Occurrences

Yājñavalkyasmṛti

Yājñavalkyasmṛti
YāSmṛ, 1, 50.2 brahmalokam avāpnoti na cehājāyate punaḥ //
YāSmṛ, 1, 67.1 akṣatā ca kṣatā caiva punarbhūḥ saṃskṛtā punaḥ /
YāSmṛ, 1, 110.2 priyo vivāhyaś ca tathā yajñaṃ praty ṛtvijaḥ punaḥ //
YāSmṛ, 1, 196.2 ācāntaḥ punar ācāmed vāso viparidhāya ca //
YāSmṛ, 2, 34.1 rājā labdhvā nidhiṃ dadyād dvijebhyo 'rdhaṃ dvijaḥ punaḥ /
YāSmṛ, 2, 107.2 antarā patite piṇḍe saṃdehe vā punar haret //
YāSmṛ, 2, 126.2 tat punas te samair aṃśair vibhajerann iti sthitiḥ //
YāSmṛ, 2, 176.2 deyaṃ pratiśrutaṃ caiva dattvā nāpaharet punaḥ //
YāSmṛ, 2, 272.2 pañcagrāmī bahiḥ krośād daśagrāmy athavā punaḥ //
YāSmṛ, 2, 305.1 durdṛṣṭāṃs tu punar dṛṣṭvā vyavahārān nṛpeṇa tu /
YāSmṛ, 2, 306.2 tam āyāntaṃ punar jitvā dāpayed dviguṇaṃ damam //
YāSmṛ, 3, 82.1 punar dhātrīṃ punar gharmam ojas tasya pradhāvati /
YāSmṛ, 3, 82.1 punar dhātrīṃ punar gharmam ojas tasya pradhāvati /
YāSmṛ, 3, 109.2 sa jñeyas taṃ viditveha punar ājāyate na tu //
YāSmṛ, 3, 124.1 tasmād annāt punar yajñaḥ punar annaṃ punaḥ kratuḥ /
YāSmṛ, 3, 124.1 tasmād annāt punar yajñaḥ punar annaṃ punaḥ kratuḥ /
YāSmṛ, 3, 124.1 tasmād annāt punar yajñaḥ punar annaṃ punaḥ kratuḥ /
YāSmṛ, 3, 150.1 vācaṃ vā ko vijānāti punaḥ saṃśrutya saṃśrutām /
YāSmṛ, 3, 196.2 kramāt te sambhavantīha punar eva vrajanti ca //
YāSmṛ, 3, 255.2 punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ //
YāSmṛ, 3, 265.2 payasā vāpi māsena parākeṇāthavā punaḥ //