Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 11.2, 1.30 idānīṃ tadviparītas tathā ca pumān ityetad vyākhyāyate /
SKBh zu SāṃKār, 11.2, 1.31 tadviparītas tābhyāṃ vyaktāvyaktābhyāṃ viparītaḥ pumān /
SKBh zu SāṃKār, 11.2, 1.41 tasmād uktaṃ tadviparītaḥ pumān iti /
SKBh zu SāṃKār, 11.2, 1.42 tad uktaṃ tathā ca pumān iti /
SKBh zu SāṃKār, 11.2, 1.43 tat pūrvasyām āryāyāṃ pradhānam ahetumad yathā vyākhyātaṃ tathā ca pumān /
SKBh zu SāṃKār, 11.2, 1.45 tatra hetumad vyaktam ahetumat pradhānaṃ tathā ca pumān ahetumān anutpādyatvāt /
SKBh zu SāṃKār, 11.2, 1.47 tathā nityaḥ pumān /
SKBh zu SāṃKār, 11.2, 1.49 tathā ca vyāpī pumān sarvagatatvāt /
SKBh zu SāṃKār, 11.2, 1.50 sakriyaṃ vyaktam akriyaṃ pradhānaṃ tathā ca pumān akriyaḥ sarvagatatvād eva /
SKBh zu SāṃKār, 11.2, 1.51 anekaṃ vyaktam ekam avyaktaṃ tathā pumān apy ekaḥ /
SKBh zu SāṃKār, 11.2, 1.52 āśritaṃ vyaktam anāśritam avyaktaṃ tathā ca pumān anāśritaḥ /
SKBh zu SāṃKār, 11.2, 1.53 liṅgaṃ vyaktam aliṅgam avyaktaṃ tathā ca pumān apyaliṅgaḥ /
SKBh zu SāṃKār, 11.2, 1.56 tathā ca pumān niravayavaḥ /
SKBh zu SāṃKār, 11.2, 1.59 tathā ca pumān api svatantra ātmanaḥ prabhavatīty arthaḥ /
SKBh zu SāṃKār, 12.2, 1.23 tathānyonyamithunāśca yathā strīpuṃsāvanyonyamithunau tathā guṇāḥ /
SKBh zu SāṃKār, 17.2, 15.0 yenoktaṃ tadviparītastathā ca pumān //
SKBh zu SāṃKār, 23.2, 1.33 yadā sattvena rajastamasī abhibhūte tadā pumān buddhiguṇān dharmādīn āpnoti /
SKBh zu SāṃKār, 42.2, 1.15 yathā naṭaḥ paṭāntareṇa praviśya devo bhūtvā nirgacchati punar mānuṣaḥ punar vidūṣaka evaṃ liṅgaṃ nimittanaimittikaprasaṅgenodarāntaḥ praviśya hastī strī pumān bhavati /
SKBh zu SāṃKār, 60.2, 1.1 nānāvidhair upāyaiḥ prakṛtiḥ puruṣasyopakāriṇyanupakāriṇaḥ puṃsaḥ /
SKBh zu SāṃKār, 61.2, 1.4 aham anena puruṣeṇa dṛṣṭāsmītyasya puṃsaḥ punardarśanaṃ nopaiti puruṣasyādarśanam upayātītyarthaḥ /