rājavāhananāmānaṃ vyadhatta //
Harṣacarita
Harṣacarita, 1, 3.1 namaḥ sarvavide tasmai vyāsāya kavivedhase /
Kumārasaṃbhava
KumSaṃ, 2, 14.2 parato 'pi paraś cāsi vidhātā vedhasām api //
KumSaṃ, 2, 16.2 prasādābhimukho vedhāḥ pratyuvāca divaukasaḥ //
KumSaṃ, 5, 41.1 kule prasūtiḥ prathamasya vedhasas trilokasaundaryam ivoditaṃ vapuḥ /
KumSaṃ, 8, 66.2 nūnam ātmasadṛśī prakalpitā vedhaseha guṇadoṣayor gatiḥ //
Kāvyādarśa
KāvĀ, 1, 91.1 alpaṃ nirmitam ākāśam anālocyaiva vedhasā /
Kūrmapurāṇa
KūPur, 1, 1, 83.1 namo bhagavate tubhyaṃ vāsudevāya vedhase /
KūPur, 1, 6, 12.2 namo hiraṇyagarbhāya vedhase paramātmane //
KūPur, 1, 9, 18.2 jānannapi mahāyogī ko bhavāniti vedhasam //
KūPur, 1, 19, 52.2 hiraṇyamūrtaye tubhyaṃ sahasrākṣāya vedhase //
KūPur, 1, 25, 85.1 pradhānapuruṣeśāya vyomarūpāya vedhase /
KūPur, 1, 28, 44.1 namo 'stu vāmadevāya mahādevāya vedhase /
KūPur, 1, 44, 1.3 merorupari vikhyātā devadevasya vedhasaḥ //
KūPur, 2, 44, 61.2 namo namo namastubhyaṃ māyine vedhase namaḥ //
Liṅgapurāṇa
LiPur, 1, 18, 3.2 śivāya śivamantrāya sadyojātāya vedhase //
LiPur, 1, 98, 136.1 vedhā dhātā vidhātā ca attā hartā caturmukhaḥ /
LiPur, 2, 10, 17.2 sarveṣāmeva jantūnāṃ niyamādeva vedhasaḥ //
LiPur, 2, 10, 36.2 yakṣarakṣaḥpiśācāśca sthitāḥ śāstreṣu vedhasaḥ //
LiPur, 2, 44, 4.1 brahmabrāhmaṇavṛddhāya brahmaṇe viśvavedhase /
Matsyapurāṇa
MPur, 47, 129.1 uṣṇīṣiṇe suvaktrāya bahurūpāya vedhase /
MPur, 47, 141.1 śikhaṇḍine karālāya daṃṣṭriṇe viśvavedhase /
MPur, 47, 155.1 bhṛgunāthāya śukrāya gahvareṣṭhāya vedhase /
MPur, 128, 54.2 bṛhaddvādaśaraśmīkaṃ haridrābhaṃ tu vedhasaḥ //
MPur, 132, 23.1 nīlagrīvāya bhīmāya vedhase vedhasā stute /
MPur, 132, 23.1 nīlagrīvāya bhīmāya vedhase vedhasā stute /
MPur, 154, 156.3 śāstrālocanasāmarthyamujjhitaṃ tāsu vedhasā //
MPur, 154, 354.2 ajātako'bhavadvedhā brahmaṇo'vyaktajanmanaḥ //
MPur, 154, 575.0 so'pi tādṛkkṣaṇāvāptapuṇyodayo yo'pi janmāntarasyātmajatvaṃ gataḥ krīḍatastasya tṛptiḥ kathaṃ jāyate yo'pi bhāvijagadvedhasā tejasaḥ kalpitaḥ pratikṣaṇaṃ divyagītakṣaṇo nṛtyalolo gaṇeśaiḥ praṇataḥ //
Sūryasiddhānta
SūrSiddh, 1, 24.2 kṛtādrivedā divyābdāḥ śataghnā vedhaso gatāḥ //
Viṣṇupurāṇa
ViPur, 1, 5, 44.1 apriyān atha tān dṛṣṭvā keśāḥ śīryanta vedhasaḥ /
ViPur, 1, 7, 7.1 sanandanādayo ye ca pūrvaṃ sṛṣṭās tu vedhasā /
ViPur, 1, 9, 130.1 na te varṇayituṃ śaktā guṇāñjihvāpi vedhasaḥ /
