Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kumārasaṃbhava
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Spandakārikānirṇaya
Ānandakanda
Āryāsaptaśatī
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haṃsadūta
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Uḍḍāmareśvaratantra

Arthaśāstra
ArthaŚ, 4, 6, 17.2 karmābhigrahastu muṣitaveśmanaḥ praveśaniṣkasanam advāreṇa dvārasya saṃdhinā bījena vā vedham uttamāgārasya jālavātāyananīpravedham ārohaṇāvataraṇe ca kuḍyasya vedham upakhananaṃ vā gūḍhadravyanikṣepaṇagrahaṇopāyam upadeśopalabhyam abhyantaracchedotkaraparimardopakaraṇam abhyantarakṛtaṃ vidyāt //
ArthaŚ, 4, 6, 17.2 karmābhigrahastu muṣitaveśmanaḥ praveśaniṣkasanam advāreṇa dvārasya saṃdhinā bījena vā vedham uttamāgārasya jālavātāyananīpravedham ārohaṇāvataraṇe ca kuḍyasya vedham upakhananaṃ vā gūḍhadravyanikṣepaṇagrahaṇopāyam upadeśopalabhyam abhyantaracchedotkaraparimardopakaraṇam abhyantarakṛtaṃ vidyāt //
ArthaŚ, 4, 6, 17.2 karmābhigrahastu muṣitaveśmanaḥ praveśaniṣkasanam advāreṇa dvārasya saṃdhinā bījena vā vedham uttamāgārasya jālavātāyananīpravedham ārohaṇāvataraṇe ca kuḍyasya vedham upakhananaṃ vā gūḍhadravyanikṣepaṇagrahaṇopāyam upadeśopalabhyam abhyantaracchedotkaraparimardopakaraṇam abhyantarakṛtaṃ vidyāt //
Carakasaṃhitā
Ca, Sū., 14, 59.1 kūpaṃ śayanavistāraṃ dviguṇaṃ cāpi vedhataḥ /
Mahābhārata
MBh, 8, 50, 53.2 vedhaḥ pātaś ca lakṣaś ca yogaś caiva tavārjuna /
Agnipurāṇa
AgniPur, 13, 14.2 samprāptā bāhuvedhena draupadī pañcapāṇḍavaiḥ //
AgniPur, 249, 11.2 nimnamunnatavedhaṃ ca abhyaset kṣiprakaṃ tataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 7.1 urvyūrumadhye tadvedhāt sakthiśoṣo 'srasaṃkṣayāt /
AHS, Śār., 4, 30.2 antargalasthitau vedhād gandhavijñānahāriṇau //
AHS, Utt., 14, 23.2 ahitair vedhadoṣācca yathāsvaṃ tān upācaret //
AHS, Utt., 14, 29.2 manthoktāṃ ca kriyāṃ kuryād vedhe rūḍhe 'ñjanaṃ mṛdu //
Divyāvadāna
Divyāv, 3, 59.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni tadyathā hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe 'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe 'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 3, 59.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni tadyathā hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe 'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe 'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 3, 59.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni tadyathā hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe 'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe 'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 8, 124.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni tadyathā hastigrīvāyām aśvapṛṣṭhe rathe tsarudhanuḥṣu upayāne niryāṇe 'ṅkuśagrahe tomaragrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe'kṣuṇṇavedhe marmavedhe dṛḍhaprahāritāyām pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 8, 124.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni tadyathā hastigrīvāyām aśvapṛṣṭhe rathe tsarudhanuḥṣu upayāne niryāṇe 'ṅkuśagrahe tomaragrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe'kṣuṇṇavedhe marmavedhe dṛḍhaprahāritāyām pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 8, 124.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni tadyathā hastigrīvāyām aśvapṛṣṭhe rathe tsarudhanuḥṣu upayāne niryāṇe 'ṅkuśagrahe tomaragrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe'kṣuṇṇavedhe marmavedhe dṛḍhaprahāritāyām pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Kumārasaṃbhava
KumSaṃ, 7, 44.2 viṣṇor haras tasya hariḥ kadācid vedhās tayos tāv api dhātur ādyau //
Suśrutasaṃhitā
Su, Cik., 18, 26.2 ghoṇarjuvedhaḥ surarājabasterhitvākṣimātraṃ tvapare vadanti //
