Occurrences

Rasārṇava

Rasārṇava
RArṇ, 1, 6.1 sūcitā sarvatantreṣu yā punarna prakāśitā /
RArṇ, 1, 15.1 kiṃ punarmānuṣāṇāṃ tu dharaṇītalavāsinām /
RArṇ, 2, 94.1 catuṣkoṇaṃ punaḥ kṛtvā madhye ṣaṭkoṇamaṇḍalam /
RArṇ, 2, 114.2 śūnyaṃ śūnyaṃ punaḥ śūnyaṃ triśūnyaṃ ca nirāmayam //
RArṇ, 2, 121.1 karmānte ca punar bālam aṣṭāṣṭakam anugraham /
RArṇ, 3, 2.2 punaranyaṃ pravakṣyāmi mantramūrtiṃ rasāṅkuśīm /
RArṇ, 3, 10.2 arthapañcakasaṃyuktā dhyānaṃ syāt pañcakaṃ punaḥ //
RArṇ, 4, 18.1 suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ /
RArṇ, 4, 18.1 suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ /
RArṇ, 6, 32.1 gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ /
RArṇ, 7, 47.0 cūrṇapāradabhedena dvividho daradaḥ punaḥ //
RArṇ, 7, 124.2 punaḥ kañcukitoyena bhāvitaṃ saptavāsaram //
RArṇ, 7, 130.1 punarlepaṃ tato dadyāt paricchinnārasena tu /
RArṇ, 7, 131.1 punarlepaṃ prakurvīta lāṅgalīkandasambhavam /
RArṇ, 7, 144.1 ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ /
RArṇ, 7, 147.2 snuhīkṣīreṇa sindūraṃ kanakaṃ rajataṃ punaḥ //
RArṇ, 7, 151.2 haranti rogān sakalān rasayuktāni kiṃ punaḥ /
RArṇ, 8, 27.1 vaṅgamāvartya deveśi punaḥ sūtakayojitam /
RArṇ, 8, 59.3 nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ //
RArṇ, 8, 59.3 nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ //
RArṇ, 8, 78.1 bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ /
RArṇ, 8, 78.1 bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ /
RArṇ, 10, 18.2 jale gatirmalagatiḥ punar haṃsagatistataḥ //
RArṇ, 10, 45.2 nirudgāre tu pāṣāṇe mardayet pātayet punaḥ //
RArṇ, 10, 48.1 vāsakena vibhītena mardayet pātayet punaḥ /
RArṇ, 11, 68.1 nirmalīkaraṇārthaṃ tu grāse grāse punaḥ punaḥ /
RArṇ, 11, 68.1 nirmalīkaraṇārthaṃ tu grāse grāse punaḥ punaḥ /
RArṇ, 11, 96.2 tribhāgasāritaṃ kṛtvā punastatraiva jārayet //
RArṇ, 11, 97.1 jāritaḥ sāritaścaiva punarjāritasāritaḥ /
RArṇ, 11, 108.0 punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam //
RArṇ, 11, 114.1 bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ /
RArṇ, 11, 114.1 bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ /
RArṇ, 11, 131.2 yāvadekādaśaguṇaṃ kuliśaṃ jārayet punaḥ //
RArṇ, 11, 140.1 mūṣāmadhyasthite tasmin punastenaiva jārayet /
RArṇ, 11, 140.2 dhūmavedhī bhaveddevi punaḥ sāritajāritaḥ //
RArṇ, 11, 189.3 dolāyantre punarapi svedayeddivasatrayam //
RArṇ, 12, 6.1 tena pattrarasenaiva sādhayedgaganaṃ punaḥ /
RArṇ, 12, 10.1 punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret /
RArṇ, 12, 11.2 punastaṃ gandhakaṃ sākṣāddrāvayitvā drutaṃ kuru //
RArṇ, 12, 27.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 36.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
RArṇ, 12, 52.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 58.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 65.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 84.0 punaranyaṃ pravakṣyāmi rasabandhanam īśvari //
RArṇ, 12, 103.2 rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ //
RArṇ, 12, 130.2 kharpare dhārayitvā tu bhāvayettu punaḥ punaḥ //
RArṇ, 12, 130.2 kharpare dhārayitvā tu bhāvayettu punaḥ punaḥ //
RArṇ, 12, 208.2 punarghoraṃ nyasettatra athāstraṃ vinyased budhaḥ //
RArṇ, 12, 247.1 yojanānāṃ śataṃ gatvā punareva nivartate /
RArṇ, 12, 284.2 aghoreśe māsikaṃ tu siṃhadvīpe tathā punaḥ /
RArṇ, 12, 286.2 tasya paścimato devi yojanadvitaye punaḥ /
RArṇ, 12, 354.2 mākṣikasya palaṃ caiva śilājatupalaṃ punaḥ //
RArṇ, 12, 377.2 triṃśatsahasraṃ padme ca lakṣamāmalake punaḥ //
RArṇ, 13, 22.2 tasya madhye tathā deyā abhrahemadrutiḥ punaḥ //
RArṇ, 14, 1.2 punaranyaṃ pravakṣyāmi vajrabandhaṃ sureśvari //
RArṇ, 14, 37.0 punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham //
RArṇ, 14, 41.2 puṭitvā mārayettaṃ tu punastulyaṃ rasaṃ kṣipet //
RArṇ, 14, 44.1 jārayitvā rasaṃ taddhi punastenaiva jārayet /
