Occurrences

Mahābhārata
Rāmāyaṇa
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Rasaratnākara
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Mugdhāvabodhinī

Mahābhārata
MBh, 13, 24, 77.1 aprāptadamakāś caiva nāsānāṃ vedhakāstathā /
Rāmāyaṇa
Rām, Ay, 77, 13.1 māyūrakāḥ krākacikā rocakā vedhakās tathā /
Trikāṇḍaśeṣa
TriKŚ, 2, 44.1 vedhakaḥ kaṇṭake pattrasūcidrunakhavaṅkilāḥ /
Viṣṇupurāṇa
ViPur, 2, 6, 16.2 lālābhakṣe sa yātyugre śarakartā ca vedhake //
Rasaratnākara
RRĀ, Ras.kh., 8, 39.1 pāṣāṇāḥ śrīphalākārā raktāśca sparśavedhakāḥ /
RRĀ, Ras.kh., 8, 143.1 aśvābhrakākasadṛśāḥ pāṣāṇāḥ sparśavedhakāḥ /
RRĀ, Ras.kh., 8, 164.1 tasya devasya sopānaṃ dvitīyaṃ sparśavedhakam /
RRĀ, Ras.kh., 8, 168.1 tatra śailodakaiḥ kuṇḍaṃ pūrṇaṃ syātkṣaṇavedhakam /
RRĀ, V.kh., 14, 42.2 bhāgaikaṃ vedhakaṃ sūtaṃ saṃkhyeyaṃ śatavedhake //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 202.2, 11.0 sa ca dehalohānāṃ vedhakaḥ syāt //
RAdhyṬ zu RAdhy, 218.2, 6.0 iti krāmitasūtasya vedhakasaṃskāraḥ saptadaśaḥ //
Rasārṇava
RArṇ, 11, 214.1 vedhakaṃ yastu jānāti dehe lohe rasāyane /
RArṇ, 18, 148.2 tṛtīyo raktavedhastu caturthaścāsthivedhakaḥ //
Rājanighaṇṭu
RājNigh, Pipp., 47.2 rase niyāmako lohe vedhakaś ca rasāyanaḥ //
RājNigh, Pipp., 125.2 vetasāmlaś cāmlasāraḥ śatavedhī ca vedhakaḥ //
Ānandakanda
ĀK, 1, 5, 71.1 viṣṇor āyurbalaṃ datte pāradaḥ sparśavedhakaḥ /
ĀK, 1, 6, 116.2 navamaścakṣuṣo vedho daśamaḥ sarvavedhakaḥ //
ĀK, 1, 12, 49.1 raktābhāḥ śrīphalākārāḥ pāṣāṇāḥ sparśavedhakāḥ /
ĀK, 2, 1, 346.2 vetasāraś cāmlasāraḥ śaravedhī ca vedhakaḥ //
Mugdhāvabodhinī
MuA zu RHT, 15, 15.2, 3.0 drute dviguṇā yā drutiḥ tasyāścaraṇāt kramaśaḥ koṭivedhī koṭyaṃśena vedhakaḥ syāt //