Occurrences

Baudhāyanadharmasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kālikāpurāṇa
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaprakāśasudhākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 7, 6.1 pitṛdevāgnikāryeṣu tasmāt taṃ parivarjayet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 11, 16.0 apramattaḥ pitṛdaivatakāryeṣu //
Arthaśāstra
ArthaŚ, 1, 10, 13.1 tatra dharmopadhāśuddhān dharmasthīyakaṇṭakaśodhaneṣu karmasu sthāpayet arthopadhāśuddhān samāhartṛsaṃnidhātṛnicayakarmasu kāmopadhāśuddhān bāhyābhyantaravihārarakṣāsu bhayopadhāśuddhān āsannakāryeṣu rājñaḥ //
Carakasaṃhitā
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Mahābhārata
MBh, 1, 20, 15.27 sahāya ekaḥ kāryeṣu na me kṛcchreṣu jāyate /
MBh, 1, 33, 13.1 sa naḥ prakṣyati sarveṣu kāryeṣvarthaviniścayam /
MBh, 1, 68, 42.2 pitaro dharmakāryeṣu bhavantyārtasya mātaraḥ //
MBh, 1, 196, 13.2 yojitāvarthamānābhyāṃ sarvakāryeṣvanantarau /
MBh, 1, 196, 18.2 amātyasaṃsthaḥ kāryeṣu sarveṣvevābhavat tadā /
MBh, 1, 201, 5.1 tau vivṛddhau mahāvīryau kāryeṣvapyekaniścayau /
MBh, 2, 14, 6.10 tvaṃ me pramāṇabhūto 'si sarvakāryeṣu keśava /
MBh, 2, 18, 19.2 puraskurvīta kāryeṣu kṛṣṇa kāryārthasiddhaye //
MBh, 2, 50, 13.2 pratipannān svakāryeṣu saṃmohayasi no bhṛśam //
MBh, 2, 51, 7.2 matisāmyaṃ dvayor nāsti kāryeṣu kurunandana //
MBh, 2, 57, 6.2 yaśo rakṣasva vidura sampraṇītaṃ mā vyāpṛtaḥ parakāryeṣu bhūstvam //
MBh, 2, 57, 16.1 anupriyaṃ ced anukāṅkṣase tvaṃ sarveṣu kāryeṣu hitāhiteṣu /
MBh, 2, 69, 19.1 āpaddharmārthakṛcchreṣu sarvakāryeṣu vā punaḥ /
MBh, 3, 120, 2.2 teṣāṃ tu kāryeṣu bhavanti nāthāḥ śaibyādayo rāma yathā yayāteḥ //
MBh, 3, 149, 46.1 dhārmikān dharmakāryeṣu arthakāryeṣu paṇḍitān /
MBh, 3, 149, 46.1 dhārmikān dharmakāryeṣu arthakāryeṣu paṇḍitān /
MBh, 3, 218, 10.2 anuśāsti ca bhūtāni kāryeṣu balasūdanaḥ //
MBh, 3, 221, 28.2 kāryeṣvahaṃ tvayā putra saṃdraṣṭavyaḥ sadaiva hi /
MBh, 5, 38, 7.1 nīvāramūleṅgudaśākavṛttiḥ susaṃyatātmāgnikāryeṣv acodyaḥ /
MBh, 5, 39, 31.2 adhyavasyati kāryeṣu ciraṃ yaśasi tiṣṭhati //
MBh, 7, 85, 85.1 tasya me sarvakāryeṣu kāryam etanmataṃ sadā /
MBh, 12, 15, 50.2 ubhayaṃ sarvakāryeṣu dṛśyate sādhvasādhu ca //
MBh, 12, 41, 13.1 dvijānāṃ vedakāryeṣu kāryeṣvanyeṣu caiva hi /
MBh, 12, 41, 13.1 dvijānāṃ vedakāryeṣu kāryeṣvanyeṣu caiva hi /
MBh, 12, 56, 20.1 ārjavaṃ sarvakāryeṣu śrayethāḥ kurunandana /
MBh, 12, 58, 8.2 kāryeṣvakhedaḥ kośasya tathaiva ca vivardhanam //
MBh, 12, 81, 30.2 yuktā mahatsu kāryeṣu śreyāṃsyutpādayanti ca //
MBh, 12, 86, 16.1 kāryeṣvadhikṛtāḥ samyag akurvanto nṛpānugāḥ /
MBh, 12, 112, 37.2 na ca te jñātikāryeṣu praṣṭavyo 'haṃ hitāhite //
MBh, 12, 120, 26.2 sthāpayet sarvakāryeṣu rājā dharmārtharakṣiṇaḥ //
MBh, 12, 148, 19.2 ghaṭamānaḥ svakāryeṣu kuru naiḥśreyasaṃ param //
