Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 16.0 tad āhuḥ kasminn ṛtau punar ādadhīta iti //
KauṣB, 1, 3, 20.0 madhyāvarṣe punarvasū nakṣatram udīkṣya punar ādadhīta //
KauṣB, 1, 3, 21.0 punar mā vasu vittam upanamatviti //
KauṣB, 1, 3, 22.0 atho punaḥ kāmasyopāptyai //
KauṣB, 1, 3, 25.0 tasyāṃ punar ādadhīta //
KauṣB, 1, 3, 30.0 tasmāt tasyāṃ punar ādadhīta //
KauṣB, 1, 4, 7.0 ṛtubhya evainaṃ tat punar samāharati //
KauṣB, 1, 4, 14.0 tad evainaṃ tat punaḥ prabodhayatīti //
KauṣB, 1, 5, 22.0 tasyai punar utsyūto jaratsaṃvyāyaḥ punaḥ saṃskṛtaḥ kadratho 'naḍvān hiraṇyaṃ vā dakṣiṇā //
KauṣB, 1, 5, 22.0 tasyai punar utsyūto jaratsaṃvyāyaḥ punaḥ saṃskṛtaḥ kadratho 'naḍvān hiraṇyaṃ vā dakṣiṇā //
KauṣB, 2, 1, 26.0 atha yat punar avadyotayati //
KauṣB, 2, 4, 20.0 tā asya vrataṃ gopāyanty ā punarhomāt //
KauṣB, 2, 4, 29.0 yadveva punaḥ punar nirmanthate //
KauṣB, 2, 4, 29.0 yadveva punaḥ punar nirmanthate //
KauṣB, 3, 10, 13.0 punar me haviḥ pradāsyatīti //
KauṣB, 4, 3, 9.0 sa evainaṃ punar yajñapatham apipātayati //
KauṣB, 4, 3, 12.0 eṣa evainaṃ punar yajñapatham apipātayati //
KauṣB, 8, 8, 24.0 punar haviṣam evainaṃ tad ayātayāmānaṃ karoti //
KauṣB, 9, 5, 4.0 athādhvaryur āhavanīye punarāhutiṃ juhoti //
KauṣB, 10, 1, 7.0 athāhavanīyaṃ punar abhyāvṛttaḥ //
KauṣB, 10, 7, 5.0 tasmāt punaḥ parīhīty agnīdhaṃ brūyāt //
KauṣB, 12, 1, 12.0 tato haitad arvāk svastyariṣṭāḥ punaḥ pratyāyanti //