Occurrences

Śārṅgadharasaṃhitādīpikā

Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 suvarṇādīnāṃ caturṇāṃ patrāṇi kṛtvā tāni cāgnau punaḥ saṃtaptāni kṛtvā vakṣyamāṇadravyeṣu tridhā trivelaṃ yathā syānniṣiñcayet pratyekamiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 12.0 gandho deyaḥ punaḥ punaḥ iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 12.0 gandho deyaḥ punaḥ punaḥ iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 6.0 yadyapi śuddhirasya pūrvaṃ kathitā tathāpi punaḥ śodhanamasya viṣanivṛttyarthaṃ kālimāpagamārthaṃ ca vihitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 11.2 ata evāmlena punaḥ śodhanamabhihitaṃ na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.5 kṣālanācca punaḥ kṛṣṇaṃ tāmraṃ mlecchamudāhṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 19.0 punastenaivāmlena ghṛṣṭena dviguṇagandhakena kṛtvā lepayet patrāṇīti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 22.3 tāmrāddviguṇagandhena hyamlapiṣṭena tat punaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 4.0 tālaṃ haritālaṃ tadvaṅgabhasma sāmyaṃ bhavati tena kimuktaṃ vaṅgabhasma haritālaṃ ca samamātraṃ saṃgṛhya amlena kāñjikādinā vimardya tadgolakākāraṃ kṛtvā śarāvasampuṭe dhāryaṃ saṃpuṭanirodhaṃ ca kṛtvā gajapuṭe pacet tatpaścāt tamuddhṛtya punardaśamāṃśena tālakena saha saṃmardyāmlarasaiḥ kṛtvā tataḥ puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 12.2 sarvatulyaṃ ca dhānyāmlaṃ bhūnāgaṃ mṛttikā punaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 10.1 punaśca tasmādaparaṃ tu pātrād asmācca pātrādaparaṃ tu bhūyaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 10.2 punastata ūrdhvaṃ tu nidhāya kṛṣṇaṃ yaduddhṛtaṃ tat punarāharecca //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 10.2 punastata ūrdhvaṃ tu nidhāya kṛṣṇaṃ yaduddhṛtaṃ tat punarāharecca //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 12.0 punaḥ punariti grahaṇenātra saptavāraṃ niyataṃ kiṃtu yāvat śīryate tāvannirvāpayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 12.0 punaḥ punariti grahaṇenātra saptavāraṃ niyataṃ kiṃtu yāvat śīryate tāvannirvāpayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 9.0 punaḥ kīdṛśo rasaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 12.0 punaḥ kimbhūto rasaḥ puṣṭikara iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 51.3 utthāpya mūrchayet paścāt trivāraṃ ca punaḥ punaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 51.3 utthāpya mūrchayet paścāt trivāraṃ ca punaḥ punaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 77.0 upari ambunā niṣiñcediti ko'rthaḥ tatsthālīsampuṭayantraṃ cullyāṃ nidhāyāgniṃ prajvālya tadupari śītaṃ jalaṃ punaḥ punaḥ kṣipedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 77.0 upari ambunā niṣiñcediti ko'rthaḥ tatsthālīsampuṭayantraṃ cullyāṃ nidhāyāgniṃ prajvālya tadupari śītaṃ jalaṃ punaḥ punaḥ kṣipedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 100.2 svāṅgaśītaṃ samuddhṛtya kaṣāyaiḥ svedayet punaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 103.1 piṇḍamadhye rasaṃ kṛtvā svedayet saptadhā punaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 11.0 asmatsampradāye'pi gomayaiḥ kṛtvā punaḥ punaragniṃ prajvālayet yāvaddinatrayaṃ bhavati ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 11.0 asmatsampradāye'pi gomayaiḥ kṛtvā punaḥ punaragniṃ prajvālayet yāvaddinatrayaṃ bhavati ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 6.0 punaḥ punarjambīrarasaṃ dattvā mardanīyaṃ gharme iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 6.0 punaḥ punarjambīrarasaṃ dattvā mardanīyaṃ gharme iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 12.0 evaṃ saṃsiddhamidaṃ ṣaṭpalapramitaṃ saṃgṛhya vakṣyamāṇadravyaiḥ saha punarmardayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 16.0 punarapi evaṃ siddhasyāsya yattriṃśadbhāgaṃ tena samaṃ viṣaṃ yojyamityarthaḥ //