Occurrences

Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Carakasaṃhitā
Manusmṛti
Rāmāyaṇa
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Ayurvedarasāyana
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Ratnadīpikā
Tantrasāra
Tantrāloka
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Śāṅkhāyanaśrautasūtra

Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 12.0 āpūryamāṇapakṣe puṇye nakṣatre viśeṣeṇa puṃnāmadheya āśitasya kumārasya keśān vāpayitvā snātamalaṃkṛtam ahataṃ vāsaḥ paridhāpya prācīnapravaṇa udīcīnapravaṇe same vā deśe sthaṇḍilam uddhatyāvokṣyāgniṃ mathitvā laukikaṃ vāhṛtya nyupyopasamādadhāti //
Gautamadharmasūtra
GautDhS, 1, 6, 6.1 strīpuṃyoge 'bhivādato 'niyamam eke //
Kauśikasūtra
KauśS, 4, 9, 20.1 puṃnāmadheye kumāraḥ //
KauśS, 4, 11, 2.0 rajaudvāsāyāḥ puṃnakṣatre //
KauśS, 8, 1, 15.0 ubhayaliṅgair ubhau puṃliṅgair dātāraṃ strīliṅgaiḥ patnīm //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 5, 38.0 nirṛtigṛhītā vā eṣā strī yā puṃrūpā //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 9, 11.2 pumarthāś caturo deyād vidyātīrthamaheśvaraḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
Āpastambaśrautasūtra
ĀpŚS, 18, 13, 3.1 apāṃ patir iti samudriyāḥ saindhavīr vā yo vānyaḥ puṃnadaḥ syāt //
Śatapathabrāhmaṇa
ŚBM, 10, 5, 1, 2.5 itthaṃ ha tv evāpi tredhā vihito yad asmiṃs tredhā vihitā iṣṭakā upadhīyante puṃnāmnya strīnāmnyo napuṃsakanāmnyaḥ /
ŚBM, 10, 5, 1, 2.6 tredhā vihitāny u evemāni puruṣasyāṅgāni puṃnāmāni strīnāmāni napuṃsakanāmāni //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 34.0 striyāḥ puṃvadbhāṣitapuṃskādanūṅ samānādhikaraṇe striyām apūraṇīpriyādiṣu //
Aṣṭādhyāyī, 6, 3, 42.0 puṃvat karmadhārayajātīyadeśīyeṣu //
Carakasaṃhitā
Ca, Śār., 2, 22.1 garbhasya sadyo'nugatasya kukṣau strīpuṃnapuṃsām udarasthitānām /
Ca, Indr., 12, 73.1 kanyāpuṃvardhamānānāṃ baddhasyaikapaśostasthā /
Ca, Cik., 23, 132.2 ityetaduktaṃ sarpāṇāṃ strīpuṃklībanidarśanam //
Manusmṛti
ManuS, 3, 49.2 same 'pumān puṃstriyau vā kṣīṇe 'lpe ca viparyayaḥ //
ManuS, 8, 7.1 strīpuṃdharmo vibhāgaś ca dyūtam āhvaya eva ca /
Rāmāyaṇa
Rām, Ay, 99, 12.1 puṃnāmnā narakād yasmāt pitaraṃ trāyate sutaḥ /
Abhidharmakośa
AbhidhKo, 2, 12.1 kāmāptamamalaṃ hitvā rūpāptaṃ strīpumindriye /
Amarakośa
AKośa, 1, 3.2 strīpuṃnapuṃsakaṃ jñeyaṃ tadviśeṣavidheḥ kvacit //
AKośa, 2, 239.1 pumapatye cāṭakairaḥ stryapatye caṭakaiva sā /
AKośa, 2, 270.1 bhāryā jāyātha puṃbhūmni dārāḥ syāttu kuṭumbinī /
