Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Amṛtabindūpaniṣat
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vṛddhayamasmṛti
Yogasūtra
Śvetāśvataropaniṣad
Abhidharmakośa
Abhidharmakośabhāṣya
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nyāyabindu
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Śivasūtra
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayadīpikā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 2, 1.2 karaṇavyutpattyā punaralaṃkāraśabdo yamakādiṣu vartate //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 4, 3.0 kaṃ punaralaṃkāravatā kāvyena phalaṃ yenaitadartho'yaṃ yatna ityata āha //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 9, 2.0 kiṃ punardeśavaśāddravyavadguṇotpattiḥ kāvyānāṃ yenāyaṃ deśavyapadeśaḥ //
Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 18, 2.0 brahmopaveśanāntaṃ kṛtvā vadhūṃ dakṣiṇato darbheṣūpaveśya prapadāntaṃ kṛtvānvārabdhāyāṃ vyāhṛtibhis tisṛbhir ājyaṃ hutvā punaśca hutvā vadhvāḥ paścāddarbheṣu tiṣṭhet //
Aitareya-Āraṇyaka
AĀ, 2, 1, 4, 19.0 tā abruvan hantedaṃ punaḥ śarīraṃ praviśāma tad yasmin naḥ prapanna idaṃ śarīram utthāsyati tad ukthaṃ bhaviṣyatīti //
AĀ, 5, 1, 4, 4.0 anyebhyo 'pi kāmebhyaḥ punar api na tūllikhāmīti brūyāt //
Aitareyabrāhmaṇa
AB, 1, 3, 1.0 punar vā etam ṛtvijo garbhaṃ kurvanti yaṃ dīkṣayanti //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 3.0 tām punar niṣkrīṇīyāt punar hi sā tān āgacchat //
AB, 1, 27, 3.0 tām punar niṣkrīṇīyāt punar hi sā tān āgacchat //
AB, 1, 27, 4.0 tasmād upāṃśu vācā caritavyaṃ some rājani krīte gandharveṣu hi tarhi vāg bhavati sāgnāv eva praṇīyamāne punar āgacchati //
AB, 3, 5, 2.0 anuvaṣaṭkaroti tad yathādo 'śvān vā gā vā punarabhyākāraṃ tarpayanty evam evaitad devatāḥ punarabhyākāraṃ tarpayanti yad anuvaṣaṭkaroti //
AB, 3, 5, 2.0 anuvaṣaṭkaroti tad yathādo 'śvān vā gā vā punarabhyākāraṃ tarpayanty evam evaitad devatāḥ punarabhyākāraṃ tarpayanti yad anuvaṣaṭkaroti //
AB, 3, 11, 13.0 yena sūktena nividam atipadyeta na tat punar upanivarteta vāstuham eva tat //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 25, 3.0 atha triṣṭub udapatat sā patitvā bhūyo 'rdhād adhvano gatvāśrāmyat sā parāsyaikam akṣaraṃ tryakṣarā bhūtvā dakṣiṇā harantī punar abhyavāpatat tasmān madhyaṃdine dakṣiṇā nīyante triṣṭubho loke triṣṭubbhi tā āharat //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 32, 3.0 avadhiṣur vā etat somaṃ yad abhyasuṣavus tad enam punaḥ saṃbhāvayanti //
AB, 3, 32, 4.0 punar āpyāyayanty upasadāṃ rūpeṇopasadāṃ kila vai tad rūpaṃ yad etā devatā agniḥ somo viṣṇur iti //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 4, 6, 4.0 prathamena paryāyeṇa stuvate prathamāny eva padāni punar ādadate yad evaiṣām aśvā gāva āsaṃs tad evaiṣāṃ tenādadate //
AB, 4, 6, 5.0 madhyamena paryāyeṇa stuvate madhyamāny eva padāni punar ādadate yad evaiṣām manorathā āsaṃs tad evaiṣāṃ tenādadate //
AB, 4, 6, 6.0 uttamena paryāyeṇa stuvata uttamāny eva padāni punar ādadate yad evaiṣāṃ vāso hiraṇyam maṇir adhyātmam āsīt tad evaiṣāṃ tenādadate //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 7.0 tā u viṃśatir gāyatryaḥ punaḥ prāyaṇīyaṃ hy etad ahas tena caturthasyāhno rūpam //
AB, 5, 4, 8.0 tad etad astutam aśastam ayātayāma sūktaṃ yajña eva sākṣāt tad yad etac caturthasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 6, 3.0 yaddhyeva dvitīyam ahas tad etat punar yat pañcamam //
AB, 5, 10, 4.0 ṣaḍbhir eva padaiḥ ṣaṣṭham ahar āpnuvanty apacchidyevaitad ahar yat saptamaṃ tad eva saptamena padenābhyārabhya vasanti vācam eva tat punar upayanti saṃtatyai //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 15, 9.0 dhārayan dhārayann iti śaṃsati prasraṃsād vā antasya bibhāya tad yathā punarāgrantham punarnigrantham antam badhnīyān mayūkhaṃ vāntato dhāraṇāya nihanyāt tādṛk tad yad dhārayan dhārayann iti śaṃsati saṃtatyai //
AB, 5, 16, 2.0 yaddhyeva prathamam ahas tad evaitat punar yat saptamam //
AB, 5, 16, 7.0 vāg vai samudro na vai vāk kṣīyate na samudraḥ kṣīyate tad yad etat saptamasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 16, 9.0 āpyante vai stomā āpyante chandāṃsi ṣaṣṭhe 'hani tad yathaivāda ājyenāvadānāni punaḥ pratyabhighārayanty ayātayāmatāyā evam evaitat stomāṃś ca chandāṃsi ca punaḥ pratyupayanty ayātayāmatāyai yad etat saptamasyāhna ājyam bhavati //
AB, 5, 16, 9.0 āpyante vai stomā āpyante chandāṃsi ṣaṣṭhe 'hani tad yathaivāda ājyenāvadānāni punaḥ pratyabhighārayanty ayātayāmatāyā evam evaitat stomāṃś ca chandāṃsi ca punaḥ pratyupayanty ayātayāmatāyai yad etat saptamasyāhna ājyam bhavati //
AB, 5, 18, 2.0 yaddhy eva dvitīyam ahas tad evaitat punar yad aṣṭamam //
AB, 5, 19, 11.0 yuvānā pitarā punar ity ārbhavam punarvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 20, 2.0 yaddhyeva tṛtīyam ahas tad evaitat punar yannavamam //
AB, 6, 32, 1.0 chandasāṃ vai ṣaṣṭhenāhnāptānāṃ raso 'tyanedat sa prajāpatir abibhet parāṅ ayaṃ chandasāṃ raso lokān atyeṣyatīti tam parastāc chandobhiḥ paryagṛhṇān nārāśaṃsyā gāyatryā raibhyā triṣṭubhaḥ pārikṣityā jagatyāḥ kāravyayānuṣṭubhas tat punaś chandassu rasam adadhāt //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 7, 13, 9.0 patir jāyām praviśati garbho bhūtvā sa mātaram tasyām punar navo bhūtvā daśame māsi jāyate //
AB, 7, 13, 10.0 taj jāyā jāyā bhavati yad asyāṃ jāyate punaḥ ābhūtir eṣābhūtir bījam etan nidhīyate //
AB, 7, 13, 11.0 devāś caitām ṛṣayaś ca tejaḥ samabharan mahat devā manuṣyān abruvann eṣā vo jananī punaḥ //
AB, 7, 14, 6.0 tasya ha dantāḥ pedire taṃ hovācāpatsata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ punar jāyante 'tha sa medhyo bhavati dantā nv asya punar jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 6.0 tasya ha dantāḥ pedire taṃ hovācāpatsata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ punar jāyante 'tha sa medhyo bhavati dantā nv asya punar jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 7.0 tasya ha dantāḥ punar jajñire taṃ hovācājñata vā asya punar dantā yajasva māneneti sa hovāca yadā vai kṣatriyaḥ sāṃnāhuko bhavaty atha sa medhyo bhavati saṃnāhaṃ nu prāpnotv atha tvā yajā iti tatheti //
AB, 7, 14, 7.0 tasya ha dantāḥ punar jajñire taṃ hovācājñata vā asya punar dantā yajasva māneneti sa hovāca yadā vai kṣatriyaḥ sāṃnāhuko bhavaty atha sa medhyo bhavati saṃnāhaṃ nu prāpnotv atha tvā yajā iti tatheti //
AB, 7, 17, 2.0 atha ha śunaḥśepo viśvāmitrasyāṅkam āsasāda sa hovācājīgartaḥ sauyavasir ṛṣe punar me putraṃ dehīti neti hovāca viśvāmitro devā vā imam mahyam arāsateti sa ha devarāto vaiśvāmitra āsa tasyaite kāpileyabābhravāḥ //
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
AB, 7, 21, 2.0 punar na indro maghavā dadātu brahma punar iṣṭam pūrtaṃ dāt svāheti //
AB, 7, 21, 2.0 punar na indro maghavā dadātu brahma punar iṣṭam pūrtaṃ dāt svāheti //
AB, 7, 21, 3.0 athānūbandhyāyai samiṣṭayajuṣām upariṣṭāt punar no agnir jātavedā dadātu kṣatram punar iṣṭam pūrtaṃ dāt svāheti //
AB, 7, 21, 3.0 athānūbandhyāyai samiṣṭayajuṣām upariṣṭāt punar no agnir jātavedā dadātu kṣatram punar iṣṭam pūrtaṃ dāt svāheti //
AB, 7, 22, 4.0 brahma vā eṣa prapadyate yo yajñam prapadyate brahma vai yajño yajñād u ha vā eṣa punar jāyate yo dīkṣate tam brahma prapannaṃ kṣatraṃ na parijināti brahma mā kṣatrād gopāyatv ity āha yathainam brahma kṣatrād gopāyed brahmaṇe svāheti tad enat prīṇāti tad enat prītaṃ kṣatrād gopāyati //
AB, 8, 5, 1.0 athātaḥ punarabhiṣekasyaiva //
AB, 8, 5, 2.0 sūyate ha vā asya kṣatraṃ yo dīkṣate kṣatriyaḥ san sa yadāvabhṛthād udetyānūbandhyayeṣṭvodavasyaty athainam udavasānīyāyāṃ saṃsthitāyām punar abhiṣiñcanti //
AB, 8, 7, 8.0 tad u punaḥ paricakṣate yad asarveṇa vāco 'bhiṣikto bhavatīśvaro ha tu purāyuṣaḥ praitor iti ha smāha satyakāmo jābālo yam etābhir vyāhṛtibhir nābhiṣiñcantīti //
AB, 8, 9, 4.0 antataḥ sarveṇātmanā pratitiṣṭhati sarvasmin ha vā etasmin pratitiṣṭhaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etena punarabhiṣekeṇābhiṣiktaḥ kṣatriyaḥ pratyavarohati //
AB, 8, 9, 13.0 ity aparājitāṃ diśam upatiṣṭhate jitasyaivāpunaḥparājayāya tat tad itīṁ //
AB, 8, 10, 7.0 yady u vā enam upadhāved rāṣṭrād aparudhyamānas tathā me kuru yathāham idaṃ rāṣṭram punar avagacchānīty etām evainaṃ diśam upaniṣkramayet tathā ha rāṣṭram punar avagacchati //
AB, 8, 10, 7.0 yady u vā enam upadhāved rāṣṭrād aparudhyamānas tathā me kuru yathāham idaṃ rāṣṭram punar avagacchānīty etām evainaṃ diśam upaniṣkramayet tathā ha rāṣṭram punar avagacchati //
AB, 8, 25, 2.0 ayuvamāry asya rāṣṭram bhavati nainam purāyuṣaḥ prāṇo jahāty ā jarasaṃ jīvati sarvam āyur eti na punar mriyate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 28, 11.0 tā vā etā devatā ata eva punar jāyante //
Aitareyopaniṣad
AU, 2, 4, 1.3 sa itaḥ prayann eva punar jāyate /
Atharvaprāyaścittāni
AVPr, 1, 1, 3.0 sarvatra punaḥ kāryaṃ kṛtvottarataḥ prāyaścittaṃ prāyaścittaṃ vā kṛtvottarataḥ samādhānam //
AVPr, 1, 4, 5.0 punar maitv indriyam iti ca //
AVPr, 2, 4, 7.0 yady anugatam agniṃ śaṅkamānā mantheyur mathite 'gnim adhigaccheyur bhadrād adhi śreyaḥ prehīti vyāhṛtibhiś ca mathitaṃ samāropyāthetarasmin punas tvā prāṇa iti pañcabhir ājyāhutīr hutvā yathoktaṃ prākṛtā vṛttiḥ //
AVPr, 2, 5, 9.0 yaṃ tvam agne punas tvādityā rudrā vasava ity anyaṃ praṇīya prajvālya mamāgne varca iti sūktenopasamādhāya karmaśeṣam samāpnuyuḥ //
AVPr, 2, 5, 15.0 athānyad barhir upakalpyodakena saṃprokṣya punaḥ stṛṇāti //
AVPr, 2, 5, 20.4 sukalpam agne tat tvayā punas tvoddīpayāmasīty ucyamāne 'gniṃ praṇīya prajvālyendrasya kukṣir asīti dvābhyāṃ samidhāv abhyādadhyāt //
AVPr, 2, 9, 6.0 iti ca hutvāthainaṃ punaḥ pradiśati vāyave tveti //
AVPr, 3, 6, 5.0 sa cet svayamutthaḥ syāt punar asyāgnīn ādhāyādbhutāni vācako japam //
AVPr, 3, 6, 7.0 sa cet punar anutthaḥ syāt tathā saṃsthitam evāsya tad agnihotraṃ bhavati //
AVPr, 3, 8, 11.0 tasmād yugapad eva sarvāṃt sādayitvātha yady enam anvālabheta punar dahet //
AVPr, 4, 1, 27.0 tatas tam eva punar nirvapet //
AVPr, 4, 2, 11.0 samāpte ced duṣṭo na kṛtām antarāṃ vā vidyāt punariṣṭir abhyāvarteta //
AVPr, 4, 3, 3.0 yadi prayāyād anugacched vā saṃvatsaraṃ saṃvatsarābhiprāyo vā yadi tvared brahmaudanaṃ paktvā punaḥ samidham abhyādadhyāt //
AVPr, 4, 3, 8.0 adhiśriyamāṇaṃ cet skanded adhiśritam unnīyamānam unnītaṃ punar eva sannam ahutaṃ skandet punar ānīyānyāṃ dohayitvādhiśrityonnīya juhuyāt //
AVPr, 4, 3, 8.0 adhiśriyamāṇaṃ cet skanded adhiśritam unnīyamānam unnītaṃ punar eva sannam ahutaṃ skandet punar ānīyānyāṃ dohayitvādhiśrityonnīya juhuyāt //
AVPr, 4, 3, 13.0 mantraskannaṃ ced abhivarṣen mitro janān yātayatīti samidham ādhāyānyāṃ dugdhvā punar juhuyāt //
AVPr, 4, 3, 15.0 kīṭāvapannaṃ hiraṇyagarbha iti valmīkavapāyām avanīyānyāṃ dugdhvā punar juhuyāt //
AVPr, 4, 4, 13.0 yasyobhāv anugatau sūryo 'bhinimloced abhyudiyād vāraṇiṃ gatā vā naśyeyur asamārūḍhā vā prakṛtyaiva punar ādadhīta //
AVPr, 5, 6, 4.0 pañcabhir aparaṃ paryukṣya suparṇā vācam iti virūḍhāni hutvā punaḥsamāyāt tasmiṃs tvāṣṭram ajaṃ piṅgalaṃ paśuṃ bahurūpam ālabheta //
AVPr, 6, 1, 31.0 yady ukhyo 'nugacchet punaḥ punaḥ prajvālya //
AVPr, 6, 1, 31.0 yady ukhyo 'nugacchet punaḥ punaḥ prajvālya //
AVPr, 6, 3, 5.0 tad it padaṃ na vi ciketa vidvān yan mṛtaḥ punar apyeti jīvān //
AVPr, 6, 4, 2.0 japtvā purā dvādaśyā punar dīkṣāvāṃtādviti //
AVPr, 6, 5, 3.0 sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadīta //
AVPr, 6, 5, 4.0 bahiṣpavamānaṃ cet sarpatāṃ prastotā vicchidyeta brahmaṇe varaṃ dattvā tatas tam eva punar vṛṇīyāt //
AVPr, 6, 6, 14.0 puṣṭinā puṣṭiṃ prāṇena prāṇaṃ tejasā tejaś cakṣuṣā cakṣuḥ śrotreṇa śrotram āyuṣāyuḥ punar dehīti sakṛd etāni juhuyād brahmāṇi sūktāni //
AVPr, 6, 9, 21.0 sarvatra chedanabhedanāvadāraṇadahaneṣūkhāsu somakalaśamahāvīrayajñabhāṇḍeṣu sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadīta //
Atharvaveda (Paippalāda)
AVP, 1, 26, 5.2 idam ū ṣu pra sādhaya punā rūpāṇi kalpaya //
AVP, 1, 41, 2.2 adhā puṣṭasyeśānaḥ punar no rayim ā kṛdhi //
AVP, 1, 41, 4.1 punar ūrjā vavṛtsva punar agna iṣāyuṣā /
AVP, 1, 41, 4.1 punar ūrjā vavṛtsva punar agna iṣāyuṣā /
AVP, 1, 41, 4.2 punar naḥ pāhy aṃhasaḥ //
AVP, 1, 43, 1.2 arvāñcaṃ punar ā kṛdhi yathāhaṃ kāmaye tathā //
AVP, 1, 43, 2.1 parisartaḥ pari dhāvākartaḥ punar ā kṛdhi /
AVP, 1, 50, 1.2 tatas tvā punar arvāñcaṃ bhūtasyājīgamat patiḥ //
AVP, 1, 50, 4.1 yas tvā nināya nayakaḥ sa u tvehā nayāt punaḥ /
AVP, 1, 85, 1.2 taṃ kaśyapasya brahmaṇā savitā punar ā bharat //
AVP, 1, 85, 2.2 taṃ kaśyapasya brahmaṇā savitā punar ā bharat //
AVP, 1, 85, 3.2 ete marudyutaṃ tvā brahmaṇā punar ā bharan //
AVP, 1, 106, 5.1 pūrṇā darve parā pata supūrṇā punar ā pata /
AVP, 4, 23, 4.2 punas tvā devāḥ pra ṇayantu sarve 'stṛtas tvābhi rakṣatu //
AVP, 5, 12, 2.2 tataḥ punar nir āyasi śīrṣṇā śroṇī vinonudat //
AVP, 5, 12, 4.1 sa pratyaṅ pratyāvarttete saṃvatsare punaḥ /
AVP, 5, 17, 8.1 punas tvā dur apsarasaḥ punar vātaḥ punar diśaḥ /
AVP, 5, 17, 8.1 punas tvā dur apsarasaḥ punar vātaḥ punar diśaḥ /
AVP, 5, 17, 8.1 punas tvā dur apsarasaḥ punar vātaḥ punar diśaḥ /
AVP, 5, 17, 8.2 punar yamaḥ punar yamasya dūtās te tvā muñcantv aṃhasaḥ /
AVP, 5, 17, 8.2 punar yamaḥ punar yamasya dūtās te tvā muñcantv aṃhasaḥ /
AVP, 5, 18, 1.1 uta devā avahitaṃ devā ud dharatā punaḥ /
AVP, 5, 21, 8.2 śakambharasya muṣṭihā punar gacha mahāvṛṣān //
AVP, 5, 22, 9.1 punaś cakṣuḥ punaḥ prāṇaṃ punar āyur dhehi no jātavedaḥ /
AVP, 5, 22, 9.1 punaś cakṣuḥ punaḥ prāṇaṃ punar āyur dhehi no jātavedaḥ /
AVP, 5, 22, 9.1 punaś cakṣuḥ punaḥ prāṇaṃ punar āyur dhehi no jātavedaḥ /
AVP, 10, 1, 4.1 pareta kastūpakaṃ vaḥ punar dadāmi /
AVP, 10, 9, 10.2 tāv asmabhyaṃ dṛśaye sūryāya punar dātām asum adyeha bhadram //
AVP, 12, 1, 5.2 śakambharasya muṣṭihā punar gaccha mahāvṛṣān //
AVP, 12, 2, 5.2 mā smāto abhy air naḥ punas tat tvā takmann upa bruve //
AVP, 12, 18, 6.2 tad agne vidvān punar ā bhara tvaṃ śarīre prāṇam asum erayāsya //
AVP, 12, 19, 3.1 punas tvā prāṇaḥ punar aitv āyuḥ punaś cakṣuḥ punar aitu śrotram /
AVP, 12, 19, 3.1 punas tvā prāṇaḥ punar aitv āyuḥ punaś cakṣuḥ punar aitu śrotram /
AVP, 12, 19, 3.1 punas tvā prāṇaḥ punar aitv āyuḥ punaś cakṣuḥ punar aitu śrotram /
AVP, 12, 19, 3.1 punas tvā prāṇaḥ punar aitv āyuḥ punaś cakṣuḥ punar aitu śrotram /
AVP, 12, 19, 4.1 punar asmai mano dhehi punar āyuḥ punar balam /
AVP, 12, 19, 4.1 punar asmai mano dhehi punar āyuḥ punar balam /
AVP, 12, 19, 4.1 punar asmai mano dhehi punar āyuḥ punar balam /
AVP, 12, 19, 5.1 cakṣuḥ sūrya punar dehi vāta prāṇaṃ sam īraya /
AVP, 12, 19, 6.2 gātrāṇy asya kalpaya punar ā pyāyatām ayam //
AVP, 12, 20, 8.2 yathemaṁ mamātmānam anādhṛṣya punaḥ patān //
Atharvaveda (Śaunaka)
AVŚ, 1, 1, 2.1 punar ehi vācaspate devena manasā saha /
AVŚ, 1, 24, 4.2 idam ū ṣu pra sādhaya punā rūpāṇi kalpaya //
AVŚ, 2, 24, 1.1 śerabhaka śerabha punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 1.1 śerabhaka śerabha punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 2.1 śevṛdhaka śevṛdha punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 2.1 śevṛdhaka śevṛdha punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 3.1 mrokānumroka punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 3.1 mrokānumroka punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 4.1 sarpānusarpa punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 4.1 sarpānusarpa punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 5.1 jūrṇi punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 5.1 jūrṇi punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 6.1 upabde punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 6.1 upabde punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 7.1 arjuni punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 7.1 arjuni punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 8.1 bharūji punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 8.1 bharūji punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 3, 1, 6.2 cakṣūṃsy agnir ā dattāṃ punar etu parājitā //
AVŚ, 3, 6, 7.2 na vaibādhapraṇuttānāṃ punar asti nivartanam //
AVŚ, 3, 9, 1.2 yathābhicakra devās tathāpa kṛṇutā punaḥ //
AVŚ, 3, 10, 7.2 pūrṇā darve parā pata supūrṇā punar ā pata /
AVŚ, 3, 11, 6.2 śarīram asyāṅgāni jarase vahataṃ punaḥ //
AVŚ, 4, 12, 2.2 dhātā tad bhadrayā punaḥ saṃ dadhat paruṣā paruḥ //
AVŚ, 4, 13, 1.1 uta devā avahitaṃ devā un nayathā punaḥ /
AVŚ, 4, 13, 1.2 utāgaś cakruṣaṃ devā devā jīvayathā punaḥ //
AVŚ, 5, 8, 7.2 tvaṃ tān indra vṛtrahan pratīcaḥ punar ā kṛdhi yathāmuṃ tṛṇahāṁ janam //
AVŚ, 5, 11, 8.1 mā mā vocann arādhasaṃ janāsaḥ punas te pṛśniṃ jaritar dadāmi /
AVŚ, 5, 14, 4.1 punaḥ kṛtyāṃ kṛtyākṛte hastagṛhya parā ṇaya /
AVŚ, 5, 14, 5.2 sukho ratha iva vartatāṃ kṛtyā kṛtyākṛtaṃ punaḥ //
AVŚ, 5, 14, 7.2 tāṃ tvā punar ṇayāmasīndreṇa sayujā vayam //
AVŚ, 5, 14, 8.2 punaḥ kṛtyāṃ kṛtyākṛte pratiharaṇena harāmasi //
AVŚ, 5, 14, 10.2 bandham ivāvakrāmī gaccha kṛtye kṛtyākṛtaṃ punaḥ //
AVŚ, 5, 14, 12.2 sā taṃ mṛgam iva gṛhṇātu kṛtyā kṛtyākṛtaṃ punaḥ //
AVŚ, 5, 14, 13.2 sukho ratha iva vartatāṃ kṛtyā kṛtyākṛtaṃ punaḥ //
AVŚ, 5, 17, 2.1 somo rājā prathamo brahmajāyāṃ punaḥ prāyacchad ahṛṇīyamānaḥ /
AVŚ, 5, 17, 10.1 punar vai devā adaduḥ punar manuṣyā adaduḥ /
AVŚ, 5, 17, 10.1 punar vai devā adaduḥ punar manuṣyā adaduḥ /
AVŚ, 5, 17, 10.2 rājānaḥ satyaṃ gṛhṇānā brahmajāyāṃ punar daduḥ //