Su, Utt., 17, 76.1 śūlāśrurāgās tvatyartham adhovedhena picchilaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 11, 6.2 śatabhāgas tu vedhaḥ syāt tais tribhis tu lavaḥ smṛtaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 5.1 balibandhanakṛdvedhā vareṇyo vedavit kaviḥ /
GarPur, 1, 69, 43.1 pramāṇavadgauravaraśmiyuktaṃ sitaṃ suvṛttaṃ samasūkṣmavedham /
GarPur, 1, 157, 17.2 akasmād vārasur vedham akasmāt sandhinī muhuḥ /
GarPur, 1, 160, 42.1 vedhaḥ sūcyeva viḍbhraṃśaḥ kṛcchre mūtraṃ pravartate /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 123.1 kalāvedhe tu viprendrā daśamyaikādaśīṃ tyajet /
Rasahṛdayatantra
RHT, 2, 2.2 krāmaṇavedhau bhakṣaṇamaṣṭādaśadheti rasakarma //
RHT, 16, 34.2 evaṃ sāraṇayogātkurute vedhaṃ yathepsitaṃ vidhinā //
RHT, 18, 1.2 asati vedhavidhau na rasaḥ svaguṇānprakāśayati //
RHT, 18, 4.2 kanakasyaiko bhāgo vedhaścaikena sūtasya //
RHT, 18, 7.2 atividrute ca tasmin vedho'sau kuntavedhena //
RHT, 18, 9.1 iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma /
RHT, 18, 40.3 tena ca ghoṣākṛṣṭe śulbe vedho'tha saptaśataiḥ //
RHT, 18, 71.2 ekaikaṃ sahitaṃ vā vedhaṃ dattvā punaḥ śulbe //
RHT, 18, 72.2 saguḍadugdhamadhuvimiśraiḥ kramaśo vedhe niṣekaśca //
RHT, 18, 76.1 evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena /
RHT, 19, 1.1 iti rasarājasya vidhau vedhavidhānaṃ prasaṃgataḥ proktam /
Rasaprakāśasudhākara
RPSudh, 1, 25.1 sāraṇaṃ krāmaṇaṃ proktaṃ vedhakarma ca raṃjanam /
RPSudh, 1, 120.1 athedānīṃ pravakṣyāmi vedhavṛddheśca kāraṇam /
RPSudh, 1, 139.1 atha vedhavidhānaṃ hi kathayāmi suvistaram /
RPSudh, 1, 139.2 yena vijñātamātreṇa vedhajño jāyate naraḥ //
RPSudh, 1, 141.2 etānyanyāni tailāni viddhi vedhakarāṇi ca //
RPSudh, 1, 142.0 siddhasūtena ca samaṃ marditaṃ vedhakṛd bhavet //
RPSudh, 1, 149.2 tathaiva jāyate vedhaḥ śabdavedhaḥ sa kathyate //
RPSudh, 1, 162.1 yāvanmānena lohasya gadyāṇe vedhakṛdbhavet /
RPSudh, 2, 42.2 vedhate śatavedhena sūtako nātra saṃśayaḥ //
RPSudh, 2, 49.2 sarvakāryakaraṃ śubhraṃ rañjitaṃ vedhakṛdbhavet //
RPSudh, 4, 5.1 rasajaṃ rasavedhena jāyate hema sundaraṃ /
RPSudh, 4, 23.1 rasavedhena yajjātaṃ vaṅgāttatkṛtrimaṃ matam /
RPSudh, 7, 63.2 lohasya vedhaṃ prakaroti samyak sūtena samyaṅmilanaṃ prayāti //
RPSudh, 11, 104.2 ṣoḍaśāṃśena śulbasya vedhaṃ kuryānna saṃśayaḥ //
RPSudh, 11, 117.2 śulbe ṣoḍaśavedhena kārayedrajataṃ varam //
Rasaratnasamuccaya
RRS, 5, 2.2 raseṃdravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam //
RRS, 5, 9.1 raseṃdravedhasambhūtaṃ tadvedhajamudāhṛtam /
RRS, 5, 9.1 raseṃdravedhasambhūtaṃ tadvedhajamudāhṛtam /
RRS, 5, 9.2 rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat //
RRS, 7, 4.2 śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā /
RRS, 8, 88.2 vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā //
RRS, 8, 89.2 vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //
RRS, 8, 92.0 prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñitaḥ //
RRS, 11, 16.2 saṃkrāmaṇaṃ vedhavidhiḥ śarīre yogas tathāṣṭādaśadhātra karma //
Rasaratnākara
RRĀ, Ras.kh., 3, 186.2 lakṣavedhakarī yā tu sā datte viṣṇuvadbalam //
RRĀ, Ras.kh., 3, 187.2 koṭivedhakarī yā sā īśvaratvakarī nṛṇām //
RRĀ, Ras.kh., 3, 201.2 tatpratyekaṃ koṭivedhaṃ karṣaikaṃ rasasaṃyutam //
RRĀ, Ras.kh., 8, 139.2 trikoṇaguṭikāṃ siddhāṃ lakṣavedhakarāṃ parām //
RRĀ, Ras.kh., 8, 166.1 tanmadhye bhekasaṃkāśāḥ pāṣāṇāḥ sparśavedhāḥ /
RRĀ, Ras.kh., 8, 170.2 sparśanādatra sarveṣāṃ vedhayuktir vidhīyate //
RRĀ, V.kh., 4, 12.1 tena vedhastu tārasya drutasya śatabhāgataḥ /
RRĀ, V.kh., 4, 47.1 ṣoḍaśāṃśena tenaiva tāre vedhaṃ pradāpayet /
RRĀ, V.kh., 4, 60.3 sahasrāṃśe dhṛte śare vedhe datte sukāñcanam //
RRĀ, V.kh., 5, 14.2 śatāṃśe naiva vedhaṃtu sitahemena pūrvavat //
RRĀ, V.kh., 6, 8.2 ṣoḍaśāṃśena nāgasya vedhe datte ca kāñcanam //
RRĀ, V.kh., 7, 1.2 khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate //
RRĀ, V.kh., 7, 68.2 anena śatabhāgena tāravedhāttu kāñcanam //
RRĀ, V.kh., 7, 109.2 deyo vedho bhavetsvarṇaṃ divyābharaṇamuttamam //
