Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Hitopadeśa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Āyurvedadīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Uḍḍāmareśvaratantra
Yogaratnākara

Carakasaṃhitā
Ca, Cik., 1, 49.1 madhukasya haridrāyā vacāyāḥ kanakasya ca /
Mahābhārata
MBh, 13, 17, 90.1 upahārapriyaḥ śarvaḥ kanakaḥ kāñcanaḥ sthiraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 48.1 hema matsyākṣakaḥ śaṅkhaḥ kaiḍaryaḥ kanakaṃ vacā /
AHS, Utt., 32, 31.2 pattraṃ pāṇḍu vaṭasya candanayugaṃ kālīyakaṃ pāradaṃ pattaṅgaṃ kanakatvacaṃ kamalajaṃ bījaṃ tathā kesaram //
AHS, Utt., 39, 18.1 maṇḍūkaparṇīkanakaśaṅkhapuṣpīvacāplavam /
Daśakumāracarita
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
Liṅgapurāṇa
LiPur, 1, 52, 43.1 tatra jāmbūnadaṃ nāma kanakaṃ devabhūṣaṇam /
LiPur, 1, 65, 114.2 upahāraḥ priyaḥ sarvaḥ kanakaḥ kāñcanasthitaḥ //
Matsyapurāṇa
MPur, 43, 12.1 durdamasya suto dhīmānkanako nāma vīryavān /
MPur, 43, 12.2 kanakasya tu dāyādāś catvāro lokaviśrutāḥ //
MPur, 114, 79.1 tatra jāmbūnadaṃ nāma kanakaṃ devabhūṣaṇam /
Suśrutasaṃhitā
Su, Śār., 10, 69.1 arkapuṣpī madhughṛtaṃ cūrṇitaṃ kanakaṃ vacā /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 17.1 tūṇis tūṇīkaṇaḥ pītatūṇikaḥ kanakastathā /
Hitopadeśa
Hitop, 2, 111.14 tadanantaraṃ kanakapattanaṃ prāpya suvarṇaprāsāde tathaiva paryaṅke sthitā vidyādharībhir upāsyamānā mayālokitā /
Rasahṛdayatantra
RHT, 7, 4.1 kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ /
Rasamañjarī
RMañj, 6, 101.1 kaṭutrayakaṣāyeṇa kanakasya rasena ca /
RMañj, 6, 134.1 kanakasya ca bījāni samāṃśaṃ vijayārasaiḥ /
RMañj, 9, 23.1 kapīndriyaṃ śaśī sūtaṃ kuṅkumaṃ kanakaṃ madhu /
Rasaprakāśasudhākara
RPSudh, 3, 28.2 kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya //
RPSudh, 3, 37.2 kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā //
Rasaratnasamuccaya
RRS, 5, 163.2 mardayetkanakāmbhobhirnimbapatrarasairapi //
RRS, 10, 84.2 nīlakaḥ kanako'rkaśca vargo hy upaviṣātmakaḥ //
RRS, 11, 89.1 viṣṇukrāntāśaśilatākumbhīkanakamūlakaiḥ /
RRS, 11, 103.1 śaśirekhāvaravarṇinīsakokilākṣāpāmārgakanakānām /
RRS, 11, 109.2 munikanakanāgasarpair dantyātha siñcyācca tanmadhyam //
Rasaratnākara
RRĀ, V.kh., 4, 13.1 gandhakaṃ śodhitaṃ cūrṇyaṃ saptadhā kanakadravaiḥ /
Rasendracintāmaṇi
RCint, 3, 35.1 sarpākṣīciñcikāvandhyābhṛṅgābdakanakāmbubhiḥ /
RCint, 8, 34.1 ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji /
RCint, 8, 267.1 kajjalīkṛtasugandhakaśambhos tulyabhāgakanakasya bījam /
RCint, 8, 267.2 mardayetkanakatailayutaṃ syāt kāminīmadavidhūnana eṣaḥ //
Rasendracūḍāmaṇi
RCūM, 9, 13.2 nīlakaḥ kanako'rkaśca vargo hyupaviṣātmakaḥ //
Rasādhyāya
RAdhy, 1, 139.1 mātuliṅgakanakasyāpi vārkatoyena mardayet /
Rasārṇava
RArṇ, 5, 15.1 kaṅgunī kṛṣṇakanakaṃ śvetārkaṃ ca pipīlijam /