AVŚ, 5, 17, 11.1 punardāya brahmajāyāṃ kṛtvā devair nikilbiṣam /
AVŚ, 5, 22, 4.2 śakambharasya muṣṭihā punar etu mahāvṛṣān //
AVŚ, 5, 22, 11.2 mā smāto'rvāṅ aiḥ punas tat tvā takmann upa bruve //
AVŚ, 5, 29, 5.2 tad agne vidvān punar ā bhara tvaṃ śarīre māṃsam asum erayāmaḥ //
AVŚ, 5, 30, 7.1 anuhūtaḥ punar ehi vidvān udayanaṃ pathaḥ /
AVŚ, 5, 31, 1.2 āme māṃse kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 2.2 avyāṃ te kṛtyāṃ yām cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 3.2 gardabhe kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 4.2 kṣetre te kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 5.2 śālāyāṃ kṛtyāṃ yām cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 6.2 akṣeṣu kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 7.2 dundubhau kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 8.2 sadmani kṛtyām yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 9.2 mrokaṃ nirdāhaṃ kravyādaṃ punaḥ prati harāmi tām //
AVŚ, 6, 53, 2.1 punaḥ prāṇaḥ punar ātmā na aitu punaś cakṣuḥ punar asur na aitu /
AVŚ, 6, 53, 2.1 punaḥ prāṇaḥ punar ātmā na aitu punaś cakṣuḥ punar asur na aitu /
AVŚ, 6, 53, 2.1 punaḥ prāṇaḥ punar ātmā na aitu punaś cakṣuḥ punar asur na aitu /
AVŚ, 6, 53, 2.1 punaḥ prāṇaḥ punar ātmā na aitu punaś cakṣuḥ punar asur na aitu /
AVŚ, 6, 63, 2.2 yamo mahyam punar it tvām dadāti tasmai yamāya namo astu mṛtyave //
AVŚ, 6, 75, 2.2 yato na punar āyati śaśvatībhyaḥ samābhyaḥ //
AVŚ, 6, 75, 3.2 etu tisro 'ti rocanā yato na punar āyati /
AVŚ, 6, 77, 3.2 sahasraṃ ta upāvṛtas tābhir naḥ punar ā kṛdhi //
AVŚ, 6, 78, 1.1 tena bhūtena haviṣāyam ā pyāyatāṃ punaḥ /
AVŚ, 6, 84, 3.2 yamo mahyaṃ punar it tvāṃ dadāti tasmai yamāya namo astu mṛtyave //
AVŚ, 6, 109, 3.1 asurās tvā ny akhanan devās tvod avapan punaḥ /
AVŚ, 6, 111, 4.1 punas tvā dur apsarasaḥ punar indraḥ punar bhagaḥ /
AVŚ, 6, 111, 4.1 punas tvā dur apsarasaḥ punar indraḥ punar bhagaḥ /
AVŚ, 6, 111, 4.1 punas tvā dur apsarasaḥ punar indraḥ punar bhagaḥ /
AVŚ, 6, 111, 4.2 punas tvā dur viśve devā yathānunmadito 'sasi //
AVŚ, 6, 131, 3.2 tatas tvaṃ punar āyasi putrāṇāṃ no asaḥ pitā //
AVŚ, 6, 139, 5.1 yathā nakulo vicchidya saṃdadhāty ahiṃ punaḥ /
AVŚ, 7, 5, 2.1 yajño babhūva sa ā babhūva sa pra jajñe sa u vāvṛdhe punaḥ /
AVŚ, 7, 9, 4.2 punar no naṣṭam ājatu saṃ naṣṭena gamemahi //
AVŚ, 7, 53, 3.1 āyur yat te atihitaṃ parācair apānaḥ prāṇaḥ punar ā tāv itām /
AVŚ, 7, 53, 3.2 agniṣ ṭad āhār nirṛter upasthāt tad ātmani punar ā veśayāmi te //
AVŚ, 7, 66, 1.2 yad asravan paśava udyamānaṃ tad brāhmaṇaṃ punar asmān upaitu //
AVŚ, 7, 67, 1.1 punar maitv indriyaṃ punar ātmā draviṇaṃ brāhmaṇaṃ ca /
AVŚ, 7, 67, 1.1 punar maitv indriyaṃ punar ātmā draviṇaṃ brāhmaṇaṃ ca /
AVŚ, 7, 67, 1.2 punar agnayo dhiṣṇyā yathāsthāma kalpayantām ihaiva //
AVŚ, 8, 1, 20.1 āhārṣam avidaṃ tvā punar āgāḥ punarṇavaḥ /
AVŚ, 8, 2, 1.2 asuṃ ta āyuḥ punar ā bharāmi rajas tamo mopa gā mā pra meṣṭhāḥ //
AVŚ, 8, 4, 3.2 yato naiṣāṃ punar ekaś canodayat tad vām astu sahase manyumacchavaḥ //
AVŚ, 9, 2, 12.2 na sāyakapraṇuttānāṃ punar asti nivartanam //
AVŚ, 10, 1, 24.2 seto 'ṣṭāpadī bhūtvā punaḥ parehi ducchune //
AVŚ, 10, 1, 30.2 sarvāḥ saṃlupyetaḥ kṛtyāḥ punaḥ kartre pra hiṇmasi //
AVŚ, 10, 4, 4.1 araṃghuṣo nimajyonmajya punar abravīt /
AVŚ, 11, 1, 13.1 parehi nāri punar ehi kṣipram apāṃ tvā goṣṭho adhy arukṣad bharāya /
AVŚ, 11, 1, 25.1 śṛtaṃ tvā havyam upa sīdantu daivā niḥsṛpyāgneḥ punar enān pra sīda /
AVŚ, 11, 4, 14.2 yadā tvaṃ prāṇa jinvasy atha sa jāyate punaḥ //
AVŚ, 11, 4, 20.1 antar garbhaś carati devatāsv ābhūto bhūtaḥ sa u jāyate punaḥ /
AVŚ, 12, 2, 5.2 sukalpam agne tat tvayā punas tvoddīpayāmasi //
AVŚ, 12, 2, 6.1 punas tvādityā rudrā vasavaḥ punar brahmā vasunītir agne /
AVŚ, 12, 2, 6.1 punas tvādityā rudrā vasavaḥ punar brahmā vasunītir agne /
AVŚ, 12, 2, 6.2 punas tvā brahmaṇaspatir ādhād dīrghāyutvāya śataśāradāya //
AVŚ, 12, 2, 10.2 mā devayānaiḥ punar āgā atraivaidhi pitṛṣu jāgṛhi tvam //
AVŚ, 12, 2, 52.1 preva pipatiṣati manasā muhur āvartate punaḥ /
AVŚ, 12, 3, 20.2 aṃśūn gṛbhītvānvārabhethām āpyāyantāṃ punar āyantu śūrpam //
AVŚ, 12, 3, 48.2 anūnaṃ pātraṃ nihitaṃ na etat paktāraṃ pakvaḥ punar āviśāti //
AVŚ, 13, 2, 25.2 sa yonim aiti sa u jāyate punaḥ sa devānām adhipatir babhūva //
AVŚ, 14, 1, 4.1 yat tvā soma prapibanti tata āpyāyase punaḥ /
AVŚ, 14, 2, 2.1 punaḥ patnīm agnir adād āyuṣā saha varcasā /
AVŚ, 14, 2, 10.2 punas tān yajñiyā devā nayantu yata āgatāḥ //
AVŚ, 14, 2, 47.2 saṃdhātā saṃdhiṃ maghavā purūvasur niṣkartā vihrutaṃ punaḥ //
AVŚ, 18, 2, 10.1 ava sṛja punar agne pitṛbhyo yas ta āhutaś carati svadhāvān /
AVŚ, 18, 2, 13.2 tāv asmabhyaṃ dṛśaye sūryāya punar dātām asum adyeha bhadram //
AVŚ, 18, 2, 26.2 tat te saṃgatya pitaraḥ sanīḍā ghāsād ghāsaṃ punar ā veśayantu //
AVŚ, 18, 3, 6.1 yaṃ tvam agne samadahas tam u nir vāpaya punaḥ /
AVŚ, 18, 3, 58.2 hitvāvadyaṃ punar astam ehi saṃ gacchatāṃ tanvā suvarcāḥ //
AVŚ, 18, 3, 70.1 punar dehi vanaspate ya eṣa nihitas tvayi /
AVŚ, 18, 4, 63.2 adhā māsi punar ā yāta no gṛhān havir attuṃ suprajasaḥ suvīrāḥ //
AVŚ, 18, 4, 64.2 tad va etat punar ā pyāyayāmi sāṅgāḥ svarge pitaro mādayadhvam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 3.1 tasmācchaucaṃ kṛtvā pāṇinā parimṛjīta paryagnikaraṇaṃ hi tat uddīpyasva jātaveda iti punardāhād viśiṣyate //
BaudhDhS, 1, 6, 7.2 kapālāni saṃhṛtyāpsu prakṣipya sāvitrīṃ daśāvarāṃ kṛtvā punar evānyaṃ gṛhṇīyāt //
BaudhDhS, 1, 6, 8.1 varuṇam āśritya etat te varuṇa punar eva mām om iti akṣaraṃ dhyāyet //
BaudhDhS, 1, 11, 41.1 prakṣālya vā taṃ deśam agninā saṃspṛśya punaḥ prakṣālya pādau cācamya prayato bhavati //
BaudhDhS, 1, 14, 2.1 ucchiṣṭalepopahatānāṃ punardahanam //
BaudhDhS, 2, 1, 20.1 amatyā pāne kṛcchrābdapādaṃ caret punarupanayanaṃ ca //
BaudhDhS, 2, 1, 22.3 brāhmaṇaḥ kṣatriyo vaiśyaḥ punaḥsaṃskāram arhati //
BaudhDhS, 2, 1, 39.3 punar agniś cakṣur adād iti /
BaudhDhS, 2, 8, 4.2 tan na indro varuṇo bṛhaspatiḥ savitā ca punantu punaḥpunar iti //
BaudhDhS, 2, 8, 4.2 tan na indro varuṇo bṛhaspatiḥ savitā ca punantu punaḥpunar iti //
BaudhDhS, 2, 8, 11.1 uttīryācamyācāntaḥ punar ācāmet /
BaudhDhS, 2, 12, 5.3 japitvā punar eva bhuñjīta //
BaudhDhS, 2, 12, 6.1 tvakkeśanakhakīṭākhupurīṣāṇi dṛṣṭvā taṃ deśaṃ piṇḍam uddhṛtyādbhir abhyukṣya bhasmāvakīrya punar adbhiḥ prokṣya vācā ca praśastam upayuñjīta //
BaudhDhS, 2, 12, 11.1 punar ācamya dakṣiṇe pādāṅguṣṭhe pāṇī nisrāvayati /
BaudhDhS, 3, 7, 12.4 punar ūrjā /
BaudhDhS, 3, 10, 6.1 punastomeneṣṭvā punaḥ savanam āyāntīti vijñāyate //
BaudhDhS, 4, 1, 16.3 paunarbhavena vidhinā punaḥsaṃskāram arhati //
BaudhDhS, 4, 1, 23.1 āvartayet sadā yuktaḥ prāṇāyāmān punaḥpunaḥ /
BaudhDhS, 4, 1, 23.1 āvartayet sadā yuktaḥ prāṇāyāmān punaḥpunaḥ /
BaudhDhS, 4, 2, 9.1 pratiṣiddhāṃs tathācārān abhyasyāpi punaḥpunaḥ /
BaudhDhS, 4, 2, 9.1 pratiṣiddhāṃs tathācārān abhyasyāpi punaḥpunaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 3, 12.1 atha darvīṃ niṣṭapya darbhaiḥ saṃmṛjyādbhiḥ saṃspṛśya punar niṣṭapya prokṣya nidhāya darbhān adbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 4, 27.2 punaḥ patibhyo jāyāṃ dā agne prajayā saha iti //
BaudhGS, 1, 4, 29.1 athaināṃ punaḥ pradakṣiṇam agniṃ paryāṇayati punaḥ patnīm agnir adād āyuṣā saha varcasā /
BaudhGS, 1, 4, 29.1 athaināṃ punaḥ pradakṣiṇam agniṃ paryāṇayati punaḥ patnīm agnir adād āyuṣā saha varcasā /
BaudhGS, 1, 4, 31.1 athaināṃ punar eva paryāṇayati viśvā uta tvayā vayaṃ dhārā udanyā iva /
BaudhGS, 1, 5, 3.2 punas tān yajñiyā devā nayantu yata āgatāḥ iti //
BaudhGS, 1, 7, 41.1 nejameṣa parāpata saputraḥ punarāpata /
BaudhGS, 2, 2, 8.2 punar dadatāghnatā jānatā saṃgamemahi //
BaudhGS, 2, 5, 65.0 tasyāgreṇa uttareṇa vāgnim upasamādhāya saṃparistīryāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 2, 7, 14.1 athaitāni śūlebhya upanīkṣya punaḥ kumbhyāṃ śrapayanti //
BaudhGS, 2, 11, 29.2 tad vo ahaṃ punar āveśayāmy ariṣṭāḥ sarvair aṅgaiḥ sambhavatha pitaraḥ svadhā namaḥ svāhā iti //
BaudhGS, 3, 2, 17.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan me ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 42.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan ma ātmanaḥ punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 4, 34.1 atha svādhyāyam adhīyītāpareṇāgniṃ darbheṣv āsīno darbhān dhārayamāṇaḥ parācīnaṃ svādhyāyam adhīyīta punar eva śāntiṃ kṛtvādhīyīta //
BaudhGS, 3, 4, 35.1 atha yadi laukikam anuvyāhared yatra kvacid yady aśāntikṛtaṃ paśyet punar eva śāntiṃ kṛtvādhīyīta cottamena pravargyāyopaniṣkramya nāpraviśya kāmam anyad adhīyītānyad adhīyīta //
BaudhGS, 4, 1, 2.1 tatrādita evopalipte śvā veṭako vā yadi gacchet kīṭo vā piṇḍakārī syāt tat punar upalipya prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnes tejasā prokṣāmi iti prokṣya sthaṇḍilam upalipya sthaṇḍilam uddharet //
BaudhGS, 4, 1, 5.1 atha yadi praṇītāpātraṃ bhidyeta tad abhimantrayate abhinno gharmo jīradānur yata āttas tad agan punar iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 23.1 tisṛṣu dugdhāsu vācaṃ visṛjate bahu dugdhīndrāya devebhyo havyam āpyāyatāṃ punaḥ /
BaudhŚS, 1, 3, 23.2 vatsebhyo manuṣyebhyaḥ punardohāya kalpatām iti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 12, 28.0 athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpunāti śukram asi jyotir asi tejo 'sīti //
BaudhŚS, 1, 16, 15.0 abhighārayati pratyanakti yad avadānāni te 'vadyan vilomākārṣam ātmana ājyena pratyanajmy enat tat ta āpyāyatāṃ punar iti //
BaudhŚS, 1, 20, 27.0 athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti //
BaudhŚS, 2, 5, 73.0 apehi pāpman punar apanāśito bhava ā naḥ pāpman sukṛtasya loke pāpman dhehy avihṛto yo naḥ pāpman na jahāti tam u tvā jahimo vayam //
BaudhŚS, 2, 6, 31.1 athaitān susaṃbhṛtān saṃbhārān punar eva saṃbharati /
BaudhŚS, 4, 6, 29.0 nidhāyāgnīdhra ulmukaṃ yathetaṃ triḥ punaḥ pratiparyeti //
BaudhŚS, 4, 6, 52.0 etān eva punaḥ saṃmṛśati yā te prāṇāñchug jagāma yā cakṣur yā śrotram yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ tat ta etena śundhatām iti //
BaudhŚS, 4, 7, 2.0 atra vapāśrapaṇī punar anvārabhate yajamānaḥ //
BaudhŚS, 16, 3, 7.0 eṣāhīnasaṃtatir etām eva punaḥpunaś codayiṣyāma iti vadantaḥ //
BaudhŚS, 16, 3, 7.0 eṣāhīnasaṃtatir etām eva punaḥpunaś codayiṣyāma iti vadantaḥ //
BaudhŚS, 16, 25, 3.3 sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 25, 8.0 sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti ūrg asy āṅgirasy ūrṇamradā ūrjaṃ me yaccha pāhi mā mā hiṃsīḥ sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 25, 14.2 sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 26, 1.2 sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 27, 1.0 athaitāṃ sahasratamīm antareṇa cātvālotkarāv udīcīṃ nīyamānām anumantrayate sā mā suvargaṃ lokaṃ gamaya sā mā jyotiṣmantaṃ lokaṃ gamaya sā mā sarvān puṇyān lokān gamaya sā mā pratiṣṭhāṃ gamaya prajayā paśubhiḥ saha punar māviśatād rayir iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 3, 4.0 darvīṃ niṣṭapya saṃmṛjya punar niṣṭapya nidadhāti //
BhārGS, 1, 3, 6.0 pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyottareṇāgnim aṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpūya pavitre agnāvādhāya śamyābhiḥ paridadhāti //
BhārGS, 1, 11, 21.0 vijñāyata udagayanaṃ devānāmiti daivaṃ punar idaṃ karma //
BhārGS, 1, 12, 3.0 pitṛsaṃyuktaṃ punaridaṃ karma //
BhārGS, 1, 12, 6.0 daivaṃ punaridaṃ karma //
BhārGS, 1, 12, 9.0 pitṛsaṃyuktaṃ punaridaṃ karma //
BhārGS, 1, 12, 12.0 daivaṃ punaridaṃ karma //
BhārGS, 1, 12, 15.0 ṛṣisaṃyuktaṃ punaridaṃ karma //
BhārGS, 1, 12, 19.0 pitṛsaṃyuktaṃ punaridaṃ karma //
BhārGS, 1, 12, 21.0 bhagasaṃyuktaṃ punaridaṃ karma //
BhārGS, 1, 12, 29.0 priyaiva bhavati naiva tu punarāgacchatīti vijñāyate //
BhārGS, 1, 18, 3.3 punas tān yajñiyā devā nayantu yata āgatā iti //
BhārGS, 2, 11, 4.9 tad vo ahaṃ punar āveśayāmy ariṣṭāḥ sarvair aṅgaiḥ saṃbhavata pitaraḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 14, 2.2 atha māsi punar āyāta no gṛhān havir attuṃ suprajasaḥ suvīrā iti sarvataḥ samavadāya śeṣasya prāśnātīdam annaṃ pūryatāṃ cāpūryatāṃ ca tan naḥ saha devair amṛtam astu prāṇeṣu tvāmṛtaṃ juhomi svāheti //
BhārGS, 2, 22, 5.3 idaṃ tat punar ādade bhagena saha varcaseti //
BhārGS, 2, 27, 1.5 indraḥ pāśena sitvā vo mahyam it punar ānayād iti vaded vā //
BhārGS, 2, 28, 7.1 yaṃ kāmayeta svasty ayaṃ punar āgacched iti tam etena tryṛcenānvīkṣeta mahi trīṇām avo 'stv iti //
BhārGS, 2, 28, 8.1 ihaiva punar āgacchati //
BhārGS, 2, 28, 9.1 yaṃ kāmayeta nāyaṃ punar āgacched iti tam anvīkṣeta sākaṃ yakṣma prapatety etayāthainam abhimantrayate /
BhārGS, 2, 28, 9.3 yato na punar āyasi śāśvatībhyaḥ samābhya iti //
BhārGS, 2, 28, 10.1 na haiva punar āgacchati //
BhārGS, 3, 1, 1.1 ekāgnir dvādaśāhaṃ vicchinnaḥ punarādheyaḥ //
BhārGS, 3, 2, 5.0 aparaṃ caturgṛhītaṃ gṛhītvā catasro 'bhyāvartinīr juhoty agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyeti //
BhārGS, 3, 5, 4.1 saṃvatsare paryavete 'gner upasamādhānādyājyabhāgānte yan ma ātmano mindābhūt punar agniś cakṣur adād iti dve mindāhutī juhoti //
BhārGS, 3, 18, 11.0 sarvatra skanne bhinne kṣāme dagdhe viparyāse 'ntarite ca dve mindāhutī juhoti yan ma ātmano mindābhūt punar agniś cakṣur adād iti dvābhyām //
BhārGS, 3, 19, 8.0 indraṃ vo viśvataḥ parīti punaḥ paristīryendrāya svāhety āhutiṃ juhuyāt //
BhārGS, 3, 21, 13.0 mano jyotis tantumatīḥ punas tvādityā rudrā iti ca pūrṇāhutiṃ pratīyāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 1.6 eno mā ni gāṃ katamaccanāhaṃ punar utthāya bahulā bhavantu /
BhārŚS, 1, 10, 1.3 prādāḥ pitṛbhyaḥ svadhayā te akṣan prajānann agne punar apyehi devān iti //
BhārŚS, 1, 10, 2.1 prājāpatyayarcā punar eti prajāpata ity etayā //
BhārŚS, 1, 13, 14.2 bahu dugdhīndrāya devebhyo havyam āpyāyatāṃ punaḥ /
BhārŚS, 1, 13, 14.3 vatsebhyo manuṣyebhyaḥ punar dohāya kalpatām iti /
BhārŚS, 1, 25, 7.1 janayatyai tvā saṃ yaumīti saṃyutya vibhajate yathābhāgaṃ vyāvartethām iti yataḥ punar na saṃhariṣyan bhavati //
BhārŚS, 7, 11, 5.0 prākṛtena varaṇena hotāraṃ vṛtvā punar āśrāvya maitrāvaruṇaṃ pravṛṇīte mitrāvaruṇau praśāstārau praśāstrād iti //
BhārŚS, 7, 12, 1.0 punaḥ svarum avagūhati //
BhārŚS, 7, 12, 7.0 triḥ parītya nidhāyolmukaṃ triḥ punaḥ pratiparyeti //
BhārŚS, 7, 14, 17.0 vapāśrapaṇī punar anvārabhete adhvaryur yajamānaś ca //
BhārŚS, 7, 15, 2.0 punar ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 7.14 so punar ekaiva devatā bhavati mṛtyur eva /
BĀU, 1, 5, 2.24 sa hīdam annaṃ punaḥ punar janayate /
BĀU, 1, 5, 2.24 sa hīdam annaṃ punaḥ punar janayate /
BĀU, 3, 9, 31.1 yad vṛkṣo vṛkṇo rohati mūlān navataraḥ punaḥ /
BĀU, 3, 9, 33.1 yat samūlam āvṛheyur vṛkṣaṃ na punar ābhavet /
BĀU, 3, 9, 34.1 jāta eva na jāyate ko nv enaṃ janayet punaḥ /
BĀU, 3, 9, 35.1 jāta eva na jāyate ko nvenaṃ janayet punaḥ /
BĀU, 4, 3, 11.3 śukram ādāya punar aiti sthānaṃ hiraṇmayaḥ puruṣa ekahaṃsaḥ //
BĀU, 4, 3, 15.1 sa vā eṣa etasmin saṃprasāde ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati svapnāyaiva /
BĀU, 4, 3, 16.1 sa vā eṣa etasmin svapne ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati buddhāntāyaiva /
BĀU, 4, 3, 17.1 sa vā eṣa etasmin buddhānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati svapnāntāyaiva //
BĀU, 4, 3, 34.1 sa vā eṣa etasmin svapnānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati buddhāntāyaiva //
BĀU, 4, 3, 36.3 evam evāyaṃ puruṣa ebhyo 'ṅgebhyaḥ sampramucya punaḥ pratinyāyaṃ pratiyony ādravati prāṇāyaiva //
BĀU, 4, 4, 6.4 tasmāllokāt punar aity asmai lokāya karmaṇe /
BĀU, 6, 2, 2.3 vettho yathemaṃ lokaṃ punar āpadyantā3 iti /
BĀU, 6, 2, 2.5 vettho yathāsau loka evaṃ bahubhiḥ punaḥ punaḥ prayadbhir na saṃpūryatā3 iti /
BĀU, 6, 2, 2.5 vettho yathāsau loka evaṃ bahubhiḥ punaḥ punaḥ prayadbhir na saṃpūryatā3 iti /
BĀU, 6, 2, 15.10 teṣāṃ na punar āvṛttiḥ //
BĀU, 6, 2, 16.14 te punaḥ puruṣāgnau hūyante tato yoṣāgnau jāyante /
BĀU, 6, 4, 5.3 punar mām aitu indriyaṃ punas tejaḥ punar bhagaḥ /
BĀU, 6, 4, 5.3 punar mām aitu indriyaṃ punas tejaḥ punar bhagaḥ /
BĀU, 6, 4, 5.3 punar mām aitu indriyaṃ punas tejaḥ punar bhagaḥ /
BĀU, 6, 4, 5.4 punar agnir dhiṣṇyā yathāsthānaṃ kalpantām /
Chāndogyopaniṣad
ChU, 3, 17, 5.2 punar utpādanam evāsya tat /
ChU, 4, 2, 3.2 tad u ha punar eva jānaśrutiḥ pautrāyaṇaḥ sahasraṃ gavāṃ niṣkam aśvatarīrathaṃ duhitaraṃ tad ādāya praticakrame //
ChU, 5, 3, 2.3 vettha yathā punar āvartanta3 iti /
ChU, 5, 10, 5.1 tasmin yāvatsaṃpātam uṣitvāthaitam evādhvānaṃ punar nivartante /
ChU, 7, 26, 2.6 saptadhā navadhā caiva punaś caikādaśa smṛtaḥ /
ChU, 8, 9, 2.1 sa samitpāṇiḥ punar eyāya /
ChU, 8, 9, 2.3 maghavan yacchāntahṛdayaḥ prāvrājīḥ sārdhaṃ virocanena kim icchan punar āgama iti /
ChU, 8, 10, 3.1 sa samitpāṇiḥ punar eyāya /
ChU, 8, 10, 3.3 maghavan yacchāntahṛdayaḥ prāvrājīḥ kim icchan punar āgama iti /
ChU, 8, 11, 2.1 sa samitpāṇiḥ punar eyāya /
ChU, 8, 11, 2.2 taṃ ha prajāpatir uvāca maghavan yacchāntahṛdayaḥ prāvrājīḥ kim icchan punar āgama iti /
ChU, 8, 15, 1.4 na ca punar āvartate na ca punar āvartate //
ChU, 8, 15, 1.4 na ca punar āvartate na ca punar āvartate //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 11.2 punar ūrjā nivartasva punaragna iṣāyuṣā /
DrāhŚS, 9, 1, 11.2 punar ūrjā nivartasva punaragna iṣāyuṣā /
DrāhŚS, 9, 1, 11.3 punar naḥ pāhyaṃhasaḥ /
