Occurrences

Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Mātṛkābhedatantra
Skandapurāṇa
Śivapurāṇa
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mānavagṛhyasūtra
MānGS, 1, 10, 17.3 ārohasva same pādau pra pūrvyāyuṣmatī kanye putravatī bhava /
MānGS, 2, 14, 30.2 bhagavati bhagaṃ me dehi varṇavati varṇaṃ me dehi rūpavati rūpaṃ me dehi tejasvini tejo me dehi yaśasvini yaśo me dehi putravati putrān me dehi sarvavati sarvān kāmān me pradehīti //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 50.0 piṇḍakaraṇe prathamaḥ pitṝṇāṃ pretaḥ syāt putravāṃścet //
Taittirīyasaṃhitā
TS, 2, 2, 4, 4.2 agnaye putravate puroḍāśam aṣṭākapālaṃ nirvapet /
Vasiṣṭhadharmasūtra
VasDhS, 17, 10.1 bahūnām ekajātānām ekaś cet putravān naraḥ /
VasDhS, 17, 10.2 sarve te tena putreṇa putravanta iti śrutiḥ //
VasDhS, 17, 11.1 bahvīnām ekapatnīnām ekā putravatī yadi /
VasDhS, 17, 11.2 sarvās tās tena putreṇa putravantya iti śrutiḥ //
Arthaśāstra
ArthaŚ, 1, 18, 15.2 ekastham atha saṃrundhyāt putravāṃstu pravāsayet //
Carakasaṃhitā
Ca, Cik., 2, 1, 52.2 ye doṣā nirapatyānāṃ guṇāḥ putravatāṃ ca ye //
Mahābhārata
MBh, 1, 60, 9.2 brahmaṇaḥ pṛthivīpāla putraḥ putravatāṃ varaḥ //
MBh, 1, 61, 79.1 atrestu sumahābhāgaṃ putraṃ putravatāṃ varam /
MBh, 1, 69, 51.5 sa putravān bhaved rājan duḥṣantavad iti dhruvam /
MBh, 1, 92, 48.2 putrakāma na te hanmi putraṃ putravatāṃ vara /
MBh, 1, 94, 69.2 putraḥ putravatāṃ śreṣṭhaḥ kiṃ nu vakṣyāmi te vacaḥ /
MBh, 1, 176, 29.3 putravatyaḥ suvasanāḥ pratikarmopacakramuḥ /
MBh, 1, 224, 31.2 na hi kāryam anudhyāti bhāryā putravatī satī //
MBh, 3, 106, 26.2 tvayā kṛtārthaḥ sagaraḥ putravāṃś ca tvayā pitā //
MBh, 3, 195, 38.2 śṛṇuyād yaḥ sa dharmātmā putravāṃśca bhaven naraḥ //
MBh, 5, 145, 16.2 tasyāham eka evāsaṃ putraḥ putravatāṃ varaḥ //
MBh, 12, 142, 19.1 sa tvaṃ saṃtānavān adya putravān api ca dvija /
MBh, 12, 277, 9.1 bhāryāṃ putravatīṃ vṛddhāṃ lālitāṃ putravatsalām /
Manusmṛti
ManuS, 9, 180.1 bhrātṝṇām ekajātānām ekaś cet putravān bhavet /
ManuS, 9, 181.2 sarvās tās tena putreṇa prāha putravatīr manuḥ //
Rāmāyaṇa
Rām, Bā, 10, 6.2 pradāsyate putravantaṃ śāntābhartāram ātmavān //
Rām, Ay, 3, 22.1 sa taṃ sasmitam ābhāṣya putraṃ putravatāṃ varaḥ /
Rām, Utt, 4, 17.2 putraṃ putravatāṃ śreṣṭho vidyutkeśa iti śrutam //
Agnipurāṇa
AgniPur, 10, 34.1 putravaddharmakāmādīn duṣṭanigrahaṇe rataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 54.1 puṇyavanta ime bhūpāḥ putravanto divaṃ gatāḥ /
