Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 1, 2.0 sa punar āmnāyapratyayaḥ //
KauśS, 1, 1, 3.0 āmnāyaḥ punar mantrāś ca brāhmaṇāni ca //
KauśS, 1, 6, 17.0 indrasya vacasā vayaṃ mitrasya varuṇasya ca brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ iti mārjayitvā barhiṣi patnyāñjalau ninayati samudraṃ vaḥ pra hiṇomi iti idaṃ janāsaḥ iti vā //
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 1, 9, 3.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ śaṃtatīyaṃ ca yadyantarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 5, 4, 13.0 upāvaroha jātavedaḥ punar devo devebhyo havyaṃ vaha prajānan ānandino modamānāḥ suvīrā indhīmahi tvā śaradāṃ śatānīty upāvarohayati //
KauśS, 5, 9, 17.0 ka idaṃ kasmā adāt kāmas tad agre yad annaṃ punar maitv indriyam iti pratigṛhṇāti //
KauśS, 7, 5, 2.0 punaḥ prāṇaḥ punar maitv indriyam iti trir nimṛjya //
KauśS, 7, 5, 2.0 punaḥ prāṇaḥ punar maitv indriyam iti trir nimṛjya //
KauśS, 7, 8, 8.0 sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadhīta //
KauśS, 8, 2, 28.0 punar ā yantu śūrpam ity udvapati //
KauśS, 8, 4, 25.0 prayuktānāṃ punar aprayogam //
KauśS, 8, 7, 2.0 bṛhatā mano dyauś ca me punar maitv indriyam iti pratimantrayate //
KauśS, 9, 1, 14.1 punar abhyukṣya //
KauśS, 9, 4, 13.1 paraṃ mṛtyo vyākaromy ā rohatāntardhiḥ pratyañcam arkaṃ ye agnayo namo devavadhebhyo 'gne 'bhyāvartinn agne jātavedaḥ saha rayyā punar ūrjeti //
KauśS, 9, 4, 14.4 adhā puṣṭasyeśānaḥ punar no rayim ā kṛdhi /
KauśS, 9, 4, 14.7 punar ūrjā vavṛtsva punar agna iṣāyuṣā /
KauśS, 9, 4, 14.7 punar ūrjā vavṛtsva punar agna iṣāyuṣā /
KauśS, 9, 4, 14.8 punar naḥ pāhy aṃhasaḥ //
KauśS, 11, 1, 43.0 ud īratām ity uddhatyābhyukṣya lakṣaṇaṃ kṛtvā punar abhyukṣya prāgdakṣiṇam edhaś cinvanti //
KauśS, 11, 4, 19.0 punar dehīti vṛkṣamūlād ādatte //
KauśS, 11, 8, 5.0 punaḥ savyenācamanād apasavyaṃ kṛtvā praiṣakṛtaṃ samādiśati //
KauśS, 11, 10, 1.3 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
KauśS, 11, 10, 1.5 punar naḥ pitaro mano dadātu daivyo janaḥ /