DrāhŚS, 12, 4, 5.0 samāne 'hany ekāsane na punar yajuṣopaviśediti śāṇḍilyaḥ //
DrāhŚS, 12, 4, 22.1 yan me retaḥ prasicyate yad vā me 'pigacchati yad vā jāyate punas tena mā śivam āviśa /
DrāhŚS, 13, 2, 8.4 punarnaḥ pitaro mano dadātu daivyo janaḥ /
DrāhŚS, 13, 2, 8.6 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
Gautamadharmasūtra
GautDhS, 1, 1, 42.0 suptvā bhuktvā kṣutvā ca punaḥ //
GautDhS, 1, 1, 61.0 antaragamane punar upasadanam //
GautDhS, 1, 5, 25.1 saṃvatsare punaḥ //
GautDhS, 1, 9, 28.1 na cāpararātram adhītya punaḥ pratisaṃviśet //
GautDhS, 2, 5, 6.1 tac ced antaḥ punar āpateccheṣeṇa śudhyeran //
GautDhS, 2, 8, 15.1 punaḥ siddham //
GautDhS, 3, 1, 7.1 punaḥstomeneṣṭvā punaḥ savanam āyantīti vijñāyate //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 32.0 suptvā bhuktvā kṣutvā snātvā pītvā viparidhāya ca rathyām ākramya śmaśānaṃ cācāntaḥ punar ācāmet //
GobhGS, 1, 4, 23.0 yady ekasmin kāle punaḥ punar annaṃ pacyeta sakṛd evaitad balitantraṃ kurvīta //
GobhGS, 1, 4, 23.0 yady ekasmin kāle punaḥ punar annaṃ pacyeta sakṛd evaitad balitantraṃ kurvīta //
GobhGS, 3, 3, 34.0 cityayūpopasparśanakarṇakrośākṣivepaneṣu sūryābhyuditaḥ sūryābhinimlupta indriyaiś ca pāpasparśaiḥ punar mām aitv indriyam ity etābhyām ājyāhutī juhuyāt //
GobhGS, 4, 10, 26.0 punar yajñavivāhayoś ca punar yajñavivāhayoś ca //
GobhGS, 4, 10, 26.0 punar yajñavivāhayoś ca punar yajñavivāhayoś ca //
Gopathabrāhmaṇa
GB, 1, 1, 25, 24.0 vipro yo na jānāti tatpunarupanayanam //
GB, 1, 2, 6, 15.0 samidbhaikṣe saptarātram acaritavān brahmacārī punarupaneyo bhavati //
GB, 1, 2, 7, 8.0 yad atrāpi madhor ahaṃ niraṣṭhaviṣam asmṛtam agniś ca tat savitā ca punar me jaṭhare dhattāṃ yad atrāpi rasasya me parāpapātāsmṛtaṃ tad ihopahvayāmahe tan ma āpyāyatāṃ punar iti //
GB, 1, 2, 7, 8.0 yad atrāpi madhor ahaṃ niraṣṭhaviṣam asmṛtam agniś ca tat savitā ca punar me jaṭhare dhattāṃ yad atrāpi rasasya me parāpapātāsmṛtaṃ tad ihopahvayāmahe tan ma āpyāyatāṃ punar iti //
GB, 1, 3, 7, 4.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante kasmād āsāṃ punar eva jāyante kasmād antataḥ sarva eva prabhidyante //
GB, 1, 3, 9, 8.0 yat patnīsaṃyājāḥ puronuvākyāvanto bhavanti tasmād āsāṃ punar eva jāyante //
GB, 1, 4, 16, 5.0 atha yāni punaḥpunar upayanti tāny arvāñcīty evaināny upāsīran //
GB, 1, 4, 16, 5.0 atha yāni punaḥpunar upayanti tāny arvāñcīty evaināny upāsīran //
GB, 2, 2, 16, 2.0 tam āgnīdhrāt punar upājayanta //
GB, 2, 2, 16, 4.0 yad āgnīdhrāddhiṣṇyān viharati tata evainaṃ punas tanute //
GB, 2, 2, 16, 9.0 yajñam evāparājitya punas tanvānā āyanti //
GB, 2, 3, 1, 4.0 tad yathaivādo 'śvān vā gā vā punarabhyākāraṃ tarpayaty evam eva tad devatās tarpayati yad anuvaṣaṭkaroti //
GB, 2, 3, 18, 18.0 yas tāṃ punaḥ pratigṛhṇīyād vyāghry enaṃ bhūtvā pravlīnīyāt //
GB, 2, 3, 20, 28.0 dve tisraḥ karoti punarādāyam //
GB, 2, 4, 9, 21.0 punarādheyaḥ syād iti //
GB, 2, 4, 12, 4.0 punar imaṃ samīryotthāpayāmeti //
GB, 2, 5, 2, 1.0 prathameṣu paryāyeṣu stuvate prathamāny eva padāni punar ādadate //
GB, 2, 5, 2, 3.0 madhyameṣu paryāyeṣu stuvate madhyamāny eva padāni punar ādadate //
GB, 2, 5, 2, 5.0 uttameṣu paryāyeṣu stuvata uttamāny eva padāni punar ādadate //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 25.0 darvīṃ niṣṭapya saṃmṛjya punarniṣṭapya nidadhāti //
HirGS, 1, 1, 27.0 ājyaṃ vilāpya pavitrāntarhitāyām ājyasthālyām ājyaṃ nirūpyodīco 'ṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāram ājyaṃ trirutpūya pavitre 'gnāvādhāya //
HirGS, 1, 11, 11.2 imaṃ taṃ punarādadeyamāyuṣe ca balāya ca /
HirGS, 1, 11, 11.3 iti daṇḍaṃ punarādatte yadyasya hastāt patati //
HirGS, 1, 14, 4.5 indraḥ pāśena vaḥ siktvā mahyaṃ punar udājatu /
HirGS, 1, 17, 4.1 punarmāmaitvindriyaṃ punarāyuḥ punarbhagaḥ /
HirGS, 1, 17, 4.1 punarmāmaitvindriyaṃ punarāyuḥ punarbhagaḥ /
HirGS, 1, 17, 4.1 punarmāmaitvindriyaṃ punarāyuḥ punarbhagaḥ /
HirGS, 1, 17, 4.2 punarbrāhmaṇamaitu mā punardraviṇamaitu mā /
HirGS, 1, 17, 4.2 punarbrāhmaṇamaitu mā punardraviṇamaitu mā /
HirGS, 1, 17, 4.5 punarma ātmā punarāyurāgāt punaḥ prāṇaḥ punarākūtamāgāt /
HirGS, 1, 17, 4.5 punarma ātmā punarāyurāgāt punaḥ prāṇaḥ punarākūtamāgāt /
HirGS, 1, 17, 4.5 punarma ātmā punarāyurāgāt punaḥ prāṇaḥ punarākūtamāgāt /
HirGS, 1, 17, 4.5 punarma ātmā punarāyurāgāt punaḥ prāṇaḥ punarākūtamāgāt /
HirGS, 1, 18, 1.1 indrāgnī vaḥ prasthāpayatām aśvināvabhirakṣatāṃ bṛhaspatir vo gopālaḥ pūṣā vaḥ punarudājatu /
HirGS, 1, 26, 4.1 dvādaśāhaṃ vicchinnaḥ punarādheyaḥ //
HirGS, 1, 26, 9.3 punaragniś cakṣur adād iti //
HirGS, 1, 26, 11.4 punarūrjā /
HirGS, 1, 26, 22.3 yadi bahūnpunarādheyaḥ /
HirGS, 1, 26, 22.4 yadi nāśe vināśe vānyair agnibhir agnau saṃsṛṣṭe vā punarādheyaḥ //
HirGS, 2, 11, 1.4 tad vo 'haṃ punarāveśayāmyariṣṭāḥ sarvairaṅgaiḥ saṃbhavata pitaraḥ /
HirGS, 2, 13, 2.3 atha māsi punarāyāta no gṛhānhavirattuṃ suprajasaḥ suvīrāḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 2, 6.0 punar āhāram ājyasya //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 11, 13.0 dhārayatu prajāpatir iti dhārayed dhārayatu prajāpatiḥ punaḥ punaḥ suvaptavā iti //
JaimGS, 1, 11, 13.0 dhārayatu prajāpatir iti dhārayed dhārayatu prajāpatiḥ punaḥ punaḥ suvaptavā iti //
JaimGS, 2, 4, 4.0 aṅgulīṣu punar daśa //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 16, 3.2 kathaṃ nv eṣām imāṃ śriyam punar eva jayemeti //
JUB, 1, 16, 4.2 te punaḥ pratyādrutyarci sāmāgāyan /
JUB, 1, 21, 10.1 so 'bravīt punar vā aham eṣām etaṃ rasam ādāsya iti /
JUB, 1, 21, 11.3 teṣām punā rasam ādatta //
JUB, 1, 22, 1.1 sa yathā madhudhāne madhunāᄆībhir madhv āsiñcād evam eva tat sāman punā rasam āsiñcat //
JUB, 1, 39, 1.1 atha ha satyādhivākaś caitrarathiḥ satyayajñam pauluṣitam uvāca prācīnayogeti mama ced vai tvaṃ sāma vidvān sāmnārtvijyaṃ kariṣyasi naiva tarhi punar dīkṣām abhidhyātāsīti /
JUB, 1, 45, 2.1 te pratyūcur ṛṣaya ete mantrakṛtaḥ purājāḥ punar ājāyante vedānāṃ guptyai kam te vai vidvāṃso vainya tad vadanti samānam puruṣam bahudhā niviṣṭam iti //
JUB, 3, 15, 7.1 sa etāni śukrāṇi punar abhy evātapat /
JUB, 3, 15, 8.1 sa etāni śukrāṇi punar abhy evātapat /
JUB, 3, 20, 7.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 20, 8.3 tan me tvayi tan me punar dehīti /
JUB, 3, 20, 8.4 tad asmā iyam pṛthivī punar dadāti //
JUB, 3, 20, 15.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 20, 16.4 tan me punar dehīti /
JUB, 3, 20, 16.5 tad asmā agniḥ punar dadāti //
JUB, 3, 21, 9.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 21, 10.4 tan me punar dehīti /
JUB, 3, 21, 10.5 tad asmai vāyuḥ punar dadāti //
JUB, 3, 21, 13.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 21, 14.4 tan me punar dehīti /
JUB, 3, 21, 14.5 tam asmā ākāśam antarikṣalokaḥ punar dadāti //
JUB, 3, 22, 3.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 22, 4.2 śrotram iti tad asmai śrotraṃ diśaḥ punar dadati //
JUB, 3, 22, 7.1 yad vāva me yuvayor ity āha tad vāva me punar dattam iti //
JUB, 3, 22, 8.3 tām asmā akṣitim ahorātre punar dattaḥ //
JUB, 3, 23, 3.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 23, 4.5 tāny asyārdhamāsāḥ punaḥ pratisaṃdadhati //
JUB, 3, 23, 7.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 23, 8.5 tāny asya māsāḥ punaḥ pratisaṃdadhati //
JUB, 3, 24, 3.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 24, 4.4 tāny asyartavaḥ punaḥ pratisaṃdadhati //
JUB, 3, 24, 7.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 24, 8.3 sa me tvayi tan me punar dehīti /
JUB, 3, 24, 8.4 tam asmā ātmānaṃ saṃvatsaraḥ punar dadāti //
JUB, 3, 25, 3.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 25, 4.4 tan me punar datteti /
JUB, 3, 25, 4.5 tad asmai divyā gandharvāḥ punar dadati //
JUB, 3, 25, 7.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 25, 8.4 tan me punar datteti /
JUB, 3, 25, 8.5 tad asmā apsarasaḥ punar dadati //
JUB, 3, 26, 3.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 26, 4.4 tām asmai tṛptiṃ dyauḥ punar dadāti //
JUB, 3, 26, 7.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 26, 8.3 tad asmā amṛtaṃ devāḥ punar dadati //
JUB, 3, 27, 7.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 27, 8.4 tan me punar dehīti /
JUB, 3, 27, 8.5 tad asmā ādityaḥ punar dadāti //
JUB, 3, 27, 14.1 mano me reto me prajā me punaḥsambhūtir me tan me tvayi tan me mopahṛthā iti candramasam avocat //
JUB, 3, 27, 16.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 27, 17.2 mano me reto me prajā me punaḥsambhūtir me /
JUB, 3, 27, 17.4 tan me punar dehīti /
JUB, 3, 27, 17.5 tad asmai candramāḥ punar dadāti //
JUB, 3, 28, 4.1 sa yadi kāmayeta punar ihājāyeyeti yasmin kule 'bhidhyāyed yadi brāhmaṇakule yadi rājakule tasminn ājāyate /
JUB, 3, 28, 4.2 sa etam eva lokam punaḥ prajānann abhyārohann eti //
JUB, 3, 28, 5.2 etasya vai kāmāya nu bruvate vā śrāmyanti vā ka etat prāsya punar iheyād atraiva syād iti //
JUB, 4, 6, 8.1 atha hovāca katamo vas tad veda yathā gāyatryā uttame akṣare punar yajñam apigacchata iti //
JUB, 4, 7, 6.1 atha hovāca yathā gāyatryā uttame akṣare punar yajñam apigacchata iti vaṣaṭkāreṇo ha vāva rājan gāyatryā uttame akṣare punar yajñam apigacchata iti //
JUB, 4, 7, 6.1 atha hovāca yathā gāyatryā uttame akṣare punar yajñam apigacchata iti vaṣaṭkāreṇo ha vāva rājan gāyatryā uttame akṣare punar yajñam apigacchata iti //
JUB, 4, 14, 5.2 te punaḥ punar bahvībhir bahvībhiḥ pratipadbhiḥ svargasya lokasya dvāraṃ nānu cana bubudhire //
JUB, 4, 14, 5.2 te punaḥ punar bahvībhir bahvībhiḥ pratipadbhiḥ svargasya lokasya dvāraṃ nānu cana bubudhire //
JUB, 4, 14, 7.2 te punaḥ punar bahvībhir bahvībhiḥ pratipadbhiḥ svargasya lokasya dvāraṃ nānu canābhutsmahi /
JUB, 4, 14, 7.2 te punaḥ punar bahvībhir bahvībhiḥ pratipadbhiḥ svargasya lokasya dvāraṃ nānu canābhutsmahi /
Jaiminīyabrāhmaṇa
JB, 1, 6, 19.0 evam eva punaḥ prātaḥ saṃdhattaḥ //
JB, 1, 8, 3.0 evam eva punaḥ saṃbhṛtya prātar juhoti //
JB, 1, 46, 5.0 so 'sya lokaḥ punarutthāyai bhavati //
JB, 1, 61, 10.0 sa yady api bahv iva kṛtvo 'nugacchet punaḥpunar evainam uddharet //
JB, 1, 61, 10.0 sa yady api bahv iva kṛtvo 'nugacchet punaḥpunar evainam uddharet //
JB, 1, 106, 16.0 parācīṣu punarabhyāvartam //
JB, 1, 120, 12.0 teno eva punar ādim ādatte //
JB, 1, 120, 14.0 te tata eva punaḥ prajāyante //
JB, 1, 126, 7.0 tāḥ sametya yathāyatham eva punar viparāyanti //
JB, 1, 137, 8.0 te punar nava bhavanti prāṇā eva //
JB, 1, 138, 5.0 te vijigyānāḥ punar āyanta ekaṃ bhūtam abhyavāyan //
JB, 1, 142, 7.0 te vijigyānāḥ punar āyanta ekaṃ bhūtam abhyavāyan //
JB, 1, 149, 3.0 so 'kāmayata na man mano 'pakrāmet punar mā mana āviśed iti //
JB, 1, 149, 6.0 tato vai taṃ punar mana āviśan nāsmān mano 'pākrāmat //
JB, 1, 149, 7.0 ainaṃ punar mano viśati nāsmān mano 'pakrāmati ya evaṃ veda //
JB, 1, 151, 7.0 tau ha punar āyantau paryetyovāca yaṃ vai kumāram avocatam arvīṣa upavapety ayaṃ vai so 'rvīṣa upoptaḥ śeta iti //
JB, 1, 162, 5.0 sa ha punar etyovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti vai mām iyam āheti //
JB, 1, 167, 13.0 tad etena punar āhriyate yad etaṃ saumyaṃ carum āharanti //
JB, 1, 167, 14.0 taṃ hāvekṣeta yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi manasi me cakṣur adhāś cakṣuṣi me mana āyuṣmatyā ṛco mā chaitsi mā sāmno bhāgadheyād vi yoṣam iti //
JB, 1, 168, 11.0 tad etena punar āhriyate yad etaṃ saumyaṃ śyāmaṃ caruṃ prāśnāti //
JB, 1, 189, 15.0 ud vaṃśāmi iti punarnitunnaṃ vairājasya //
JB, 1, 190, 2.0 uttamaṃ padaṃ punar abhyasyati //
JB, 1, 193, 12.0 taṃ punar upādhāvaddhanāny eva vṛtram iti //
JB, 1, 203, 17.0 taṃ punar upādhāvaddhanāny eva vṛtram iti //
JB, 1, 208, 13.0 punarabhighātaṃ vāvaināṃs tad aghnan //
JB, 1, 208, 14.0 yathā vai hatvā punar hanyāt tādṛk tat //
JB, 1, 208, 15.0 punarabhighātam eva dviṣantaṃ bhrātṛvyaṃ hanti ya evaṃ veda //
JB, 1, 212, 12.0 taṃ paryāyaiḥ punaḥ prāñcam //
JB, 1, 212, 16.0 sa ya etad evaṃ veda nīto 'sya savanair asāv ādityaḥ pratyaṅ bhavaty ānītaḥ punaḥ paryāyaiḥ prāṅ uttabdhaḥ purastād āśvinena //
JB, 1, 217, 10.0 tat punarnitunnaṃ chando bhavati //
JB, 1, 217, 11.0 yatra yatra vai devāś chandasāṃ rasam anvavindaṃs tat punarnitunnam akurvaṃs tat punar abhyāghnan //
JB, 1, 217, 11.0 yatra yatra vai devāś chandasāṃ rasam anvavindaṃs tat punarnitunnam akurvaṃs tat punar abhyāghnan //
JB, 1, 217, 13.0 tad yat punarnitunnaṃ chando bhavati rasam evāsyām etad dadhati rasasyaivaiṣānuvṛttiḥ //
JB, 1, 229, 34.0 paṅktiṣu yajñakāmo yaḥ kāmayeta punar mā yajña upanamed iti //
JB, 1, 229, 36.0 punar evainaṃ yajña upanamati //
JB, 1, 233, 10.0 yo ha vai virājam atiyajate punar ha so 'muṣmin loke yajamāna āste //
JB, 1, 234, 10.0 sa heṣṭaṃ punar ājagāma //
JB, 1, 234, 13.0 sa hovāca punar me putraṃ dīkṣayata //
JB, 1, 234, 15.0 tam u ha punar dīkṣayāṃcakruḥ //
JB, 1, 252, 2.0 na haivaṃvit punar mriyate //
JB, 1, 270, 31.0 na haivaṃvit punar mriyate //
JB, 1, 277, 2.0 yajñasya dhāma paramaṃ guhāyāṃ nirmitaṃ mahato 'ntarikṣāt kasmād yanti pavamānāḥ parāñcaḥ kasmād ukthyāḥ punar abhyākanikradatīti //
JB, 1, 277, 3.0 devā anyāṃ vartanim adhvarasya mānuṣāsa upajīvanty anyāṃ tasmād yanti pavamānāḥ parāñcas tasmād ukthyāḥ punar abhyākanikradatīti ha pratyūcuḥ //
JB, 1, 284, 15.0 tad yathā vā ado bhadrabalīvardena rajjvabhihitena punaḥ punaḥ pratidhāvanti pratikūlāya vā gurave vodvoḍhava evaṃ vā etāṃ vācam anuṣṭubhaṃ savanamukheṣu pariyāṇāyaiva yuñjanti //
JB, 1, 284, 15.0 tad yathā vā ado bhadrabalīvardena rajjvabhihitena punaḥ punaḥ pratidhāvanti pratikūlāya vā gurave vodvoḍhava evaṃ vā etāṃ vācam anuṣṭubhaṃ savanamukheṣu pariyāṇāyaiva yuñjanti //
JB, 1, 286, 19.0 semām eva gāyatrīṃ punar upapalyāyata //
JB, 1, 287, 19.0 saikākṣarā punar āgacchad dīkṣāṃ ca paśūṃś cāharantī //
JB, 1, 287, 23.0 sā tryakṣarā punar āgacchat tapaś ca dakṣiṇāś cāharantī //
JB, 1, 320, 19.0 vāg u punar mana evābhipravahati //
JB, 1, 338, 4.0 yuktam eva punar yāsyāmīti //
JB, 1, 346, 2.0 punaḥ panthānaṃ paryavayanti //
JB, 1, 353, 7.0 yadi pṛṣadājyaṃ pravartetābhyutpūrya punar gṛhṇīyāt //
JB, 1, 353, 17.0 yadi paryunnayeran punaḥ samavanayadhvam iti brūyād atha tam evānūnnayeran //
JB, 1, 355, 20.0 avabhṛthād udetya punar dīkṣeta //
JB, 1, 357, 9.0 sa etāni śukrāṇi punar abhy evātapat //
JB, 1, 357, 11.0 sa etāni śukrāṇi punar abhy evātapat //
JB, 1, 362, 11.0 sa yad āha saṃ mā siñcantu maruta iti maruta evāsmai tat punaḥ prāṇaṃ dadati ya evaṃ veda tasmai //
JB, 1, 362, 12.0 sa yad āha sam indra itīndra evāsmai tat punar balaṃ dadāti ya evaṃ veda tasmai //
JB, 2, 250, 5.0 tām punar evāpsu prāveśayan //
JB, 2, 250, 10.0 tām punar evāpsu prāveśayan //
JB, 3, 120, 4.0 taṃ mā vāstau nidhāya triḥ punaḥprayāṇaṃ prayāteti //
JB, 3, 120, 7.0 neti hovāca tena vai yūyaṃ vasīyāṃso bhaviṣyatha teno eva mama punaryuvatāyā āśā //
JB, 3, 120, 9.0 taṃ sarasvatyai śaiśave nidhāya triḥ punaḥprayāṇaṃ prāyan //
JB, 3, 120, 10.0 so 'kāmayata vāstau hīnaḥ punar yuvā syāṃ kumārīṃ jāyāṃ vindeya sahasreṇa yajeyeti //
Jaiminīyaśrautasūtra
JaimŚS, 20, 5.0 tam avekṣate yan me mano yan me mano yamaṃ gataṃ yad vā me aparāgatam rājñā somena tad vayaṃ punar asmāsu dadhmasi //
JaimŚS, 21, 9.0 tūṣṇīṃ punaḥ savyaṃ bāhum anuparyāvṛtya śam adbhyaḥ śam oṣadhībhyaḥ prāṇa somapīthe me jāgṛhīti dvitīyam //
Kauśikasūtra
KauśS, 1, 1, 2.0 sa punar āmnāyapratyayaḥ //
KauśS, 1, 1, 3.0 āmnāyaḥ punar mantrāś ca brāhmaṇāni ca //
KauśS, 1, 6, 17.0 indrasya vacasā vayaṃ mitrasya varuṇasya ca brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ iti mārjayitvā barhiṣi patnyāñjalau ninayati samudraṃ vaḥ pra hiṇomi iti idaṃ janāsaḥ iti vā //
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 1, 9, 3.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ śaṃtatīyaṃ ca yadyantarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 5, 4, 13.0 upāvaroha jātavedaḥ punar devo devebhyo havyaṃ vaha prajānan ānandino modamānāḥ suvīrā indhīmahi tvā śaradāṃ śatānīty upāvarohayati //
KauśS, 5, 9, 17.0 ka idaṃ kasmā adāt kāmas tad agre yad annaṃ punar maitv indriyam iti pratigṛhṇāti //
KauśS, 7, 5, 2.0 punaḥ prāṇaḥ punar maitv indriyam iti trir nimṛjya //
KauśS, 7, 5, 2.0 punaḥ prāṇaḥ punar maitv indriyam iti trir nimṛjya //
KauśS, 7, 8, 8.0 sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadhīta //
KauśS, 8, 2, 28.0 punar ā yantu śūrpam ity udvapati //
KauśS, 8, 4, 25.0 prayuktānāṃ punar aprayogam //
KauśS, 8, 7, 2.0 bṛhatā mano dyauś ca me punar maitv indriyam iti pratimantrayate //
KauśS, 9, 1, 14.1 punar abhyukṣya //
KauśS, 9, 4, 13.1 paraṃ mṛtyo vyākaromy ā rohatāntardhiḥ pratyañcam arkaṃ ye agnayo namo devavadhebhyo 'gne 'bhyāvartinn agne jātavedaḥ saha rayyā punar ūrjeti //
KauśS, 9, 4, 14.4 adhā puṣṭasyeśānaḥ punar no rayim ā kṛdhi /
KauśS, 9, 4, 14.7 punar ūrjā vavṛtsva punar agna iṣāyuṣā /
KauśS, 9, 4, 14.7 punar ūrjā vavṛtsva punar agna iṣāyuṣā /
KauśS, 9, 4, 14.8 punar naḥ pāhy aṃhasaḥ //
KauśS, 11, 1, 43.0 ud īratām ity uddhatyābhyukṣya lakṣaṇaṃ kṛtvā punar abhyukṣya prāgdakṣiṇam edhaś cinvanti //
KauśS, 11, 4, 19.0 punar dehīti vṛkṣamūlād ādatte //
KauśS, 11, 8, 5.0 punaḥ savyenācamanād apasavyaṃ kṛtvā praiṣakṛtaṃ samādiśati //
KauśS, 11, 10, 1.3 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
KauśS, 11, 10, 1.5 punar naḥ pitaro mano dadātu daivyo janaḥ /
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 16.0 tad āhuḥ kasminn ṛtau punar ādadhīta iti //