BKŚS, 4, 60.2 āvapantīṃ svaśāvānām īkṣe putravatīm iti //
BKŚS, 4, 76.2 putravān bhava deveti brāhmaṇī tam avardhayat //
BKŚS, 18, 144.2 spṛhayaty anapatyābhyo yā strībhyaḥ putravaty api //
BKŚS, 22, 26.2 tadā kiṃ pratisaṃdeśyaṃ mayāhaṃ putravān iti //
Daśakumāracarita
DKCar, 1, 5, 9.2 putraratnenāmunā puraṃdhrīṇāṃ putravatīnāṃ sīmantinīnāṃ kā nāma sīmantamauktikīkriyate /
Harivaṃśa
HV, 27, 21.1 nāputravān nāśatado nāsahasraśatāyudhaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 27.1 mahībhṛtaḥ putravato 'pi dṛṣṭis tasminn apatye na jagāma tṛptim /
KumSaṃ, 7, 6.2 tasyāḥ śarīre pratikarma cakrur bandhustriyo yāḥ patiputravatyaḥ //
Kūrmapurāṇa
KūPur, 1, 38, 14.2 dhātakiścaiva dvāvetau putrau putravatāṃ varau //
Liṅgapurāṇa
LiPur, 1, 46, 23.1 dhātakī caiva dvāvetau putrau putravatāṃ varau /
LiPur, 1, 71, 122.1 putraṃ putravatāṃ śreṣṭhaṃ bhūṣitaṃ bhūṣaṇaiḥ śubhaiḥ /
Matsyapurāṇa
MPur, 48, 86.2 tato'bravītpitā taṃ vai putravānasmyahaṃ tvayā //
Nāradasmṛti
NāSmṛ, 2, 12, 82.1 striyaṃ putravatīṃ vandhyāṃ nīrajaskām anicchantīm /
Yājñavalkyasmṛti
YāSmṛ, 2, 68.2 dharmapradhānā ṛjavaḥ putravanto dhanānvitāḥ //
YāSmṛ, 3, 57.1 adhītavedo japakṛt putravān annado 'gnimān /
Garuḍapurāṇa
GarPur, 1, 65, 11.2 vakre 'nyathā putravān syāddāridryaṃ vinate tvadhaḥ //
GarPur, 1, 84, 39.1 viśālo 'tha gayāśīrṣe piṇḍado 'bhūcca putravān /
GarPur, 1, 135, 4.3 dhanavānputravāṃścānte ṛṣiloke mahīyate //
Mātṛkābhedatantra
MBhT, 6, 31.2 dhanārthī dhanam āpnoti putrārthī putravān bhavet //
MBhT, 9, 29.1 evaṃ prayogaṃ deveśi na kuryāt putravān gṛhī /
Skandapurāṇa
SkPur, 19, 5.2 putraḥ putravatāṃ śreṣṭho vihīnaḥ prajayā vibho //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 21.1 ūrdhvaṃ gatiḥ puttravatāṃ niruktā manīṣibhir dharmavatāṃ variṣṭhaiḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 10.1 putravatī dakṣiṇata indrasyādhipatya itīndram eva dakṣiṇād antardadhāty apradāhāya /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 35, 14.2 putraṃ putravatāṃ śreṣṭho janayāmāsa bhārata //
SkPur (Rkh), Revākhaṇḍa, 103, 119.2 putraṃ putravatāṃ śreṣṭhā hyutthāpayati śāsanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 112, 5.1 vavre sa tu mahādevaṃ putraṃ putravatāṃ varam /
SkPur (Rkh), Revākhaṇḍa, 128, 2.2 putrārthaṃ varayāmāsa putraṃ putravatāṃ varaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 8, 1.5 abhimantrya tu mantreṇa sāpi putravatī bhavet //
UḍḍT, 8, 3.2 tasyāṃ nadyāṃ diśi svāhā vandhyā putravatī bhavet //