AKośa, 2, 277.2 ābhīrī tu mahāśūdrī jātipuṃyogayoḥ samā //
AKośa, 2, 279.1 ācāryānī tu puṃyoge syādaryī kṣatriyī tathā /
AKośa, 2, 364.1 tanūruhaṃ roma loma tadvṛddhau śmaśru pummukhe /
AKośa, 2, 550.2 kapidhvajasya gāṇḍīvagāṇḍivau puṃnapuṃsakau //
AKośa, 2, 597.2 puṃnapuṃsakayor vapraḥ kedāraḥ kṣetramasya tu //
AKośa, 2, 633.2 āpakvaṃ paulirabhyūṣo lājāḥ puṃbhūmni cākṣatāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 50.1 puṃstrīklībāḥ kramāt tebhyas tatra vyaktasya lakṣaṇam /
AHS, Śār., 1, 70.1 puṃnāmadaurhṛdapraśnaratā puṃsvapnadarśinī /
AHS, Śār., 1, 77.2 hastasthapuṃnāmaphalāṃ svabhyaktoṣṇāmbusecitām //
AHS, Śār., 6, 23.2 puṃsaṃjñāḥ pakṣiṇo vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 54.2 mandapuṇyena yātavyaṃ manye puṃnarakaṃ mayā //
Daśakumāracarita
DKCar, 2, 5, 56.1 sā tvāgatya svahastavartini citrapaṭe likhitaṃ matsadṛśaṃ kamapi puṃrūpaṃ māṃ ca paryāyeṇa nirvarṇayantī savismayaṃ savitarkaṃ saharṣaṃ ca kṣaṇamavātiṣṭhat //
Kāmasūtra
KāSū, 6, 1, 3.2 saṃgharṣavān saṃtatāyaḥ subhagamānī ślāghanakaḥ ṣaṇḍakaśca puṃśabdārthī /
Kūrmapurāṇa
KūPur, 1, 11, 239.1 aśeṣabhūtāntarasaṃniviṣṭaṃ pradhānapuṃyogaviyogahetum /
KūPur, 2, 44, 29.2 ekamevākṣaraṃ tattvaṃ puṃpradhāneśvarātmakam //
Liṅgapurāṇa
LiPur, 1, 41, 9.2 putrasnehamiti procya strīpuṃrūpo'bhavattadā //
LiPur, 1, 76, 36.2 strīpuṃbhāvena saṃsthānaṃ sarvābharaṇabhūṣitam //
LiPur, 1, 89, 113.1 pumiti narakasyākhyā duḥkhaṃ ca narakaṃ viduḥ /
LiPur, 2, 9, 44.1 puṃviśeṣaparo devo bhagavānparameśvaraḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 8.1 śalyākarṣaṇapuṃjanmarakṣāyudhavaśādikam /
Rasamañjarī
RMañj, 3, 16.2 puṃstrīnapuṃsakaṃ ceti lakṣaṇena tu lakṣayet //
RMañj, 9, 14.2 nikhātā maithunasthāne puṃsattvakhaṇḍakāriṇī //
Rasaratnasamuccaya
RRS, 4, 30.1 strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /
RRS, 4, 30.1 strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /
RRS, 16, 126.1 niṣphalāśca tato nyūnāḥ puṃvarāṭāśca pittalāḥ /
Rasaratnākara
RRĀ, R.kh., 5, 18.2 puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet //
Rasendracintāmaṇi
RCint, 7, 50.2 strīpuṃnapuṃsakātmāno lakṣaṇena tu lakṣayet //
Rasendracūḍāmaṇi
RCūM, 11, 112.1 sīsasattvaṃ marucchleṣmaśamanaṃ puṃgadāpaham /
RCūM, 12, 23.1 strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /
RCūM, 12, 23.1 strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /
Ratnadīpikā
Ratnadīpikā, 1, 10.2 strīpuṃnapuṃsakaṃ ceti lakṣaṇena tu lakṣaye /
