Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 37.1 tatra puṃso yadajñānaṃ malākhyaṃ tajjam apyaya /
TĀ, 1, 41.1 kṣīṇe tu paśusaṃskāre puṃsaḥ prāptaparasthiteḥ /
TĀ, 1, 187.2 etattattvāntare yat puṃvidyāśaktyātmakaṃ trayam //
TĀ, 1, 188.2 puṃvidyāśaktisaṃjñaṃ yattatsarvavyāpakaṃ yataḥ //
TĀ, 1, 222.1 nanu dhīmānasāhaṃkṛtpumāṃso vyāpnuyuḥ śivam /
TĀ, 2, 47.2 nānirmalacitaḥ puṃso 'nugrahastvanupāyakaḥ //
TĀ, 4, 232.1 puṃsi te bādhite eva tathā cātreti varṇitam /
TĀ, 6, 42.1 tadeva puṃso māyādirāgāntaṃ kañcukībhavet /
TĀ, 8, 9.2 brahmānantātpradhānāntaṃ viṣṇuḥ puṃsaḥ kalāntagam //
TĀ, 8, 92.1 puṃsāṃ sitāsitānyatra kurvatāṃ kila sidhyataḥ /
TĀ, 8, 278.1 puṃstattve tuṣṭinavakaṃ siddhayo 'ṣṭau ca tatpuraḥ /
TĀ, 8, 283.2 puṃsi nādamayī śaktiḥ prasarākhyā ca yatsthitā //
TĀ, 8, 284.1 na hyakartā pumānkartuḥ kāraṇatvaṃ ca saṃsthitam /
TĀ, 8, 284.2 akartaryapi vā puṃsi sahakāritayā sthite //
TĀ, 8, 287.2 sādhanamiti vigrahatāyugaṣṭakaṃ bhavati puṃstattve //
TĀ, 8, 289.2 puṃstattva eva gandhāntaṃ sthitaṃ ṣoḍaśakaṃ punaḥ //
TĀ, 8, 291.2 trividhāste sthitāḥ puṃsi mokṣamārgoparodhakāḥ //
TĀ, 8, 293.1 tadevaṃ puṃstvamāpanne pūrṇe 'pi parameśvare /
TĀ, 8, 294.2 te puṃsi sarve tāṃstatra śodhayanmucyate bhavāt //
TĀ, 8, 295.1 puṃsa ūrdhvaṃ tu niyatistatrasthāḥ śaṃkarā daśa /
TĀ, 8, 304.2 māyābilātpradatte puṃsāṃ niṣkṛṣya niṣkṛṣya //
TĀ, 8, 346.2 uddharati manonmanyā puṃsasteṣveva bhavati madhyasthaḥ //
TĀ, 9, 5.2 tattattvaṃ kramaśaḥ pṛthvīpradhānaṃ puṃśivādayaḥ //
TĀ, 9, 39.1 karteti puṃsaḥ kartṛtvābhimāno 'pi vibhoḥ kṛtiḥ /
TĀ, 11, 37.1 prakṛt pumānyatiḥ kālo māyā vidyeśasauśivau /
TĀ, 16, 103.1 puṃsaḥ kalāntaṃ ṣaṭtattvīṃ pratyekaṃ tryaṅgule kṣipet /
TĀ, 16, 118.1 sarāge puṃspurāṇīśasaṃkhyānītthaṃ ṣaḍaṅgule /
TĀ, 16, 123.2 evaṃ pumādiṣaṭtattvī vinyastāṣṭādaśāṅgule //
TĀ, 17, 110.1 śuddha eva pumān prāptaśivabhāvo viśudhyati /
TĀ, 19, 21.2 haṃsaḥ pumānadhastasya rudrabindusamanvitaḥ //