KauṣB, 1, 3, 20.0 madhyāvarṣe punarvasū nakṣatram udīkṣya punar ādadhīta //
KauṣB, 1, 3, 21.0 punar mā vasu vittam upanamatviti //
KauṣB, 1, 3, 22.0 atho punaḥ kāmasyopāptyai //
KauṣB, 1, 3, 25.0 tasyāṃ punar ādadhīta //
KauṣB, 1, 3, 30.0 tasmāt tasyāṃ punar ādadhīta //
KauṣB, 1, 4, 7.0 ṛtubhya evainaṃ tat punar samāharati //
KauṣB, 1, 4, 14.0 tad evainaṃ tat punaḥ prabodhayatīti //
KauṣB, 1, 5, 22.0 tasyai punar utsyūto jaratsaṃvyāyaḥ punaḥ saṃskṛtaḥ kadratho 'naḍvān hiraṇyaṃ vā dakṣiṇā //
KauṣB, 1, 5, 22.0 tasyai punar utsyūto jaratsaṃvyāyaḥ punaḥ saṃskṛtaḥ kadratho 'naḍvān hiraṇyaṃ vā dakṣiṇā //
KauṣB, 2, 1, 26.0 atha yat punar avadyotayati //
KauṣB, 2, 4, 20.0 tā asya vrataṃ gopāyanty ā punarhomāt //
KauṣB, 2, 4, 29.0 yadveva punaḥ punar nirmanthate //
KauṣB, 2, 4, 29.0 yadveva punaḥ punar nirmanthate //
KauṣB, 3, 10, 13.0 punar me haviḥ pradāsyatīti //
KauṣB, 4, 3, 9.0 sa evainaṃ punar yajñapatham apipātayati //
KauṣB, 4, 3, 12.0 eṣa evainaṃ punar yajñapatham apipātayati //
KauṣB, 8, 8, 24.0 punar haviṣam evainaṃ tad ayātayāmānaṃ karoti //
KauṣB, 9, 5, 4.0 athādhvaryur āhavanīye punarāhutiṃ juhoti //
KauṣB, 10, 1, 7.0 athāhavanīyaṃ punar abhyāvṛttaḥ //
KauṣB, 10, 7, 5.0 tasmāt punaḥ parīhīty agnīdhaṃ brūyāt //
KauṣB, 12, 1, 12.0 tato haitad arvāk svastyariṣṭāḥ punaḥ pratyāyanti //
Kaṭhopaniṣad
KaṭhUp, 1, 6.2 sasyam iva martyaḥ pacyate sasyam ivājāyate punaḥ //
KaṭhUp, 1, 15.2 sa cāpi tat pratyavadad yathoktam athāsya mṛtyuḥ punar āha tuṣṭaḥ //
KaṭhUp, 2, 6.2 ayaṃ loko nāsti para iti mānī punaḥ punar vaśam āpadyate me //
KaṭhUp, 2, 6.2 ayaṃ loko nāsti para iti mānī punaḥ punar vaśam āpadyate me //
Khādiragṛhyasūtra
KhādGS, 2, 5, 35.0 cityayūpopasparśanakarṇakrośākṣivepaneṣu sūryābhyuditaḥ sūryābhinirmukta indriyaiśca pāpasparśaiḥ punarmāmityetābhyāmāhutiṃ juhuyāt //
KhādGS, 4, 4, 26.0 punaryajñavivāhayośca punaryajñavivāhayośca //
KhādGS, 4, 4, 26.0 punaryajñavivāhayośca punaryajñavivāhayośca //
Kātyāyanaśrautasūtra
KātyŚS, 5, 1, 25.0 tredhā barhiḥ saṃnahya punar ekadhā //
KātyŚS, 6, 1, 23.0 parivāsyācchedanaṃ punaḥ //
KātyŚS, 6, 5, 5.0 punar ādāyodaṅ pratipadyate //
KātyŚS, 10, 4, 5.0 apagṛhya punaḥ kadā caneti //
KātyŚS, 10, 6, 15.0 āgnīdhrīye punaḥ paścād icchan //
KātyŚS, 15, 1, 14.0 punar utsṛṣṭo gaur agnīṣomīye //
KātyŚS, 15, 5, 16.0 dīkṣitavasananivṛttir virodhān māhendrādau vā punaḥparidhānaṃ nidhāyaitāni //
KātyŚS, 20, 7, 12.0 punaḥ pūrvāv apareṇottaravediṃ kā svid āsīd iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 2.3 saṃdhātā sandhiṃ maghavā purūvasur niṣkartāvihrutaṃ punar iti //
KāṭhGS, 31, 2.5 punaḥ patibhyo jāyāṃ dā agne prajayā saha /
KāṭhGS, 31, 2.6 punaḥ patnīm agnir adād āyuṣā saha varcasā /
KāṭhGS, 72, 5.0 dhūrbhir upadhūrbhiś ca hutvā punaḥ saṃprokṣaṇam //
Kāṭhakasaṃhitā
KS, 6, 3, 41.0 yady unnīyamānaṃ yady unnītaṃ yadi pura upasannam ahute skandet punar avanīyānyām abhiduhyādhiśrityonnīya juhuyāt //
KS, 7, 9, 16.0 yat somam āharann amuṣmāl lokāt svasti punar āgacchan saha somena //
KS, 7, 9, 19.0 svasti punar āgacched iti //
KS, 7, 9, 21.0 svasty eva punar āgacchati //
KS, 7, 11, 22.0 tan me punar dehīti //
KS, 7, 11, 23.0 dhanam eva guptaṃ punar ātman dhatte //
KS, 7, 11, 31.0 tāṃ me punar dehīti //
KS, 7, 11, 32.0 prajām eva guptāṃ punar ātman dhatte //
KS, 7, 11, 37.0 tan me punar dehīti //
KS, 7, 11, 38.0 annam eva guptaṃ punar ātman dhatte //
KS, 8, 5, 63.0 nopāsya punar ādadhīta //
KS, 8, 10, 9.0 sāntarvatī devān punaḥ parait //
KS, 8, 10, 12.0 tāṃ punar ayācata //
KS, 8, 10, 13.0 tām asmai na punar adaduḥ //
KS, 8, 10, 18.0 sa punar aimīti //
KS, 8, 12, 43.0 nādhāya punar udgṛhṇīyāt //
KS, 8, 15, 5.0 punar ādadhīta //
KS, 8, 15, 14.0 punarutsyūtaṃ vāso deyam //
KS, 8, 15, 15.0 punarutsṛṣṭo 'naḍvān //
KS, 8, 15, 16.0 punarniṣkṛto rathaḥ //
KS, 9, 1, 45.0 punar ūrjā nivartasva punar agna iṣāyuṣā //
KS, 9, 1, 45.0 punar ūrjā nivartasva punar agna iṣāyuṣā //
KS, 9, 1, 46.0 punar naḥ pāhy aṃhasa iti //
KS, 9, 1, 52.0 punar evorjaṃ paśūn avarunddhe //
KS, 9, 2, 26.0 anyasyai vai pramāyā ādheyo 'nyasyai punarādheyaḥ //
KS, 9, 2, 27.0 na vai tām ādheyena spṛṇoti yasyai punarādheyaḥ //
KS, 9, 2, 28.0 punarādheyena vāva tāṃ spṛṇoti //
KS, 9, 2, 40.0 āyur eva vīryaṃ punar ālabhate //
KS, 9, 3, 30.0 ta etaṃ punar ādadhata //
KS, 9, 3, 44.0 ādityo hi punarādheyaḥ //
KS, 9, 15, 53.0 te 'surā hlīkāḥ patnīḥ prakhyāya punar āvartanta //
KS, 9, 17, 16.0 tato vai tasmai tau prajāḥ punar adattām //
KS, 9, 17, 19.0 tā asmai prītau prajāṃ punar dattaḥ //
KS, 10, 5, 8.0 tenaiva punaḥ panthām avaiti //
KS, 10, 7, 17.0 yān asurāṇāṃ punas ta utpattyāyudhyanta //
KS, 10, 10, 59.0 uttamām anūcya punaḥ prathamayā yajati //
KS, 10, 11, 8.0 upa vai tvaite paśavaḥ punar naṃsyantīti //
KS, 10, 11, 10.0 tato vai taṃ paśavaḥ punar upānaman //
KS, 10, 11, 15.0 so 'smai paśūn punar upāvartayati //
KS, 10, 11, 25.0 upa vai tvaite paśavaḥ punar naṃsyantīti //
KS, 10, 11, 29.0 tato vai taṃ paśavaḥ punar upānaman //
KS, 11, 3, 32.0 tāny anupeyamānāni punar agacchan //
KS, 11, 3, 33.0 tasmāt stry anupeyamānā punar gacchati //
KS, 11, 3, 35.0 tāni punar ayācata //
KS, 11, 3, 36.0 tāny asmai na punar adadāt //
KS, 11, 3, 39.0 atha te punar dāsyāmīti //
KS, 11, 4, 16.0 punaḥ pravṛddhaṃ barhir bhavati //
KS, 11, 4, 17.0 punaḥ prarūḍha idhmaḥ //
KS, 12, 2, 58.0 kṣipraṃ punaḥ pareyur iti //
KS, 12, 2, 62.0 ciraṃ punaḥ pareyur iti //
KS, 12, 3, 56.0 atho yat prāṇit tat punar na samait //
KS, 12, 5, 52.0 sā prajāpatim eva punaḥ prāviśat //
KS, 12, 8, 46.0 saṃvatsaram evāsmai madhyataḥ kalpayitvāthainam etasmān mithunāt punaḥ prajanayati //
KS, 12, 8, 66.0 yatraivaināñ jaghanyaṃ paśyati tata enān punaḥ prajanayati //
KS, 12, 10, 65.0 atho yainam asau vāg aślīlam abhivadati sainaṃ punaḥ kalyāṇam abhivadati //
KS, 12, 12, 5.0 yat pracaranta aindreṇa punaḥ prathamena pracaranti //
KS, 12, 12, 6.0 indram eva tat punar ālabdha //
KS, 13, 4, 72.0 sa punaḥ pratyavaikṣata //
KS, 13, 5, 68.0 athetaraṃ punar etyaindraṃ samasthāpayat //
KS, 13, 5, 74.0 athetaraṃ punar etyaindraṃ saṃsthāpayet //
KS, 13, 6, 58.0 sāvitraṃ punarutsṛṣṭam ālabheta yaḥ purā puṇyo bhūtvā paścāt pāpīyān syāt //
KS, 13, 6, 63.0 sa enaṃ punaś śriye prasuvati //
KS, 14, 7, 41.0 punarāgateṣu juhoti //
KS, 19, 11, 53.0 agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyeti punar eti //
KS, 19, 11, 53.0 agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyeti punar eti //
KS, 19, 12, 51.0 saṃsṛjya mātṛbhiṣ ṭvaṃ jyotiṣmān punar āsada iti jyotir evāsmin dadhāti //
KS, 19, 12, 53.0 punar ūrjā saha rayyeti punar evorjaṃ paśūn avarunddhe //
KS, 19, 12, 53.0 punar ūrjā saha rayyeti punar evorjaṃ paśūn avarunddhe //
KS, 19, 12, 55.0 sa bodhi sūrir maghaveti tasmāt paśavaḥ prertvānaś caritvā punar etya yathālokaṃ niṣīdanti //
KS, 21, 7, 9.0 triḥ punar apariṣiñcan paryeti //
KS, 21, 7, 13.0 yady abhicaret triḥ punar apariṣiñcan parītya yā dakṣiṇā śroṇis tasyāṃ prakṣiṇīyāt //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 5.2 gopāya naḥ svastaye prabudhe naḥ punas kṛdhi //
MS, 1, 2, 3, 6.1 punar manaḥ punar āyur nā āgāt punaḥ prāṇaḥ punar ākūtam āgāt /
MS, 1, 2, 3, 6.1 punar manaḥ punar āyur nā āgāt punaḥ prāṇaḥ punar ākūtam āgāt /
MS, 1, 2, 3, 6.1 punar manaḥ punar āyur nā āgāt punaḥ prāṇaḥ punar ākūtam āgāt /
MS, 1, 2, 3, 6.1 punar manaḥ punar āyur nā āgāt punaḥ prāṇaḥ punar ākūtam āgāt /
MS, 1, 2, 3, 8.9 śivā naḥ punar āyantu vācaḥ /
MS, 1, 2, 4, 1.25 svasti somasakhā punar ehi /
MS, 1, 2, 13, 6.11 punar nau vratapate vratinor vratāni yathāyathaṃ nau vratapate vratinor vratāni vi vratāni sṛjāvahai //
MS, 1, 5, 11, 46.0 tad yad eṣa bhajati tad etasminn eva punar ābhajati //
MS, 1, 5, 12, 21.0 chandobhir enān punar upāhvayanta //
MS, 1, 5, 12, 23.0 chandobhir enān punar upahvayate //
MS, 1, 5, 12, 26.0 chandobhir enān punar upāhvayanta //
MS, 1, 5, 12, 28.0 chandobhir enān punar upahvayate //
MS, 1, 5, 14, 1.1 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 3.1 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 3.1 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 4.2 avinaṣṭān avihrutān pūṣainān abhirakṣatv āsmākaṃ punar āgamāt //
MS, 1, 5, 14, 5.0 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punar āgamād ity āhavanīyam upatiṣṭhate //
MS, 1, 5, 14, 10.0 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād iti gārhapatyam upatiṣṭhate //
MS, 1, 5, 14, 15.0 annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamād iti dakṣiṇāgnim upatiṣṭhate //
MS, 1, 5, 14, 17.2 avinaṣṭān avihrutān pūṣainān abhirakṣatv āsmākaṃ punar āgamāt /
MS, 1, 5, 14, 22.1 paśūn me śaṃsyājugupas tān me punar dehi /
MS, 1, 5, 14, 22.2 ity āhavanīyaṃ punar etyopatiṣṭhate //
MS, 1, 5, 14, 25.1 prajāṃ me naryājugupas tāṃ me punar dehi /
MS, 1, 5, 14, 25.2 iti gārhapatyaṃ punar etyopatiṣṭhate //
MS, 1, 5, 14, 27.1 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhyājugupas tan me punar dehi /
MS, 1, 5, 14, 27.2 iti dakṣiṇāgniṃ punar etyopatiṣṭhate //
MS, 1, 5, 14, 29.2 avinaṣṭān avihrutān pūṣainān abhyarakṣīd āsmākaṃ punar āgamāt //
MS, 1, 6, 7, 16.2 te asmā agnaye draviṇaṃ dattveṣṭāḥ prītā āhutibhājo bhūtvā yathālokaṃ punar astaṃ pareta //
MS, 1, 6, 7, 17.0 svāheti tad idam eva draviṇavantaṃ kṛtveṣṭāḥ prītā āhutibhājo bhūtvā yathālokaṃ punarastaṃ parāyanti //
MS, 1, 6, 13, 10.0 sā punar ait //
MS, 1, 6, 13, 17.0 sā punar ait //
MS, 1, 6, 13, 26.0 sā punar ait //
MS, 1, 7, 1, 1.2 sukalpam agne tat tava punas tvoddīpayāmasi //
MS, 1, 7, 1, 2.2 ādityā viśve tad devā vasavaḥ punar ābharan //
MS, 1, 7, 1, 3.2 punas tad indraś cāgniś ca vasavaḥ samacīkᄆpan //
MS, 1, 7, 1, 4.1 punas tvādityā rudrā vasavaḥ samindhatāṃ punar brahmāṇo vasudhīte agne /
MS, 1, 7, 1, 4.1 punas tvādityā rudrā vasavaḥ samindhatāṃ punar brahmāṇo vasudhīte agne /
MS, 1, 7, 1, 9.2 athā poṣasya poṣeṇa punar no naṣṭam ākṛdhi punar no rayim ākṛdhi //
MS, 1, 7, 1, 9.2 athā poṣasya poṣeṇa punar no naṣṭam ākṛdhi punar no rayim ākṛdhi //
MS, 1, 7, 1, 10.1 punar ūrjā nivartasva punar agna iṣāyuṣā /
MS, 1, 7, 1, 10.1 punar ūrjā nivartasva punar agna iṣāyuṣā /
MS, 1, 7, 1, 10.2 punar naḥ pāhy aṃhasaḥ //
MS, 1, 7, 2, 3.0 yady ādadhāno manyeta vi syā ṛdhyatā ity utsādya punar ādadhīta //
MS, 1, 7, 2, 10.0 punarutsyūtaṃ vāso deyaṃ punarṇavo rathaḥ punarutsṛṣṭo 'naḍvān //
MS, 1, 7, 2, 10.0 punarutsyūtaṃ vāso deyaṃ punarṇavo rathaḥ punarutsṛṣṭo 'naḍvān //
MS, 1, 7, 2, 40.0 punar hi sa tena vasunā samabhavat //
MS, 1, 7, 4, 1.1 punar ūrjā nivartasva punar agna iṣāyuṣā /
MS, 1, 7, 4, 1.1 punar ūrjā nivartasva punar agna iṣāyuṣā /
MS, 1, 7, 4, 1.2 punar naḥ pāhy aṃhasaḥ //
MS, 1, 7, 4, 6.0 punar ūrjā nivartasveti tad ūrjam eva paśūn punar avarunddhe //
MS, 1, 7, 4, 6.0 punar ūrjā nivartasveti tad ūrjam eva paśūn punar avarunddhe //
MS, 1, 7, 4, 22.0 yat pañcakapālo yajñam eva punar ālabhate //
MS, 1, 7, 5, 20.0 te vā etaṃ punar ādadhata //
MS, 1, 7, 5, 27.0 devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhety etair vai te taṃ punar ādadhata //
MS, 1, 7, 5, 29.0 tad yad etaiḥ punar ādhatte 'tha ṛdhnoti //
MS, 1, 8, 2, 19.0 sa vā enam ita eva punaḥ prāviśat //
MS, 1, 8, 3, 14.0 yady adhiśritaṃ skanded yady udvāsyamānaṃ yady udvāsitaṃ yady unnīyamānaṃ yady unnītaṃ yadi puraḥ parāhṛtaṃ homāya punar avanīyānyābhiduhyā //
MS, 1, 8, 5, 18.0 iyaṃ hotavyātha parātha punar avastāt prātar //
MS, 1, 8, 9, 2.0 anukśāyaivainat punar avarunddhe //
MS, 1, 8, 9, 19.0 tapasainaṃ punar avarundhāte //
MS, 1, 8, 9, 26.0 yad apakṣāyati yatraivainam anuparāgacchati tata enaṃ punar avarunddhe //
MS, 1, 9, 6, 44.0 tādṛṅ punar bhavati yādṛk san yajate //
MS, 1, 10, 2, 6.1 pūrṇā darve parā pata supūrṇā punar āpata /
MS, 1, 10, 3, 11.1 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
MS, 1, 10, 3, 12.1 punar naḥ pitaro mano dadātu daivyo janaḥ /
MS, 1, 10, 7, 30.0 punarādāyābhighārya hotavyaḥ //
MS, 1, 10, 9, 45.0 prācīm eva diśaṃ punar upāvartante //
MS, 1, 10, 15, 19.0 sā deveṣu lokam avittvā punar asurān prāviśat //
MS, 1, 10, 17, 7.0 yad dvādaśāhutayaḥ saṃvatsaram eva punar abhiparyāvartate //
MS, 1, 10, 19, 11.0 tad apariṣiñcan punaḥ paryeti //
MS, 1, 10, 19, 15.0 atha yad apariṣiñcan punaḥ paryety amuṃ vā etaṃ lokaṃ punar upāvartante //
MS, 1, 10, 19, 15.0 atha yad apariṣiñcan punaḥ paryety amuṃ vā etaṃ lokaṃ punar upāvartante //
MS, 1, 10, 19, 18.0 yat paṅktyā punar āyanti sahaiva yajñenāyanti //
MS, 1, 10, 19, 20.0 mana eva punar upahvayante //
MS, 1, 10, 20, 63.0 ādityaṃ ghṛte caruṃ nirvapet punar etya gṛheṣu //
MS, 1, 11, 7, 28.0 ā mā vājasya prasavo jagamyād iti ratheṣu punarāsṛteṣu juhoti //
MS, 2, 1, 1, 3.0 ojasaivainān vīryeṇa punar upāsyate //
MS, 2, 1, 1, 10.0 tā asmai prajāṃ punar adattām //
MS, 2, 1, 1, 13.0 tā asmai prajāṃ punar dattaḥ //
MS, 2, 1, 3, 26.0 agnaye pavamānāyāṣṭākapālaṃ nirvaped dadhikrāvṇā ekādaśakapālam agnaye vaiśvānarāya dvādaśakapālaṃ punar etya gṛheṣu //
MS, 2, 2, 5, 16.0 taṃ punaḥ samūhet //
MS, 2, 2, 7, 19.0 tā anupeyamānāḥ punar agacchan //
MS, 2, 3, 1, 27.0 atha yat punaḥ samuhyāgnaye samavadyati //
MS, 2, 3, 1, 37.0 atha yat punaḥ samūhati //
MS, 2, 3, 1, 48.0 atha yat punaḥ samūhati //
MS, 2, 3, 3, 15.0 yaḥ punaḥ pratigrahiṣyant syān na sa yajeta //
MS, 2, 3, 3, 16.0 yaddhi punaḥ pratigṛhṇīyāt punar varuṇaṃ prasīdet //
MS, 2, 3, 3, 16.0 yaddhi punaḥ pratigṛhṇīyāt punar varuṇaṃ prasīdet //
MS, 2, 3, 3, 17.0 atha yaḥ punaḥ pratigrahīṣyant syāt tasya vāruṇā nemāḥ syuḥ sauryavāruṇā nemāḥ //
MS, 2, 3, 9, 8.0 sainaṃ punaḥ kalyāṇaṃ vadati //
MS, 2, 4, 2, 14.0 aindraḥ punaḥ pracaratāṃ prathamo bhavati //
MS, 2, 4, 2, 15.0 indraṃ vā etat punar ālabhante //
MS, 2, 5, 4, 1.0 sāvitraṃ punarutsṛṣṭam ālabheta yaḥ purā puṇyaḥ san paścā pāpatvaṃ gacchet //
MS, 2, 5, 4, 12.0 tā asmai prajāṃ punar dadati //
MS, 2, 6, 1, 8.0 punar etyānumatyā aṣṭākapālena pracaranti //
MS, 2, 6, 1, 12.0 tat punar apidadhāti //
MS, 2, 7, 8, 5.3 punar ūrjā /
MS, 2, 7, 10, 6.2 garbhaḥ saṃjāyase punaḥ //
MS, 2, 7, 10, 8.2 saṃgatya mātṛbhiṣ ṭvaṃ jyotiṣmān punar āsadaḥ //
MS, 2, 7, 10, 9.1 punar āsadya sadanam apaś ca pṛthivīm agne /
MS, 2, 7, 10, 10.1 punar ūrjā /
MS, 2, 12, 4, 7.2 punaḥ kṛṇvantaḥ pitaro yuvāno 'nvātāṃsus tava tantum etam //
MS, 3, 1, 8, 44.0 yaddhi mitrāyāparittā bhidyeta punaḥ kāryā syāt //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 7.2 etacchreyo ye 'bhinandanti mūḍhā jarāmṛtyuṃ te punar evāpiyanti //
Mānavagṛhyasūtra
MānGS, 1, 3, 1.2 punar mām aitvindriyaṃ punarāyuḥ punarbhagaḥ /
MānGS, 1, 3, 1.2 punar mām aitvindriyaṃ punarāyuḥ punarbhagaḥ /
MānGS, 1, 3, 1.2 punar mām aitvindriyaṃ punarāyuḥ punarbhagaḥ /
MānGS, 1, 3, 1.3 punar draviṇam aitu māṃ punar brāhmaṇam aitu mām /
MānGS, 1, 3, 1.3 punar draviṇam aitu māṃ punar brāhmaṇam aitu mām /
MānGS, 1, 3, 2.1 punar mātmā punar āyur aitu punaḥ prāṇaḥ punar ākūtir aitu /
MānGS, 1, 3, 2.1 punar mātmā punar āyur aitu punaḥ prāṇaḥ punar ākūtir aitu /
MānGS, 1, 3, 2.1 punar mātmā punar āyur aitu punaḥ prāṇaḥ punar ākūtir aitu /
MānGS, 1, 3, 2.1 punar mātmā punar āyur aitu punaḥ prāṇaḥ punar ākūtir aitu /
MānGS, 1, 11, 12.5 punaḥ patibhyo jāyāṃ dā agneḥ prajayā saha /
MānGS, 1, 11, 12.6 punaḥ patnīm agnir adād āyuṣā saha varcasā /
MānGS, 1, 15, 1.1 tṛtīye garbhamāse 'raṇī āhṛtya ṣaṣṭhe 'ṣṭame vā jayaprabhṛtibhir hutvā paścād agner darbheṣv āsīnāyāḥ patnyāḥ sarvān pramucya keśān navanītenābhyajya triśyetayā śalalyā śamīśākhayā ca sapalāśayā punaḥ patnīm agnir adāditi sīmantaṃ karoti //
MānGS, 1, 21, 3.2 dhārayatu prajāpatiḥ punaḥ punaḥ svastaye /
MānGS, 1, 21, 3.2 dhārayatu prajāpatiḥ punaḥ punaḥ svastaye /
MānGS, 2, 18, 4.2 nejameṣa parāpata suputraḥ punar āpata /
MānGS, 2, 18, 4.3 asyai me putrakāmāyai punar ādhehi yaḥ pumān /
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 17.0 āyur me prāṇe manasi me prāṇa āyupatnyām ṛci yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi //
PB, 1, 5, 18.0 yan me yamaṃ vaivasvataṃ mano jagāma dūragās tan ma āvartayā punar jīvātave na martave 'tho ariṣṭatātaye //
PB, 4, 1, 9.0 sa etaṃ tryahaṃ punaḥ prāyuṅkta tena ṣaḍahena ṣaṭkratūn prājanayat //
PB, 4, 1, 11.0 sa etaṃ ṣaḍahaṃ punaḥ prāyuṅkta tābhyāṃ dvābhyāṃ ṣaḍahābhyāṃ dvādaśa māsaḥ prājanayat //
PB, 4, 1, 13.0 sa etau dvau ṣaḍahau punaḥ prāyuṅkta taiś caturbhiḥ ṣaḍahaiścaturviṃśatim ardhamāsān prājanayat //
PB, 4, 3, 4.0 sāmneto yanty ṛcā punar āyanti //
PB, 4, 3, 5.0 sāma vai asau loka ṛg ayaṃ yad itaḥ sāmnā yanti svargaṃ lokam ārabhya yanti yad ṛcā punar āyantyasmin loke pratitiṣṭhanti //
PB, 4, 3, 10.0 ye vā adhvānaṃ punar nivartayanti nainaṃ te gacchanti ye punar nivartaṃ yanti te gacchanti //
PB, 4, 3, 10.0 ye vā adhvānaṃ punar nivartayanti nainaṃ te gacchanti ye punar nivartaṃ yanti te gacchanti //
PB, 4, 3, 13.0 brahmavādino vadanti yātayāmāḥ saṃvvatsarā3 ayātayāmā3 iti tenāyātayāmeti vaktavyaṃ punar anyāni stotrāṇi nivartanta ūrdhvam eva brahmasāmaiti //
PB, 4, 6, 17.0 yat tv ity āhuḥ ṣaḍbhir ito māsair adhvānaṃ yanti ṣaḍbhiḥ punar āyanti kva tarhi svargo loko yasya kāmāya sattram āsata iti //
PB, 5, 1, 7.0 punar abhyāvartam itareṇātmanā stuvate tasmād itara ātmā medyati ca kṛśyati ca //
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
PB, 5, 7, 6.0 saṃ vā anyo yajñas tiṣṭhata ity āhur vāg eva na saṃtiṣṭhata iti yad gaurīvitam anvahaṃ bhavati vācam eva tat punaḥ prayuñjate //
