Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 20, 2.0 ayaṃ venaś codayat pṛśnigarbhā iti //
AB, 1, 20, 3.0 ayaṃ vai veno 'smād vā ūrdhvā anye prāṇā venanty avāñco 'nye tasmād venaḥ prāṇo vā ayaṃ san nābher iti tasmān nābhis tan nābher nābhitvaṃ prāṇam evāsmiṃs tad dadhāti //
AB, 1, 20, 3.0 ayaṃ vai veno 'smād vā ūrdhvā anye prāṇā venanty avāñco 'nye tasmād venaḥ prāṇo vā ayaṃ san nābher iti tasmān nābhis tan nābher nābhitvaṃ prāṇam evāsmiṃs tad dadhāti //
AB, 1, 22, 8.0 svāhākṛtaḥ śucir deveṣu gharmaḥ samudrād ūrmim ud iyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhy ā vavṛtsvordhva ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhasas taṃ ghem itthā namasvina ity abhirūpā yad yajñe'bhirūpaṃ tat samṛddham //
AB, 3, 30, 3.0 te ete dhāyye anirukte prājāpatye śasyete abhita ārbhavaṃ surūpakṛtnum ūtaye 'yaṃ venaś codayat pṛśnigarbhā iti prajāpatir evaināṃs tad ubhayataḥ paripibati tasmād u śreṣṭhī pātre rocayaty eva yaṃ kāmayate tam //
Atharvaveda (Paippalāda)
AVP, 5, 2, 2.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 1, 1.1 venas tat paśyat paramaṃ guhā yad yatra viśvaṃ bhavaty ekarūpam /
AVŚ, 4, 1, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
AVŚ, 5, 6, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
Kauśikasūtra
KauśS, 5, 1, 3.0 venas tad iti pañcaparveṣukumbhakamaṇḍalustambakāmpīlaśākhāyugedhmākṣeṣu pāṇyor ekaviṃśatyāṃ śarkarāsvīkṣate //
Kauṣītakibrāhmaṇa
KauṣB, 8, 6, 17.0 ayaṃ venaścodayat pṛśnigarbhā iti //
KauṣB, 8, 6, 18.0 indro vai venaḥ //
KauṣB, 8, 6, 24.0 ubhayato venaṃ pāpoktasya pāvamānīr abhiṣṭuyāt //
KauṣB, 8, 6, 25.0 ātmā vai venaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 10, 1.1 ayaṃ venaś codayat pṛśnigarbhā jyotirjarāyū rajaso vimāne /
MS, 2, 7, 15, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 16.1 ayaṃ venaś codayat pṛśnigarbhā jyotirjarāyū rajaso vimāne /
VSM, 13, 3.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena ā vaḥ /
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ĀśvŚS, 4, 7, 4.17 samudrād ūrmim udiyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhyāvavṛtsvordhva ū ṣu ṇa ūtaya iti dve /
Ṛgveda
ṚV, 1, 56, 2.2 patiṃ dakṣasya vidathasya nū saho giriṃ na venā adhi roha tejasā //
ṚV, 1, 61, 14.2 upo venasya joguvāna oṇiṃ sadyo bhuvad vīryāya nodhāḥ //
ṚV, 1, 139, 10.1 hotā yakṣad vanino vanta vāryam bṛhaspatir yajati vena ukṣabhiḥ puruvārebhir ukṣabhiḥ /
ṚV, 4, 58, 4.2 indra ekaṃ sūrya ekaṃ jajāna venād ekaṃ svadhayā niṣ ṭatakṣuḥ //
ṚV, 8, 3, 18.2 sa tvaṃ no maghavann indra girvaṇo veno na śṛṇudhī havam //
ṚV, 8, 63, 1.1 sa pūrvyo mahānāṃ venaḥ kratubhir ānaje /
ṚV, 8, 100, 5.1 ā yan mā venā aruhann ṛtasyaṃ ekam āsīnaṃ haryatasya pṛṣṭhe /
ṚV, 9, 21, 5.1 āsmin piśaṅgam indavo dadhātā venam ādiśe /