RArṇ, 11, 101.1 katakaṃ kanakaṃ caivam ekīkṛtya ca mardayet /
RArṇ, 11, 193.2 cārayedrasarājasya jārayet kanakānvitaiḥ //
RArṇ, 15, 89.1 gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu /
RArṇ, 15, 89.3 ātape sthāpayeddevi kanakasya rasena tat //
RArṇ, 15, 141.1 snuhīkṣīraṃ sakāñjīkaṃ bījāni kanakasya ca /
RArṇ, 15, 191.1 viṣabījaṃ brahmabījaṃ bījāni kanakasya ca /
RArṇ, 15, 193.2 śvetāśvamāramūlāni mūlaṃ kanakavāruṇī //
RArṇ, 16, 61.2 ekīkṛtyātha saṃmardya kanakasya rasena ca /
RArṇ, 17, 92.2 ṭaṅkaikaṃ kanakarase mardayeddivasatrayam //
Rājanighaṇṭu
RājNigh, Śat., 170.2 kālaḥ kanaka ity ukto jāraṇo dīpakaś ca saḥ //
RājNigh, Kar., 20.1 kṛṣṇadhattūrakaḥ siddhaḥ kanakaḥ sacivaḥ śivaḥ /
RājNigh, Kar., 132.1 pītaḥ sa kiṅkirātaḥ pītāmlānaḥ kuraṇṭakaḥ kanakaḥ /
RājNigh, 12, 105.2 kanako vaṃśapotaś ca surasaś ca palaṃkaṣaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 3.0 kanakaṃ nāgakesaram //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 57.2, 8.0 kanakaṃ nāgakeśaram //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 37.1 viśeṣeṇa manuṣyāṇāṃ kanakaḥ parikīrtitaḥ /
BhPr, 7, 3, 159.2 citrakorṇāniśākṣārakanyārkakanakadravaiḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 238.2, 1.0 kanakasya dhattūrabījasya aṣṭa śāṇāḥ aṣṭa ṭaṅkāḥ sūtaḥ śuddhaḥ dvādaśa ṭaṅkaḥ tāmraṃ mṛtaṃ dviśāṇam abhrakaṃ catuḥśāṇaṃ mākṣikaṃ mṛtaṃ dviśāṇaṃ vaṅgo mṛtaḥ dviśāṇaḥ sauvīraḥ añjanaṃ triśāṇaṃ lohaṃ mṛtam aṣṭaśāṇam //
Mugdhāvabodhinī
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 7, 7.2, 3.0 te ke kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ kadalī rambhā palāśo brahmavṛkṣaḥ tilāḥ pratītāḥ niculo vetasavṛkṣaḥ kanako dhattūraḥ suradālī devadālī vāstukaṃ kṣāraśākaṃ eraṇḍo vātāriḥ ete kṣārasaṃbhavāḥ //
MuA zu RHT, 7, 7.2, 3.0 te ke kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ kadalī rambhā palāśo brahmavṛkṣaḥ tilāḥ pratītāḥ niculo vetasavṛkṣaḥ kanako dhattūraḥ suradālī devadālī vāstukaṃ kṣāraśākaṃ eraṇḍo vātāriḥ ete kṣārasaṃbhavāḥ //
MuA zu RHT, 16, 18.2, 2.0 aṣṭāṅgulamūṣāṃ aṣṭāṅgulaparimāṇadīrghāṃ dhūrtakusumopamāṃ kanakapuṣpasadṛśāṃ dṛḍhāṃ kaṭhināṃ ślakṣṇāṃ masṛṇāṃ evaṃvidhāṃ mūṣāṃ kṛtvā aparā dvitīyā saptāṅgulā saptāṅgulaparimāṇadīrghā sacchidrā randhrayuktā sā madhyagatā antaḥpraviṣṭā kāryā apītyavaśyaṃ iti mūṣādvayayantraṃ siddham //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 69.2, 3.2 sarpākṣīciñcikākanyābhṛṅgārakanakāmbubhiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 2, 32.2 mūlaṃ kanakabījasya ghṛtacūrṇaṃ samantataḥ /
UḍḍT, 2, 64.4 kanakasya ca bījāni priyaṅgu guggulas tathā //
UḍḍT, 2, 66.1 kanakasya tu bījāni śvetārkacandrakesaram /
UḍḍT, 5, 19.1 rocanā kanakaṃ śambhubījaṃ karpūracandanam /
Yogaratnākara
YRā, Dh., 213.2 citrakeṇa niśākṣārakanyārkakanakadravaiḥ //