PB, 6, 5, 10.0 vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti //
PB, 6, 5, 10.0 vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti //
PB, 6, 5, 12.0 sā punarttātyakrāmat sā vanaspatīn prāviśat tān devāḥ punar ayācaṃs tāṃ na punar adadus tān aśapan svena vaḥ kiṣkuṇā vajreṇa vṛścān iti tasmād vanaspatīn svena kiṣkuṇā vajreṇa vṛścanti devaśaptā hi //
PB, 6, 5, 12.0 sā punarttātyakrāmat sā vanaspatīn prāviśat tān devāḥ punar ayācaṃs tāṃ na punar adadus tān aśapan svena vaḥ kiṣkuṇā vajreṇa vṛścān iti tasmād vanaspatīn svena kiṣkuṇā vajreṇa vṛścanti devaśaptā hi //
PB, 6, 7, 13.0 yadi prastotāvacchidyate yajñasya śiraś chidyate brahmaṇe varaṃ dattvā sa eva punar vartavyaś chinnam eva tat pratidadhāti //
PB, 6, 8, 13.0 punarabhyāvartaṃ stuvanti tasmāt pretvaryaḥ pretya punar āyanti //
PB, 6, 8, 13.0 punarabhyāvartaṃ stuvanti tasmāt pretvaryaḥ pretya punar āyanti //
PB, 6, 8, 16.0 asmai vā etal lokāya stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmād ayaṃ lokaḥ punaḥ punaḥ prajāyate //
PB, 6, 8, 16.0 asmai vā etal lokāya stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmād ayaṃ lokaḥ punaḥ punaḥ prajāyate //
PB, 6, 8, 16.0 asmai vā etal lokāya stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmād ayaṃ lokaḥ punaḥ punaḥ prajāyate //
PB, 7, 2, 6.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmāt parāñcaḥ prājyante pratyañcaḥ prajāyante tasmād u pretya punar āyanti //
PB, 7, 2, 6.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmāt parāñcaḥ prājyante pratyañcaḥ prajāyante tasmād u pretya punar āyanti //
PB, 7, 5, 2.0 tā asmāt sṛṣṭā apākrāmaṃs tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugraṃ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodhaṃs tāsāṃ stauṣa iti manyūn avāśṛṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 7, 5, 2.0 tā asmāt sṛṣṭā apākrāmaṃs tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugraṃ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodhaṃs tāsāṃ stauṣa iti manyūn avāśṛṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 8, 1, 5.0 sa ātmānam eva punar upādhāvat tvam aṅga praśaṃsiṣo devaḥ śaviṣṭha martyaṃ na tvad anyo maghavann asti ca marḍitendra bravīmi te vaca iti sa etena ca pragāthenaitena sāmnā sahasraṃ paśūn asṛjata tān ebhyaḥ prāyacchat te pratyatiṣṭhan //
PB, 9, 1, 5.0 prathamair hi padaiḥ punar ādāya prathamarātrāt prāṇudanta //
PB, 9, 1, 16.0 madhyamāni padāni punarādīni bhavanti madhyamasya paryāyasya madhyamair hi padaiḥ punar ādāyaṃ madhyamarātrāt prāṇudanta //
PB, 9, 1, 19.0 uttamāni padāni punarādīni bhavanty uttamasya paryāyasyottamair hi padaiḥ punar ādāyam uttamarātrāt prāṇudanta //
PB, 9, 2, 9.0 agniṣṭomena vai devā imaṃ lokam abhyajayann antarikṣam ukthenātirātreṇāmuṃ ta imaṃ lokaṃ punar abhyakāmayanta ta ihety asmiṃl loke pratyatiṣṭhan yad etat sāma bhavati pratiṣṭhityai //
PB, 9, 5, 12.0 avabhṛthād udetya punar dīkṣeta //
PB, 9, 6, 8.0 dugdha iva eṣa riricāno yasya kalaśo dīryate yacchrāyantīyaṃ brahmasāma bhavati punar evātmānaṃ saṃśrīṇāti prajayā paśubhir indriyeṇa //
PB, 9, 8, 11.0 yanti vā ete patha ity āhur ye mṛtāya kurvantīty aindravāyavāgrān grahān gṛhṇate punaḥ panthānam apiyanti //
PB, 9, 9, 15.0 yadi somam abhidahed grahān adhvaryuḥ spāśayeta stotrāṇy udgātā śastrāṇi hotātha yathāpūrvaṃ yajñena careyuḥ pañca dakṣiṇā deyāḥ pāṅkto yajño yāvān yajñas tam ārabhate 'vabhṛthād udetya punar dīkṣate tatra tad dadyād yad dāsyaṃ syāt purā dvādaśyā dīkṣeta yad dvādaśīm atinayed antardhīyeta //
PB, 9, 10, 3.0 tvāṣṭraṃ paśuṃ bahurūpam ālabheta tvaṣṭā vai paśūnāṃ rūpāṇāṃ vikartā tam eva tad upadhāvati sa enaṃ tejasendriyeṇa vīryeṇānnādyena prajayā paśubhiḥ punas samardhayati saiva tasya prāyaścittiḥ //
PB, 12, 13, 5.0 taṃ punar upādhāvat tasmai saptānāṃ hotrāṇāṃ haro nirmāya prāyacchat tam astṛṇuta //
PB, 14, 6, 10.0 cyavano vai dādhīco 'śvinoḥ priya āsīt so 'jīryat tam etena sāmnāpsu vyaiṅkayatāṃ taṃ punaryuvānam akurutāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma vīṅkaṃ kāmam evaitenāvarunddhe //
PB, 14, 9, 32.0 dvigad vā etena bhārgavo dviḥ svargaṃ lokam agacchad āgatya punar agacchat dvayoḥ kāmayor avaruddhyai dvaigataṃ kriyate //
Pāraskaragṛhyasūtra
PārGS, 1, 1, 3.0 sruvaṃ pratapya saṃmṛjyābhyukṣya punaḥ pratapya nidadhyāt //
PārGS, 1, 7, 3.2 punaḥ patibhyo jāyāṃ dā agne prajayā saheti //
PārGS, 1, 9, 5.1 pumāṃsau mitrāvaruṇau pumāṃsāv aśvināv ubhau pumān indraś ca sūryaś ca pumāṃsaṃ vartatāṃ mayi punaḥ svāheti pūrvāṃ garbhakāmā //
PārGS, 2, 2, 12.0 taṃ pratigṛhṇāti yo me daṇḍaḥ parāpatadvaihāyaso 'dhi bhūmyāṃ tamahaṃ punar ādada āyuṣe brahmaṇe brahmavarcasāyeti //
PārGS, 2, 6, 18.0 utsādya punaḥ snātvānulepanaṃ nāsikayormukhasya copagṛhṇīte prāṇāpānau me tarpaya cakṣurme tarpaya śrotraṃ me tarpayeti //
PārGS, 3, 10, 14.0 kurudhvaṃ mā caivaṃ punar ity aśatavarṣe prete //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 1, 7.0 tavaśravīyaṃ prayuñjānaḥ śuciḥ pūto brahmalokam abhisaṃpadyate na ca punar āvartate //
SVidhB, 2, 2, 1.10 upayukte punaḥ prayogaḥ /
SVidhB, 2, 4, 6.2 svastyardhacaritaḥ punar aiti nādhvani ca pramīyate //
SVidhB, 2, 4, 7.5 svastyardhacaritaḥ punar aiti /
SVidhB, 3, 3, 7.9 saṃvatsare vā punaḥ prayogaḥ punaḥ prayogaḥ //
SVidhB, 3, 3, 7.9 saṃvatsare vā punaḥ prayogaḥ punaḥ prayogaḥ //
SVidhB, 3, 7, 9.3 vyayakṛtāś ca punar āyanti /
SVidhB, 3, 8, 1.0 atha yaḥ kāmayeta punar na pratyājāyeyam iti //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 3.7 punar evainaṃ vāmaṃ vasūpāvartate /
TB, 1, 1, 5, 5.9 punar āvartayati //
TB, 1, 1, 5, 8.6 punar āvartayati /
TB, 1, 1, 6, 2.2 punar avārurutsanta /
TB, 1, 1, 9, 7.7 samidhaḥ punar ādadhyāt /
TB, 1, 1, 10, 6.10 punar āgatyopatiṣṭhate /
TB, 2, 1, 2, 5.3 sa prajāpatiṃ punaḥ prāviśat /
TB, 2, 2, 8, 7.2 punar imaṃ suvāmahā iti /
TB, 2, 3, 2, 2.2 yady enaṃ punar upaśikṣeyuḥ /
Taittirīyasaṃhitā
TS, 1, 1, 10, 2.3 sam āyuṣā sam prajayā sam agne varcasā punaḥ sam patnī patyāhaṃ gacche sam ātmā tanuvā mama /
TS, 1, 3, 14, 4.5 punas te prāṇa āyati parā yakṣmaṃ suvāmi te /
TS, 1, 5, 1, 33.1 udvāsya punar ādadhīta //
TS, 1, 5, 2, 8.1 devān eva vīraṃ niravadāyāgnim punar ādhatte //
TS, 1, 5, 2, 38.1 punarniṣkṛto ratho dakṣiṇā //
TS, 1, 5, 2, 39.1 punarutsyūtaṃ vāsaḥ //
TS, 1, 5, 2, 40.1 punarutsṛṣṭo 'naḍvān //
TS, 1, 5, 3, 2.1 āyaṃ gauḥ pṛśnir akramīd asanan mātaram punaḥ /
TS, 1, 5, 3, 5.2 sukalpam agne tat tava punas tvoddīpayāmasi //
TS, 1, 5, 3, 10.1 punar ūrjā ni vartasva punar agna iṣāyuṣā /
TS, 1, 5, 3, 10.1 punar ūrjā ni vartasva punar agna iṣāyuṣā /
TS, 1, 5, 3, 10.2 punar naḥ pāhi viśvataḥ //
TS, 1, 5, 4, 16.1 punas tvoddīpayāmasīti āha //
TS, 1, 5, 4, 31.1 punar ūrjā saha rayyeti //
TS, 1, 5, 4, 36.1 ta imaṃ lokam punar abhyavetyāgnim ādhāyaitān homān ajuhavuḥ //
TS, 1, 5, 9, 21.1 āgneyī rātrir āgneyāḥ paśava imam evāgniṃ stavāma sa na stutaḥ paśūn punar dāsyatīti //
TS, 1, 5, 9, 27.1 so 'muṃ lokaṃ gatvā punar imaṃ lokam abhyadhyāyat //
TS, 1, 7, 6, 17.1 sa tvai viṣṇukramān krameta ya imāṁ lokān bhrātṛvyasya saṃvidya punar imaṃ lokam pratyavarohed iti //
TS, 1, 7, 6, 21.1 imān eva lokān bhrātṛvyasya saṃvidya punar imaṃ lokam pratyavarohati //
TS, 1, 7, 6, 79.1 na nivartate punaḥ //
TS, 1, 7, 6, 85.1 tenaivainam punar ālabhate //
TS, 1, 8, 4, 4.1 pūrṇā darvi parāpata supūrṇā punar āpata /
TS, 1, 8, 5, 16.2 ā na etu manaḥ punaḥ //
TS, 1, 8, 5, 18.1 punar naḥ pitaro mano dadātu daivyo janaḥ /
TS, 2, 1, 2, 1.5 tāḥ punar ayācata /
TS, 2, 1, 2, 1.6 tā asmai na punar adadāt /
TS, 2, 1, 2, 1.8 varaṃ vṛṇīṣvātha me punar dehīti /
TS, 2, 1, 5, 5.7 aindrāgnam punarutsṛṣṭam ālabheta ya ā tṛtīyāt puruṣāt somaṃ na pibet /
TS, 2, 1, 5, 6.7 punarutsṛṣṭo bhavati /
TS, 2, 1, 5, 6.8 punarutsṛṣṭa iva hy etasya //
TS, 2, 2, 6, 5.2 etam eva vaiśvānaram punar āgatya nirvapet /
TS, 2, 2, 8, 6.4 sa prajāpatim punar upādhāvat /
TS, 2, 5, 2, 5.3 tat saṃsthāpya vārtraghnaṃ havir vajram ādāya punar abhyāyata /
TS, 5, 2, 2, 51.1 punar ūrjā saha rayyeti punar udaiti //
TS, 5, 2, 2, 51.1 punar ūrjā saha rayyeti punar udaiti //
TS, 5, 2, 2, 53.1 punas tvādityā rudrā vasavaḥ samindhatām ity āha //
TS, 5, 2, 2, 60.1 tasmād yathāsthānam paśavaḥ punar etyopatiṣṭhante //
TS, 5, 4, 4, 15.0 triḥ punaḥ paryeti //
TS, 5, 5, 2, 2.0 tābhyaḥ punaḥ saṃbhavituṃ nāśaknot //
TS, 5, 5, 2, 3.0 so 'bravīd ṛdhnavad it sa yo me 'taḥ punaḥ saṃcinavad iti //
TS, 5, 5, 3, 2.0 sā vā eṣaitarhi yātayāmnī sā na punaḥ prayujyety āhuḥ //
TS, 5, 5, 3, 4.0 tenaivaināṃ punaḥ prayuṅkte //
TS, 6, 1, 7, 71.0 svasti somasakhā punar ehi saha rayyety āha //
TS, 6, 1, 7, 72.0 vācaiva vikrīya punar ātman vācaṃ dhatte //
TS, 6, 1, 10, 30.0 devā vai yena hiraṇyena somam akrīṇan tat abhīṣahā punar ādadata //
TS, 6, 1, 10, 32.0 yena hiraṇyena somaṃ krīṇīyāt tad abhīṣahā punar ādadīta //
TS, 6, 2, 3, 20.0 punar atyākramyopasadaṃ juhoti //
TS, 6, 2, 4, 44.0 tasmād oṣadhayaḥ punar ābhavanti //
TS, 6, 3, 1, 1.4 tam āgnīdhrāt punar apājayan /
TS, 6, 3, 1, 1.6 yad āgnīdhrād dhiṣṇiyān viharati yad eva yajñasyāparājitaṃ tata evainam punas tanute /
TS, 6, 3, 1, 2.3 yajñam evāpajitya punas tanvānā yanti /
TS, 6, 3, 2, 6.6 ko hi tad veda yad vasīyānt sve vaśe bhūte punar vā dadāti na veti /
TS, 6, 3, 9, 4.3 pra vā eṣo 'smāllokāccyavate yaḥ paśum mṛtyave nīyamānam anvārabhate vapāśrapaṇī punar anvārabhate 'sminn eva loke pratitiṣṭhati /
TS, 6, 4, 4, 39.0 aṃśūn punar apisṛjati //
TS, 6, 5, 1, 32.0 punaḥ puno hy asmān nirgṛhṇāti //
TS, 6, 5, 1, 32.0 punaḥ puno hy asmān nirgṛhṇāti //
TS, 6, 5, 3, 17.0 dviḥ punar ṛtunāha //
TS, 6, 5, 3, 22.0 dviḥ punar ṛtunāha //
TS, 6, 5, 3, 26.0 dviḥ punar ṛtunāha //
TS, 6, 5, 9, 27.0 yad adhvaryur juhuyād yathā vimuktam punar yunakti tādṛg eva tat //
TS, 6, 5, 11, 4.0 yāni punaḥ prayujyanta imam eva tair lokam abhijayati //
TS, 6, 5, 11, 5.0 punaḥpunar iva hy ayaṃ lokaḥ //
TS, 6, 5, 11, 5.0 punaḥpunar iva hy ayaṃ lokaḥ //
TS, 6, 5, 11, 8.0 yāni punaḥ prayujyante tāny anv oṣadhayaḥ punar ābhavanti //
TS, 6, 5, 11, 8.0 yāni punaḥ prayujyante tāny anv oṣadhayaḥ punar ābhavanti //
TS, 6, 5, 11, 11.0 yāni punaḥ prayujyante tāny anu grāmyāḥ paśavo grāmam upāvayanti //
TS, 6, 6, 7, 4.3 yātayāmāni vā etasya chandāṃsi ya ījānaś chandasām eṣa raso yad vaśā yan maitrāvaruṇīṃ vaśām ālabhate chandāṃsy eva punar āprīṇāty ayātayāmatvāyātho chandaḥsv eva rasaṃ dadhāti //
TS, 7, 1, 6, 6.6 sā mā sahasra ābhaja prajayā paśubhiḥ saha punar mā viśatād rayir iti /
Taittirīyopaniṣad
TU, 3, 2, 1.5 tadvijñāya punareva varuṇaṃ pitaramupasasāra /
TU, 3, 3, 1.5 tadvijñāya punareva varuṇaṃ pitaramupasasāra /
TU, 3, 4, 1.5 tadvijñāya punareva varuṇaṃ pitaramupasasāra /
TU, 3, 5, 1.5 tadvijñāya punareva varuṇaṃ pitaramupasasāra /
Taittirīyāraṇyaka
TĀ, 2, 19, 4.0 ya evaṃ vedāpa punar mṛtyuṃ jayati jayati svargaṃ lokaṃ nādhvani pramīyate nāgnau pramīyate nāpsu pramīyate nānapatyaḥ pramīyate labdhānno bhavati //
TĀ, 5, 4, 12.2 triḥ punaḥ pariyanti /
TĀ, 5, 9, 6.6 triḥ punaḥ paryeti /
TĀ, 5, 9, 11.13 ud u tyaṃ citram iti saurībhyām ṛgbhyāṃ punar etya gārhapatye juhoti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 9.0 indro 'ham ubhayābhyām iti karāvāpaḥ pādāvasminkula iti pādau ca tathā prakṣālyāpaḥ punantviti punastathācāmati //
VaikhGS, 1, 9, 7.0 brahmasomāvṛtvijau varayitvādhvaryuroṃ bhūpate bhuvanapata iti pratyekaṃ prekṣya tābhyāmahaṃ bhūpatirityukte brahman somaṃ prokṣiṣyāmītyantaṃ tathoktvā punas tābhyāṃ prokṣetyuktas tathā prokṣayati //
VaikhGS, 1, 19, 4.0 yanma ātmanaḥ punar agniś cakṣuriti mindāhutī //
VaikhGS, 1, 21, 1.0 punardevebhyo havyaṃ vahety agner darśanena sruvaṃ visṛjya //
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 2, 3, 5.0 anena vāśvamedhāvabhṛthasnānena vā vrātyastomena veṣṭvā punargarbhādhānādisaṃskārānkṛtvā śuddhā upaneyāḥ sāvitrīpatitā bhavantīti vijñāyate //
VaikhGS, 2, 15, 6.0 upānahāvity upānahāvāruhya prajāpateḥ śaraṇaṃ bhuvaḥ punātviti dvābhyāṃ chattraṃ gṛhṇīyād yo me daṇḍa iti punardaṇḍaṃ pramāde satyāharet //
VaikhGS, 2, 18, 9.0 tadevam ekādhvaryurātmayajñaṃ saṃkalpyāmṛtopastaraṇam asīty annaṃ prokṣyānnasūktenābhimṛśyorjaskaram ity ādhāvaṃ pītvāṅguṣṭhānāmikāmadhyamair ādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spṛśanneva hutvorjaskaramiti punaścādhāvaṃ pītvāśnīyāt //
VaikhGS, 3, 4, 3.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā punaḥ paristīrya sviṣṭakṛnmindāhutī vicchinnam ṛddhisaptasamidvyāhṛtīś ca juhuyāt //
VaikhGS, 3, 6, 4.0 śrotriyāgārānmathitvā vāgnimādāya punar aupāsanam ādadhīta //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 3, 2.0 agnis te tejo mā dhākṣīd iti darbhair abhidyotyāmṛtam asīti sruveṇa dohanasaṃkṣālanaṃ ninīya punar eva pūrvavad abhidyotyāntaritaṃ rakṣa iti triḥ paryagnikaroti //
VaikhŚS, 2, 5, 1.0 varco me yaccheti punar eva kūrce upasādayati //
VaikhŚS, 2, 5, 9.0 kūrce srucaṃ nidhāya pitṛbhyas tvā pitṝñ jinveti dakṣiṇataḥ sthaṇḍile nīcā pāṇinā lepaṃ nimṛjya vṛṣṭir asīty apa upaspṛśya pūṣāsīti dvir anāmikāṅgulyāśiñjann atihāya dataḥ prāśyācamya punaḥ prāśnāti //
VaikhŚS, 2, 6, 1.0 tām agnihotrahavaṇīṃ niṣṭapya punas toyaiḥ saṃśodhya punar adbhiḥ pūrayitvā sarpebhyas tvā sarpāñ jinveti pūrvasyāṃ saṃsrāvyākṣitam asīti vedimadhye gṛhebhyas tvā gṛhāñ jinveti patny añjalau ca //
VaikhŚS, 2, 6, 1.0 tām agnihotrahavaṇīṃ niṣṭapya punas toyaiḥ saṃśodhya punar adbhiḥ pūrayitvā sarpebhyas tvā sarpāñ jinveti pūrvasyāṃ saṃsrāvyākṣitam asīti vedimadhye gṛhebhyas tvā gṛhāñ jinveti patny añjalau ca //
VaikhŚS, 2, 6, 4.0 punaḥ pūrvavat pariṣiñcati //
VaikhŚS, 2, 8, 5.0 bhuvanam asi sahasrapoṣapuṣīti punar eva vatsam ālabhate 'gnihotrīṃ vā //
VaikhŚS, 2, 8, 8.0 svasti punar āgacchecchuddhikāmaś cainaṃ japed anyatrāpi yajñāt //
VaikhŚS, 2, 10, 15.0 ayam agniḥ śreṣṭhatama iti punar āhavanīyam //
VaikhŚS, 2, 11, 1.0 atha sagṛhaḥ pravatsyan yatra pañca nava daśa rātrīḥ saṃhitā vasati yatra vā navarātraṃ vāstu kutaś cit kāraṇāt punar abhyety ekām uṣitvā pravatsyan vāstoṣpatīyaṃ juhuyāt //
VaikhŚS, 10, 4, 8.0 devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir anuprakīrya yat te krūraṃ yad āsthitam ity uttareṇottaravediṃ prokṣaṇīr ninayati punar eva tābhir avokṣed ity eke //
VaikhŚS, 10, 12, 5.0 apisṛjyāhavanīya ulmukaṃ triḥ punar yathetaṃ pratiparyeti //
VaikhŚS, 10, 13, 2.0 prāsmā agniṃ bharatety ucyamāne tad ulmukaṃ punar ādāyāgnīdhraḥ prathamo 'ntareṇa cātvālotkarāv udaṅṅ atikrāmaty uro antarikṣety antareṇa cātvālotkarāv udaṅmukhaṃ paśuṃ nayanti //
VaikhŚS, 10, 14, 9.0 tān eva prāṇān punaḥ saṃmṛśatīty eke //
VaikhŚS, 10, 15, 6.0 yajamāno vapāśrapaṇī punar anvārabheta //
Vaitānasūtra
VaitS, 2, 4, 3.1 ādhānād vṛddhiś ced arvāk saṃvatsarād rohiṇyām utsṛjyāgnihotraṃ punarvasvoḥ punar ādadhītoṃ bhūr bhuvaḥ svar janad om iti //
VaitS, 2, 4, 16.1 yan me retaḥ prasicyate yad vā me apagacchati yad vā jāyate punas tena mā śivam āviśa /
VaitS, 3, 1, 15.1 punaḥ prāṇa iti mantroktāny abhimantrayate //
VaitS, 3, 2, 8.2 agniś ca tat savitā ca punar me jaṭhare dhattām iti jāmbīlaskandana ātmānam anumantrayate //
VaitS, 3, 2, 9.2 tad ihopahvayāmahe tan ma āpyāyatāṃ punar iti retasaḥ //
VaitS, 3, 3, 25.1 punar upaspṛśyottānahastāḥ prastare nihnuvata eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtamṛtavādibhyo namo dive namaḥ pṛthivyā iti //
VaitS, 3, 8, 4.3 uttarayoḥ savanayoḥ punar maitv indriyam iti /
VaitS, 3, 12, 8.1 dve tisraḥ karoti punar ādāyam /
VaitS, 4, 2, 3.1 stotriyānurūpayoḥ prathamāni padāni punarādāyam ardharcaśasyavac chaṃsati /
VaitS, 5, 1, 22.1 punas tvety ukhye samidha ādhīyamānāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 1, 6.1 śiṣṭaḥ punar akāmātmā //
VasDhS, 1, 38.2 vidyā pranaṣṭā punar abhyupaiti kulapraṇāśe tv iha sarvanāśaḥ /
VasDhS, 2, 49.2 punā rājābhiṣekeṇa dravyamūlaṃ ca vardhate //
VasDhS, 3, 38.1 suptvā bhuktvā kṣutvā pītvā ruditvā snātvā cāntaḥ punar ācāmed vāsaś ca paridhāya //
VasDhS, 3, 43.2 bhūmau nidhāya tad dravyam ācamya pracaret punaḥ //
VasDhS, 4, 25.1 tacced antaḥ punar āpateccheṣeṇa śudhyeran //
VasDhS, 4, 38.1 āhitāgniś cet pravasan mriyeta punaḥ saṃskāraṃ kṛtvā śavavacchaucam iti gautamaḥ //
VasDhS, 11, 12.1 sarvopayogena punarpāko yadi nirupte vaiśvadeve 'tithir āgacched viśeṣeṇāsmā annaṃ kārayet //
VasDhS, 12, 42.1 nāvṛto yajñaṃ gacched yadi vrajet pradakṣiṇaṃ punar āvrajet //
VasDhS, 12, 46.1 utthāyāpararātram adhītya na punaḥ pratisaṃviśet //
VasDhS, 14, 27.1 annaṃ paryuṣitaṃ bhāvaduṣṭaṃ sahṛllekhaṃ punaḥsiddham āmamāṃsaṃ pakvaṃ ca //
VasDhS, 17, 74.2 sā ced akṣatayoniḥ syāt punaḥ saṃskāram arhatīti //
VasDhS, 20, 8.1 atha parivividānaḥ kṛcchrātikṛcchrau caritvā tasmai dattvā punar niviśeta tāṃ caivopayacchet //
VasDhS, 20, 10.1 didhiṣūpatiḥ kṛcchrātikṛcchrau caritvā tasmai dattvā punar niviśet //
VasDhS, 20, 12.1 brahmojjhaḥ kṛcchraṃ dvādaśarātraṃ caritvā punar upayuñjīta vedam ācāryāt //
VasDhS, 20, 17.1 etad eva cāṇḍālapatitānnabhojaneṣu tataḥ punarupanayanaṃ vapanādīnāṃ tu nivṛttiḥ //
VasDhS, 20, 19.1 matyā madyapāne tv asurāyāḥ surāyāś cājñāne kṛcchrātikṛcchrau ghṛtaṃ prāśya punaḥsaṃskāraś ca //
VasDhS, 20, 30.2 patitaṃ patitety uktvā coraṃ coreti vā punaḥ /
VasDhS, 20, 43.3 punar āpannadehānām aṅgaṃ bhavati tacchṛṇu //
VasDhS, 25, 5.1 āvartayan sadā yuktaḥ prāṇāyāmān punaḥ punaḥ /
VasDhS, 25, 5.1 āvartayan sadā yuktaḥ prāṇāyāmān punaḥ punaḥ /
VasDhS, 29, 17.2 pretya tṛptiṃ parāṃ prāpya somapo jāyate punaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 49.1 pūrṇā darvi parāpata supūrṇā punar āpata /
