Occurrences

Rasaratnasamuccayaṭīkā

Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 7.2, 7.0 yathoktabhāgam ubhayaṃ pṛthaggṛhītvā tīvre'rkātape lohe khalve truṭiśa īṣanmānena punaḥ punardattvā mardanānnavanītarūpā mṛdulā navanītākhyā ca piṣṭī bhavati //
RRSṬīkā zu RRS, 8, 7.2, 7.0 yathoktabhāgam ubhayaṃ pṛthaggṛhītvā tīvre'rkātape lohe khalve truṭiśa īṣanmānena punaḥ punardattvā mardanānnavanītarūpā mṛdulā navanītākhyā ca piṣṭī bhavati //
RRSṬīkā zu RRS, 8, 9.2, 4.0 tadanantaraṃ pāradāt pṛthagbhūtvādhobhāgasthatatsvarṇacūrṇam ūrdhvalagnapāradaṃ ca yantrād bahirniṣkāsyaikīkṛtya punastaptalohakhalve'mlena rasena pūrvavanmardayitvā pūrvavat pātayet //
RRSṬīkā zu RRS, 8, 12, 4.0 tairmāritaṃ punaḥ punaḥ pañcamitrasaṃskāreṇa prakṛtyavasthāpannaṃ kṛtam //
RRSṬīkā zu RRS, 8, 12, 4.0 tairmāritaṃ punaḥ punaḥ pañcamitrasaṃskāreṇa prakṛtyavasthāpannaṃ kṛtam //
RRSṬīkā zu RRS, 8, 20.2, 3.0 evaṃ daśavāraṃ kṛtvā tadvattāmravanmākṣikeṇaiva māritaṃ viśuddhaṃ nāgaṃ tadubhayaṃ mithaḥ samaṃ catuṣpalamitaṃ gṛhītvā punar nīlāñjanena samabhāgena māritaṃ pañcamitrasaṃskāreṇa punarutthāpitaṃ kuryāt //
RRSṬīkā zu RRS, 8, 20.2, 3.0 evaṃ daśavāraṃ kṛtvā tadvattāmravanmākṣikeṇaiva māritaṃ viśuddhaṃ nāgaṃ tadubhayaṃ mithaḥ samaṃ catuṣpalamitaṃ gṛhītvā punar nīlāñjanena samabhāgena māritaṃ pañcamitrasaṃskāreṇa punarutthāpitaṃ kuryāt //
RRSṬīkā zu RRS, 8, 31.2, 4.3 tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ //
RRSṬīkā zu RRS, 8, 32.2, 16.0 punarapi sarvam etattridhā bhavati //
RRSṬīkā zu RRS, 8, 42, 2.0 pāradarasoparasalohādīnām atimūrchitānāṃ prākṛtaguṇakriyāsahitānāṃ vā punarudbhūtiḥ punaḥ pūrvavat sthānāpannatvam utthāpanam ityabhidhīyate //
RRSṬīkā zu RRS, 8, 42, 2.0 pāradarasoparasalohādīnām atimūrchitānāṃ prākṛtaguṇakriyāsahitānāṃ vā punarudbhūtiḥ punaḥ pūrvavat sthānāpannatvam utthāpanam ityabhidhīyate //
RRSṬīkā zu RRS, 8, 52.2, 3.2 yaḥ punaretaiḥ kurute karmāśuddhair bhaved rasastasya /
RRSṬīkā zu RRS, 8, 52.2, 10.1 punar jambīranīreṇa guḍena ca samanvitam /
RRSṬīkā zu RRS, 8, 73, 1.0 punarapi jāraṇāyā avasthākṛtanāmāntarāṇi trīṇyāha grāsaḥ piṣṭiḥ parīṇāmaśceti //
RRSṬīkā zu RRS, 8, 73, 5.0 punar jāraṇā dvividhā bhavati //
RRSṬīkā zu RRS, 9, 16.3, 9.2 drāvaṃ kṣiptvā punardadyātpunaḥ pāko vidhīyate //