RRĀ, V.kh., 7, 116.1 anena cāṣṭamāṃśena tāre vedhaṃ pradāpayet /
RRĀ, V.kh., 8, 15.0 śatamāṃśena dātavyaṃ vedhāttāraṃ karotyalam //
RRĀ, V.kh., 8, 56.2 lakṣāṃśenaiva tenaiva vaṅgavedhaṃ pradāpayet /
RRĀ, V.kh., 8, 89.1 dvātriṃśāṃśena tenaiva śulbe vedhaṃ pradāpayet /
RRĀ, V.kh., 8, 112.1 vedho deyo daśāṃśena bījaṃ pādaṃ ca yojayet /
RRĀ, V.kh., 9, 68.1 sahasrāṃśena tenaiva śulbe vedhaṃ pradāpayet /
RRĀ, V.kh., 9, 114.2 tāracūrṇena saṃyuktaṃ śulbe vedhaṃ pradāpayet /
RRĀ, V.kh., 9, 121.1 athāsya koṭivedhasya rasendrasyāparo vidhiḥ /
RRĀ, V.kh., 10, 26.2 sāritaṃ krāmaṇenaiva vedhakāle niyojayet //
RRĀ, V.kh., 10, 45.2 krāmaṇārthe prayoktavyaṃ vedhakāle rasasya tu //
RRĀ, V.kh., 10, 48.2 samāṃśaṃ krāmakaṃ yojyaṃ vedhakāle rasasya tu //
RRĀ, V.kh., 10, 49.3 krāmakaṃ kṣepalepābhyāṃ vedhakāle niyojayet //
RRĀ, V.kh., 11, 1.2 yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam //
RRĀ, V.kh., 12, 67.2 mukhabandhādivedhāntaṃ kārayetpūrvavadrase //
RRĀ, V.kh., 14, 1.2 vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti //
RRĀ, V.kh., 14, 37.1 mukhaṃ ca baṃdhanaṃ kṛtvā vedhāyāntaṃ pradāpayet /
RRĀ, V.kh., 14, 41.2 tāre vedhaṃ śatāṃśena dāpayetkāñcanaṃ bhavet //
RRĀ, V.kh., 14, 52.2 śuddhaṃ vā drāvitaṃ nāgaṃ vedhaṃ syātkrāmaṇena vai /
RRĀ, V.kh., 14, 69.1 pañcāṃśaṃ daśayogena tāre vedhaṃ pradāpayet /
RRĀ, V.kh., 14, 95.1 sahasrāṃśena cānena tāmravedhaṃ pradāpayet /
RRĀ, V.kh., 15, 78.1 sāraṇādikrāmaṇāntaṃ tāre vedhaṃ pradāpayet /
RRĀ, V.kh., 15, 93.2 krāmaṇena samāyuktaṃ śulbe vedhaṃ pradāpayet //
RRĀ, V.kh., 15, 114.1 krāmaṇena samāyuktaṃ tāmre vedhaṃ pradāpayet /
RRĀ, V.kh., 16, 102.2 tenaiva tu śatāṃśena nāge vedhaṃ pradāpayet //
RRĀ, V.kh., 16, 120.1 mukhaṃ baddhvā rasaṃ baddhvā tāre vedhaṃ pradāpayet /
RRĀ, V.kh., 18, 97.1 karmāṣṭādaśakenaiva kramād vedhaḥ prakāśitaḥ /
RRĀ, V.kh., 18, 119.1 caturguṇā śaṅkhavedhe tadūrdhvaṃ pañcadhā bhavet /
RRĀ, V.kh., 18, 119.2 ṣaḍguṇā padmavedhe tu mūlavedhe tu saptadhā //
RRĀ, V.kh., 18, 121.2 mukhaṃ baddhvā rasaṃ baddhvā paścādvedhaṃ prakalpayet //
RRĀ, V.kh., 18, 122.2 ityevaṃ padmaparyantaṃ saṃkhyāvedhāttu yo rasaḥ //
RRĀ, V.kh., 20, 62.1 tatsarvaṃ jāyate svarṇaṃ vedho daśaguṇo mataḥ /
RRĀ, V.kh., 20, 138.3 tāravedhaḥ pradātavyo divyaṃ bhavati kāṃcanam //
Rasendracintāmaṇi
RCint, 3, 169.2 sūtaikena ca vedhaḥ syācchatāṃśavidhir īritaḥ //
RCint, 3, 171.2 evaṃ sahasravedhādayo jāraṇabījavaśād anusartavyāḥ //
RCint, 3, 173.2 atividrute ca tasmin vedho'sau kuntavedhena //
Rasendracūḍāmaṇi
RCūM, 3, 4.2 śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā //
RCūM, 4, 105.2 vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā //
RCūM, 4, 106.2 vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //
RCūM, 4, 108.2 prakṣepaṇaṃ drute lohe vedhaḥ syāt kṣepasaṃjñitaḥ //
RCūM, 14, 2.2 rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam //
RCūM, 14, 8.1 rasendravedhasambhūtaṃ tadvedhajamudāhṛtam /
RCūM, 14, 8.1 rasendravedhasambhūtaṃ tadvedhajamudāhṛtam /
RCūM, 14, 8.2 rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat //
RCūM, 15, 28.2 mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam //
RCūM, 16, 90.1 krāmaṇaṃ jāraṇaṃ vedho rañjanaṃ vegakāritā /
Rasādhyāya
RAdhy, 1, 30.1 krāmaṇaḥ ṣoḍaśāṅkaḥ syād vedhaḥ saptadaśīkakaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 223.2, 4.0 yadi ca jvalitvā na svayaṃ sthito bhavati tadā sampuṭamadhyād auṣadhaṃ gṛhītvā sūkṣmacūrṇaṃ kṛtvā vedhasaṃskṛtasya gālitasya rasasya madhye sarṣapamātraṃ gadyāṇacatuṣṭayaṃ sūkṣmacūrṇaṃ kṣipet //
RAdhyṬ zu RAdhy, 223.2, 10.0 tatastāvatā rasena yāvadauṣadhaṃ vedhasaṃskāre kriyamāṇe niṣpannaṃ tāvat evauṣadhasya rasasya madhye gadyāṇakacatuṣṭayaṃ pūrṇaṃ sarṣapamātraṃ kṣeptavyam //
RAdhyṬ zu RAdhy, 223.2, 13.0 udghāṭanaṃ nāma sarvadhātuvedhe sarvarogāpahāre ca //
Rasārṇava
RArṇ, 7, 15.2 naśyanti yojanaśate kas tasmāllohavedhakaraḥ //