VSM, 3, 54.1 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
VSM, 3, 55.1 punar naḥ pitaro mano dadātu daivyo janaḥ /
VSM, 4, 14.2 rakṣā ṇo aprayucchan prabudhe naḥ punas kṛdhi //
VSM, 4, 15.1 punar manaḥ punar āyur ma āgan punaḥ prāṇaḥ punar ātmā ma āgan punaś cakṣuḥ punaḥ śrotraṃ ma āgan /
VSM, 4, 15.1 punar manaḥ punar āyur ma āgan punaḥ prāṇaḥ punar ātmā ma āgan punaś cakṣuḥ punaḥ śrotraṃ ma āgan /
VSM, 4, 15.1 punar manaḥ punar āyur ma āgan punaḥ prāṇaḥ punar ātmā ma āgan punaś cakṣuḥ punaḥ śrotraṃ ma āgan /
VSM, 4, 15.1 punar manaḥ punar āyur ma āgan punaḥ prāṇaḥ punar ātmā ma āgan punaś cakṣuḥ punaḥ śrotraṃ ma āgan /
VSM, 4, 15.1 punar manaḥ punar āyur ma āgan punaḥ prāṇaḥ punar ātmā ma āgan punaś cakṣuḥ punaḥ śrotraṃ ma āgan /
VSM, 4, 15.1 punar manaḥ punar āyur ma āgan punaḥ prāṇaḥ punar ātmā ma āgan punaś cakṣuḥ punaḥ śrotraṃ ma āgan /
VSM, 4, 20.2 sā devi devam acchehīndrāya somaṃ rudras tvā vartayatu svasti somasakhā punar ehi //
VSM, 8, 42.2 punarūrjā nivartasva sā naḥ sahasraṃ dhukṣvorudhārā payasvatī punar māviśatād rayiḥ //
VSM, 8, 42.2 punarūrjā nivartasva sā naḥ sahasraṃ dhukṣvorudhārā payasvatī punar māviśatād rayiḥ //
VSM, 12, 8.2 adhā poṣasya poṣeṇa punar no naṣṭam ākṛdhi punar no rayim ākṛdhi //
VSM, 12, 8.2 adhā poṣasya poṣeṇa punar no naṣṭam ākṛdhi punar no rayim ākṛdhi //
VSM, 12, 9.1 punar ūrjā nivartasva punar agna iṣāyuṣā /
VSM, 12, 9.1 punar ūrjā nivartasva punar agna iṣāyuṣā /
VSM, 12, 9.2 punar naḥ pāhy aṃhasaḥ //
VSM, 12, 36.2 garbhe san jāyase punaḥ //
VSM, 12, 38.2 saṃsṛjya mātṛbhiṣṭvaṃ jyotiṣmān punar āsadaḥ //
VSM, 12, 39.1 punar āsadya sadanam apaś ca pṛthivīm agne /
VSM, 12, 40.1 punar ūrjā nivartasva punar agna iṣāyuṣā /
VSM, 12, 40.1 punar ūrjā nivartasva punar agna iṣāyuṣā /
VSM, 12, 40.2 punar naḥ pāhyaṃhasaḥ //
VSM, 12, 44.1 punas tvādityā rudrā vasavaḥ samindhatāṃ punar brahmāṇo vasunītha yajñaiḥ /
VSM, 12, 44.1 punas tvādityā rudrā vasavaḥ samindhatāṃ punar brahmāṇo vasunītha yajñaiḥ /
Vārāhagṛhyasūtra
VārGS, 4, 15.0 tena dharmeṇa punar apo 'bhimantryāparaṃ keśāntam abhyundyād uttaraṃ ca //
VārGS, 14, 20.2 punaḥ patibhyo jāyāṃ dā agne prajayā saha /
VārGS, 16, 9.0 punaḥ patnīm agnir iti keśaprasādhanaṃ kuryāt //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 35.1 yajño babhūva sa u vābabhūva sa prajajñe sa u vāvṛdhe punaḥ /
VārŚS, 1, 2, 1, 9.1 pūṣā vaḥ paraspā aditiḥ prertvarīpā indro vo 'dhyakṣo 'naṣṭāḥ punar eteti ca //
VārŚS, 1, 3, 6, 7.1 pratyavarohaiḥ punar aktvāyuṣe tveti prastarāt tṛṇam apādāya mūlaiḥ pratiṣṭhāpya prastaram āsīna āśrāvya pratyāśruta āha iṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti saṃpreṣyati //
VārŚS, 1, 3, 6, 16.2 punar yamaś cakṣur adāt punar agniḥ punar bhagaḥ /
VārŚS, 1, 3, 6, 16.2 punar yamaś cakṣur adāt punar agniḥ punar bhagaḥ /
VārŚS, 1, 3, 6, 16.2 punar yamaś cakṣur adāt punar agniḥ punar bhagaḥ /
VārŚS, 1, 3, 6, 16.3 punar me aśvinā yuvaṃ cakṣur ādhattam akṣyoḥ /
VārŚS, 1, 4, 1, 13.1 yadi prayāyād anu vā gacched odanaṃ catuḥśarāvaṃ paktvā samidhaḥ punar ādadhyāt //
VārŚS, 1, 5, 1, 9.2 punas tvādityā ity āhavanīyam //
VārŚS, 1, 5, 1, 12.1 punar ūrjā nivartasveti purastāt prayājānāṃ juhuyāt saha rayyā nivartasvety upariṣṭād anuyājānām //
VārŚS, 1, 5, 1, 17.1 punar utsyūtaṃ vāso dakṣiṇā punarnavo rathaḥ punar utsṛṣṭo 'naḍvān śatamānaṃ hiraṇyam //
VārŚS, 1, 5, 1, 17.1 punar utsyūtaṃ vāso dakṣiṇā punarnavo rathaḥ punar utsṛṣṭo 'naḍvān śatamānaṃ hiraṇyam //
VārŚS, 1, 5, 2, 20.1 tena dharmeṇa punar avokṣyāntaritaṃ rakṣo 'ntaritā arātaya iti tṛṇena triḥ paryagniṃ kṛtvā vartma kurvann udag udvāsayati gharmo 'si rāyaspoṣavanir ihorjaṃ śrayasveti //
VārŚS, 1, 5, 4, 29.2 tat tvaṃ bibhṛhi punar ā mamaitos tanvāham agne bibharāṇi nāma /
VārŚS, 1, 5, 4, 36.4 prajāṃ me naryājugupa iti gārhapatyam annaṃ me budhyājugupa iti dakṣiṇāgniṃ saprathaḥ sabhāṃ me 'jugupas tāṃ me punar dehīti sabhyam ahirbudhnya mantraṃ me 'jugupas taṃ me punar dehīty āvasathyam //
VārŚS, 1, 5, 4, 36.4 prajāṃ me naryājugupa iti gārhapatyam annaṃ me budhyājugupa iti dakṣiṇāgniṃ saprathaḥ sabhāṃ me 'jugupas tāṃ me punar dehīti sabhyam ahirbudhnya mantraṃ me 'jugupas taṃ me punar dehīty āvasathyam //
VārŚS, 2, 1, 2, 33.3 punar ūrjā /
VārŚS, 2, 1, 3, 35.2 punar āsadyeti bhasmamuṣṭī pratyāvapati //
VārŚS, 2, 1, 3, 36.1 punar ūrjā /
VārŚS, 2, 1, 8, 7.1 tvām agne vṛṣabhaṃ cekitānaṃ punaryuvānaṃ janayann upāgām /
VārŚS, 2, 2, 5, 7.6 punar manaḥ punar āyur nā āgāt punaḥ prāṇaḥ punar ākūtam āgāt /
VārŚS, 2, 2, 5, 7.6 punar manaḥ punar āyur nā āgāt punaḥ prāṇaḥ punar ākūtam āgāt /
VārŚS, 2, 2, 5, 7.6 punar manaḥ punar āyur nā āgāt punaḥ prāṇaḥ punar ākūtam āgāt /
VārŚS, 2, 2, 5, 7.6 punar manaḥ punar āyur nā āgāt punaḥ prāṇaḥ punar ākūtam āgāt /
VārŚS, 2, 2, 5, 7.7 punaś cakṣuḥ punaḥ śrotraṃ ma āgāt /
VārŚS, 2, 2, 5, 7.7 punaś cakṣuḥ punaḥ śrotraṃ ma āgāt /
VārŚS, 2, 2, 5, 15.1 yadi citvā prayāyād yam anantaraṃ somam āharet tasmin punaś citim upadadhāti //
VārŚS, 3, 2, 3, 7.1 jyotiragniṣṭomo rathantarapṛṣṭho gaur ukthyo bṛhatpṛṣṭha āyurukthyo rathantarapṛṣṭhaḥ punargoāyuṣī jyotiragniṣṭomo rathantarapṛṣṭha eva //
Āpastambadharmasūtra
ĀpDhS, 1, 5, 5.0 śrutarṣayas tu bhavanti kecit karmaphalaśeṣeṇa punaḥsaṃbhave //
ĀpDhS, 1, 13, 4.0 hṛṣṭo darpati dṛpto dharmam atikrāmati dharmātikrame khalu punar narakaḥ //
ĀpDhS, 1, 15, 17.0 prakṣālya vā taṃ deśam agninā saṃspṛśya punaḥ prakṣālya pādau cācamya prayato bhavati //
ĀpDhS, 2, 5, 15.0 yayā vidyayā na viroceta punar ācāryam upetya niyamena sādhayet //
ĀpDhS, 2, 24, 6.0 punaḥsarge bījārthā bhavantīti bhaviṣyatpurāṇe //
ĀpDhS, 2, 27, 6.0 tadvyatikrame khalu punar ubhayor narakaḥ //
ĀpDhS, 2, 28, 8.0 punaḥ pramāde sakṛd avarudhya //
Āpastambagṛhyasūtra
ĀpGS, 1, 22.1 ājyaṃ vilāpyāpareṇāgniṃ pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyodīco 'ṅgārān nirūhya teṣv adhiśritya jvalatāvadyutya dve darbhāgre pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya pavitre anuprahṛtya //
ĀpGS, 2, 1.1 yena juhoti tad agnau pratitapya darbhaiḥ saṃmṛjya punaḥ pratitapya prokṣya nidhāya darbhān adbhiḥ saṃspṛśyāgnau praharati //
ĀpGS, 3, 3.1 yāṃ kāmayeta duhitaraṃ priyā syād iti tāṃ niṣṭyāyāṃ dadyāt priyaiva bhavati neva tu punar āgacchatīti brāhmaṇāvekṣo vidhiḥ //
ĀpGS, 5, 8.1 punaḥ parikramaṇam //
ĀpGS, 5, 11.1 punaḥ parikramaṇam //
Āpastambaśrautasūtra
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 11, 5.1 apa ācamyaivaṃ punaḥ prāśyācamya barhiṣopayamyodaṅṅ āvṛtyotsṛpya garbhebhyas tvā garbhān prīṇīhy āgneyaṃ haviḥ prajananaṃ me astu daśavīraṃ sarvagaṇaṃ svastaye /
ĀpŚS, 6, 17, 11.1 yaṃ kāmayeta svasti punar āgacched iti tam etābhir anvīkṣeta /
ĀpŚS, 6, 17, 11.2 svasty eva punar āgacchatīty ayajñasaṃyuktaḥ kalpaḥ //
ĀpŚS, 6, 25, 10.1 paśūn naḥ śaṃsyājūgupas tān naḥ punar dehīty āhavanīyam abhiprāṇyāgne sahasrākṣa śatamūrdhañchataṃ te prāṇāḥ sahasram apānāḥ /
ĀpŚS, 6, 26, 1.1 prajāṃ no naryājūgupas tāṃ naḥ punar dehīti gārhapatyam abhiprāṇyāgne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatir mayā tvaṃ gṛhapatinā bhūyāḥ /
ĀpŚS, 6, 26, 2.1 annaṃ no budhnyājūgupas tan naḥ punar dehīty anvāhāryapacanam abhiprāṇyāntarāgnī tiṣṭhañ japati yathā pravatsyadupasthāne //
ĀpŚS, 6, 26, 5.1 prajāṃ me naryājūgupas tāṃ me punar dehīti gārhapatyam abhyapānyānnaṃ me budhnyājūgupas tan me punar dehīty anvāhāryapacanam abhyapānya paśūn me śaṃsyājūgupas tān me punar dehīty āhavanīyam abhyapānya pūrvavad virāṭkramair upatiṣṭhate /
ĀpŚS, 6, 26, 5.1 prajāṃ me naryājūgupas tāṃ me punar dehīti gārhapatyam abhyapānyānnaṃ me budhnyājūgupas tan me punar dehīty anvāhāryapacanam abhyapānya paśūn me śaṃsyājūgupas tān me punar dehīty āhavanīyam abhyapānya pūrvavad virāṭkramair upatiṣṭhate /
ĀpŚS, 6, 26, 5.1 prajāṃ me naryājūgupas tāṃ me punar dehīti gārhapatyam abhyapānyānnaṃ me budhnyājūgupas tan me punar dehīty anvāhāryapacanam abhyapānya paśūn me śaṃsyājūgupas tān me punar dehīty āhavanīyam abhyapānya pūrvavad virāṭkramair upatiṣṭhate /
ĀpŚS, 6, 28, 6.1 navarātravastau vā punar etyaikām uṣitvā prayāsyañ juhuyāt //
ĀpŚS, 6, 28, 12.1 vāsa upāvaroha jātavedaḥ punas tvaṃ devebhyo havyaṃ vaha naḥ prajānan /
ĀpŚS, 6, 30, 5.1 ādhāyābhighārya punarhotavya ity eke //
ĀpŚS, 7, 14, 5.0 daivaṃ ca mānuṣaṃ ca hotārau vṛtvā punar āśrāvya maitrāvaruṇaṃ pravṛṇīte mitrāvaruṇau praśāstārau praśāstrād iti //
ĀpŚS, 7, 19, 6.0 vapāśrapaṇī punar anvārabhate yajamānaḥ //
ĀpŚS, 16, 12, 2.1 yady ukhye bhriyamāṇe yajamānasya naśyed agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyety etābhiś catasṛbhir upatiṣṭheta //
ĀpŚS, 16, 12, 12.1 bhasmano 'pādāya prapīḍya prasadya bhasmaneti dvābhyām ukhāyāṃ pratyavadhāya punar ūrjā saha rayyeti punar udaiti //
ĀpŚS, 16, 12, 12.1 bhasmano 'pādāya prapīḍya prasadya bhasmaneti dvābhyām ukhāyāṃ pratyavadhāya punar ūrjā saha rayyeti punar udaiti //
ĀpŚS, 16, 12, 13.1 punas tvādityā rudrā vasavaḥ samindhatām iti punar ukhyam upasaminddhe //
ĀpŚS, 16, 12, 13.1 punas tvādityā rudrā vasavaḥ samindhatām iti punar ukhyam upasaminddhe //
ĀpŚS, 16, 22, 1.1 tat tvā yāmi brahmaṇā vandamāna iti śālāmukhīye hutvā prāñcam aśvam abhy asthād viśvā iti dakṣiṇena padā darbhastambam ākramayya pradakṣiṇam āvartayitvā yad akranda iti punar evākramayati //
ĀpŚS, 18, 5, 1.1 ā mā vājasya prasavo jagamyād iti pratyāsṛteṣu hutvā punar naivāram avaghrāpayati /
ĀpŚS, 18, 9, 1.1 svāhā namo ya idaṃ cakāreti punar etya gārhapatye hutvānumatena pracarati //
ĀpŚS, 19, 16, 16.1 prāśṛṅgo 'vāśṛṅga ukṣā vaśā vehad dhenur vatsa ṛṣabho 'naḍvān punarutsṛṣṭo gomṛga iti gavyāḥ //
ĀpŚS, 19, 25, 5.1 yā vām indrāvaruṇā yatavyā tanūr ity etair eva punaḥ samūhati //
ĀpŚS, 20, 12, 10.1 yad akrandaḥ prathamaṃ jāyamāna ity aśvastomīyaṃ hutvaikasmai svāhety etān anuvākān punaḥpunar abhyāsaṃ rātriśeṣaṃ hutvoṣase svāhety uṣasi /
ĀpŚS, 20, 12, 10.1 yad akrandaḥ prathamaṃ jāyamāna ity aśvastomīyaṃ hutvaikasmai svāhety etān anuvākān punaḥpunar abhyāsaṃ rātriśeṣaṃ hutvoṣase svāhety uṣasi /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 3, 3.1 niveśanaṃ punarnavīkṛtya lepanastaraṇopastaraṇair astamite pāyasasya juhuyur apa śveta padā jahi pūrveṇa cāpareṇa ca /
ĀśvGS, 3, 6, 8.1 agamanīyāṃ gatvāyājyaṃ yājayitvābhojyaṃ bhuktvāpratigrāhyaṃ pratigṛhya caityaṃ yūpaṃ copahatya punar mām aitv indriyaṃ punar āyuḥ punar bhagaḥ /
ĀśvGS, 3, 6, 8.1 agamanīyāṃ gatvāyājyaṃ yājayitvābhojyaṃ bhuktvāpratigrāhyaṃ pratigṛhya caityaṃ yūpaṃ copahatya punar mām aitv indriyaṃ punar āyuḥ punar bhagaḥ /
ĀśvGS, 3, 6, 8.1 agamanīyāṃ gatvāyājyaṃ yājayitvābhojyaṃ bhuktvāpratigrāhyaṃ pratigṛhya caityaṃ yūpaṃ copahatya punar mām aitv indriyaṃ punar āyuḥ punar bhagaḥ /
ĀśvGS, 3, 6, 8.2 punar draviṇam aitu māṃ punar brāhmaṇam aitu māṃ svāhā /
ĀśvGS, 3, 6, 8.2 punar draviṇam aitu māṃ punar brāhmaṇam aitu māṃ svāhā /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 15, 11.1 punar utsṛpyottamayottamasthānena paridadhyād antareṇa dvārye sthūṇe anabhyāhatam āśrāvayann ivāśrāvayann iva //
ĀśvŚS, 7, 3, 4.0 evaṃ sthitān pragāthān pṛṣṭhyābhiplavayor anvahaṃ punaḥ punar āvartayeyuḥ //
ĀśvŚS, 7, 3, 4.0 evaṃ sthitān pragāthān pṛṣṭhyābhiplavayor anvahaṃ punaḥ punar āvartayeyuḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 2, 20.2 bhūtāya tvā nārātaya iti tadyata eva gṛhṇāti tadevaitatpunarāpyāyayati //
ŚBM, 1, 1, 4, 9.2 tatro vaiṣṇāvīm ṛcaṃ vā yajurvā japed yajño vai viṣṇustad yajñam punarārabhate tasyo haiṣā prāyaścittir devavītaye tvā gṛhṇāmīti devānavadityu hi havirgṛhyate //
ŚBM, 1, 1, 4, 11.2 haviṣkṛdehi haviṣkṛdehīti vāgvai haviṣkṛd vācam evaitadvisṛjate vāgu vai yajñas tad yajñamevaitat punarupahvayate //
ŚBM, 1, 2, 2, 4.2 yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī bhavataḥ sa yatra punarna saṃhaviṣyaṃt syāt tad abhimṛśatīdam agner idam agnīṣomayor iti nānā vā etadagre havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti tasmādevam abhimṛśaty adhivṛṇakty evaiṣa puroḍāśam adhiśrayatyasāvājyam //
ŚBM, 1, 2, 2, 4.2 yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī bhavataḥ sa yatra punarna saṃhaviṣyaṃt syāt tad abhimṛśatīdam agner idam agnīṣomayor iti nānā vā etadagre havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti tasmādevam abhimṛśaty adhivṛṇakty evaiṣa puroḍāśam adhiśrayatyasāvājyam //
ŚBM, 1, 2, 2, 6.2 iṣe tveti vṛṣṭyai tadāha yad āheṣe tveti tat punar udvāsayaty ūrje tveti yo vṛṣṭād ūrg raso jāyate tasmai tadāha //
ŚBM, 1, 2, 4, 8.2 ubhaye prājāpatyāḥ paspṛdhire te ha sma yaddevā asurāñjayanti tato ha smaivainān punar upottiṣṭhanti //
ŚBM, 1, 2, 4, 9.2 jayāmo vā asurāṃs tatastveva naḥ punarupottiṣṭhanti kathaṃ nvenānanapajayyaṃ jayemeti //
ŚBM, 1, 2, 4, 11.2 ahamuttarataḥ paryeṣyāmy atha yūyamita upasaṃrotsyatha tānt saṃrudhyaibhiśca lokairabhinidhāsyāmo yad u cemāṃllokānati caturthaṃ tataḥ punarna saṃhāsyanta iti //
ŚBM, 1, 2, 4, 12.2 athema ita upasamarundhaṃs tānt saṃrudhyaibhiśca lokair abhinyadadhur yad u cemāṃllokān ati caturthaṃ tataḥ punar na samajihata tad etannidānena yat stambayajuḥ //
ŚBM, 1, 2, 4, 13.2 agnir evaiṣa nidānena tānadhvaryureveta upasaṃruṇaddhi tānt saṃrudhyaibhiśca lokair abhinidadhāti yad u cemāṃllokānati caturthaṃ tataḥ punar na saṃjihate tasmād apyetarhyasurā na saṃjihate yena hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante //
ŚBM, 1, 2, 5, 16.2 madhye saṃhvāritā punaḥ purastād urvy evamiva hi yoṣām praśaṃsanti pṛthuśroṇir vimṛṣṭāntarāṃsā madhye saṃgrāhyeti juṣṭām evainām etad devebhyaḥ karoti //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 3, 3, 6.2 prakᄆptaṃ haivāsya strī vijāyata iti tasmāt saṃnahanaṃ visraṃsayati taddakṣiṇāyāṃ śroṇau nidadhāti nīvirhaivāsyaiṣā dakṣiṇata iva hīyaṃ nīvis tasmād dakṣiṇāyāṃ śroṇau nidadhāti tat punar abhicchādayaty abhicchanneva hīyaṃ nīvis tasmāt punar abhicchādayati //
ŚBM, 1, 3, 3, 6.2 prakᄆptaṃ haivāsya strī vijāyata iti tasmāt saṃnahanaṃ visraṃsayati taddakṣiṇāyāṃ śroṇau nidadhāti nīvirhaivāsyaiṣā dakṣiṇata iva hīyaṃ nīvis tasmād dakṣiṇāyāṃ śroṇau nidadhāti tat punar abhicchādayaty abhicchanneva hīyaṃ nīvis tasmāt punar abhicchādayati //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 2, 9.2 ā pratyāśrāvaṇāt pratyāśrāvayatyagnīt tat punaradhvaryuṃ yajña upāvartate //
ŚBM, 1, 5, 3, 14.2 vasanta eva hemantāt punarasur etasmāddhyeṣa punarbhavati punarha vā asmiṃlloke bhavati ya evametad veda //
ŚBM, 1, 5, 3, 14.2 vasanta eva hemantāt punarasur etasmāddhyeṣa punarbhavati punarha vā asmiṃlloke bhavati ya evametad veda //
ŚBM, 1, 5, 3, 16.2 prajā vai barhī reta ājyaṃ tatprajāsvevaitadretaḥ sicyate tena retasā siktenemāḥ prajāḥ punarabhyāvartam prajāyante tasmāccaturthe prayāje samānayati barhiṣi //
ŚBM, 1, 5, 3, 24.2 kathaṃ nvimaṃ yajñam punar āpyāyayemāyātayāmānaṃ kuryāma tenāyātayāmnā pracaremeti //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 1, 8, 2, 2.1 te punaranusaṃsparśayanti /
ŚBM, 1, 8, 2, 2.2 punarevaitad agnim āpyāyayanty ayātayāmānaṃ kurvanty ayātayāmni yadata ūrdhvam asaṃsthitaṃ yajñasya tat tanavāmahā iti tasmāt punaranusaṃsparśayanti //
ŚBM, 1, 8, 2, 2.2 punarevaitad agnim āpyāyayanty ayātayāmānaṃ kurvanty ayātayāmni yadata ūrdhvam asaṃsthitaṃ yajñasya tat tanavāmahā iti tasmāt punaranusaṃsparśayanti //
ŚBM, 2, 1, 3, 1.4 punar ahnaḥ pūrvāhṇo devā aparāhṇaḥ pitaraḥ //
ŚBM, 2, 1, 4, 23.3 tam punar āvartayati /
ŚBM, 2, 1, 4, 23.6 ned asmād idam parāg vīryam asad iti tasmāt punar āvartayati //
ŚBM, 2, 2, 2, 15.4 sa punar apāniti /
ŚBM, 2, 2, 3, 3.3 punar ema iti devā ed agniṃ tirobhūtam /
ŚBM, 2, 2, 4, 12.1 te stutvā prāñca uccakramuḥ punar ema iti /
ŚBM, 2, 6, 2, 18.2 te pratīkṣam punarāyanti punaretyāpa upaspṛśanti rudriyeṇeva vā etad acāriṣuḥ śāntir āpas tad adbhiḥ śāntyā śamayante //
ŚBM, 2, 6, 2, 18.2 te pratīkṣam punarāyanti punaretyāpa upaspṛśanti rudriyeṇeva vā etad acāriṣuḥ śāntir āpas tad adbhiḥ śāntyā śamayante //
ŚBM, 3, 2, 1, 38.2 vāgvai yajño yajñam evaitadātman dhatte 'tha yad vācaṃyamo vyāharati tasmād u haiṣa visṛṣṭo yajñaḥ parāṅāvartate tatro vaiṣṇavīmṛcaṃ vā yajurvā japed yajño vai viṣṇus tadyajñam punar ārabhate tasyo haiṣā prāyaścittiḥ //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 1, 7.2 punar etad ulmukaṃ hared athātrānyam evāgniṃ nirmathya tasminnenaṃ śrapayeyur āhavanīyo vā eṣa na vā eṣa tasmai yad asminn aśṛtaṃ śrapayeyus tasmai vā eṣa yad asmiñchṛtaṃ juhuyuriti //
ŚBM, 3, 8, 1, 15.1 atha punar etyāhavanīyam abhyāvṛtyāsate /
ŚBM, 3, 8, 2, 18.2 tām paśuśrapaṇe pratapati tatho hāsyātrāpi śṛtā bhavati punarulmukamagnīdādatte te jaghanena cātvālaṃ yanti ta āyanty āgacchanty āhavanīyaṃ sa etattṛṇamadhvaryurāhavanīye prāsyati vāyo vai stokānāmiti stokānāṃ haiṣā samit //
ŚBM, 3, 8, 4, 18.2 sa yan nātyupayajed yāvatyo haivāgre prajāḥ sṛṣṭāstāvatyo haiva syur na prajāyerann atha yad atyupayajati praivaitajjanayati tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 4, 1, 3, 3.2 ayaṃ vai vāyuryo 'yam pavate vāyo tvamidaṃ viddhi yadi hato vā vṛtro jīvati vā tvaṃ vai na āśiṣṭo 'si yadi jīviṣyati tvameva kṣipram punarāgamiṣyasīti //
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 4, 1, 3, 19.1 athāpagṛhya punarānayati /
ŚBM, 4, 5, 1, 13.8 tad yajñam evaitat punar ārabhate /
ŚBM, 4, 5, 1, 14.3 tad yajñam evaitat punar ārabhate /
ŚBM, 4, 5, 1, 16.3 tad yajñam evaitat punar ārabhate /
