Occurrences

Skandapurāṇa

Skandapurāṇa
SkPur, 1, 25.2 umāyāstanayaścaiva svāhāyāśca kathaṃ punaḥ /
SkPur, 4, 16.2 bhūtvā lohitamāśveva punarnīlamabhūttadā //
SkPur, 4, 22.1 atha kālena mahatā kalpe 'tīte punaḥ punaḥ /
SkPur, 4, 22.1 atha kālena mahatā kalpe 'tīte punaḥ punaḥ /
SkPur, 7, 9.2 sarvāṃl lokāṃstārayitrī punastvaṃ nātra saṃśayaḥ //
SkPur, 10, 1.3 nirāhārā kadācic ca ekaparṇāśanā punaḥ /
SkPur, 10, 1.4 vāyvāhārā punaścāpi abbhakṣā bhūya eva ca //
SkPur, 10, 11.3 sthito 'smi vacanātte 'dya vaktavyo nāsmi te punaḥ //
SkPur, 10, 24.1 yatrāham upapadyeyaṃ punardehe svayecchayā /
SkPur, 10, 27.3 utpatsyante punaryajñe tava jāmātarastvime //
SkPur, 10, 28.2 pracetasāṃ sutaścaiva kanyāyāṃ śākhināṃ punaḥ /
SkPur, 10, 29.3 mayā yadi sutā svā vai proktā tyaktāpi vā punaḥ /
SkPur, 11, 38.3 jānīṣe tattvametanme tataḥ pṛcchasi kiṃ punaḥ //
SkPur, 12, 46.1 svayaṃgrahaṇamokṣaśca jñānaṃ caivāvyayaṃ punaḥ /
SkPur, 12, 55.2 na hi kaścin naro grāha pradattaṃ punarāharet //
SkPur, 12, 56.1 dattametanmayā tubhyaṃ nādadāni hi tatpunaḥ /
SkPur, 13, 57.1 sādhu sādhviti samprocya devatāste punarvibhum /
SkPur, 13, 129.1 tatastu punareveśaṃ brahmā vyajñāpayadvibhum /
SkPur, 18, 5.1 punaḥ pāśairdṛḍhairbaddhvā anyasyām asṛjadvaśī /
SkPur, 19, 1.3 samāpayitvā ca punastapastepe ca bhāsvaram //
SkPur, 19, 28.2 vairaṃ samāptaṃ lokānāṃ hitārthaṃ punareva ca //
SkPur, 21, 50.1 na me devādhipatyena brahmatvenāthavā punaḥ /