Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 7, 1.3 taccharīrasamutpannaiḥ kāryais taiḥ karaṇaiḥ saha /
ViPur, 1, 9, 36.1 pradhānapuṃsor ajayoḥ kāraṇaṃ kāryabhūtayoḥ /
ViPur, 1, 9, 46.1 yaḥ kāraṇaṃ ca kāryaṃ ca kāraṇasyāpi kāraṇam /
ViPur, 1, 9, 46.2 kāryasyāpi ca yaḥ kāryaṃ prasīdatu sa no hariḥ //
ViPur, 1, 9, 46.2 kāryasyāpi ca yaḥ kāryaṃ prasīdatu sa no hariḥ //
ViPur, 1, 9, 47.1 kāryakāryasya yat kāryaṃ tatkāryasyāpi yaḥ svayam /
ViPur, 1, 9, 47.1 kāryakāryasya yat kāryaṃ tatkāryasyāpi yaḥ svayam /
ViPur, 1, 9, 47.1 kāryakāryasya yat kāryaṃ tatkāryasyāpi yaḥ svayam /
ViPur, 1, 9, 47.1 kāryakāryasya yat kāryaṃ tatkāryasyāpi yaḥ svayam /
ViPur, 1, 9, 47.2 tatkāryakāryabhūto yas tataś ca praṇato 'smi tam //
ViPur, 1, 9, 47.2 tatkāryakāryabhūto yas tataś ca praṇato 'smi tam //
ViPur, 1, 9, 49.2 kāryakartṛsvarūpaṃ taṃ praṇato 'smi paraṃ padam //
ViPur, 1, 15, 56.2 kāryeṣu caivaṃ saha karmakartṛrūpair aśeṣair avatīha sarvam //
ViPur, 1, 15, 60.2 kāryagauravam etasyāḥ kathane phaladāyi vaḥ //
ViPur, 1, 17, 73.1 vṛddho 'haṃ mama kāryāṇi samastāni na gocare /
ViPur, 1, 22, 85.1 ahaṃ hariḥ sarvam idaṃ janārdano nānyat tataḥ kāraṇakāryajātam /
ViPur, 2, 13, 79.2 dharmādharmau na saṃdehaḥ sarvakāryeṣu kāraṇam /
ViPur, 2, 14, 19.2 paramārtho hi kāryāṇi kāraṇānām aśeṣataḥ //
ViPur, 2, 14, 22.1 yattu niṣpādyate kāryaṃ mṛdā kāraṇabhūtayā /
ViPur, 3, 9, 8.2 gṛhasthakāryamakhilaṃ kuryādbhūpāla śaktitaḥ //
ViPur, 3, 9, 12.1 vedāharaṇakāryeṇa tīrthasnānāya ca prabho /
ViPur, 4, 2, 16.3 puraṃjayo nāma śaśādasya ca rājarṣes tanayaḥ kṣatriyavaryas taccharīre 'ham aṃśena svayam evāvatīrya tān aśeṣān asurān nihaniṣyāmi tad bhavadbhiḥ puraṃjayo 'suravadhārthāya kāryodyogaḥ kārya iti /
ViPur, 4, 2, 44.3 na hyarthinaḥ kāryavaśābhyupetāḥ kakutsthagotre vimukhāḥ prayānti //
ViPur, 4, 8, 9.1 sa hi saṃsiddhakāryakaraṇaḥ sakalasaṃbhūtiṣv aśeṣajñānavidā bhagavatā nārāyaṇena cātītasaṃbhūtau tasmai varo dattaḥ //
ViPur, 4, 13, 100.2 na me dvārakayā na tvayā na cāśeṣabandhubhiḥ kāryam alam alam ebhir mamāgrato 'līkaśapathair ity ākṣipya tatkathāṃ kathaṃcit prasādyamāno 'pi na tasthau //
ViPur, 5, 5, 4.1 yadarthamāgatāḥ kāryaṃ tanniṣpannaṃ kimāsyate /
ViPur, 5, 15, 5.2 jagarha yādavāṃścaiva kāryaṃ caitadacintayat //
ViPur, 5, 16, 27.1 so 'haṃ yāsyāmi govinda devakāryaṃ mahatkṛtam /
ViPur, 5, 17, 11.1 sāmprataṃ ca jagatsvāmī kāryamātmahṛdi sthitam /
ViPur, 5, 21, 13.3 uvāca cainaṃ bhagavānkeśavaḥ kāryamānuṣaḥ //
ViPur, 5, 25, 2.1 niṣpāditorukāryasya kāryeṇorvīvicāriṇaḥ /
ViPur, 5, 25, 2.1 niṣpāditorukāryasya kāryeṇorvīvicāriṇaḥ /
ViPur, 5, 29, 27.1 vyāpī vyāpyaḥ kriyā kartā kāryaṃ ca bhagavānyadā /
ViPur, 5, 37, 7.1 tataste yauvanonmattā bhāvikāryapracoditāḥ /
ViPur, 5, 38, 58.2 bhārāvatārakāryārtham avatīrṇaḥ sa medinīm //
ViPur, 6, 2, 22.1 pāratantryaṃ samasteṣu teṣāṃ kāryeṣu vai tataḥ /
ViPur, 6, 5, 25.1 ajñānaṃ tāmaso bhāvaḥ kāryārambhāpravṛttayaḥ /
ViPur, 6, 7, 93.2 niṣpādya muktikāryaṃ vai kṛtakṛtyaṃ nivartate //