MBh, 12, 169, 13.2 akṛteṣveva kāryeṣu mṛtyur vai samprakarṣati //
MBh, 12, 172, 6.2 dharmakāmārthakāryeṣu kūṭastha iva lakṣyase //
MBh, 12, 221, 41.2 anukūlāśca kāryeṣu guruvṛddhopasevinaḥ //
MBh, 12, 258, 70.1 evaṃ sarveṣu kāryeṣu vimṛśya puruṣastataḥ /
MBh, 12, 309, 9.2 pāralaukikakāryeṣu prasuptā bhṛśanāstikāḥ //
MBh, 12, 326, 61.1 prādurbhāvagataścāhaṃ surakāryeṣu nityadā /
MBh, 13, 10, 37.1 puṇyāhavācane nityaṃ dharmakāryeṣu cāsakṛt /
MBh, 13, 24, 73.2 ye 'ntaraṃ yānti kāryeṣu te vai nirayagāminaḥ //
MBh, 13, 24, 82.1 sarveṣveva tu kāryeṣu daivapūrveṣu bhārata /
MBh, 13, 24, 86.1 kṣamāvantaśca dhīrāśca dharmakāryeṣu cotthitāḥ /
MBh, 13, 82, 44.2 havyakavyeṣu yajñeṣu pitṛkāryeṣu caiva ha /
MBh, 13, 124, 18.2 ātureṣvapi kāryeṣu tena tuṣyati me manaḥ //
MBh, 15, 29, 2.1 ye rājakāryeṣu purā vyāsaktā nityaśo 'bhavan /
Manusmṛti
ManuS, 7, 57.2 samastānāṃ ca kāryeṣu vidadhyāddhitam ātmanaḥ //
ManuS, 8, 63.1 āptāḥ sarveṣu varṇeṣu kāryāḥ kāryeṣu sākṣiṇaḥ /
ManuS, 9, 227.1 ye niyuktās tu kāryeṣu hanyuḥ kāryāṇi kāryiṇām /
Rāmāyaṇa
Rām, Ay, 45, 18.2 pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam //
Rām, Ay, 80, 18.2 pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam //
Rām, Ki, 21, 14.2 pitṛvyastasya sugrīvaḥ sarvakāryeṣv anantaraḥ //
Rām, Ki, 28, 13.1 yas tu kālavyatīteṣu mitrakāryeṣu vartate /
Rām, Su, 34, 15.1 kaccinna dīnaḥ saṃbhrāntaḥ kāryeṣu ca na muhyati /
Rām, Utt, 92, 16.2 dharme prayatamānānāṃ paurakāryeṣu nityadā //
Saundarānanda
SaundĀ, 14, 45.2 evamādiṣu kāryeṣu smṛtimādhātumarhasi //
Bodhicaryāvatāra
BoCA, 8, 163.2 nikṛṣṭadāsavac cainaṃ sattvakāryeṣu vāhaya //
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 29.2 tāvat tāvad bhavanty eṣāṃ kuṇṭhāḥ kāryeṣu buddhayaḥ //
Daśakumāracarita
DKCar, 2, 2, 37.1 amarāṇāṃ ca teṣu teṣu kāryeṣvāsuravipralambhanāni jñānabalānna dharmapīḍāmāvahanti //
DKCar, 2, 8, 80.0 tairapi hi prārabdheṣu kāryeṣu dṛṣṭe siddhyasiddhī //
DKCar, 2, 8, 83.0 tatsarvaṃ sarvāviśvāsahetunā sukhopabhogapratibandhinā bahumārgavikalpanātsarvakāryeṣvamuktasaṃśayena tantrāvāpena mā kṛthā vṛthā //
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
Kāmasūtra
KāSū, 5, 4, 8.1 sa tu devatābhigamane yātrāyām udyānakrīḍāyāṃ jalāvataraṇe vivāhe yajñavyasanotsaveṣv agnyutpāte cauravibhrame janapadasya cakrārohaṇe prekṣāvyāpāreṣu teṣu teṣu ca kāryeṣv iti bābhravīyāḥ /
KāSū, 6, 3, 2.8 suhṛtkāryeṣvanabhigamanam anabhihārahetoḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 101.2 gurukāryeṣu daṇḍaḥ syān nityaṃ pañcaśatāvaraḥ //
KātySmṛ, 1, 153.1 sadyaḥ kṛteṣu kāryeṣu sadya eva vivādayet /
KātySmṛ, 1, 229.2 balodbhūteṣu kāryeṣu sākṣiṇo divyam eva vā //
KātySmṛ, 1, 357.1 kāryeṣv abhyantaro yaś ca arthinā prahitaś ca yaḥ /