ViPur, 1, 14, 33.2 tasmai śabdādirūpāya namaḥ kṛṣṇāya vedhase //
ViPur, 3, 5, 20.2 tasmai trikālabhūtāya namaḥ sūryāya vedhase //
Abhidhānacintāmaṇi
AbhCint, 2, 126.1 dhātā vidhātā vidhivedhasau dhruvaḥ purāṇago haṃsagaviśvaretasau /
AbhCint, 2, 131.1 muñjakeśivanamālipuṇḍarīkākṣababhruśaśabinduvedhasaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 31.1 yenaivāhaṃ bhagavato vāsudevasya vedhasaḥ /
BhāgPur, 2, 4, 24.1 namastasmai bhagavate vāsudevāya vedhase /
BhāgPur, 4, 7, 7.2 bhūyas tad devayajanaṃ samīḍhvadvedhaso yayuḥ //
BhāgPur, 4, 16, 10.1 avyaktavartmaiṣa nigūḍhakāryo gambhīravedhā upaguptavittaḥ /
BhāgPur, 4, 17, 33.2 tasmai samunnaddhaniruddhaśaktaye namaḥ parasmai puruṣāya vedhase //
BhāgPur, 10, 1, 21.1 giraṃ samādhau gagane samīritāṃ niśamya vedhāstridaśānuvāca ha /
Bhāratamañjarī
BhāMañj, 1, 922.2 kalpite kāñcanagirau dvitīya iva vedhasā //
BhāMañj, 1, 1123.2 śrūyatāmidamatraiva varṇitaṃ vedhasā svayam //
BhāMañj, 12, 53.1 nisargavisaraḥ sargaḥ sarvathā hatavedhasaḥ /
BhāMañj, 13, 196.1 avadhyaḥ sarvabhūtānāṃ tapasvī vedhaso varāt /
BhāMañj, 13, 233.2 lokaprāṇāya bhūtānāṃ namo viśvāya vedhase //
BhāMañj, 13, 1747.2 bhuvaḥ svayaṃbhuvaḥ śaṃbhorvidhāturvedhaso vidheḥ //
Kathāsaritsāgara
KSS, 3, 6, 66.1 itthaṃ ca vedhasokto 'pi saṃkṣobhāyāgataḥ śaṭhaḥ /
KSS, 4, 1, 118.2 aho apāvṛtaṃ dvāram āpadāṃ mama vedhasā //
KSS, 6, 2, 3.2 vedhasaḥ sarvasaundaryasargavarṇakasaṃnibhā //
Narmamālā
KṣNarm, 3, 27.2 lāvaṇyenātimātreṇa saṃvibhakteva vedhasā //
Skandapurāṇa
SkPur, 3, 13.1 namaḥ paramadevāya devānāmapi vedhase /
SkPur, 20, 11.2 namaḥ parvatavāsāya dhyānagamyāya vedhase //
SkPur, 20, 18.2 sthitāya sarvadā nityaṃ namas trilokavedhase //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 46.2 tathaivopapurāṇāni yāni coktāni vedhasā //
SkPur (Rkh), Revākhaṇḍa, 9, 29.2 kena vedā hṛtāḥ sarve vedhaso jagatīguroḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 37.2 prasādād vedhasaḥ sarve revayā saha bhārata //
SkPur (Rkh), Revākhaṇḍa, 90, 24.1 tataḥ prasanno bhagavān vedhāstān abravīd vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 6.3 vedaśāstrapravaktā ca sākṣādvedhā ivāparaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 41.1 namaḥ parasmai śrīśāya vāsudevāya vedhase /
Sātvatatantra
SātT, 9, 13.1 oṃ namo 'stu kṛṣṇāya vikuṇṭhavedhase tvatpādalīlāśrayajīvabandhave /