RArṇ, 14, 76.0 punaranyaṃ pravakṣyāmi dravasaṃskāramuttamam //
RArṇ, 14, 79.2 tadbhasma tu punaḥ paścāt madhyamāmlena mardayet //
RArṇ, 14, 87.1 tadbhasma tu punaḥ paścād gopittena tu mardayet /
RArṇ, 14, 126.1 kadācit puṭite tāre punarvaṅgaṃ pradāpayet /
RArṇ, 14, 129.0 tadbhasma tu punaḥ paścāt dīpayantreṇa pācayet //
RArṇ, 14, 137.1 punastaṃ rañjayet paścāt tīkṣṇaśulvakapālinā /
RArṇ, 14, 137.2 punastaṃ rañjayet paścāt nāgābhrākakapālinā //
RArṇ, 14, 170.1 oṣadhīnāṃ rasaṃ kṛtvā svacchaṃ kṛtvā punaḥ punaḥ /
RArṇ, 14, 170.1 oṣadhīnāṃ rasaṃ kṛtvā svacchaṃ kṛtvā punaḥ punaḥ /
RArṇ, 15, 6.3 punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham //
RArṇ, 15, 18.2 śuddhaṃ bhasma bhavet sarvaṃ punarhemaśataṃ kṣipet /
RArṇ, 15, 19.1 tadbhasma rasarāje tu punarhemnā ca melayet /
RArṇ, 15, 47.1 ekādyaṃ pañcamaṃ madhyaṃ punarekaṃ praśasyate /
RArṇ, 15, 71.1 punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru /
RArṇ, 15, 80.1 taṃ punaścūrṇayitvā tu puṭedbhasma prajāyate /
RArṇ, 15, 86.2 sapta vārāṃstu deveśi chāyāśuṣkaṃ punaḥ punaḥ //
RArṇ, 15, 86.2 sapta vārāṃstu deveśi chāyāśuṣkaṃ punaḥ punaḥ //
RArṇ, 15, 87.3 jārayedvālukāyantre bhāvitaṃ gandhakaṃ punaḥ //
RArṇ, 15, 88.1 truṭitruṭi pradātavyaṃ gandhakaṃ ca punaḥ punaḥ /
RArṇ, 15, 88.1 truṭitruṭi pradātavyaṃ gandhakaṃ ca punaḥ punaḥ /
RArṇ, 15, 129.1 punastenaiva yogena piṣṭīstambhaṃ tu kārayet /
RArṇ, 15, 162.1 samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /
RArṇ, 15, 162.1 samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /
RArṇ, 15, 168.1 mukhaṃ tasyā dṛḍhaṃ baddhvā loṇamṛttikayā punaḥ /
RArṇ, 15, 187.2 piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā //
RArṇ, 15, 196.1 piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā /
RArṇ, 16, 8.2 drutapāde tato deyaṃ drāvayitvā punardravet //
RArṇ, 16, 15.1 punastattu rasendrasya vajraratnāni jārayet /
RArṇ, 16, 43.2 tenaiva rañjayettāraṃ saptavāraṃ punaḥ punaḥ //
RArṇ, 16, 43.2 tenaiva rañjayettāraṃ saptavāraṃ punaḥ punaḥ //
RArṇ, 16, 44.1 tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ /
RArṇ, 16, 44.1 tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ /
RArṇ, 16, 49.2 tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ //
RArṇ, 16, 49.2 tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ //
RArṇ, 16, 68.2 punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa //
RArṇ, 16, 95.0 punaranyaṃ pravakṣyāmi cūrṇabandhaṃ sureśvari //
RArṇ, 16, 99.0 punaranyaṃ pravakṣyāmi paṭṭabandhaṃ sudurlabham //
RArṇ, 17, 5.1 jārayedviḍayogena prāgvaccātha punaḥ punaḥ /
RArṇ, 17, 5.1 jārayedviḍayogena prāgvaccātha punaḥ punaḥ /
RArṇ, 17, 93.1 tena liptaṃ tāmrapattraṃ dhamedāvartitaṃ punaḥ /
RArṇ, 17, 98.2 sthāpayitvāndhamūṣāyāṃ tridhā cāvartayet punaḥ //
RArṇ, 17, 116.1 yadi tannirmalaṃ naiva tadā tadvat punaḥ pacet /
RArṇ, 17, 133.1 śataśaḥ kiṃśukarase bhāvitaṃ lavaṇaṃ punaḥ /
RArṇ, 17, 148.2 nāgavaṅgau punaḥ śulve śulvaṃ tāre tu nirvahet //
RArṇ, 17, 149.1 tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ /
RArṇ, 17, 149.1 tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ /
RArṇ, 17, 157.3 uddhṛtya punarudghāṭya vikreyaṃ tat sureśvari //
RArṇ, 17, 158.0 punaranyaṃ pravakṣyāmi rasavedho yathā bhavet //
RArṇ, 17, 161.1 punaśca vāpayettāvat yāvat kaṭhinatāṃ vrajet /
RArṇ, 18, 65.0 punaranyaṃ pravakṣyāmi vajrabhasmarasāyanam //
RArṇ, 18, 70.1 punastadgolakarajo bālavatsapurīṣakaiḥ /
RArṇ, 18, 78.2 tadbhasma tu punaḥ paścāt madhyamāmlena mardayet //
RArṇ, 18, 162.1 saptabhirlakṣavedhī syādaṣṭābhiścāyutaṃ punaḥ /
RArṇ, 18, 162.2 sahasraṃ navabhirmāsairdaśamāsaiḥ śataṃ punaḥ //
RArṇ, 18, 173.0 punaranyāṃ pravakṣyāmi guṭikāṃ rasadurlabhām //
RArṇ, 18, 194.1 punaranyat pravakṣyāmi golabandhanamuttamam /
RArṇ, 18, 208.0 punaranyaṃ pravakṣyāmi vajrabandhaṃ surārcite //