Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 499.2 daśasāhasravedhaṃ ca lakṣavedhakaraṃ rasam //
ĀK, 1, 4, 499.2 daśasāhasravedhaṃ ca lakṣavedhakaraṃ rasam //
ĀK, 1, 4, 500.1 vedhakaṃ daśalakṣasya koṭivedhaṃ surārcite /
ĀK, 1, 4, 518.2 krāmaṇaṃ rasarājasya vedhakāle pradāpayet //
ĀK, 1, 5, 55.1 sārayettena bījena lakṣavedham avāpnuyāt /
ĀK, 1, 6, 114.2 tvagvedhaḥ prathamaṃ devi raktavedho dvitīyakaḥ //
ĀK, 1, 6, 114.2 tvagvedhaḥ prathamaṃ devi raktavedho dvitīyakaḥ //
ĀK, 1, 6, 115.1 tṛtīyo māṃsavedhaḥ syānmedovedhaścaturthakaḥ /
ĀK, 1, 6, 115.1 tṛtīyo māṃsavedhaḥ syānmedovedhaścaturthakaḥ /
ĀK, 1, 6, 115.2 asthivedhaḥ pañcamaḥ syātṣaṣṭho majjātmako bhavet //
ĀK, 1, 6, 116.1 saptamaḥ śuklavedhaḥ syāt nāḍīvedhastathāṣṭamaḥ /
ĀK, 1, 6, 116.1 saptamaḥ śuklavedhaḥ syāt nāḍīvedhastathāṣṭamaḥ /
ĀK, 1, 6, 116.2 navamaścakṣuṣo vedho daśamaḥ sarvavedhakaḥ //
ĀK, 1, 6, 117.1 rasavedhena bhujagaḥ svarṇaṃ syād raktavedhataḥ /
ĀK, 1, 6, 117.1 rasavedhena bhujagaḥ svarṇaṃ syād raktavedhataḥ /
ĀK, 1, 6, 117.2 trapu svarṇaṃ bhavenmāṃsavedhāt tīkṣṇaṃ ca kāñcanam //
ĀK, 1, 6, 118.1 medovedhena śulbaṃ tu svarṇaṃ syādasthivedhataḥ /
ĀK, 1, 6, 118.1 medovedhena śulbaṃ tu svarṇaṃ syādasthivedhataḥ /
ĀK, 1, 6, 118.2 rūpyaṃ svarṇaṃ bhavenmajjavedhāllohāni kāṃcanam //
ĀK, 1, 6, 119.1 śuklavedhena mṛtpātraṃ kāñcanaṃ bhavati priye /
ĀK, 1, 7, 14.1 dehasthairyakarā vaiśyā lohānāṃ vedhakāriṇaḥ /
ĀK, 1, 7, 50.2 rasavedhād bhaveccaikam itaratkṣetrasambhavam //
ĀK, 1, 11, 11.2 koṭivedhakaraṃ sūtaṃ karṣaṃ karṣaṃ niyojayet //
ĀK, 1, 12, 154.2 lakṣavedhakarā siddhā trikoṇe ghuṭikā parā //
ĀK, 1, 23, 253.1 catuḥ ṣaṣṭitame bhāge śulbavedhaṃ tu dāpayet /
ĀK, 1, 23, 263.1 śatāṃśenaiva vedhena kurute divyakāñcanam /
ĀK, 1, 23, 308.1 na vedhaṃ ca śatādūrdhvaṃ karoti sa rasaḥ priye /
ĀK, 1, 23, 325.1 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet /
ĀK, 1, 23, 333.2 śatāṃśavedhakartāyaṃ dehasiddhikaro bhavet //
ĀK, 1, 23, 335.1 sahasravedhakartā ca jāyate nātra saṃśayaḥ /
ĀK, 1, 23, 614.1 saṃkalaiḥ sakalairbaddhe vedho daśaguṇo bhavet /
ĀK, 1, 23, 619.1 śatavedhena yā baddhā rasena ghuṭikā priye /
ĀK, 1, 23, 620.1 tathā sahasravedhena baddhā yā ghuṭikā śubhā /
ĀK, 1, 23, 621.1 daśasahasravedhena baddhā yā ghuṭikā yadi /
ĀK, 1, 23, 622.1 lakṣavedhena yā baddhā ghuṭikā divyarūpiṇī /
ĀK, 1, 23, 624.1 koṭivedhena yā baddhā ghuṭikā divyarūpiṇī /
ĀK, 1, 23, 668.1 sāraṇātrayayogena śulbavedhaṃ pradāpayet /
ĀK, 1, 23, 673.2 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet //
ĀK, 1, 23, 680.1 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet /
ĀK, 1, 23, 683.2 ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet //
ĀK, 1, 23, 689.1 lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet /
ĀK, 1, 23, 715.2 śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet //
ĀK, 1, 23, 718.1 sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /
ĀK, 1, 24, 5.2 daśasaṅkalikāyogādvedho daśaguṇottaraḥ //
ĀK, 1, 24, 66.2 kuryātsaṅkalikāyogādvedho daśaguṇottaraḥ //
ĀK, 1, 24, 86.1 aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet /
ĀK, 1, 24, 86.2 ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet //
ĀK, 1, 24, 91.1 ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet /
ĀK, 1, 24, 112.2 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet //
ĀK, 1, 24, 122.1 sārayitvā tato hemnā vedhaścaiva sahasrakaḥ /
ĀK, 1, 24, 147.2 taccūrṇabandhaṃ kurute vedhaṃ daśaguṇottaram //
ĀK, 1, 24, 154.1 bhavetsaṅkalikāyogādvedho daśaguṇottaraḥ /
ĀK, 1, 24, 163.2 bhavetsaṅkalikāyogādvedho daśaguṇottaraḥ //
ĀK, 1, 25, 105.1 vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā /
ĀK, 1, 25, 106.1 vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ /
ĀK, 1, 25, 108.1 prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñakaḥ /
ĀK, 2, 1, 221.1 rasendre jāraṇākarmajāritaṃ koṭivedhakṛt /
ĀK, 2, 2, 5.1 rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam /
ĀK, 2, 2, 10.1 rasendravedhasambhūtaṃ tadvedhajamudāhṛtam /
ĀK, 2, 2, 10.1 rasendravedhasambhūtaṃ tadvedhajamudāhṛtam /
ĀK, 2, 2, 10.2 rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat //
ĀK, 2, 9, 12.1 naiva vedhaṃ śatādūrdhvaṃ karoti sa rasaḥ priye /