Occurrences

Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Matsyapurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Mātṛkābhedatantra

Pāraskaragṛhyasūtra
PārGS, 3, 10, 50.0 piṇḍakaraṇe prathamaḥ pitṝṇāṃ pretaḥ syāt putravāṃścet //
Vasiṣṭhadharmasūtra
VasDhS, 17, 10.1 bahūnām ekajātānām ekaś cet putravān naraḥ /
Arthaśāstra
ArthaŚ, 1, 18, 15.2 ekastham atha saṃrundhyāt putravāṃstu pravāsayet //
Mahābhārata
MBh, 1, 69, 51.5 sa putravān bhaved rājan duḥṣantavad iti dhruvam /
MBh, 3, 106, 26.2 tvayā kṛtārthaḥ sagaraḥ putravāṃś ca tvayā pitā //
MBh, 3, 195, 38.2 śṛṇuyād yaḥ sa dharmātmā putravāṃśca bhaven naraḥ //
MBh, 12, 142, 19.1 sa tvaṃ saṃtānavān adya putravān api ca dvija /
Manusmṛti
ManuS, 9, 180.1 bhrātṝṇām ekajātānām ekaś cet putravān bhavet /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 76.2 putravān bhava deveti brāhmaṇī tam avardhayat //
BKŚS, 22, 26.2 tadā kiṃ pratisaṃdeśyaṃ mayāhaṃ putravān iti //
Harivaṃśa
HV, 27, 21.1 nāputravān nāśatado nāsahasraśatāyudhaḥ /
Matsyapurāṇa
MPur, 48, 86.2 tato'bravītpitā taṃ vai putravānasmyahaṃ tvayā //
Yājñavalkyasmṛti
YāSmṛ, 3, 57.1 adhītavedo japakṛt putravān annado 'gnimān /
Garuḍapurāṇa
GarPur, 1, 65, 11.2 vakre 'nyathā putravān syāddāridryaṃ vinate tvadhaḥ //
GarPur, 1, 84, 39.1 viśālo 'tha gayāśīrṣe piṇḍado 'bhūcca putravān /
GarPur, 1, 135, 4.3 dhanavānputravāṃścānte ṛṣiloke mahīyate //
Mātṛkābhedatantra
MBhT, 6, 31.2 dhanārthī dhanam āpnoti putrārthī putravān bhavet //
MBhT, 9, 29.1 evaṃ prayogaṃ deveśi na kuryāt putravān gṛhī /