RArṇ, 8, 54.2 adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt //
RArṇ, 10, 28.2 krāmaṇena samāyuktaṃ taṃ ca vedhe niyojayet //
RArṇ, 11, 10.0 sāraṇaṃ krāmaṇaṃ jñātvā tato vedhaṃ prayojayet //
RArṇ, 11, 147.1 sārayet tena bījena lakṣavedhamavāpnuyāt /
RArṇ, 11, 179.1 bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ /
RArṇ, 12, 15.1 catuḥṣaṣṭitame bhāge śulvavedhaṃ tu dāpayet /
RArṇ, 12, 29.2 śatāṃśenaiva vedhena kurute divyakāñcanam //
RArṇ, 12, 77.2 na vedhaṃ ca śatād ūrdhvaṃ karoti sa rasaḥ priye //
RArṇ, 12, 95.2 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet //
RArṇ, 12, 105.0 śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet //
RArṇ, 12, 218.2 sahasrāṃśena tasyaivaṃ tāraṃ vedhaṃ pradāpayet //
RArṇ, 12, 334.1 caturthīṃ sāraṇāṃ prāpya koṭivedho na saṃśayaḥ /
RArṇ, 13, 24.1 saṃkalaiḥ saṃkalairbandhe vedhaṃ daśaguṇottaram /
RArṇ, 14, 17.2 saṃkalaiḥ saṃkalairbaddho vedho daśaguṇo bhavet //
RArṇ, 14, 25.1 śatavedhena yā baddhā rasena guṭikā priye /
RArṇ, 14, 26.1 tathā sahasravedhena yā baddhā guṭikā śubhā /
RArṇ, 14, 27.1 daśasahasravedhena baddhā ca guṭikā yadi /
RArṇ, 14, 28.1 lakṣavedhena yā baddhā guṭikā divyarūpiṇī /
RArṇ, 14, 30.1 koṭivedhena yā baddhā guṭikā divyarūpiṇī /
RArṇ, 14, 68.1 śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 14, 70.2 śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet //
RArṇ, 14, 85.2 sāraṇātrayayogeṇa śulvavedhaṃ pradāpayet //
RArṇ, 14, 91.1 sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 14, 97.2 sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet //
RArṇ, 14, 100.2 ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet //
RArṇ, 14, 106.1 lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet /
RArṇ, 14, 110.1 ṣoḍaśāṃśena tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 14, 136.1 śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet /
RArṇ, 14, 138.2 sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet //
RArṇ, 15, 5.2 daśasaṃkalikāyogāt vedho daśaguṇottaraḥ //
RArṇ, 15, 6.1 saptasaṃkalikāyogo vedho daśaguṇottaraḥ /
RArṇ, 15, 77.1 kuryāt saṃkalikāyogāt vedhaṃ daśaguṇottaram /
RArṇ, 15, 96.1 aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet /
RArṇ, 15, 97.1 tannāgenāṣṭamāṃśena śulvavedhaṃ pradāpayet /
RArṇ, 15, 97.2 ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet //
RArṇ, 15, 103.1 ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet /
RArṇ, 15, 120.1 sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 15, 156.2 taccūrṇabandhaḥ kurute vedhaṃ daśaguṇottaram //
RArṇ, 15, 163.0 bhavet saṃkalikāyogāt vedho daśaguṇottaraḥ //
RArṇ, 15, 174.0 bhavet saṃkalikāyogād vedho daśaguṇottaraḥ //
RArṇ, 16, 14.1 koṭyaṃśena tu tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 16, 73.1 śatāṃśena ca tenaiva tāre vedhaṃ pradāpayet /
RArṇ, 16, 76.2 sahasrāṃśena tenaiva tāraṃ vedhaṃ pradāpayet //
RArṇ, 16, 77.2 kalkavedhamato vakṣye sukhasādhyaṃ sureśvari //
RArṇ, 17, 16.1 krāmaṇaṃ rasarājasya vedhakāle pradāpayet /
RArṇ, 17, 101.2 vaṅgasya daśa bhāgāḥ syustāravedhena vedhayet //
RArṇ, 17, 102.2 kāntādaṣṭaguṇaṃ vaṅgaṃ tāravedhena vedhayet //
RArṇ, 17, 158.0 punaranyaṃ pravakṣyāmi rasavedho yathā bhavet //
RArṇ, 17, 164.0 lohavedha iti khyāto vistaraṇe sureśvari //
RArṇ, 18, 1.2 lohavedhāstvayā deva yadarthamupavarṇitāḥ /
RArṇ, 18, 147.1 tatra vedhaṃ pravakṣyāmi dehasiddhikapūrvakam /
RArṇ, 18, 148.1 tvagvedhaḥ prathamaṃ devi māṃsavedho dvitīyakaḥ /
RArṇ, 18, 148.1 tvagvedhaḥ prathamaṃ devi māṃsavedho dvitīyakaḥ /
RArṇ, 18, 148.2 tṛtīyo raktavedhastu caturthaścāsthivedhakaḥ //
RArṇ, 18, 149.1 pañcamo majjavedhaḥ syāt nāḍīvedhastu ṣaṣṭhakaḥ /
RArṇ, 18, 149.1 pañcamo majjavedhaḥ syāt nāḍīvedhastu ṣaṣṭhakaḥ /
RArṇ, 18, 149.2 saptamo dhātuvedhaśca aṣṭamaḥ kavacasya tu //
RArṇ, 18, 150.1 tvacāvedhena deveśi pannagaḥ kuṭilo bhavet /
RArṇ, 18, 150.2 māṃsavedhena subhage kuṭilaḥ kāñcanaṃ bhavet //
