Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 15, 20.1 tatra balena sthiropacitamāṃsatā sarvaceṣṭāsvapratighātaḥ svaravarṇaprasādo bāhyānāmābhyantarāṇāṃ ca karaṇānāmātmakāryapratipattirbhavati //
Su, Sū., 29, 6.1 napuṃsakaṃ strī bahavo naikakāryā asūyakāḥ /
Su, Sū., 29, 17.2 vaidyasya paitrye daive vā kārye cotpātadarśane //
Su, Sū., 29, 24.1 svasyām jātau svagotro vā dūtaḥ kāryakaraḥ smṛtaḥ /
Su, Sū., 29, 25.2 alaṃkṛto maṅgalavān dūtaḥ kāryakaraḥ smṛtaḥ //
Su, Sū., 29, 26.2 upasarpati yo vaidyaṃ sa ca kāryakaraḥ smṛtaḥ //
Su, Śār., 1, 8.1 tatra sarva evācetana eṣa vargaḥ puruṣaḥ pañcaviṃśatitamaḥ kāryakāraṇasaṃyuktaścetayitā bhavati /
Su, Śār., 1, 10.1 tatra kāraṇānurūpaṃ kāryamiti kṛtvā sarva evaite viśeṣāḥ sattvarajastamomayā bhavanti tadañjanatvāttanmayatvācca tadguṇā eva puruṣā bhavantītyeke bhāṣante //
Su, Cik., 2, 37.2 badhnīyāt kośabandhena prāptaṃ kāryaṃ ca ropaṇam //
Su, Cik., 31, 10.1 anukte dravakārye tu sarvatra salilaṃ matam /
Su, Cik., 36, 18.1 hīnamātrāvubhau bastī nātikāryakarau matau /
Su, Utt., 18, 47.1 athavā kāryanirvṛtterupayogo yathākramam /
Su, Utt., 66, 14.2 kāryamārogyam evaikam anārogyam ato 'nyathā //