Occurrences

Ṛgveda
Harivaṃśa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Ṛgveda
ṚV, 1, 61, 14.2 upo venasya joguvāna oṇiṃ sadyo bhuvad vīryāya nodhāḥ //
Harivaṃśa
HV, 2, 19.2 apacāreṇa venasya prakopaḥ sumahān abhūt //
HV, 2, 20.2 venasya pāṇau mathite saṃbabhūva mahān ṛṣiḥ //
HV, 4, 22.1 yasmiṃś ca kāraṇe pāṇir venasya mathitaḥ purā /
HV, 5, 20.1 tataḥ punar mahātmānaḥ pāṇiṃ venasya dakṣiṇam /
Viṣṇupurāṇa
ViPur, 1, 13, 8.1 venasya pāṇau mathite saṃbabhūva mahāmune /
ViPur, 1, 13, 10.2 kimarthaṃ mathitaḥ pāṇir venasya paramarṣibhiḥ /
ViPur, 1, 13, 93.1 evaṃprabhāvaḥ sa pṛthuḥ putro venasya vīryavān /
Bhāgavatapurāṇa
BhāgPur, 4, 14, 7.1 venasyāvekṣya munayo durvṛttasya viceṣṭitam /
Bhāratamañjarī
BhāMañj, 13, 287.1 venasya dakṣiṇaṃ pāṇiṃ nirmathya munayaḥ punaḥ /
BhāMañj, 19, 13.2 tato mamanthurmunayaḥ pāṇiṃ venasya dakṣiṇam //