RArṇ, 18, 151.1 asthivedhena deveśi tīkṣṇaṃ kanakatāṃ vrajet /
RArṇ, 18, 151.2 majjavedho varārohe lohānyaṣṭau ca vedhayet //
RArṇ, 18, 152.1 kavacasya tu vedhena mṛnmaye kāñcanaṃ bhavet /
RArṇ, 18, 152.2 vedhe tu hemavimale majjño hema prajāyate //
RArṇ, 18, 158.1 tīkṣṇavedhena nīlābhaḥ tāmreṇāruṇasaṃprabhaḥ /
RArṇ, 18, 164.1 catuḥṣaṣṭyaṃśato vedho māsaikāddaśavedhakaḥ /
Rājanighaṇṭu
RājNigh, 13, 13.1 tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /
RājNigh, 13, 140.2 rasavīryādike tulyaṃ vedhe syād bhinnavīryakam //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 21.2 krāmaṇavedhau bhakṣaṇam aṣṭādaśadheti rasakarmeti //
SDS, Rāseśvaradarśana, 24.2 lohavedhastvayā deva yaddattaṃ paramīśitaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 3.0 samāveśonmiṣatpratibhātmakamūlāvaṣṭambhayuktisphāritajñānakriyāvyāptisārasavyetaramarīcivisphāraṇakrameṇa tattadvedhasaṃkramaṇādi sampādayati yogiśarīrānupraviṣṭaḥ parameśvaraḥ //
Ānandakanda
ĀK, 1, 4, 499.2 daśasāhasravedhaṃ ca lakṣavedhakaraṃ rasam //
ĀK, 1, 4, 499.2 daśasāhasravedhaṃ ca lakṣavedhakaraṃ rasam //
ĀK, 1, 4, 500.1 vedhakaṃ daśalakṣasya koṭivedhaṃ surārcite /
ĀK, 1, 4, 518.2 krāmaṇaṃ rasarājasya vedhakāle pradāpayet //
ĀK, 1, 5, 55.1 sārayettena bījena lakṣavedham avāpnuyāt /
ĀK, 1, 6, 114.2 tvagvedhaḥ prathamaṃ devi raktavedho dvitīyakaḥ //
ĀK, 1, 6, 114.2 tvagvedhaḥ prathamaṃ devi raktavedho dvitīyakaḥ //
ĀK, 1, 6, 115.1 tṛtīyo māṃsavedhaḥ syānmedovedhaścaturthakaḥ /
ĀK, 1, 6, 115.1 tṛtīyo māṃsavedhaḥ syānmedovedhaścaturthakaḥ /
ĀK, 1, 6, 115.2 asthivedhaḥ pañcamaḥ syātṣaṣṭho majjātmako bhavet //
ĀK, 1, 6, 116.1 saptamaḥ śuklavedhaḥ syāt nāḍīvedhastathāṣṭamaḥ /
ĀK, 1, 6, 116.1 saptamaḥ śuklavedhaḥ syāt nāḍīvedhastathāṣṭamaḥ /
ĀK, 1, 6, 116.2 navamaścakṣuṣo vedho daśamaḥ sarvavedhakaḥ //
ĀK, 1, 6, 117.1 rasavedhena bhujagaḥ svarṇaṃ syād raktavedhataḥ /
ĀK, 1, 6, 117.1 rasavedhena bhujagaḥ svarṇaṃ syād raktavedhataḥ /
ĀK, 1, 6, 117.2 trapu svarṇaṃ bhavenmāṃsavedhāt tīkṣṇaṃ ca kāñcanam //
ĀK, 1, 6, 118.1 medovedhena śulbaṃ tu svarṇaṃ syādasthivedhataḥ /
ĀK, 1, 6, 118.1 medovedhena śulbaṃ tu svarṇaṃ syādasthivedhataḥ /
ĀK, 1, 6, 118.2 rūpyaṃ svarṇaṃ bhavenmajjavedhāllohāni kāṃcanam //
ĀK, 1, 6, 119.1 śuklavedhena mṛtpātraṃ kāñcanaṃ bhavati priye /
ĀK, 1, 7, 14.1 dehasthairyakarā vaiśyā lohānāṃ vedhakāriṇaḥ /
ĀK, 1, 7, 50.2 rasavedhād bhaveccaikam itaratkṣetrasambhavam //
ĀK, 1, 11, 11.2 koṭivedhakaraṃ sūtaṃ karṣaṃ karṣaṃ niyojayet //
ĀK, 1, 12, 154.2 lakṣavedhakarā siddhā trikoṇe ghuṭikā parā //
ĀK, 1, 23, 253.1 catuḥ ṣaṣṭitame bhāge śulbavedhaṃ tu dāpayet /
ĀK, 1, 23, 263.1 śatāṃśenaiva vedhena kurute divyakāñcanam /
ĀK, 1, 23, 308.1 na vedhaṃ ca śatādūrdhvaṃ karoti sa rasaḥ priye /
ĀK, 1, 23, 325.1 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet /
ĀK, 1, 23, 333.2 śatāṃśavedhakartāyaṃ dehasiddhikaro bhavet //
ĀK, 1, 23, 335.1 sahasravedhakartā ca jāyate nātra saṃśayaḥ /
ĀK, 1, 23, 614.1 saṃkalaiḥ sakalairbaddhe vedho daśaguṇo bhavet /
ĀK, 1, 23, 619.1 śatavedhena yā baddhā rasena ghuṭikā priye /
ĀK, 1, 23, 620.1 tathā sahasravedhena baddhā yā ghuṭikā śubhā /
ĀK, 1, 23, 621.1 daśasahasravedhena baddhā yā ghuṭikā yadi /
ĀK, 1, 23, 622.1 lakṣavedhena yā baddhā ghuṭikā divyarūpiṇī /
ĀK, 1, 23, 624.1 koṭivedhena yā baddhā ghuṭikā divyarūpiṇī /
ĀK, 1, 23, 668.1 sāraṇātrayayogena śulbavedhaṃ pradāpayet /
ĀK, 1, 23, 673.2 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet //
ĀK, 1, 23, 680.1 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet /
ĀK, 1, 23, 683.2 ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet //
ĀK, 1, 23, 689.1 lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet /
ĀK, 1, 23, 715.2 śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet //
ĀK, 1, 23, 718.1 sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /
ĀK, 1, 24, 5.2 daśasaṅkalikāyogādvedho daśaguṇottaraḥ //