RRSṬīkā zu RRS, 9, 16.3, 9.2 drāvaṃ kṣiptvā punardadyātpunaḥ pāko vidhīyate //
RRSṬīkā zu RRS, 9, 26.2, 9.1 rasopari patedbinduḥ stokaṃ stokaṃ punaḥ punaḥ /
RRSṬīkā zu RRS, 9, 26.2, 9.1 rasopari patedbinduḥ stokaṃ stokaṃ punaḥ punaḥ /
RRSṬīkā zu RRS, 9, 30.2, 6.0 evaṃ nirvāṇāgnituṣādiyuktyā niṣkāsya punastuṣādipūraṇādisarvamantarāntarā kuryādahorātraparyantaṃ trirātraparyantaṃ veti //
RRSṬīkā zu RRS, 9, 55.2, 2.0 mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam //
RRSṬīkā zu RRS, 9, 55.2, 2.0 mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam //
RRSṬīkā zu RRS, 9, 56.3, 2.0 antastale nihitaśuṣkahiṅgulāyā viśālamukhāyāḥ sthālikāyā uparyuttānāmeva laghusthālīṃ vinyasya sthāpayitvā saṃdhilepādinā ruddhvordhvasthālyāṃ kiṃcicchītalajalaṃ punaḥ punardadyāt //
RRSṬīkā zu RRS, 9, 56.3, 2.0 antastale nihitaśuṣkahiṅgulāyā viśālamukhāyāḥ sthālikāyā uparyuttānāmeva laghusthālīṃ vinyasya sthāpayitvā saṃdhilepādinā ruddhvordhvasthālyāṃ kiṃcicchītalajalaṃ punaḥ punardadyāt //
RRSṬīkā zu RRS, 9, 64.3, 9.0 ghanena babbūlatvakkaṣāyeṇa purāṇaṃ lohakiṭṭacūrṇaṃ sūkṣmaṃ kaṇaṃ yathā syāttathā saṃmardya tatra guḍacūrṇaṃ samaṃ dattvā punaḥ saṃmardya kṛteyaṃ mṛjjalamṛditi khyātā //
RRSṬīkā zu RRS, 9, 78.3, 5.0 punaḥ khalvaśilāmānavikalpamāha viṃśatyaṅguleti //
RRSṬīkā zu RRS, 10, 38.2, 24.0 punaḥ punaḥ pratiprakṣepakālāvasaraṃ saṃtataṃ dhmātvā yadāṅgārāḥ kārśyaṃ prāpnuyuḥ śvetabhasmāvṛtāśca bhaveyustadā punaḥ kokilān dattvā punardhamanaṃ kāryam //
RRSṬīkā zu RRS, 10, 38.2, 24.0 punaḥ punaḥ pratiprakṣepakālāvasaraṃ saṃtataṃ dhmātvā yadāṅgārāḥ kārśyaṃ prāpnuyuḥ śvetabhasmāvṛtāśca bhaveyustadā punaḥ kokilān dattvā punardhamanaṃ kāryam //
RRSṬīkā zu RRS, 10, 38.2, 24.0 punaḥ punaḥ pratiprakṣepakālāvasaraṃ saṃtataṃ dhmātvā yadāṅgārāḥ kārśyaṃ prāpnuyuḥ śvetabhasmāvṛtāśca bhaveyustadā punaḥ kokilān dattvā punardhamanaṃ kāryam //
RRSṬīkā zu RRS, 10, 38.2, 24.0 punaḥ punaḥ pratiprakṣepakālāvasaraṃ saṃtataṃ dhmātvā yadāṅgārāḥ kārśyaṃ prāpnuyuḥ śvetabhasmāvṛtāśca bhaveyustadā punaḥ kokilān dattvā punardhamanaṃ kāryam //
RRSṬīkā zu RRS, 10, 50.2, 26.0 nanu pāṣāṇato'pi kaṭhināṇāṃ lohaviśeṣāṇāṃ nāvayavaviśleṣa iti katham uktalābha ityāśaṅkya nidarśanena punarlohaguṇān dṛḍhīkaroti yathāśmanīti //
RRSṬīkā zu RRS, 11, 71.2, 13.3 punar dhmāto drutaḥ khoṭa iti khoṭasya lakṣaṇam //