ṚV, 9, 73, 2.1 samyak samyañco mahiṣā aheṣata sindhor ūrmāv adhi venā avīvipan /
ṚV, 9, 85, 10.1 divo nāke madhujihvā asaścato venā duhanty ukṣaṇaṃ giriṣṭhām /
ṚV, 9, 85, 11.1 nāke suparṇam upapaptivāṃsaṃ giro venānām akṛpanta pūrvīḥ /
ṚV, 9, 97, 22.1 takṣad yadī manaso venato vāg jyeṣṭhasya vā dharmaṇi kṣor anīke /
ṚV, 10, 64, 2.1 kratūyanti kratavo hṛtsu dhītayo venanti venāḥ patayanty ā diśaḥ /
ṚV, 10, 93, 14.1 pra tad duḥśīme pṛthavāne vene pra rāme vocam asure maghavatsu /
ṚV, 10, 123, 1.1 ayaṃ venaś codayat pṛśnigarbhā jyotirjarāyū rajaso vimāne /
ṚV, 10, 123, 2.1 samudrād ūrmim ud iyarti veno nabhojāḥ pṛṣṭhaṃ haryatasya darśi /
ṚV, 10, 123, 5.2 carat priyasya yoniṣu priyaḥ san sīdat pakṣe hiraṇyaye sa venaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 7, 5.1 yaṃ venaṃ tāgacchatam mānavasya śāryātasya śadanaṃ śasyamānā /
ṚVKh, 3, 22, 1.1 brahma jajñānaṃ prathamaṃ purastāt vi sīmataḥ suruco vena āvaḥ /
ṚVKh, 4, 10, 1.1 venas tat paśyad bhuvanasya vidvān yatra viśvaṃ bhuvaty ekanīḍam /
Mahābhārata
MBh, 1, 1, 176.1 dambhodbhavaḥ paro venaḥ sagaraḥ saṃkṛtir nimiḥ /
MBh, 1, 70, 13.1 venaṃ dhṛṣṇuṃ nariṣyantaṃ nābhāgekṣvākum eva ca /
MBh, 2, 8, 14.2 aṅgo 'riṣṭaśca venaśca duḥṣantaḥ saṃjayo jayaḥ //
MBh, 12, 59, 99.2 prakhyātā triṣu lokeṣu yā sā venam ajījanat //
MBh, 13, 49, 9.1 caṇḍālo vrātyavenau ca brāhmaṇyāṃ kṣatriyāsu ca /
Manusmṛti
ManuS, 7, 41.1 veno vinaṣṭo 'vinayān nahuṣaś caiva pārthivaḥ /
ManuS, 9, 65.2 manuṣyāṇām api prokto vene rājyaṃ praśāsati //
Harivaṃśa
HV, 2, 19.1 aṅgāt sunīthāpatyaṃ vai venam ekaṃ vyajāyata /
HV, 2, 19.2 apacāreṇa venasya prakopaḥ sumahān abhūt //
HV, 2, 20.2 venasya pāṇau mathite saṃbabhūva mahān ṛṣiḥ //
HV, 4, 22.1 yasmiṃś ca kāraṇe pāṇir venasya mathitaḥ purā /
HV, 5, 2.1 tasya putro 'bhavad veno nātyarthaṃ dhārmiko 'bhavat /
HV, 5, 3.1 sa mātāmahadoṣeṇa venaḥ kālātmajātmajaḥ /
HV, 5, 9.2 adharmaṃ kuru mā vena naiṣa dharmaḥ satāṃ mataḥ //
HV, 5, 11.2 venaḥ prahasya durbuddhir imam artham anarthavat //
HV, 5, 14.2 anunetuṃ tadā venaṃ tataḥ kruddhā maharṣayaḥ //
HV, 5, 18.2 dhīvarān asṛjac cāpi venakalmaṣasaṃbhavān //
HV, 5, 19.2 adharmarucayas tāta viddhi tān venakalmaṣān //
HV, 5, 20.1 tataḥ punar mahātmānaḥ pāṇiṃ venasya dakṣiṇam /
HV, 5, 23.2 samāpetur mahārāja venaś ca tridivaṃ yayau //
Kūrmapurāṇa
KūPur, 1, 13, 10.1 aṅgād veno 'bhavat paścād vainyo venādajāyata /
KūPur, 1, 13, 10.1 aṅgād veno 'bhavat paścād vainyo venādajāyata /
KūPur, 1, 13, 12.1 venaputrasya vitate purā paitāmahe makhe /
Matsyapurāṇa
MPur, 4, 44.1 pitṛkanyā sunīthā tu venamaṅgādajījanat /
MPur, 4, 44.2 venamanyāyinaṃ viprā mamanthus tatkarād abhūt /
MPur, 10, 4.1 sunīthā nāma tasyāstu veno nāma sutaḥ purā /
Viṣṇupurāṇa
ViPur, 1, 13, 7.1 aṅgāt sunīthāpatyaṃ vai venam ekam ajāyata /