ĀK, 1, 24, 66.2 kuryātsaṅkalikāyogādvedho daśaguṇottaraḥ //
ĀK, 1, 24, 86.1 aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet /
ĀK, 1, 24, 86.2 ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet //
ĀK, 1, 24, 91.1 ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet /
ĀK, 1, 24, 112.2 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet //
ĀK, 1, 24, 122.1 sārayitvā tato hemnā vedhaścaiva sahasrakaḥ /
ĀK, 1, 24, 147.2 taccūrṇabandhaṃ kurute vedhaṃ daśaguṇottaram //
ĀK, 1, 24, 154.1 bhavetsaṅkalikāyogādvedho daśaguṇottaraḥ /
ĀK, 1, 24, 163.2 bhavetsaṅkalikāyogādvedho daśaguṇottaraḥ //
ĀK, 1, 25, 105.1 vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā /
ĀK, 1, 25, 106.1 vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ /
ĀK, 1, 25, 108.1 prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñakaḥ /
ĀK, 2, 1, 221.1 rasendre jāraṇākarmajāritaṃ koṭivedhakṛt /
ĀK, 2, 2, 5.1 rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam /
ĀK, 2, 2, 10.1 rasendravedhasambhūtaṃ tadvedhajamudāhṛtam /
ĀK, 2, 2, 10.1 rasendravedhasambhūtaṃ tadvedhajamudāhṛtam /
ĀK, 2, 2, 10.2 rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat //
ĀK, 2, 9, 12.1 naiva vedhaṃ śatādūrdhvaṃ karoti sa rasaḥ priye /
Āryāsaptaśatī
Āsapt, 2, 508.2 daśadigvedhaviśuddhaṃ viśikhaṃ vidadhāti viṣameṣuḥ //
Bhāvaprakāśa
BhPr, 6, 8, 5.1 kṛtrimaṃ cāpi bhavati tadrasendrasya vedhataḥ /
Dhanurveda
DhanV, 1, 22.1 prathamaṃ puṣpavedhaṃ ca phalahīnena patriṇā /
DhanV, 1, 22.2 tataḥ phalayutenaiva matsyavedhaṃ ca kārayet //
DhanV, 1, 23.1 māṃsavedhaṃ tataḥ kuryādevaṃ vedho bhavettridhā /
DhanV, 1, 23.1 māṃsavedhaṃ tataḥ kuryādevaṃ vedho bhavettridhā /
DhanV, 1, 23.2 pūrvavedhaiḥ kṛtāḥ puṃsā śarāḥ syuḥ sarvasādhakāḥ //
DhanV, 1, 27.1 evaṃ vedhatrayaṃ kṛtvā śaṅkhadundubhinisvanaiḥ /
DhanV, 1, 59.2 mukhena cāpi kaṇṭhena vedham aṅgulisaṃmitam //
DhanV, 1, 62.2 tato nirvāpitaṃ lohaṃ tatra vedhe viśiṣyate //
DhanV, 1, 118.1 lakṣyādākṛṣya cāpena bhūmivedhaṃ na kārayet /
Gheraṇḍasaṃhitā
GherS, 3, 24.2 gopanīyaḥ prayatnena vedho 'yaṃ yogipuṃgavaiḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 9.2 rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ matam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 12.1 khanijaṃ khananājjātaṃ vedhajaṃ rasavedhataḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 12.1 khanijaṃ khananājjātaṃ vedhajaṃ rasavedhataḥ /
Haṃsadūta
Haṃsadūta, 1, 89.1 samantād uttaptastava virahadāvāgniśikhayā kṛtodvegaḥ pañcāśugamṛgayuvedhavyatikaraiḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 25.2 mahāmudrāmahābandhau niṣphalau vedhavarjitau //
Mugdhāvabodhinī
MuA zu RHT, 3, 1.2, 8.0 yata etacchāstraṃ bahupradaṃ mudrikāvedhasparśavedhadhūmavedhaśabdavedhadhāmyavedhādhāmyadhātuvedhapradatvāt //
MuA zu RHT, 15, 16.2, 2.0 yadā ṣoḍaśagrāsā vā dvātriṃśadgrāsā vā catuḥṣaṣṭigrāsā jīrṇā jāraṇamāpannā bhavanti tadā rasendraḥ sūtaḥ lohaṃ dhātusaṃjñakaṃ vidhyati vedhaṃ karoti kutaḥ dhūmāvalokanataḥ dhūmasya yadavalokanaṃ darśanaṃ //
MuA zu RHT, 16, 1.2, 2.2 vedhādhikyakaraṃ lohe sāraṇaṃ tatprakīrtitam /
MuA zu RHT, 16, 32.2, 4.0 evaṃ svecchātisvacchavṛddhau vedhasyāpi vṛddhiḥ syāditi rahasyam //
MuA zu RHT, 16, 34.2, 4.0 evamuktaprakāreṇa vidhinā śāstrajñavārtikasaṃpradāyena sāraṇayogāt yathepsitaṃ vedhaṃ kurute yathāvāñchitam ityarthaḥ //
MuA zu RHT, 18, 1.2, 1.2 vedha ityucyate tajjñaiḥ sa ca naikavidhaḥ smṛtaḥ /
MuA zu RHT, 18, 1.2, 3.0 anayā uktayā sāraṇayā saha krāmaṇasaṃskāre kṛte sati raso viśati krāmati punarvedhavidhau kṛte sati rasaḥ svaguṇān prakāśayatīti veditavyam //
MuA zu RHT, 18, 2.2, 1.0 vedhavidhānamāha rasetyādi //
MuA zu RHT, 18, 3.2, 1.0 vedhavidhānamāha aṣṭānavatir ityādi //
MuA zu RHT, 18, 3.2, 2.0 eṣa rasadaradetyādiśatāṃśavedhavidhiḥ kathaṃ atra śatāṃśe aṣṭānavatirbhāgāstārasya rūpyasya punariha kanakabhāgaḥ syāt eka eveti punaḥ sūtasya daradādimilitarasasyaiko bhāgaḥ ekāṃśaḥ iti sarve śatāṃśāḥ śatāṃśena vedha iti //
