Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Bhāratamañjarī

Mahābhārata
MBh, 4, 33, 18.1 rukmapuṅkhāḥ prasannāgrā muktā hastavatā tvayā /
MBh, 4, 38, 50.1 hāridravarṇā ye tvete hemapuṅkhāḥ śilāśitāḥ /
MBh, 4, 38, 53.2 hemapuṅkhāstriparvāṇo rājña ete mahāśarāḥ //
MBh, 4, 43, 4.1 rukmapuṅkhāḥ sutīkṣṇāgrā muktā hastavatā mayā /
MBh, 6, 48, 6.1 muktāstu rathibhir bāṇā rukmapuṅkhāḥ sutejanāḥ /
MBh, 6, 68, 21.1 tato bhīṣmavinirmuktā rukmapuṅkhāḥ śilāśitāḥ /
MBh, 6, 114, 12.2 te bhīṣmaṃ viviśustūrṇaṃ svarṇapuṅkhāḥ śilāśitāḥ //
MBh, 6, 114, 45.2 na cakruste rujaṃ tasya rukmapuṅkhāḥ śilāśitāḥ //
MBh, 7, 7, 26.1 teṣām atho droṇadhanurvimuktāḥ patatriṇaḥ kāñcanacitrapuṅkhāḥ /
MBh, 7, 101, 46.1 tato droṇāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ /
MBh, 7, 106, 41.1 hemapuṅkhā mahārāja bhīmasenadhanuścyutāḥ /
MBh, 7, 109, 25.1 te tasya kavacaṃ bhittvā svarṇapuṅkhā mahaujasaḥ /
MBh, 7, 112, 7.2 rukmapuṅkhā vyarājanta haṃsāḥ śreṇīkṛtā iva //
MBh, 7, 112, 26.2 vidārya khaṃ samutpetuḥ svarṇapuṅkhāḥ śilāśitāḥ //
MBh, 7, 113, 5.1 bhīmanāmāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ /
MBh, 7, 114, 24.1 svarṇapuṅkhāḥ suniśitāḥ karṇacāpacyutāḥ śarāḥ /
MBh, 7, 131, 38.3 viviśur dharaṇīṃ śīghrā rukmapuṅkhāḥ śilāśitāḥ //
MBh, 7, 135, 25.2 rukmapuṅkhāḥ prasannāgrāḥ sarvakāyāvadāraṇāḥ /
MBh, 7, 151, 17.1 tasyāpyakṣasamā bāṇā rukmapuṅkhāḥ śilāśitāḥ /
MBh, 7, 154, 26.1 tataḥ śarāḥ prāpatan rukmapuṅkhāḥ śaktyaḥ prāsā musalānyāyudhāni /
MBh, 8, 40, 17.1 te tu bāṇā mahārāja hemapuṅkhāḥ śilāśitāḥ /
MBh, 8, 51, 84.1 suvarṇapuṅkhā nārācāḥ śatrughnā vaidyutaprabhāḥ /
MBh, 8, 54, 4.2 te vai nipetus tapanīyapuṅkhā dvidhā tridhā bhīmaśarair nikṛttāḥ //
MBh, 8, 68, 27.1 cāpāni rukmāṅgadabhūṣaṇāni śarāś ca kārtasvaracitrapuṅkhāḥ /
MBh, 9, 23, 63.1 tasyeṣavaḥ prāṇaharāḥ sumuktā nāsajan vai varmasu rukmapuṅkhāḥ /
Rāmāyaṇa
Rām, Ār, 19, 20.1 rukmapuṅkhāś ca viśikhāḥ pradīptā hemabhūṣaṇāḥ /
Rām, Ār, 25, 17.1 te rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ /
Rām, Yu, 59, 77.2 hemapuṅkhā raviprakhyāścakrur dīptam ivāmbaram //
Rām, Yu, 66, 21.2 nipetur bhuvi te chinnā rukmapuṅkhāḥ sahasraśaḥ //
Rām, Yu, 76, 25.1 te gātrayor nipatitā rukmapuṅkhāḥ śarā yudhi /
Rām, Yu, 78, 12.1 te tasya kāyaṃ nirbhidya rukmapuṅkhā nimittagāḥ /
Rām, Yu, 90, 20.1 te rāghavadhanurmuktā rukmapuṅkhāḥ śikhiprabhāḥ /
Rām, Utt, 7, 13.2 vidārya tāni rakṣāṃsi supuṅkhā viviśuḥ kṣitim //
Saundarānanda
SaundĀ, 13, 35.2 cintāpuṅkhā ratiphalā viṣayākāśagocarāḥ //
Bhāratamañjarī
BhāMañj, 6, 197.2 hemapuṅkhāḥ śarāścakrurvahnivyāptaṃ digantaram //