Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 5, 164.1 yathā yathā matiḥ puṃsāṃ kalyāṇābhiniveśinī /
BhāMañj, 5, 179.1 krodho 'ntakaḥ sarvamidaṃ nihanti ya eṣa puṃsāṃ vadanādudeti /
BhāMañj, 5, 217.1 kṛṣṇāvekarathe ko nu draṣṭumutsahate pumān /
BhāMañj, 5, 474.2 gaṇanāpūraṇaṃ loke sa puṃsāṃ dharmaputrakaḥ //
BhāMañj, 5, 641.2 bhāvī pumānasau kanyā bhagavānityabhāṣata /
BhāMañj, 6, 88.1 tadeva vihitaṃ kiṃcitpuṃsāṃ sukṛtaduṣkṛtam /
BhāMañj, 13, 737.2 naṣṭaṃ ca śocatāṃ puṃsāṃ kadā duḥkhaṃ nivartate //
BhāMañj, 13, 791.2 abhidhyāsadṛśī puṃsāṃ phalāvāptirapāyinī //
BhāMañj, 13, 855.2 puṃsāṃ damaprasaktānāṃ śatrurnāma na vidyate //
BhāMañj, 13, 904.2 puṃsāṃ svakarmamudrāṇāṃ śokasyāvasaro 'tra kaḥ //
BhāMañj, 13, 1332.2 yattvamicchasi jātaṃ prāk puṃsaḥ strīvapuṣo 'thavā //
BhāMañj, 13, 1334.1 tamabravītsurapatiḥ puṃstvajātānkathaṃ sutān /
BhāMañj, 13, 1337.2 strīṇāṃ sparśeṣu yā prītiḥ sā puṃbhirlabhyate kutaḥ //
BhāMañj, 13, 1416.1 parasvahāriṇāṃ puṃsāṃ paradārābhigāminām /
BhāMañj, 13, 1421.2 munitulyāṃ gatiṃ puṃsāṃ prayacchantyeva sevitāḥ //
BhāMañj, 13, 1468.1 lajjāṃ labhante lalanāḥ puṃsāṃ kautukavṛddhaye /
BhāMañj, 13, 1487.2 saṃyogairviṣamaiḥ puṃsāṃ patati vyasane kulam //
BhāMañj, 13, 1690.1 prāṇāḥ priyatarāḥ puṃsāṃ yairhutāste raṇānale /
BhāMañj, 13, 1747.1 patyuḥ puṃsaḥ purāṇasya kṣetrakṣetrajñasākṣiṇaḥ /