Occurrences

Parāśaradharmasaṃhitā

Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 53.1 yatihaste jalaṃ dadyād bhaikṣaṃ dadyāt punar jalam /
ParDhSmṛti, 3, 29.1 antarā daśāhasya punar maraṇajanmanī /
ParDhSmṛti, 4, 14.2 sā mṛtā narakaṃ yāti vidhavā ca punaḥ punaḥ //
ParDhSmṛti, 4, 14.2 sā mṛtā narakaṃ yāti vidhavā ca punaḥ punaḥ //
ParDhSmṛti, 4, 16.2 sā śunī jāyate mṛtvā sūkarī ca punaḥ punaḥ //
ParDhSmṛti, 4, 16.2 sā śunī jāyate mṛtvā sūkarī ca punaḥ punaḥ //
ParDhSmṛti, 4, 21.1 na kāryam āvasathyena nāgnihotreṇa vā punaḥ /
ParDhSmṛti, 5, 12.2 dagdhāsthīni punar gṛhya kṣīraiḥ prakṣālayed dvijaḥ //
ParDhSmṛti, 5, 13.1 punar dahet svāgninā tu svatantreṇa pṛthak pṛthak /
ParDhSmṛti, 6, 42.1 punar lepanakhātena homajapyena śudhyati /
ParDhSmṛti, 7, 25.1 ṣaṇmāsān bhuvi niḥkṣipya uddhṛtya punar āharet /
ParDhSmṛti, 7, 27.1 pāṣāṇe tu punar gharṣaḥ śuddhir evam udāhṛtā /
ParDhSmṛti, 10, 30.1 sā tu naṣṭā vinirdiṣṭā na tasyāgamanaṃ punaḥ /
ParDhSmṛti, 10, 32.1 advitīyā gatā caiva punarāgamanaṃ bhavet /
ParDhSmṛti, 12, 2.2 punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ //
ParDhSmṛti, 12, 3.2 nivartante dvijātīnāṃ punaḥ saṃskārakarmaṇi //
ParDhSmṛti, 12, 18.2 ācāntaḥ punar ācāmed vāso viparidhāya ca //
ParDhSmṛti, 12, 57.2 punar icchati ced enāṃ vipramadhye tu śrāvayet //
ParDhSmṛti, 12, 72.2 punaḥ pratyāgate veśma vāsārtham upasarpati //