Occurrences

Buddhacarita

Buddhacarita
BCar, 1, 42.1 sārasvataścāpi jagāda naṣṭaṃ vedaṃ punaryaṃ dadṛśurna pūrve /
BCar, 4, 12.2 strīṇāmeva ca śaktāḥ stha saṃrāge kiṃ punarnṛṇām //
BCar, 4, 21.2 lalitaṃ pūrvavayasaṃ kiṃ punarnṛpateḥ sutam //
BCar, 4, 59.2 svasthastiṣṭhenniṣīdedvā śayed vā kiṃ punarhaset //
BCar, 4, 82.1 tvaṃ punarnyāyataḥ prāptān balavān rūpavānyuvā /
BCar, 4, 98.1 ahaṃ punarbhīruratīvaviklavo jarāvipadvyādhibhayaṃ vicintayan /
BCar, 4, 102.1 tataḥ purodyānagatāṃ janaśriyaṃ nirīkṣya sāyaṃ pratisaṃhṛtāṃ punaḥ /
BCar, 5, 23.2 praviveśa punaḥ puraṃ na kāmādvanabhūmeriva maṇḍalaṃ dvipendraḥ //
BCar, 6, 27.2 ayomaye 'pi hṛdaye kiṃ punaḥ snehaviklave //
BCar, 6, 49.2 anyenānyasya viśleṣaḥ kiṃ punarna bhaviṣyati //
BCar, 6, 50.2 lambate yadi tu sneho gatvāpi punarāvraja //
BCar, 7, 23.1 trāsaśca nityaṃ maraṇātprajānāṃ yatnena cecchanti punaḥprasūtim /
BCar, 7, 25.2 prājñaiḥ samānena pariśrameṇa kāryaṃ tu tadyatra punarna kāryam //
BCar, 8, 14.1 punaḥ kumāro vinivṛtta ityatho gavākṣamālāḥ pratipedire 'ṅganāḥ /
BCar, 8, 14.2 viviktapṛṣṭhaṃ ca niśāmya vājinaṃ punargavākṣāṇi pidhāya cukruśuḥ //
BCar, 8, 39.1 yadā samarthaḥ khalu soḍhumāgatāniṣuprahārānapi kiṃ punaḥ kaśāḥ /
BCar, 8, 76.1 tadadya māṃ vā naya tatra yatra sa vraja drutaṃ vā punarenamānaya /
BCar, 8, 77.2 ahaṃ punardharmaratau sute gate mumukṣurātmānamanātmavāniva //
BCar, 9, 36.1 ihaiti hitvā svajanaṃ paratra pralabhya cehāpi punaḥ prayāti /
BCar, 9, 46.1 lobhāddhi mohādathavā bhayena yo vāntamannaṃ punarādadīta /
BCar, 9, 46.2 lobhātsa mohādathavā bhayena saṃtyajya kāmān punarādadīta //
BCar, 9, 51.2 chittvā hi pāśaṃ gṛhabandhusaṃjñaṃ muktaḥ punarna pravivikṣurasmi //
BCar, 10, 31.2 māndhātṛvaj jetum imau hi yogyau lokānapi trīniha kiṃ punargām //
BCar, 11, 9.2 āśāsyamānā api mohayanti cittaṃ nṛṇāṃ kiṃ punarātmasaṃsthāḥ //
BCar, 11, 16.1 balermahendraṃ nahuṣaṃ mahendrādindraṃ punarye nahuṣādupeyuḥ /
BCar, 11, 18.2 cintāpi teṣāmaśivā vadhāya sadvṛttināṃ kiṃ punaravratānām //
BCar, 11, 41.2 ya eva bhāvā hi sukhaṃ diśanti ta eva duḥkhaṃ punarāvahanti //
BCar, 11, 50.2 smṛtvā suhṛttvaṃ tu punaḥ punarmā brūhi pratijñāṃ khalu pālayeti //
BCar, 11, 50.2 smṛtvā suhṛttvaṃ tu punaḥ punarmā brūhi pratijñāṃ khalu pālayeti //
BCar, 11, 52.1 yo dandaśūkaṃ kupitaṃ bhujaṅgaṃ muktvā vyavasyeddhi punargrahītum /
BCar, 11, 52.2 dāhātmikāṃ vā jvalitāṃ tṛṇolkāṃ saṃtyajya kāmānsa punarbhajeta //
BCar, 11, 59.2 tameva manye puruṣārthamuttamaṃ na vidyate yatra punaḥ punaḥ kriyā //
BCar, 11, 59.2 tameva manye puruṣārthamuttamaṃ na vidyate yatra punaḥ punaḥ kriyā //
BCar, 12, 79.2 tasmādādau vimuktaḥ san śarīrī badhyate punaḥ //
BCar, 12, 88.1 yasmācca tadapi prāpya punarāvartate jagat /
BCar, 14, 5.1 kṛtveha svajanotsargaṃ punaranyatra ca kriyāḥ /