ŚBM, 4, 5, 2, 3.2 yathaiva tasyai caraṇaṃ vapayā caritvādhvaryuśca yajamānaśca punaretaḥ sa āhādhvaryur nirūhaitaṃ garbhamiti taṃ ha nodarato nirūhedārtāyā vai mṛtāyā udarato nirūhanti yadā vai garbhaḥ samṛddho bhavati prajananena vai sa tarhi pratyaṅṅaiti tamapi virujya śroṇī pratyañcaṃ nirūhitavai brūyāt //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 5, 2.2 tad vai tat punar yajñe prayujyate /
ŚBM, 4, 5, 5, 2.3 tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 4, 5, 5, 3.2 tad vai tat punar yajñe prayujyate /
ŚBM, 4, 5, 5, 3.3 tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 4, 5, 5, 7.2 tad vai tat punar yajñe prayujyate /
ŚBM, 4, 5, 5, 7.3 tasmād imāḥ prajāḥ punar abhyāvartam prajāyante /
ŚBM, 4, 5, 5, 8.2 tad vai tat punar yajñe prayujyate /
ŚBM, 4, 5, 5, 8.3 tasmād imāḥ prajāḥ punar abhyāvartam prajāyante /
ŚBM, 4, 5, 5, 8.7 tāni vai tāni punar yajñe prayujyante /
ŚBM, 4, 5, 5, 8.8 tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 4, 5, 8, 6.3 tam evaitad riricānam punar āpyāyayati yad āhājighra kalaśam mahy ā tvā viśantv indava iti //
ŚBM, 4, 5, 8, 7.1 punar ūrjā nivartasveti /
ŚBM, 4, 5, 8, 7.2 tad v eva riricānam punar āpyāyayati yad āha punar ūrjā nivartasveti //
ŚBM, 4, 5, 8, 7.2 tad v eva riricānam punar āpyāyayati yad āha punar ūrjā nivartasveti //
ŚBM, 4, 5, 8, 8.2 tat sahasreṇa riricānam punar āpyāyayati yad āha sā naḥ sahasraṃ dhukṣveti //
ŚBM, 4, 5, 8, 9.1 urudhārā payasvatī punar māviśatād rayir iti /
ŚBM, 4, 5, 8, 9.2 tad v eva riricānam punar āpyāyayati yad āha punar māviśatād rayir iti //
ŚBM, 4, 5, 8, 9.2 tad v eva riricānam punar āpyāyayati yad āha punar māviśatād rayir iti //
ŚBM, 4, 5, 10, 6.3 athāvabhṛthād evodetya punar dīkṣeta /
ŚBM, 4, 5, 10, 6.4 punaryajño hyeva tatra prāyaścittiḥ /
ŚBM, 4, 5, 10, 7.6 athāvabhṛthād evodetya punar dīkṣeta /
ŚBM, 4, 5, 10, 7.7 punaryajño hy eva tatra prāyaścittiḥ /
ŚBM, 4, 6, 3, 1.3 sa āgneyam prathamaṃ paśum ālabhate 'tha vāruṇam atha punar āgneyam /
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 1, 5, 10.2 punar āsṛteṣv eteṣāṃ dundubhīnāmekaṃ yajuṣopāvaharati tat sarve yajuṣopāvahṛtā bhavanti //
ŚBM, 5, 2, 3, 4.1 athāpratīkṣam punar āyanti /
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 4, 20.1 athāpratīkṣam punar āyanti /
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi ha vā asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 11.2 yadvai puruṣātparāgbhavati yaśo vā kiṃcidvā svaṃ haivāsya tat pratamām ivābhyapakrāmati tatsvādevaitadindriyaṃ vīryam punar ātman dhatte tasmātsvasya goṣūdyacchati //
ŚBM, 5, 5, 2, 2.2 dvādaśa vai māsāḥ saṃvatsarasya tasmāddvādaśa bhavanti māsi māsi yajetetyāhuḥ ko veda manuṣyasya tasmānna māsi māsi yajeta śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate prāṅ yān atha punarāvṛttaḥ śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn vā etatsuṣuvāṇo yuṅkte vahanti vā anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 12.2 tasya hāpyudavasānīyā syād riricāna iva vā eṣa bhavati yaḥ sahasraṃ vā bhūyo vā dadāty etad vai sahasraṃ vācaḥ prajātaṃ yadeṣa trayo vedas tat sahasreṇa riricānam punarāpyāyayati tasmād u ha tasyāpyudavasānīyā syāt //
ŚBM, 6, 6, 4, 9.2 ukhāṃ copaśayāṃ ca piṣṭvā saṃsṛjyokhāṃ karoty etayaivāvṛtānupaharan yajus tūṣṇīm eva paktvā paryāvapati karmaṇireva tatra prāyaścittiḥ punas tat kapālam ukhāyām upasamasyokhāṃ copaśayāṃ ca piṣṭvā saṃsṛjya nidadhāti prāyaścittibhyaḥ //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 7, 3, 6.1 agne 'bhyāvartin abhi mā nivartasvāgne aṅgiraḥ punar ūrjā saha rayyety etena mā sarveṇābhinivartasvety etac catuṣkṛtvaḥ pratyavarohati /
ŚBM, 6, 7, 3, 9.5 atha yad enam iti pragṛhṇāti tasmād eṣa itītvātheti punar aiti //
ŚBM, 6, 8, 2, 4.4 garbhaḥ saṃjāyase punar iti garbho hy eṣa saṃjāyate punaḥ /
ŚBM, 6, 8, 2, 4.4 garbhaḥ saṃjāyase punar iti garbho hy eṣa saṃjāyate punaḥ /
ŚBM, 6, 8, 2, 6.7 saṃsṛjya mātṛbhiṣ ṭvaṃ jyotiṣmān punar āsada iti /
ŚBM, 6, 8, 2, 6.8 saṃgatya mātṛbhiṣ ṭvaṃ jyotiṣmān punar āsada ity etat /
ŚBM, 6, 8, 2, 6.9 punar āsadya sadanam punar ūrjā saha rayyety etena mā sarveṇābhinivartasvety etat //
ŚBM, 6, 8, 2, 6.9 punar āsadya sadanam punar ūrjā saha rayyety etena mā sarveṇābhinivartasvety etat //
ŚBM, 10, 3, 3, 6.3 yadā prabudhyate prāṇād evādhi punar jāyante /
ŚBM, 10, 3, 3, 8.6 vāyor evādhi punar jāyante /
ŚBM, 10, 4, 2, 3.1 sa hekṣāṃcakre kathaṃ nv aham imāni sarvāṇi bhūtāni punar ātmann āvapeya punar ātman dadhīya /
ŚBM, 10, 4, 2, 3.1 sa hekṣāṃcakre kathaṃ nv aham imāni sarvāṇi bhūtāni punar ātmann āvapeya punar ātman dadhīya /
ŚBM, 10, 4, 2, 3.2 kathaṃ nv aham evaiṣāṃ sarveṣām bhūtānām punar ātmā syām iti //
ŚBM, 10, 4, 3, 10.1 te ya evam etad vidur ye vaitat karma kurvate mṛtvā punaḥ sambhavanti /
ŚBM, 10, 4, 3, 10.3 atha ya evaṃ na vidur ye vaitat karma na kurvate mṛtvā punaḥ sambhavanti /
ŚBM, 10, 4, 3, 10.4 ta etasyaivānnaṃ punaḥ punar bhavanti //
ŚBM, 10, 4, 3, 10.4 ta etasyaivānnaṃ punaḥ punar bhavanti //
ŚBM, 10, 6, 5, 8.10 so punar ekaiva devatā bhavati mṛtyur eva /
ŚBM, 13, 1, 3, 4.2 parāṅ pradaghor yaḥ parācīrāhutīrjuhoti punarāvartate 'sminneva loke pratitiṣṭhaty etāṃ ha vāva sa yajñasya saṃsthitim uvācāskandāyāskannaṃ hi tadyaddhutasya skandati //
ŚBM, 13, 2, 6, 2.0 tadāhuḥ parāṅvā etasmādyajña eti yasya paśurupākṛto'nyatra vederetīty etaṃ stotaranena pathā punaraśvamāvartayāsi na iti vāyurvai stotā tamevāsmā etatparastāddadhāti tathā nātyeti //
ŚBM, 13, 2, 6, 11.0 ka u svijjāyate punariti candramā vai jāyate punarāyurevāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 6, 11.0 ka u svijjāyate punariti candramā vai jāyate punarāyurevāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 8, 6.0 sarvaprāyaścittaṃ hutvāpsv agna iti punar utpādayet //
ŚāṅkhGS, 6, 3, 12.0 oṃkāro mahāvyāhṛtayaḥ sāvitrī rathantaraṃ bṛhad vāmadevyaṃ punarādāyaṃ kakupkāram iti bṛhadrathantare //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 2, 5.0 tāni trīṇi punar ekaikaṃ tredhā tredhā tā navarco bhavanti //
ŚāṅkhĀ, 2, 10, 7.0 caturakṣarāṇyu haike punar ādadate //
ŚāṅkhĀ, 2, 14, 3.0 atho etānyeva punararvācīni bhavanti //
ŚāṅkhĀ, 4, 12, 15.0 tasmād eva punarudīrate //
ŚāṅkhĀ, 4, 13, 18.0 tasmād eva punar udīrate //
ŚāṅkhĀ, 11, 1, 10.0 tā hopāsṛṣṭāḥ sukhaṃ alabhamānā imam eva puruṣaṃ punaḥ pratyāviviśuḥ //
ŚāṅkhĀ, 11, 8, 17.0 sa hāpi śataṃ varṣāṇi jīvati punaḥ punaḥ prayuñjāno jīvaty eva jīvaty eva //
ŚāṅkhĀ, 11, 8, 17.0 sa hāpi śataṃ varṣāṇi jīvati punaḥ punaḥ prayuñjāno jīvaty eva jīvaty eva //
Ṛgveda
ṚV, 1, 6, 4.1 ād aha svadhām anu punar garbhatvam erire /
ṚV, 1, 20, 4.1 yuvānā pitarā punaḥ satyamantrā ṛjūyavaḥ /
ṚV, 1, 20, 6.2 akarta caturaḥ punaḥ //
ṚV, 1, 24, 1.2 ko no mahyā aditaye punar dāt pitaraṃ ca dṛśeyam mātaraṃ ca //
ṚV, 1, 24, 2.2 sa no mahyā aditaye punar dāt pitaraṃ ca dṛśeyam mātaraṃ ca //
ṚV, 1, 25, 17.1 saṃ nu vocāvahai punar yato me madhv ābhṛtam /
ṚV, 1, 31, 4.2 śvātreṇa yat pitror mucyase pary ā tvā pūrvam anayann āparam punaḥ //
ṚV, 1, 92, 10.1 punaḥ punar jāyamānā purāṇī samānaṃ varṇam abhi śumbhamānā /
ṚV, 1, 92, 10.1 punaḥ punar jāyamānā purāṇī samānaṃ varṇam abhi śumbhamānā /
ṚV, 1, 94, 12.2 mṛḍā su no bhūtv eṣām manaḥ punar agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 110, 1.1 tatam me apas tad u tāyate punaḥ svādiṣṭhā dhītir ucathāya śasyate /
ṚV, 1, 110, 8.1 niś carmaṇa ṛbhavo gām apiṃśata saṃ vatsenāsṛjatā mātaram punaḥ /
ṚV, 1, 117, 13.1 yuvaṃ cyavānam aśvinā jarantam punar yuvānaṃ cakrathuḥ śacībhiḥ /
ṚV, 1, 118, 6.2 niṣ ṭaugryam pārayathaḥ samudrāt punaś cyavānaṃ cakrathur yuvānam //
ṚV, 1, 123, 12.2 parā ca yanti punar ā ca yanti bhadrā nāma vahamānā uṣāsaḥ //
ṚV, 1, 124, 4.2 admasan na sasato bodhayantī śaśvattamāgāt punar eyuṣīṇām //
ṚV, 1, 140, 2.1 abhi dvijanmā trivṛd annam ṛjyate saṃvatsare vāvṛdhe jagdham ī punaḥ /
ṚV, 1, 140, 7.2 punar vardhante api yanti devyam anyad varpaḥ pitroḥ kṛṇvate sacā //
ṚV, 1, 140, 8.1 tam agruvaḥ keśinīḥ saṃ hi rebhira ūrdhvās tasthur mamruṣīḥ prāyave punaḥ /
ṚV, 1, 147, 4.2 mantro guruḥ punar astu so asmā anu mṛkṣīṣṭa tanvaṃ duruktaiḥ //
ṚV, 1, 189, 3.2 punar asmabhyaṃ suvitāya deva kṣāṃ viśvebhir amṛtebhir yajatra //
ṚV, 2, 24, 6.2 te vidvāṃsaḥ praticakṣyānṛtā punar yata u āyan tad ud īyur āviśam //
ṚV, 2, 24, 7.1 ṛtāvānaḥ praticakṣyānṛtā punar āta ā tasthuḥ kavayo mahas pathaḥ /
ṚV, 2, 38, 4.1 punaḥ sam avyad vitataṃ vayantī madhyā kartor ny adhācchakma dhīraḥ /
ṚV, 3, 5, 7.2 dīdyānaḥ śucir ṛṣvaḥ pāvakaḥ punaḥ punar mātarā navyasī kaḥ //
ṚV, 3, 5, 7.2 dīdyānaḥ śucir ṛṣvaḥ pāvakaḥ punaḥ punar mātarā navyasī kaḥ //
ṚV, 3, 58, 6.2 punaḥ kṛṇvānāḥ sakhyā śivāni madhvā madema saha nū samānāḥ //
ṚV, 4, 24, 9.1 bhūyasā vasnam acarat kanīyo 'vikrīto akāniṣam punar yan /
ṚV, 4, 24, 10.2 yadā vṛtrāṇi jaṅghanad athainam me punar dadat //
ṚV, 4, 33, 3.1 punar ye cakruḥ pitarā yuvānā sanā yūpeva jaraṇā śayānā /
ṚV, 4, 36, 3.2 jivrī yat santā pitarā sanājurā punar yuvānā carathāya takṣatha //
ṚV, 5, 30, 11.2 purandaraḥ papivāṁ indro asya punar gavām adadād usriyāṇām //
ṚV, 5, 46, 1.2 nāsyā vaśmi vimucaṃ nāvṛtam punar vidvān pathaḥ puraeta ṛju neṣati //
ṚV, 5, 51, 15.2 punar dadatāghnatā jānatā saṃ gamemahi //
ṚV, 5, 74, 5.2 yuvā yadī kṛthaḥ punar ā kāmam ṛṇve vadhvaḥ //
ṚV, 5, 80, 6.2 vyūrṇvatī dāśuṣe vāryāṇi punar jyotir yuvatiḥ pūrvathākaḥ //
ṚV, 6, 54, 10.2 punar no naṣṭam ājatu //
ṚV, 7, 4, 8.2 adhā cid okaḥ punar it sa ety ā no vājy abhīṣāᄆ etu navyaḥ //
ṚV, 7, 58, 5.1 tāṁ ā rudrasya mīᄆhuṣo vivāse kuvin naṃsante marutaḥ punar naḥ /
ṚV, 7, 76, 3.2 yataḥ pari jāra ivācaranty uṣo dadṛkṣe na punar yatīva //
ṚV, 7, 104, 3.2 yathā nātaḥ punar ekaś canodayat tad vām astu sahase manyumacchavaḥ //
ṚV, 8, 1, 12.2 saṃdhātā saṃdhim maghavā purūvasur iṣkartā vihrutam punaḥ //
ṚV, 8, 20, 26.2 kṣamā rapo maruta āturasya na iṣkartā vihrutam punaḥ //
ṚV, 8, 43, 7.2 punar yan taruṇīr api //
ṚV, 8, 43, 9.2 garbhe sañ jāyase punaḥ //
ṚV, 8, 72, 1.1 haviṣ kṛṇudhvam ā gamad adhvaryur vanate punaḥ /
ṚV, 8, 101, 4.1 na yaḥ saṃpṛcche na punar havītave na saṃvādāya ramate /
ṚV, 10, 1, 4.2 tā īm praty eṣi punar anyarūpā asi tvaṃ vikṣu mānuṣīṣu hotā //
ṚV, 10, 14, 8.2 hitvāyāvadyam punar astam ehi saṃ gacchasva tanvā suvarcāḥ //
ṚV, 10, 14, 12.2 tāv asmabhyaṃ dṛśaye sūryāya punar dātām asum adyeha bhadram //
ṚV, 10, 16, 5.1 ava sṛja punar agne pitṛbhyo yas ta āhutaś carati svadhābhiḥ /
ṚV, 10, 16, 13.1 yaṃ tvam agne samadahas tam u nir vāpayā punaḥ /
ṚV, 10, 19, 2.1 punar enā ni vartaya punar enā ny ā kuru /
ṚV, 10, 19, 2.1 punar enā ni vartaya punar enā ny ā kuru /
ṚV, 10, 19, 3.1 punar etā ni vartantām asmin puṣyantu gopatau /
ṚV, 10, 19, 6.1 ā nivarta ni vartaya punar na indra gā dehi /
ṚV, 10, 24, 5.2 nāsatyāv abruvan devāḥ punar ā vahatād iti //
ṚV, 10, 24, 6.1 madhuman me parāyaṇam madhumat punar āyanam /
ṚV, 10, 28, 1.2 jakṣīyād dhānā uta somam papīyāt svāśitaḥ punar astaṃ jagāyāt //
ṚV, 10, 39, 4.1 yuvaṃ cyavānaṃ sanayaṃ yathā ratham punar yuvānaṃ carathāya takṣathuḥ /
ṚV, 10, 39, 8.1 yuvaṃ viprasya jaraṇām upeyuṣaḥ punaḥ kaler akṛṇutaṃ yuvad vayaḥ /
ṚV, 10, 56, 4.2 sam avivyacur uta yāny atviṣur aiṣāṃ tanūṣu ni viviśuḥ punaḥ //
ṚV, 10, 57, 4.1 ā ta etu manaḥ punaḥ kratve dakṣāya jīvase /
ṚV, 10, 57, 5.1 punar naḥ pitaro mano dadātu daivyo janaḥ /
ṚV, 10, 59, 6.1 asunīte punar asmāsu cakṣuḥ punaḥ prāṇam iha no dhehi bhogam /
ṚV, 10, 59, 6.1 asunīte punar asmāsu cakṣuḥ punaḥ prāṇam iha no dhehi bhogam /
ṚV, 10, 59, 7.1 punar no asum pṛthivī dadātu punar dyaur devī punar antarikṣam /
ṚV, 10, 59, 7.1 punar no asum pṛthivī dadātu punar dyaur devī punar antarikṣam /
ṚV, 10, 59, 7.1 punar no asum pṛthivī dadātu punar dyaur devī punar antarikṣam /
ṚV, 10, 59, 7.2 punar naḥ somas tanvaṃ dadātu punaḥ pūṣā pathyāṃ yā svastiḥ //
ṚV, 10, 59, 7.2 punar naḥ somas tanvaṃ dadātu punaḥ pūṣā pathyāṃ yā svastiḥ //
ṚV, 10, 61, 5.2 punas tad ā vṛhati yat kanāyā duhitur ā anubhṛtam anarvā //
ṚV, 10, 72, 9.2 prajāyai mṛtyave tvat punar mārtāṇḍam ābharat //
ṚV, 10, 85, 5.1 yat tvā deva prapibanti tata ā pyāyase punaḥ /
ṚV, 10, 85, 18.2 viśvāny anyo bhuvanābhicaṣṭa ṛtūṃr anyo vidadhaj jāyate punaḥ //
ṚV, 10, 85, 31.2 punas tān yajñiyā devā nayantu yata āgatāḥ //
ṚV, 10, 85, 38.2 punaḥ patibhyo jāyāṃ dā agne prajayā saha //
ṚV, 10, 85, 39.1 punaḥ patnīm agnir adād āyuṣā saha varcasā /
ṚV, 10, 86, 21.1 punar ehi vṛṣākape suvitā kalpayāvahai /
ṚV, 10, 86, 21.2 ya eṣa svapnanaṃśano 'stam eṣi pathā punar viśvasmād indra uttaraḥ //
ṚV, 10, 90, 4.1 tripād ūrdhva ud ait puruṣaḥ pādo 'syehābhavat punaḥ /
ṚV, 10, 95, 2.2 purūravaḥ punar astam parehi durāpanā vāta ivāham asmi //
ṚV, 10, 108, 9.2 svasāraṃ tvā kṛṇavai mā punar gā apa te gavāṃ subhage bhajāma //
ṚV, 10, 109, 2.1 somo rājā prathamo brahmajāyām punaḥ prāyacchad ahṛṇīyamānaḥ /
ṚV, 10, 109, 6.1 punar vai devā adaduḥ punar manuṣyā uta /
ṚV, 10, 109, 6.1 punar vai devā adaduḥ punar manuṣyā uta /
ṚV, 10, 109, 6.2 rājānaḥ satyaṃ kṛṇvānā brahmajāyām punar daduḥ //
ṚV, 10, 109, 7.1 punardāya brahmajāyāṃ kṛtvī devair nikilbiṣam /
ṚV, 10, 111, 7.2 ā yan nakṣatraṃ dadṛśe divo na punar yato nakir addhā nu veda //
ṚV, 10, 128, 6.2 pratyañco yantu nigutaḥ punas te 'maiṣāṃ cittam prabudhāṃ vi neśat //
ṚV, 10, 135, 2.2 asūyann abhy acākaśaṃ tasmā aspṛhayam punaḥ //
ṚV, 10, 137, 1.1 uta devā avahitaṃ devā un nayathā punaḥ /
ṚV, 10, 137, 1.2 utāgaś cakruṣaṃ devā devā jīvayathā punaḥ //
ṚV, 10, 143, 1.2 kakṣīvantaṃ yadī punā rathaṃ na kṛṇutho navam //
ṚV, 10, 143, 3.2 athā hi vāṃ divo narā puna stomo na viśase //
ṚV, 10, 161, 4.2 śatam indrāgnī savitā bṛhaspatiḥ śatāyuṣā haviṣemam punar duḥ //
ṚV, 10, 161, 5.1 āhārṣaṃ tvāvidaṃ tvā punar āgāḥ punarnava /
ṚV, 10, 182, 1.1 bṛhaspatir nayatu durgahā tiraḥ punar neṣad aghaśaṃsāya manma /
Ṛgvedakhilāni
ṚVKh, 1, 5, 3.2 punar agniḥ prajāpatir vaiśvānaro hiraṇyayaḥ //
ṚVKh, 1, 5, 7.2 akṣaṇvantaṃ sthūlavapuṣkam ugrā punar yuvānaṃ patim it kanīnām //
ṚVKh, 1, 12, 7.2 tasminn ṛjrāśve cakṣuṣī adhattam āviṣkṛṇutaṃ punar asya lokam //
ṚVKh, 3, 19, 1.2 purūravaḥ punar astam parehi yāme mano devajanā ayāt svaḥ /
ṚVKh, 3, 22, 10.2 viśvāny anyo bhuvanābhicaṣṭa ṛtūṃr anyo vidadhaj jāyate punaḥ /
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
ṚVKh, 4, 13, 1.1 nejameṣa parā pata suputraḥ punar ā pata /
Ṛgvidhāna
ṚgVidh, 1, 5, 4.2 ājyāhutaya eva ādau sthālīpāke hute punaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 10.1 sa hāruṇir āhutim udyatyovāca punaḥ vainān nivapsyasy ato vāva mṛto 'vapapsyasa iti //
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 1.1 oṃ śāstrāṇy adhītya medhāvī abhyasya ca punaḥ punaḥ /
Amṛtabindūpaniṣat, 1, 1.1 oṃ śāstrāṇy adhītya medhāvī abhyasya ca punaḥ punaḥ /
Arthaśāstra
ArthaŚ, 1, 4, 12.1 duṣpraṇītaḥ kāmakrodhābhyām avajñānād vā vānaprasthaparivrājakān api kopayati kimaṅga punar gṛhasthān //
ArthaŚ, 1, 16, 15.1 teṣām antāvasāyino 'pyavadhyāḥ kim aṅga punar brāhmaṇāḥ //
ArthaŚ, 2, 7, 35.1 kramāvahīnam utkramam avijñātaṃ punaruktaṃ vā vastukam avalikhato dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 4, 6, 11.1 catuṣpadadvipadānām api hi rūpaliṅgasāmānyaṃ bhavati kim aṅga punar ekayonidravyakartṛprasūtānāṃ kupyābharaṇabhāṇḍānām iti //
ArthaŚ, 4, 9, 15.1 deyaṃ deśaṃ na pṛcchati adeyaṃ deśaṃ pṛcchati kāryam adeśenātivāhayati chalenātiharati kālaharaṇena śrāntam apavāhayati mārgāpannaṃ vākyam utkramayati matisāhāyyaṃ sākṣibhyo dadāti tāritānuśiṣṭaṃ kāryaṃ punar api gṛhṇāti uttamam asmai sāhasadaṇḍaṃ kuryāt //
ArthaŚ, 4, 9, 16.1 punaraparādhe dviguṇaṃ sthānād vyavaropaṇaṃ ca //
ArthaŚ, 14, 3, 73.1 punar navam avācīnaṃ nimbaḥ kāmamadhuśca yaḥ /
ArthaŚ, 14, 3, 75.1 punar navam avācīnaṃ nimbaḥ kāmamadhuśca yaḥ /
ArthaŚ, 14, 4, 9.1 priyaṅgumañjiṣṭhātagaralākṣārasamadhukaharidrākṣaudrayogo rajjūdakaviṣaprahārapatananiḥsaṃjñānāṃ punaḥpratyānayanāya //
Avadānaśataka
AvŚat, 1, 4.6 dṛṣṭvā ca punas tvaritatvaritaṃ bhagavataḥ samīpam upasaṃkramya bhagavantam uvāca svāgataṃ bhagavan niṣīdatu bhagavān kriyatāṃ āsanaparigraho mamānugrahārtham iti /
AvŚat, 2, 2.5 yadi punar iyaṃ pratyayam āsādayet kuryād anuttarāyāṃ samyaksaṃbodhau praṇidhānam iti viditvoktavān dārike yadi hetuṃ samādāya vartiṣyasi tvam apy evaṃvidhā bhaviṣyasi yādṛśo bhagavān iti //
AvŚat, 3, 6.3 atha kusīdo dārakas tāñśāstṝn dṛṣṭvā cakṣuḥsaṃprekṣaṇām api na kṛtavān kaḥ punar vāda utthāsyati vā abhivādayiṣyati vā āsanena vā upanimantrayiṣyati /
AvŚat, 3, 7.7 dṛṣṭvā ca punaḥ paraṃ prasādam āpannaḥ /
AvŚat, 4, 2.5 tasyaitad abhavat ayaṃ buddho bhagavān sarvadevaprativiśiṣṭataraḥ ātmahitaparahitapratipannaḥ kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ yannvaham idānīm asya nāmnā punar api mahāsamudram avatareyam /
AvŚat, 4, 3.1 sa evaṃ kṛtavyavasāyaḥ punar api mahāsamudram avatīrṇaḥ /
AvŚat, 6, 4.3 tathāpi tasya rogaśāntir na bhavati punar vṛddhir bhavati /
AvŚat, 10, 3.4 śrutvā ca punar yena rājā prasenajit kauśalas tenopasaṃkrāntaḥ /
AvŚat, 10, 3.5 upasaṃkramya rājānaṃ prasenajitaṃ kauśalaṃ jayenāyuṣā ca vardhayitvā ca kimarthaṃ deva śokaḥ kriyate ahaṃ devasya tāvat suvarṇam anuprayacchāmi yena devaḥ punar api yatheṣṭapracāraṇaṃ kariṣyatīti /
AvŚat, 11, 4.6 dṛṣṭvā ca punaḥ cittaṃ prasādayāmāsa /
AvŚat, 12, 5.4 śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena yena bhagavān brahmā samyaksaṃbuddhas tenopasaṃkrāntaḥ /
AvŚat, 14, 5.4 śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yena candraḥ samyaksaṃbuddhas tenopasaṃkrāntaḥ /