KātySmṛ, 1, 611.1 anumārgeṇa kāryeṣu anyasmin vacanān mama /
KātySmṛ, 1, 652.1 niyukto yas tu kāryeṣu sa ced utkocam āpnuyāt /
Liṅgapurāṇa
LiPur, 1, 71, 40.2 kiṃ kāryaṃ devakāryeṣu bhagavāniti sa prabhuḥ //
LiPur, 2, 18, 63.1 tasmācca sarvakāryeṣu tripuṇḍraṃ dhārayedbudhaḥ /
LiPur, 2, 25, 39.2 abhicārādikāryeṣu kuryātkṛṣṇāyasena tu //
LiPur, 2, 25, 47.2 abhicārādikāryeṣu śivāgnyādhānavarjitam //
LiPur, 2, 25, 49.2 samidhasthaṃ pramāṇaṃ hi sarvakāryeṣu suvrata //
LiPur, 2, 25, 95.1 garbhādhānādikāryeṣu vahneḥ pratyekamavyaya /
LiPur, 2, 48, 4.1 śaktīnāṃ sarvakāryeṣu yonikuṇḍaṃ vidhīyate /
Matsyapurāṇa
MPur, 15, 38.1 na deyāḥ pitṛkāryeṣu payaścājāvikaṃ tathā /
MPur, 17, 23.2 amaṅgalaṃ tadyatnena devakāryeṣu varjayet //
MPur, 52, 9.2 anāyāseṣu kāryeṣu māṅgalyācārasevanam //
MPur, 68, 1.3 mṛtavatsābhiṣekādikāryeṣu ca kimiṣyate //
Nāradasmṛti
NāSmṛ, 2, 1, 127.1 saṃdigdheṣu tu kāryeṣu dvayor vivadamānayoḥ /
NāSmṛ, 2, 1, 132.1 kāryeṣv abhyantaro yaḥ syād arthinā prahitaś ca yaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 3, 1.0 bahuṣu kāryeṣu jñeyeṣu ca yugapat prayatnā jñānāni vā na prādurbhavantītyataḥ prayatnajñānāyaugapadyādekaṃ manaḥ pratiśarīraṃ mūrtamasparśaṃ niravayavaṃ nityamaṇu āśucārīti //
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 4.0 ekatvaikapṛthaktve kāryeṣu kāraṇaguṇapūrve //
Viṣṇupurāṇa
ViPur, 1, 15, 56.2 kāryeṣu caivaṃ saha karmakartṛrūpair aśeṣair avatīha sarvam //
ViPur, 2, 13, 79.2 dharmādharmau na saṃdehaḥ sarvakāryeṣu kāraṇam /
ViPur, 6, 2, 22.1 pāratantryaṃ samasteṣu teṣāṃ kāryeṣu vai tataḥ /
Viṣṇusmṛti
ViSmṛ, 3, 17.1 dharmiṣṭhān dharmakāryeṣu //
ViSmṛ, 3, 18.1 nipuṇān arthakāryeṣu //
ViSmṛ, 3, 75.1 rājā ca sarvakāryeṣu sāṃvatsarādhīnaḥ syāt //
ViSmṛ, 57, 14.1 eteṣv api ca kāryeṣu samarthas tatpratigrahe /
Yājñavalkyasmṛti
YāSmṛ, 3, 295.2 patitasya bahiḥ kuryuḥ sarvakāryeṣu caiva tam //
Bhāratamañjarī
BhāMañj, 1, 805.1 kāryeṣu smaraṇīyo 'hamuktveti diśamuttarām /
BhāMañj, 1, 838.2 dvijakāryeṣu saṃnaddhā kuntī prāyādvṛkodaram //
BhāMañj, 5, 145.2 asaṃmohaśca kāryeṣu svabhāvo 'yaṃ vipaścitām //
BhāMañj, 13, 50.2 avasthāviparīteṣu klībakāryeṣu majjatām //
BhāMañj, 13, 201.1 viduraṃ mantrakāryeṣu digjayeṣu dhanaṃjayam /
BhāMañj, 13, 202.2 uciteṣu ca kāryeṣu vṛddhāmātyānakalpayat //
BhāMañj, 13, 714.1 kṣaṇārdhamapi kāryeṣu na vilambeta paṇḍitaḥ /
Garuḍapurāṇa
GarPur, 1, 67, 13.2 yātrāyāṃ sarvakāryeṣu viṣāpahāraṇe iḍā //
GarPur, 1, 67, 15.2 śobhaneṣu ca kāryeṣu yātrāyāṃ viṣakarmaṇi //
GarPur, 1, 67, 17.2 saumyādiśubhakāryeṣu lābhādijayajīvite //
GarPur, 1, 110, 25.1 dhanaprayogakāryeṣu tathā vidyāgameṣu ca /
GarPur, 1, 111, 13.2 yadeṣāṃ sarvakāryeṣu vaco na pratihanyate //
Hitopadeśa
Hitop, 2, 114.1 utpanneṣu ca kāryeṣu matir yasya na hīyate /