ViPur, 1, 13, 8.1 venasya pāṇau mathite saṃbabhūva mahāmune /
ViPur, 1, 13, 10.2 kimarthaṃ mathitaḥ pāṇir venasya paramarṣibhiḥ /
ViPur, 1, 13, 11.3 aṅgasya bhāryā sā dattā tasyāṃ veno vyajāyata //
ViPur, 1, 13, 13.1 abhiṣikto yadā rājye sa venaḥ paramarṣibhiḥ /
ViPur, 1, 13, 20.1 vena uvāca /
ViPur, 1, 13, 26.2 iti vijñāpyamāno 'pi sa venaḥ paramarṣibhiḥ /
ViPur, 1, 13, 37.2 niṣādās te tato jātā venakalmaṣanāśanāḥ //
ViPur, 1, 13, 42.1 satputreṇa ca jātena veno 'pi tridivaṃ yayau /
ViPur, 1, 13, 93.1 evaṃprabhāvaḥ sa pṛthuḥ putro venasya vīryavān /
ViPur, 3, 3, 17.1 atha haryātmano venaḥ smṛto vājaśravāstu yaḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 207.2 kharapulkasavenānāṃ surāpo nātra saṃśayaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 13, 18.1 sunīthāṅgasya yā patnī suṣuve venamulbaṇam /
BhāgPur, 4, 13, 22.1 kiṃvāṃho vena uddiśya brahmadaṇḍamayūyujan /
BhāgPur, 4, 13, 40.2 hantyasādhurmṛgāndīnānveno 'sāvityaraujjanaḥ //
BhāgPur, 4, 13, 47.2 alabdhanidro 'nupalakṣito nṛbhirhitvā gato venasuvaṃ prasuptām //
BhāgPur, 4, 14, 2.2 prakṛtyasaṃmataṃ venamabhyaṣiñcanpatiṃ bhuvaḥ //
BhāgPur, 4, 14, 3.1 śrutvā nṛpāsanagataṃ venamatyugraśāsanam /
BhāgPur, 4, 14, 7.1 venasyāvekṣya munayo durvṛttasya viceṣṭitam /
BhāgPur, 4, 14, 10.2 venaḥ prakṛtyaiva khalaḥ sunīthāgarbhasambhavaḥ //
BhāgPur, 4, 14, 12.1 tadvidvadbhirasadvṛtto veno 'smābhiḥ kṛto nṛpaḥ /
BhāgPur, 4, 14, 13.3 upavrajyābruvanvenaṃ sāntvayitvā ca sāmabhiḥ //
BhāgPur, 4, 14, 23.1 vena uvāca /
BhāgPur, 4, 14, 33.1 ko vainaṃ paricakṣīta venamekamṛte 'śubham /
BhāgPur, 4, 14, 34.2 nijaghnurhuṃkṛtairvenaṃ hatamacyutanindayā //
BhāgPur, 4, 14, 46.2 yenāharajjāyamāno venakalmaṣamulbaṇam //
BhāgPur, 4, 16, 2.2 venāṅgajātasya ca pauruṣāṇi te vācaspatīnāmapi babhramurdhiyaḥ //
BhāgPur, 4, 16, 11.2 naivābhibhavituṃ śakyo venāraṇyutthito 'nalaḥ //
BhāgPur, 4, 19, 37.2 venāpacārādavaluptamadya taddehato viṣṇukalāsi vainya //
BhāgPur, 4, 21, 46.2 brahmadaṇḍahataḥ pāpo yadveno 'tyatarattamaḥ //
Bhāratamañjarī
BhāMañj, 13, 284.1 venaṃ nāma sutaṃ tasyāṃ samprāpya tapase yayau /
BhāMañj, 13, 284.2 tataḥ krūro 'bhavadrājā venaḥ kopaviṣolbaṇaḥ //
BhāMañj, 13, 287.1 venasya dakṣiṇaṃ pāṇiṃ nirmathya munayaḥ punaḥ /
BhāMañj, 19, 13.2 tato mamanthurmunayaḥ pāṇiṃ venasya dakṣiṇam //
BhāMañj, 19, 16.1 tatprasādāddivaṃ yāte vene vainyo 'tha bhūbhujām /
Sātvatatantra
SātT, 2, 15.1 vene mṛte dvijajanair anu bāhuyugmaṃ saṃmathyamānasamaye pṛthurūpa āsīt /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 5.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
ŚāṅkhŚS, 5, 9, 17.0 ayaṃ vena iti sūktaṃ nāke suparṇam ity uddhṛtya //
ŚāṅkhŚS, 15, 3, 8.0 venas tat paśyad iti pañca //
ŚāṅkhŚS, 15, 3, 9.0 ayaṃ vena iti vā //