MuA zu RHT, 18, 3.2, 2.0 eṣa rasadaradetyādiśatāṃśavedhavidhiḥ kathaṃ atra śatāṃśe aṣṭānavatirbhāgāstārasya rūpyasya punariha kanakabhāgaḥ syāt eka eveti punaḥ sūtasya daradādimilitarasasyaiko bhāgaḥ ekāṃśaḥ iti sarve śatāṃśāḥ śatāṃśena vedha iti //
MuA zu RHT, 18, 4.2, 2.0 ekonapañcāśadbhāgāḥ tārasya rūpyasya kāryāḥ tathaiva śulvasya tāmrasya ekonapañcāśadbhāgāśca kāryāḥ punaḥ kanakasya hemnaśca eko bhāgaḥ kāryaḥ sūtasya ca ekena bhāgena vedha iti eṣo'pi śatāṃśavidhiḥ //
MuA zu RHT, 18, 5.2, 2.0 evaṃ śatāṃśavedhanyāyena daśavṛddhivibhāgena sahasravedhī syāt //
MuA zu RHT, 18, 6.2, 1.0 viśeṣeṇa vedhavidhānamāha dattvetyādi //
MuA zu RHT, 18, 7.2, 2.0 tadanu lākṣāmatsyādipittabhāvanāyā anantaraṃ tasmin lākṣādikalke krāmaṇamṛdite kāntarasakadaradaraktatailendragopādyair mṛdite sati punastatkalkena taccūrṇenāpi piṇḍitarasena vedhaḥ kartavya iti śeṣaḥ //
MuA zu RHT, 18, 8.2, 2.0 vedhyaṃ vedhocitaṃ dravyaṃ rasarājakrāmaṇārthaṃ yathā raso viśati tadarthaṃ taṃ tailārdrapaṭena sāraṇatailārdravastreṇa sthagayet ācchādayet vā palalena kenacinmāṃsena vā bhasmanā ācchādayedityarthaḥ //
MuA zu RHT, 18, 9.1, 2.0 sāritasya uktavidhānena sāraṇākṛtasya vedhādi krāmaṇaṃ karma vedhavidhānoditakrāmaṇaṃ karma kathitam //
MuA zu RHT, 18, 9.1, 2.0 sāritasya uktavidhānena sāraṇākṛtasya vedhādi krāmaṇaṃ karma vedhavidhānoditakrāmaṇaṃ karma kathitam //
MuA zu RHT, 18, 72.2, 2.0 tālaṃ haritālaṃ śilā manohvā sarjikā pratītā tābhiḥ saindhavaṃ ca tat lavaṇaṃ ca tena nayanahitasahitaiḥ etaiḥ kṛtvā ekaikaṃ pṛthaktvena vā sahitam ekatvena punaḥ śulve tāmre vedhaṃ pratidadhyāditi //
MuA zu RHT, 18, 72.2, 3.0 tāravedhaniṣekānyāha chagaṇam ityādi //
MuA zu RHT, 18, 72.2, 4.0 chagaṇaṃ vanotpannaṃ māhiṣaṃ takraṃ mahiṣyāḥ idaṃ māhiṣaṃ snuhikṣīreṇa sehuṇḍadugdhena saha punaḥ sarpiṣā ghṛtena saha guḍadugdhamadhubhir miśraiḥ militaṃ kṛtvā kramaśo vedhakarmaṇi niṣekaḥ kāryaḥ //
MuA zu RHT, 18, 76.2, 1.0 evaṃ amunā prakāreṇa śāstravidhijñena śāstrasya vidhiṃ jānātīti saḥ tena karmanipuṇena saṃskārapravīṇena kuśalena kartrā gurūpadeśaṃ gururuktalakṣaṇo granthādau tasya upadeśaṃ jñātvā vedhavidhānaṃ kartavyam ityarthaḥ //
MuA zu RHT, 19, 1.2, 2.0 rasarājasya vidhau rasendrakarmavidhāne vedhavidhānaṃ prasaṅgataḥ prastāvataḥ proktaṃ na tu svaprajñāsamam //
MuA zu RHT, 19, 41.2, 5.0 atha vedhaviśeṣeṇa parimāṇamāha śatetyādi //
MuA zu RHT, 19, 41.2, 7.0 śatāṃśena vedho vidyate yasmin sa śatavedhī tasya śatavedhinaḥ //
Rasakāmadhenu
RKDh, 1, 5, 55.1 adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt /
RKDh, 1, 5, 96.2 kanake triguṇairjīrṇaiḥ kramādvedhaḥ śatāvadhiḥ //
RKDh, 1, 5, 97.2 uttamaṃ kanakaṃ jāryaṃ kramavṛddhyā ca vedhakṛt //
RKDh, 1, 5, 99.1 rāgasaṃkhyākrameṇaiva bīje jīrṇe ca vedhakṛt /
RKDh, 1, 5, 101.2 hemaśeṣaṃ bhaved bījaṃ śatavedhasya kārakam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 85.1, 1.0 sparśavedhi sparśamātreṇaiva vedhakārakaṃ rasendrasya vedhākhyasaṃskārasaṃpādakaṃ vā ityarthaḥ //
RRSBoṬ zu RRS, 5, 85.1, 1.0 sparśavedhi sparśamātreṇaiva vedhakārakaṃ rasendrasya vedhākhyasaṃskārasaṃpādakaṃ vā ityarthaḥ //
RRSBoṬ zu RRS, 8, 88.2, 2.0 satailayantrasthe tailapūrṇāndhamūṣāmadhyasthite sūte rase yat svarṇādikṣepaṇaṃ svarṇādiprakṣepaḥ lohe tāmrādau ityarthaḥ vedhādhikyakaraṃ vedhasya svarṇādijananarūpavedhaśakteḥ ādhikyakaram ātiśayyajanakam //
RRSBoṬ zu RRS, 8, 88.2, 2.0 satailayantrasthe tailapūrṇāndhamūṣāmadhyasthite sūte rase yat svarṇādikṣepaṇaṃ svarṇādiprakṣepaḥ lohe tāmrādau ityarthaḥ vedhādhikyakaraṃ vedhasya svarṇādijananarūpavedhaśakteḥ ādhikyakaram ātiśayyajanakam //
RRSBoṬ zu RRS, 8, 88.2, 2.0 satailayantrasthe tailapūrṇāndhamūṣāmadhyasthite sūte rase yat svarṇādikṣepaṇaṃ svarṇādiprakṣepaḥ lohe tāmrādau ityarthaḥ vedhādhikyakaraṃ vedhasya svarṇādijananarūpavedhaśakteḥ ādhikyakaram ātiśayyajanakam //