Hitop, 2, 120.1 ato 'haṃ bravīmi utpanneṣvapi kāryeṣu ityādi /
Hitop, 2, 131.1 sarvakāryeṣu svecchātaḥ pravartate /
Kālikāpurāṇa
KālPur, 52, 22.2 puraścaraṇakāryeṣu tatkāmyeṣu prayojayet //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 11.0 prakṛterapyautsukyanivṛttyarthaṃ kāryeṣu pravṛttir nitarāmayuktā tasyā ācaitanyād autsukyasya ca cetanadharmatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.1, 1.0 bhagavataḥ śaktayaḥ sarvakāryeṣu prasṛtāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 6.0 yata evaṃ tasmāt kāraṇāt tat tad api karma tādṛgguṇaṃ tattaddeśavartino vicitrān vinaśvarān pratyātmaniyatān bhavāntarabhāvinaś ca dehendriyārthān dātuṃ kṣamam ityevam anumīyate kāraṇāsambhavināṃ guṇānāṃ kāryeṣvanupalabdheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 30.2, 2.0 kiṃ kimityatrāha vaśyākrāntirityādi vaśyākrāntiḥ sāṃsiddhikād dharmāt tatparijñānayogas tādṛgvidhājjñānāt bhogeṣvanabhilāṣo vairāgyāt vighnasamūhāpagama aiśvaryāt bhogeṣvāsaktiḥ sāṃsiddhikād adharmāt nyakkṛtir nyakkāras tathāvidhād ajñānāt dehalabdhir avairāgyāt kāryeṣu vighno'naiśvaryāditi //
Narmamālā
KṣNarm, 3, 109.1 caṇḍālaiḥ pretakāryeṣu laguḍairāhato 'sakṛt /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 71.0 kāraṇāntaraprabhaveṣu hi kāryeṣu suśikṣitena na tathā jñāne vastvantarasyānumānaṃ tāvadyuktam //
Rasamañjarī
RMañj, 3, 76.2 dolāyantrena saṃśodhya tataḥ kāryeṣu yojayet //
Rasaprakāśasudhākara
RPSudh, 1, 86.1 bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ /
RPSudh, 4, 83.1 svāṃgaśītaṃ samuddhṛtya sarvakāryeṣu yojayet /
RPSudh, 4, 100.3 raktābhaṃ jāyate cūrṇaṃ sarvakāryeṣu yojayet //
RPSudh, 4, 101.1 jāyate sarvakāryeṣu rogocchedakaraṃ sadā /
RPSudh, 6, 80.3 sakṛt saṃjāyate śuddhaḥ sarvakāryeṣu yojayet //
RPSudh, 7, 11.2 khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam //
RPSudh, 11, 11.1 yāmamardhamitaṃ śuddhā sarvakāryeṣu yojayet /
Rasendracintāmaṇi
RCint, 4, 31.2 ghṛte jīrṇe tadabhraṃ tu sarvakāryeṣu yojayet //
RCint, 5, 5.2 evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet //
RCint, 7, 122.2 dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet //
Rasendrasārasaṃgraha
RSS, 1, 225.2 dinaikam ātape śuddhaṃ tataḥ kāryeṣu yojayet //
Rasārṇava
RArṇ, 6, 73.1 kṣatriyāḥ sarvakāryeṣu varjyāśca rasakarmaṇi /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 13.2 kāryeṣvatyabhimānavān asamaye dātā yathecchaṃ kṛśaḥ svapne vyomagatiḥ sitetaratanur vātūlakas tāmasaḥ //
Skandapurāṇa
SkPur, 4, 29.2 ko 'smānsarveṣu kāryeṣu prayunakti mahāmanāḥ //
SkPur, 9, 15.2 sarvakāryeṣu ca sadā hitaḥ pathyaśca śaṃkaraḥ //
Ānandakanda
ĀK, 1, 2, 247.1 tava kāryeṣu sūtendra kiṃciddravyaṃ vyayennaraḥ /
ĀK, 1, 3, 122.1 nirmamaḥ sarvakāryeṣu kalatrādiṣu bandhuṣu /
ĀK, 1, 4, 15.2 svedanādiṣu kāryeṣu pāradasya viśiṣyate //
