Occurrences

Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Rāmāyaṇa
Śāṅkhāyanaśrautasūtra

Kātyāyanaśrautasūtra
KātyŚS, 15, 4, 9.0 naivāro bṛhaspataye vāce //
Kāṭhakasaṃhitā
KS, 12, 4, 22.0 naivāram uttamaṃ kuryāt //
KS, 15, 5, 22.0 bṛhaspataye vācaspataye naivāraś caruḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 7, 17.0 athaiṣa naivāraḥ saptadaśaśarāvaḥ //
MS, 2, 2, 6, 1.3 indrāya marutvate naivāram ekādaśakapālam /
MS, 2, 6, 6, 19.0 bṛhaspataye vācaspataye naivāraṃ carum //
MS, 4, 4, 3, 7.0 tasmān naivāraḥ puroḍāśaḥ //
Taittirīyabrāhmaṇa
TB, 3, 1, 4, 6.3 sa etaṃ bṛhaspataye tiṣyāya naivāraṃ caruṃ payasi niravapat /
Taittirīyasaṃhitā
TS, 1, 8, 10, 5.1 bṛhaspataye vācaspataye naivāraṃ carum //
Vārāhaśrautasūtra
VārŚS, 2, 1, 5, 24.1 divi śrayasveti naivāraṃ caruṃ payasi śṛtam upadadhāti //
VārŚS, 3, 1, 1, 22.0 mādhyandinīyān savanīyān anu naivāraṃ caruṃ nirvapati bārhaspatyaṃ saptadaśaśarāvam //
VārŚS, 3, 1, 1, 42.0 vājinau vājajitāv iti yugyau naivāram avaghrāpayati //
VārŚS, 3, 1, 2, 13.0 tena dharmeṇa yugyau naivāram avaghrāpayati //
VārŚS, 3, 1, 2, 30.0 brāhmaṇācchaṃsicamasaiḥ pracarya sahaprājāpatyam apannadatyā vapayā pracarya naivāreṇa pracarya paśupuroḍāśaiḥ pracarati //
VārŚS, 3, 1, 2, 31.0 sahasviṣṭakṛdiḍaṃ naivārasya paśupuroḍāśānāṃ ca //
VārŚS, 3, 3, 4, 3.1 naivāraḥ paśupuroḍāśaḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 33, 3.1 divi śrayasveti bārhaspatyaṃ naivāraṃ payasi caruṃ madhye kumbheṣṭakānām upadadhāti //
ĀpŚS, 16, 33, 4.3 hiraṇyayāt pari yoner niṣadyā hiraṇyadā dadaty annam asmā ity etābhyāṃ ca naivāram //
ĀpŚS, 18, 2, 17.1 prāṅ māhendrāt kṛtvā mādhyaṃdinīyān vā puroḍāśān nirupya sārasvatasya paśupuroḍāśaṃ nirupya bārhaspatyaṃ naivāraṃ saptadaśaśarāvaṃ caruṃ nirvapati /
ĀpŚS, 18, 4, 1.0 prāṅ māhendrāt kṛtvā naivāre sarpir ānīya cātvāle 'vadadhāti //
ĀpŚS, 18, 4, 14.0 vājino vājajito vājaṃ sariṣyanto vājaṃ jeṣyanto bṛhaspater bhāgam avajighrateti naivāram aśvau dhuryāv avaghrāpayati sarvān vā //
ĀpŚS, 18, 5, 1.1 ā mā vājasya prasavo jagamyād iti pratyāsṛteṣu hutvā punar naivāram avaghrāpayati /
ĀpŚS, 18, 6, 10.1 sārasvatasya paśupuroḍāśena pracarya naivāreṇa pracarati //
ĀpŚS, 18, 7, 9.1 kakudo rājaputro dhruvagopo naivāragopo vā prāśnīyāt /
ĀpŚS, 18, 20, 5.1 tasyāḥ paśupuroḍāśaṃ naivāraṃ catuṣpadyāḥ sūnāyā nirvapati //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 4, 12.1 atha bārhaspatyaṃ carum naivāraṃ saptadaśaśarāvaṃ nirvapati annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etatkaroti //
ŚBM, 5, 1, 4, 14.1 atha yannaivāro bhavati /
ŚBM, 5, 1, 4, 14.2 brahma vai bṛhaspatirete vai brahmaṇā pacyante yannīvārās tasmān naivāro bhavati saptadaśaśarāvo bhavati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 3, 3, 5.2 naivāraṃ caruṃ nirvapati tadenam bṛhaspatireva vāce suvaty atha yannaivāro bhavati brahma vai bṛhaspatir ete vai brahmaṇā pacyante yan nīvārās tasmānnaivāro bhavati //
ŚBM, 5, 3, 3, 5.2 naivāraṃ caruṃ nirvapati tadenam bṛhaspatireva vāce suvaty atha yannaivāro bhavati brahma vai bṛhaspatir ete vai brahmaṇā pacyante yan nīvārās tasmānnaivāro bhavati //
ŚBM, 5, 3, 3, 5.2 naivāraṃ caruṃ nirvapati tadenam bṛhaspatireva vāce suvaty atha yannaivāro bhavati brahma vai bṛhaspatir ete vai brahmaṇā pacyante yan nīvārās tasmānnaivāro bhavati //
Rāmāyaṇa
Rām, Ay, 55, 5.2 vanyaṃ naivāram āhāraṃ kathaṃ sītopabhokṣyate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 2, 12.0 bārhaspatyo naivāraḥ saptadaśaśarāvaḥ //