RRSBoṬ zu RRS, 8, 89.2, 1.0 sāraṇālakṣaṇe vedhādhikyakaram ityuktaṃ kastāvat vedha ityapekṣāyāmāha vyavāyīti nāgavallīkumārikādhustūrādivyavāyiguṇavadbheṣajasaṃyuktaḥ ityarthaḥ //
RRSBoṬ zu RRS, 8, 89.2, 1.0 sāraṇālakṣaṇe vedhādhikyakaram ityuktaṃ kastāvat vedha ityapekṣāyāmāha vyavāyīti nāgavallīkumārikādhustūrādivyavāyiguṇavadbheṣajasaṃyuktaḥ ityarthaḥ //
RRSBoṬ zu RRS, 8, 91.2, 2.0 lepanaṃ vedhasāmarthyāpādakakriyāviśeṣasiddharasenety āśayaḥ //
RRSBoṬ zu RRS, 8, 92, 2.0 galitasvarṇetaralauhe rasaprakṣepeṇa yat suvarṇīkaraṇaṃ sa kṣepākhyavedho jñeyaḥ //
RRSBoṬ zu RRS, 8, 94.2, 2.0 sadhūmavahnimadhye vedhasamartharasanikṣepeṇa yo dhūmaḥ nirgacchati tatsamparkād yat kiṃcillohasya svarṇādirūpeṇa yā pariṇatiḥ sa dhūmavedhaḥ //
RRSBoṬ zu RRS, 8, 95.2, 4.0 mukhamadhye vedhasamartharasaguṭikāṃ saṃsthāpya puro lauhakhaṇḍam ekaṃ dhṛtvā śabdoccāraṇe kṛte phutkāre datte vā tat lauhakhaṇḍaṃ svarṇādirūpeṇa pariṇamet //
RRSBoṬ zu RRS, 8, 95.2, 5.0 dhamanāt ityatra damanāt iti pāṭhe mukhamadhye vedhasamartharasaguṭikāṃ saṃsthāpya kṣudralauhakhaṇḍaṃ tannimne nidhāya ca pīḍane kṛte adhaḥsthalauhakhaṇḍaṃ yatra vedhe svarṇādirūpeṇa pariṇamet sa śabdavedhaḥ ityarthaḥ //
RRSBoṬ zu RRS, 8, 95.2, 5.0 dhamanāt ityatra damanāt iti pāṭhe mukhamadhye vedhasamartharasaguṭikāṃ saṃsthāpya kṣudralauhakhaṇḍaṃ tannimne nidhāya ca pīḍane kṛte adhaḥsthalauhakhaṇḍaṃ yatra vedhe svarṇādirūpeṇa pariṇamet sa śabdavedhaḥ ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 24.2, 4.0 candrārkasya khoṭabaddharasena vedhātkanakotpattiśca rasasāre'bhihitā //
RRSṬīkā zu RRS, 8, 51.2, 3.0 athavā dravyair vedhādāvanupadiṣṭadravyair vaṅganīlāñjanādibhiḥ saṃmīlanenāpi yo varṇikāhrāsaḥ sā rasaśāstre bhañjanīti kathyate //
RRSṬīkā zu RRS, 8, 88.2, 2.0 sāraṇākhyatailenārdhāṃśaṃ saṃbhṛtaṃ yat sāraṇāyantraṃ tatra sthite pārade yat svarṇādikṣepaṇaṃ svarṇādibījanāgavaṅgānāṃ yat kṣepaṇaṃ vedhādhikyasiddhyarthaṃ kriyate sā sāraṇeti rasaśāstra uktā //
RRSṬīkā zu RRS, 8, 88.2, 7.0 vedhādhikyaṃ vedho bhittvāntaḥpraveśaḥ so'dhiko bhavati //
RRSṬīkā zu RRS, 8, 88.2, 7.0 vedhādhikyaṃ vedho bhittvāntaḥpraveśaḥ so'dhiko bhavati //
RRSṬīkā zu RRS, 8, 89.2, 1.0 atha krāmaṇasya dravyasya sarvadā vedhasahopayogitvena samāsato viśeṣaṇamukhena krāmaṇalakṣaṇasahitaṃ vedhalakṣaṇam ekena ślokenāha vyavāyīti //
RRSṬīkā zu RRS, 8, 89.2, 1.0 atha krāmaṇasya dravyasya sarvadā vedhasahopayogitvena samāsato viśeṣaṇamukhena krāmaṇalakṣaṇasahitaṃ vedhalakṣaṇam ekena ślokenāha vyavāyīti //
RRSṬīkā zu RRS, 8, 89.2, 2.0 dravye śatavedhādau yathābhāgaṃ gṛhīte mūṣāyāṃ drute kṛte prataptamātre vā tāmrarajatādau sādhyadravye kṣipto rasaḥ pārado yasmin karmaṇi sa vedha ityucyate //
RRSṬīkā zu RRS, 8, 89.2, 2.0 dravye śatavedhādau yathābhāgaṃ gṛhīte mūṣāyāṃ drute kṛte prataptamātre vā tāmrarajatādau sādhyadravye kṣipto rasaḥ pārado yasmin karmaṇi sa vedha ityucyate //
RRSṬīkā zu RRS, 8, 91.2, 1.0 atha vedhabhedānāha lepa iti //
RRSṬīkā zu RRS, 8, 91.2, 3.0 yasminvedhe pārado lepena lohaṃ pattrīkṛtaṃ tīkṣṇatāmrādi svarṇaṃ karoti rajataṃ vā karoti sa lepavedha ityuktaḥ //
RRSṬīkā zu RRS, 8, 92, 2.0 dhmānena mūṣāyāṃ lohe tāmrādau drute sati krāmaṇadravyakalkasahitasya pāradasya yat prakṣepaṇaṃ sa vedhaḥ kṣepa iti khyātaḥ //
Rasārṇavakalpa
RAK, 1, 138.1 na vedhaṃ pañcāśadūrdhvaṃ karoti sa rasaḥ priye /
RAK, 1, 160.1 śatāṃśavedhakartāyaṃ dehasiddhiṃ karoti hi /
RAK, 1, 260.1 catuḥṣaṣṭiprayogena śulvavedhaṃ pradāpayet /
RAK, 1, 404.2 tenaiva cāṣṭamāṃśena śulbaṃ vedhena vedhayet //
RAK, 1, 446.2 mriyate tadvaraṃ vaṅgaṃ sahasrāṃśena vedhakṛt //
Uḍḍāmareśvaratantra
UḍḍT, 14, 11.2 oṃ hīṃ huṃ iti puṣpāñjalivedhaḥ /
UḍḍT, 14, 11.3 huṃ huṃ iti huṃkāravedhaḥ /
UḍḍT, 14, 11.4 oṃ hrīṃ huṃ ity ālayavedhaḥ /
UḍḍT, 14, 11.5 hrāṃ śivāvedhamantraḥ /
UḍḍT, 14, 11.6 hrīṃ iti bhramarāvartasaṃghaṭṭavedhaḥ /
UḍḍT, 14, 17.5 drīṃ ālokavedhaḥ parokṣavedhaḥ /
UḍḍT, 14, 17.5 drīṃ ālokavedhaḥ parokṣavedhaḥ /