Ratnadīpikā, 1, 49.1 strīpuṃnapuṃsakā ye ca lakṣaṇena tu lakṣyate /
Tantrasāra
TantraS, 8, 39.0 māyāgarbhādhikāriṇas tu kasyacid īśvarasya prasādāt sarvakarmakṣaye māyāpuruṣaviveko bhavati yena māyordhve vijñānākala āste na jātucit māyādhaḥ kalāpuṃviveko vā yena kalordhve tiṣṭhati //
TantraS, 8, 67.0 tato guṇatattvāt buddhitattvaṃ yatra puṃprakāśo viṣayaś ca pratibimbam arpayataḥ //
TantraS, 8, 68.0 buddhitattvāt ahaṃkāro yena buddhipratibimbite vedyasamparke kaluṣe puṃprakāśe anātmani ātmābhimānaḥ śuktau rajatābhimānavat //
TantraS, 10, 5.0 pumādimāyānte vidyā vedyatirobhāve saṃvidādhikyāt //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
Tantrāloka
TĀ, 1, 187.2 etattattvāntare yat puṃvidyāśaktyātmakaṃ trayam //
TĀ, 1, 188.2 puṃvidyāśaktisaṃjñaṃ yattatsarvavyāpakaṃ yataḥ //
TĀ, 9, 5.2 tattattvaṃ kramaśaḥ pṛthvīpradhānaṃ puṃśivādayaḥ //
TĀ, 16, 123.2 evaṃ pumādiṣaṭtattvī vinyastāṣṭādaśāṅgule //
Ānandakanda
ĀK, 1, 7, 7.1 strīpuṃnapuṃsakāścaiva jñātavyāste kramātpriye /
ĀK, 1, 15, 335.2 strīrūpā saphalā vallī puṃrūpā ca drumākṛtiḥ //
ĀK, 1, 15, 634.1 bhavetpuṃrūpavāgdevī sarvaśāstrārthavedinī /
ĀK, 1, 16, 12.2 gatāsūnāṃ nṛṇāṃ nasyaṃ kuryātpuṃśuklamiśritam //
ĀK, 1, 21, 26.2 strīvaśyaṃ rājavaśyaṃ ca puṃvaśyaṃ paśuvaśyakam //
ĀK, 2, 1, 309.1 tadanye puṃvarāṭāḥ syur guravaḥ śleṣmapittalāḥ /
ĀK, 2, 7, 98.2 nānāvidhāni śūlāni puṃstrīvandhyatvabhañjanam //
Śyainikaśāstra
Śyainikaśāstra, 5, 4.1 te pañcahīnāṃ tāsāṃ tu puṃvyaktīnāṃ prayojayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 6.2 puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet //
Bhāvaprakāśa
BhPr, 6, 8, 172.1 puṃstrīnapuṃsakānīha lakṣaṇīyāni lakṣaṇaiḥ /
Dhanurveda
DhanV, 1, 132.3 skandhavyāyena vajrasya muṣṭyā puṃmārgaṇe na ca /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 2.3 tat puṃnapuṃsakaṃ jñeyaṃ pratyekaṃ tatra lakṣaṇaiḥ //
Haribhaktivilāsa
HBhVil, 1, 170.13 taduttarāt taduttarāt strīpumādi cedaṃ sakalam idaṃ iti //
HBhVil, 5, 123.2 yakāreṇa mukhe saṅkarṣaṇaṃ nyaset pumanvitam //
Janmamaraṇavicāra
JanMVic, 1, 35.0 sā ca pumādimāyāntam adhvānam adhyāste //
JanMVic, 1, 69.0 atraiva idaṃ puṃstrīnapuṃsakalakṣaṇaṃ prakṛtitrayakāraṇam somādhikyena puṃjanma sūryādhikyena yoṣitaḥ //
JanMVic, 1, 69.0 atraiva idaṃ puṃstrīnapuṃsakalakṣaṇaṃ prakṛtitrayakāraṇam somādhikyena puṃjanma sūryādhikyena yoṣitaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 1, 13.0 pumvan mithuneṣu samānyām //