ĀK, 1, 7, 151.2 śvetaṃ rajatakāryeṣu trayamanyatsuvarṇake //
ĀK, 2, 1, 189.2 maladoṣādikaṃ nāsti sarvakāryeṣu pūjyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 15.0 utsāhaḥ kāryeṣūdyogo manasaḥ //
Śukasaptati
Śusa, 23, 26.5 sāhasī sarvakāryeṣu lakṣmībhājanamuttamam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 13.1 nirutthaṃ jāyate bhasma sarvakāryeṣu yojayet /
ŚdhSaṃh, 2, 11, 71.1 dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet /
ŚdhSaṃh, 2, 11, 76.1 dolāyantreṇa śuddhiḥ syāttataḥ kāryeṣu yojayet /
ŚdhSaṃh, 2, 11, 104.2 iti kṣāradvayaṃ dhīmānyuktakāryeṣu yojayet //
ŚdhSaṃh, 2, 12, 15.1 evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet /
ŚdhSaṃh, 2, 12, 17.2 tataḥ śuddharasaṃ tasmānnītvā kāryeṣu yojayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 12.0 kāryakṣamamiti anena prakāreṇa yacchilājatu snehaśuddhaṃ kṛtaṃ tat sarvakāryeṣu yojayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 10.0 iti yuktakāryeṣu yuktavyādhiṣu yathāyogyaṃ yojayed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 6.3 maladoṣādikaṃ nāsti sarvakāryeṣu yojayet /
Bhāvaprakāśa
BhPr, 7, 3, 233.2 dolāyantreṇa śuddhaḥ syāttataḥ kāryeṣu yojayet //
Dhanurveda
DhanV, 1, 81.2 yojayet triprakāraṃ hi kāryeṣvapi yathākramam //
Gheraṇḍasaṃhitā
GherS, 1, 29.3 dantamūlaṃ dhāraṇādikāryeṣu yogināṃ yataḥ //
GherS, 3, 9.1 yatra yatra sthito yogī sarvakāryeṣu sarvadā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 5.0 cūrṇalakṣaṇaṃ yuktakāryeṣu gulmādau cārayet //
Mugdhāvabodhinī
MuA zu RHT, 5, 21.2, 8.0 anena vidhinā uktavidhānena nāgaṃ sīsakaṃ puṭitaṃ sat mriyate mṛtaṃ bhavatīti vāmunā vidhānenaiva nirutthatāṃ gataṃ aśarīratāṃ prāptaṃ vaṅgaṃ sarvakarmasu cāraṇajāraṇabhakṣaṇādikāryeṣu niyujyate rasajñairiti śeṣaḥ //
MuA zu RHT, 11, 2.2, 1.0 prathamaṃ tatsatvaṃ kariṇā nāgena saha hemakriyāsu svarṇakāryeṣu nirvyūḍhaṃ rase nirvāhitaṃ kuryādityarthaḥ //
MuA zu RHT, 11, 2.2, 2.0 punastrapuṇā vaṅgena saha tārakriyāsu rūpyakāryeṣu nirvyūḍhaṃ kuryāt nāgavaṅgau sarvatra pītasitakāryeṣu praśastāvityarthaḥ //
MuA zu RHT, 11, 2.2, 2.0 punastrapuṇā vaṅgena saha tārakriyāsu rūpyakāryeṣu nirvyūḍhaṃ kuryāt nāgavaṅgau sarvatra pītasitakāryeṣu praśastāvityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 13.2, 6.0 taddhitamūṣāyāḥ sattvāharaṇādikāryeṣvagninā cirakālaparyantaṃ durbhedyatvāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 44.2 gayāśiro yathā puṇyaṃ pitṛkāryeṣu sarvadā //
SkPur (Rkh), Revākhaṇḍa, 67, 21.2 na skando na harirbrahmā yaḥ kāryeṣu kṣamo 'dhunā //
SkPur (Rkh), Revākhaṇḍa, 157, 7.1 sarvadā sarvakāryeṣu nāsti teṣāmamaṅgalam /
Yogaratnākara
YRā, Dh., 192.2 dolāyantreṇa śuddhaṃ syāttataḥ kāryeṣu yojayet //
YRā, Dh., 406.3 iti kṣāradvayaṃ dhīmān yuktakāryeṣu yojayet //