Occurrences

Vaitānasūtra

Vaitānasūtra
VaitS, 2, 4, 3.1 ādhānād vṛddhiś ced arvāk saṃvatsarād rohiṇyām utsṛjyāgnihotraṃ punarvasvoḥ punar ādadhītoṃ bhūr bhuvaḥ svar janad om iti //
VaitS, 2, 4, 16.1 yan me retaḥ prasicyate yad vā me apagacchati yad vā jāyate punas tena mā śivam āviśa /
VaitS, 3, 1, 15.1 punaḥ prāṇa iti mantroktāny abhimantrayate //
VaitS, 3, 2, 8.2 agniś ca tat savitā ca punar me jaṭhare dhattām iti jāmbīlaskandana ātmānam anumantrayate //
VaitS, 3, 2, 9.2 tad ihopahvayāmahe tan ma āpyāyatāṃ punar iti retasaḥ //
VaitS, 3, 3, 25.1 punar upaspṛśyottānahastāḥ prastare nihnuvata eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtamṛtavādibhyo namo dive namaḥ pṛthivyā iti //
VaitS, 3, 8, 4.3 uttarayoḥ savanayoḥ punar maitv indriyam iti /
VaitS, 3, 12, 8.1 dve tisraḥ karoti punar ādāyam /
VaitS, 4, 2, 3.1 stotriyānurūpayoḥ prathamāni padāni punarādāyam ardharcaśasyavac chaṃsati /
VaitS, 5, 1, 22.1 punas tvety ukhye samidha ādhīyamānāḥ //