AvŚat, 15, 5.5 śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yenendradamanaḥ samyaksaṃbuddhastenopasaṃkrāntaḥ /
AvŚat, 16, 3.7 dṛṣṭvā ca punar vipratisārajāto mahāntaṃ prasādaṃ praveditavān /
AvŚat, 17, 16.8 dṛṣṭvā ca punaḥ prasādajātaḥ sa rājā sāntaḥpuro vividhena vādyena vādyamānena bhagavantaṃ tataḥ samādheḥ prabodhayāmāsa praṇītena cāhāreṇa pratipāditavān anuttarāyāṃ ca samyaksaṃbodhau kṛtavān //
AvŚat, 18, 3.3 dṛṣṭvā ca punar bhagavataḥ pādayor nipatya bhagavantam idam avocat varāho 'smi bhagavan iṣṭaṃ me jīvitaṃ prayaccheti /
AvŚat, 18, 5.6 dṛṣṭvā ca punar mūlanikṛtta iva drumo bhagavataḥ pādayor nipatyovāca varāho 'smi sugata niṣīdatu bhagavān agrāsana iti /
AvŚat, 20, 12.4 śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yena bhagavān pūrṇaḥ samyaksaṃbuddhastenopasaṃkrāntaḥ /
AvŚat, 21, 1.2 tena khalu punaḥ samayena gaṅgātīrasya nātidūre stūpam avarugṇaṃ vātātapābhyāṃ pariśīrṇam bhikṣubhir dṛṣṭvā bhagavān pṛṣṭaḥ kasya bhagavann ayaṃ stūpa iti /
AvŚat, 22, 1.6 dṛṣṭvā ca punaḥ prasādajātaḥ sahasā bāhum abhiprasārya ārāmikasakāśāt padmaṃ gṛhītvā bhagavato mūrdhni prakṣiptavān /
Aṣṭasāhasrikā
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 5.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāyāṃ bhāvayatā evaṃ śikṣitavyaṃ yathā asau śikṣyamāṇastenāpi bodhicittena na manyeta /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 8.3 api tu khalu punarbhagavaṃstad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam /
ASāh, 1, 8.8 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā na rūpe sthātavyaṃ na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne sthātavyam /
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 12.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte yo bodhisattvo mahāsattvo 'tra śikṣiṣyate sa niryāsyati sarvajñatāyām āyuṣmān subhūtirāha evametadāyuṣman śāriputra evam etat /
ASāh, 1, 12.7 evaṃ ca punarāyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvajñatāyā āsannībhavati //
ASāh, 1, 13.1 punaraparamāyuṣmān subhūtir bodhisattvaṃ mahāsattvamārabhyaivamāha sacedrūpe carati nimitte carati /
ASāh, 1, 13.21 sacetpunarasyaivaṃ bhavati ya evaṃ carati sa prajñāpāramitāyāṃ carati sa prajñāpāramitāṃ bhāvayatīti nimitta eva sa carati /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.4 sacetpunarnāsyaivaṃ bhavati ya evaṃ carati sa prajñāpāramitāyāṃ carati sa prajñāpāramitāṃ bhāvayatīti /
ASāh, 1, 18.15 na khalu punaḥ śāriputra bodhisattvā mahāsattvāḥ kaṃciddharmamabhiniviśante //
ASāh, 1, 22.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kāni punarbhagavan bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni bhagavānāha ya enaṃ pāramitāsu avavadanti anuśāsati /
ASāh, 1, 22.12 subhūtirāha yatpunarbhagavānevamāha bodhisattvo mahāsattva iti kena kāraṇena bhagavan bodhisattvo mahāsattva ityucyate bhagavānāha mahataḥ sattvarāśermahataḥ sattvanikāyasya agratāṃ kārayiṣyati tenārthena bodhisattvo mahāsattva ityucyate //
ASāh, 1, 25.1 śāriputra āha kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam subhūtirāha kiṃ punarāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha no hīdamāyuṣman subhūte /
ASāh, 1, 25.1 śāriputra āha kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam subhūtirāha kiṃ punarāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha no hīdamāyuṣman subhūte /
ASāh, 1, 31.8 bodhisattvo mahāsattvo niryāsyati api tu khalu punarna kutaścinniryāsyati /
ASāh, 1, 33.6 api nu khalu punarbhagavan pūrvāntato bodhisattvo nopaiti aparāntato bodhisattvo nopaiti madhyato bodhisattvo nopaiti /
ASāh, 1, 33.35 yatpunaretaducyate rūpamiti advayasyaiṣā gaṇanā kṛtā /
ASāh, 1, 33.40 yatpunaretaducyate vijñānamiti advayasyaiṣā gaṇanā kṛtā /
ASāh, 1, 33.48 yatpunaretaducyate rūpamiti advayasyaiṣā gaṇanā kṛtā /
ASāh, 1, 33.53 yatpunaretaducyate vijñānamiti advayasyaiṣā gaṇanā kṛtā //
ASāh, 1, 34.13 punaraparamāyuṣman śāriputra bodhisattvena mahāsattvena evaṃ cittamutpādayitavyam yathā sarveṇa sarvaṃ sarvathā sarvamātmā na vidyate nopalabhyate evaṃ sarveṇa sarvaṃ sarvathā sarvaṃ sarvadharmā na saṃvidyante nopalabhyante /
ASāh, 1, 35.1 śāriputra āha kiṃ punarāyuṣman subhūte bodhisattva evānutpādaḥ utāho bodhisattvadharmā apyanutpādaḥ subhūtirāha bodhisattvadharmā api āyuṣman śāriputra anutpādaḥ śāriputra āha kiṃ punarāyuṣman subhūte bodhisattvadharmā evānutpādaḥ utāho sarvajñatāpyanutpādaḥ subhūtirāha sarvajñatāpyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.1 śāriputra āha kiṃ punarāyuṣman subhūte bodhisattva evānutpādaḥ utāho bodhisattvadharmā apyanutpādaḥ subhūtirāha bodhisattvadharmā api āyuṣman śāriputra anutpādaḥ śāriputra āha kiṃ punarāyuṣman subhūte bodhisattvadharmā evānutpādaḥ utāho sarvajñatāpyanutpādaḥ subhūtirāha sarvajñatāpyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.2 āha kiṃ punarāyuṣman subhūte sarvajñataivānutpādaḥ utāho sarvajñatādharmā apyanutpādaḥ āha sarvajñatādharmā apyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.3 āha kiṃ punarāyuṣman subhūte sarvajñatādharmā evānutpādaḥ utāho pṛthagjano 'pyanutpādaḥ āha pṛthagjano 'pyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.4 āha kiṃ punarāyuṣman subhūte pṛthagjana evānutpādaḥ utāho pṛthagjanadharmā apyanutpādaḥ āha pṛthagjanadharmā apyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.8 āha kiṃ punarāyuṣman subhūte anutpannena dharmeṇa anutpannā prāptiḥ prāpyate utāho utpannena dharmeṇa anutpannā prāptiḥ prāpyate āha kiṃ punarāyuṣman śāriputra anutpanno dharma utpannaḥ utāho anutpanna eva dharmo 'nutpannaḥ āha kiṃ punarāyuṣman subhūte utpāda eva dharmo 'nutpādaḥ utāho anutpādo dharma utpādaḥ āha utpādo dharmo 'nutpādo dharma ityāyuṣman śāriputra na pratibhāti jalpitum /
ASāh, 1, 35.8 āha kiṃ punarāyuṣman subhūte anutpannena dharmeṇa anutpannā prāptiḥ prāpyate utāho utpannena dharmeṇa anutpannā prāptiḥ prāpyate āha kiṃ punarāyuṣman śāriputra anutpanno dharma utpannaḥ utāho anutpanna eva dharmo 'nutpannaḥ āha kiṃ punarāyuṣman subhūte utpāda eva dharmo 'nutpādaḥ utāho anutpādo dharma utpādaḥ āha utpādo dharmo 'nutpādo dharma ityāyuṣman śāriputra na pratibhāti jalpitum /
ASāh, 1, 35.8 āha kiṃ punarāyuṣman subhūte anutpannena dharmeṇa anutpannā prāptiḥ prāpyate utāho utpannena dharmeṇa anutpannā prāptiḥ prāpyate āha kiṃ punarāyuṣman śāriputra anutpanno dharma utpannaḥ utāho anutpanna eva dharmo 'nutpannaḥ āha kiṃ punarāyuṣman subhūte utpāda eva dharmo 'nutpādaḥ utāho anutpādo dharma utpādaḥ āha utpādo dharmo 'nutpādo dharma ityāyuṣman śāriputra na pratibhāti jalpitum /
ASāh, 2, 1.1 tena khalu punaḥ samayena śakro devānāmindrastasyāmeva parṣadi saṃnipatitaḥ saṃniṣaṇṇo 'bhūt catvāriṃśatā trayastriṃśatkāyikair devaputrasahasraiḥ sārdham /
ASāh, 2, 2.6 abhavyā hi te punaḥ punaḥ saṃsaraṇāya anuttarāyāṃ samyaksaṃbodhau cittamutpādayitum /
ASāh, 2, 2.6 abhavyā hi te punaḥ punaḥ saṃsaraṇāya anuttarāyāṃ samyaksaṃbodhau cittamutpādayitum /
ASāh, 2, 2.7 api nu khalu punasteṣāmapyanumode /
ASāh, 2, 3.1 atha khalu bhagavānāyuṣmantaṃ subhūtimāmantrayate sma sādhu sādhu subhūte sādhu khalu punastvaṃ subhūte yastvaṃ bodhisattvānāṃ mahāsattvānāmutsāhaṃ dadāsi /
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 7.2 na punaridaṃ vijñāyate yatsubhūtiḥ sthaviro bhāṣate pravyāharati deśayatyupadiśati /
ASāh, 2, 8.1 atha khalu teṣāṃ devaputrāṇāṃ punarevaitadabhūt uttānīkariṣyati bata ayamāryasubhūtiḥ /
ASāh, 2, 8.5 atha khalvāyuṣmān subhūtirbuddhānubhāvena punar api teṣāmeva devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma tena hi devaputrāḥ yaḥ srotaāpattiphalaṃ prāptukāmaḥ srotaāpattiphale sthātukāmaḥ sa nemāṃ kṣāntim anāgamya peyālam /
ASāh, 2, 9.1 atha khalu punar api teṣāṃ devaputrāṇāmetadabhavat kiṃrūpā asya āryasubhūter dhārmaśravaṇikā eṣṭavyāḥ atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma māyānirmitasadṛśā hi devaputrā mama dhārmaśravaṇikā eṣṭavyāḥ /
ASāh, 2, 10.1 atha khalu te devaputrā āyuṣmantaṃ subhūtimetadavocan kiṃ punarārya subhūte māyopamāste sattvā na te māyā evamukte āyuṣmān subhūtistān devaputrānetadavocat māyopamāste devaputrāḥ sattvāḥ /
ASāh, 2, 10.12 atha khalu devaputrā āyuṣmantaṃ subhūtimetadavocan samyaksaṃbuddho 'pyārya subhūte māyopamaḥ svapnopama iti vadasi samyaksaṃbuddhatvam api māyopamaṃ svapnopamamiti vadasi subhūtirāha nirvāṇam api devaputrā māyopamaṃ svapnopamamiti vadāmi kiṃ punaranyaṃ dharmam /
ASāh, 2, 13.3 atha khalvāyuṣmataḥ subhūteḥ sthavirasya śakraṃ devānāmindramanuvyāharaṇāyaitadabhūt na khalu punarimāni puṣpāṇi mayā trāyastriṃśeṣu deveṣu pracaranti dṛṣṭapūrvāṇi yānīmāni śakreṇa devānāmindreṇa abhyavakīrṇāni /
ASāh, 2, 18.3 kathaṃ punaḥ kauśika ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sarvadharmāṇāṃ hi kauśika yato nānto na madhyaṃ na paryavasānamupalabhyate tataḥ kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.5 punaraparaṃ kauśika yasmātsarvadharmā anantā aparyantāḥ na teṣāmanto vā madhyaṃ vā paryavasānaṃ vā upalabhyate tasmātkauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 19.1 punaraparaṃ kauśika sattvo 'nanto 'paryantaḥ /
ASāh, 2, 20.10 evaṃ ca punaḥ kauśika sattvānantatayā prajñāpāramitānantatā veditavyā //
ASāh, 3, 2.1 punaraparaṃ devaputrāḥ ye devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ yaiś ca devaputrairiyaṃ prajñāpāramitā nodgṛhītā na dhāritā na vācitā na paryavāptā na pravartitā te devaputrāstaṃ kulaputraṃ vā kuladuhitaraṃ vā upasaṃkramitavyaṃ maṃsyante tasya ca kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasyāntikācchroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti /
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.3 punaraparaṃ kauśika prajñāpāramitāyām udgṛhītāyāṃ dhāritāyāṃ vācitāyāṃ paryavāptāyāṃ pravartitāyāṃ sa kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti /
ASāh, 3, 6.6 bhagavānetadavocat tatra kauśika ye mama dharmaṃ vigrahītavyaṃ maṃsyante vivaditavyaṃ maṃsyante virodhayitavyaṃ maṃsyante teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānām utpannotpannā vigrahā vivādā virodhāḥ punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 6.8 tatkasya hetoḥ evaṃ hyetatkauśika bhavati ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasyaivaṃ tānyutpannotpannānyadhikaraṇāni punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 7.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sa ādeyavacanaś ca bhaviṣyati mṛduvacanaś ca bhaviṣyati mitavacanaś ca bhaviṣyati aprakīrṇavacanaś ca bhaviṣyati na ca krodhābhibhūto bhaviṣyati na ca mānābhibhūto bhaviṣyati /
ASāh, 3, 8.1 bhagavānāha punaraparaṃ kauśika ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sacetkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmevamudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan deśayan upadiśayan uddiśan svādhyāyan saṃgrāme vartamāne saṃgrāmaśirasi samārūḍhaḥ syāt /
ASāh, 3, 8.4 sacetpunastasya kaścitkauśika tatra śastraṃ vā daṇḍaṃ vā loṣṭaṃ vā anyadvā kṣipet naitattasya śarīre nipatet /
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.1 punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā tiryagyonigatānapyupādāya yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.18 santi khalu punaḥ kauśika aprameyā asaṃkhyeyāḥ sattvāḥ ye bodhicittamutpādayanti bodhicittamutpādya bodhicittamupabṛṃhayanti bodhicittamupabṛṃhayitvā bodhāya caranti /
ASāh, 3, 12.19 teṣāṃ khalu punaḥ kauśika aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ bodhāya caratām api yadyeko vā dvau vā avinivartanīyāyāṃ bodhisattvabhūmāvavatiṣṭheyātām /
ASāh, 3, 12.31 tiṣṭhatu khalu punaḥ kauśika ayaṃ jambūdvīpaḥ saptaratnamayānāṃ tathāgatadhātugarbhāṇāṃ stūpānāṃ paripūrṇaḥ /
ASāh, 3, 12.36 tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 15.20 tatkasya hetor yadā hi kauśika asurāṇāmevaṃrūpāḥ samudācārā utpatsyante devāṃstrāyastriṃśān yodhayiṣyāma iti devaistrāyastriṃśaiḥ sārdhaṃ saṃgrāmayiṣyāma iti tadā tvaṃ kauśika imāṃ prajñāpāramitāṃ samanvāhareḥ svādhyāyeḥ evaṃ teṣāmasurāṇāṃ te samudācārāḥ punarevāntardhāsyanti //
ASāh, 3, 17.1 punaraparaṃ kauśika imāṃ prajñāpāramitām udgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ manasi kurvatāṃ samanvāharatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ vā tannidānaṃ bahavo dṛṣṭadhārmikā guṇāḥ pratikāṅkṣitavyāḥ /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 17.3 utpannotpannāścaiṣāmupadravā rājato vā rājaputrato vā rājamantrito vā rājamahāmātrato vā imāṃ prajñāpāramitāṃ samanvāharatāṃ vā svādhyāyatāṃ vā punarevāntardhāsyanti /
ASāh, 3, 17.4 teṣāṃ ca enāṃ prajñāpāramitāṃ punaḥ punaḥ samanvāharatāṃ vā svādhyāyatāṃ vā ye tatropasaṃkrāmeyuravatāraprekṣiṇo 'vatāragaveṣiṇo rājāno vā rājaputrā vā rājamantriṇo vā rājamahāmātrā vā na te 'vatāraṃ lapsyante yathāpi nāma prajñāpāramitāparigṛhītatvāt /
ASāh, 3, 17.4 teṣāṃ ca enāṃ prajñāpāramitāṃ punaḥ punaḥ samanvāharatāṃ vā svādhyāyatāṃ vā ye tatropasaṃkrāmeyuravatāraprekṣiṇo 'vatāragaveṣiṇo rājāno vā rājaputrā vā rājamantriṇo vā rājamahāmātrā vā na te 'vatāraṃ lapsyante yathāpi nāma prajñāpāramitāparigṛhītatvāt /
ASāh, 3, 18.6 atha te 'nyatīrthāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 19.11 yathā yathā ca śakro devānāmindra imāṃ prajñāpāramitāṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma tathā tathā māraḥ pāpīyāṃstenaiva mārgeṇa punareva pratyudāvṛttaḥ //
ASāh, 3, 20.2 punareva ca divyāni māndāravāṇi puṣpāṇi gṛhītvā yena bhagavāṃstenābhyavakiranti sma abhiprakiranti sma /
ASāh, 3, 20.6 kaḥ punarvādo ye enāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante tathāgataparyupāsitāste bhagavan sattvā bhaviṣyanti /
ASāh, 3, 22.4 na khalu punaḥ kauśika kevalaṃ yaḥ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati tasyaiva kevalamamī guṇā bhaviṣyanti /
ASāh, 3, 23.4 kaḥ punarvādo yaḥ enāṃ prajñāpāramitāṃ likhiṣyati udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati //
ASāh, 3, 24.2 tasya khalu punaḥ kauśika kulaputrasya kuladuhiturvā imāṃ prajñāpāramitāṃ svādhyāyato bahūni devaputraśatāny upasaṃkramiṣyanti /
ASāh, 3, 25.1 punaraparaṃ kauśika tasya kulaputrasya kuladuhiturvā imāṃ prajñāpāramitāṃ bhāṣamāṇasya catasṛṇāṃ parṣadāmagrato nāvalīnacittatā bhaviṣyati mā khalu māṃ kaścitparyanuyuñjīta upālambhābhiprāya iti /
ASāh, 3, 26.1 punaraparaṃ kauśika sa kulaputro vā kuladuhitā vā priyo bhaviṣyati mātāpitṝṇāṃ mitrāmātyajñātisālohitaśramaṇabrāhmaṇānāṃ hitānāṃ ca pratibalaś ca bhaviṣyati śaktaś ca bhaviṣyati utpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahāya paraiś ca pratyanuyujyamānaḥ pratyanuyogavyākaraṇasamartho bhaviṣyati /
ASāh, 3, 27.1 yatra khalu punaḥ kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayiṣyati pūjayiṣyati tatra kauśika ye keciccāturmahārājakāyikeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatra āgantavyaṃ maṃsyante /
ASāh, 3, 27.3 prekṣya vanditvā namaskṛtya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.6 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśya uddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.9 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.12 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.15 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.18 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.21 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.27 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.29 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśyoddiśya svādhyāyya punareva svabhavanāni gacchantu teṣāmidaṃ dharmadānameva dattaṃ bhavatviti /
ASāh, 3, 27.32 api tu khalu punaḥ kauśika yāvantastrisāhasramahāsāhasre lokadhātau kāmāvacarā rūpāvacarāś ca devaputrā anuttarāṃ samyaksaṃbodhim abhisaṃprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.34 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.35 tasya khalu punaḥ kauśika kulaputrasya vā kuladuhiturvā gṛhaṃ vā layanaṃ vā prāsādo vā surakṣito bhaviṣyati /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
ASāh, 3, 29.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā caukṣasamudācāro bhaviṣyati śucisamudācāro bhaviṣyati tasya tayā caukṣasamudācāratayā śucisamudācāratayā te devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante /
ASāh, 3, 29.6 yathā yathā khalu punaḥ kauśika te mahaujaskā mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā abhīkṣṇamupasaṃkramitavyaṃ maṃsyante tathā tathā sa kulaputro vā kuladuhitā vā prasādabahulo bhaviṣyati /
ASāh, 3, 29.8 tena khalu punaḥ kauśika kulaputreṇa vā kuladuhitrā vā tasya dharmanetrīsthānasya parisāmantake 'śuciracaukṣasamudācāro na pracārayitavyaḥ tasyāṃ gurugauravatāparipūrimupādāya //
ASāh, 3, 30.1 punaraparaṃ kauśika tasya kulaputrasya vā kuladuhiturvā na kāyaklamatho na cittaklamatha utpatsyate /
ASāh, 3, 30.2 sa sukhameva śayyāṃ kalpayiṣyati sukhaṃ ca prakramiṣyati suptaś ca san na pāpakān svapnān drakṣyati paśyaṃś ca punastathāgatānevārhataḥ samyaksaṃbuddhān drakṣyati stūpāneva drakṣyati bodhisattvāneva drakṣyati tathāgataśrāvakāneva drakṣyati /
ASāh, 3, 30.6 yaś ca khalu punaḥ kauśika kulaputro vā kuladuhitā vā imānevaṃrūpān svapnān drakṣyati sa sukhameva svapsyati sukhaṃ ca pratibhotsyate ojaḥprakṣiptaṃ ca kāyaṃ sukhaṃ ca pratisaṃvedayiṣyati laghu laghveva ca pratisaṃvedayiṣyati /
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.5 mā khalu punarimaṃ bhikṣavaḥ satkāyaṃ kāyaṃ manyadhvam /
ASāh, 4, 1.8 na khalu punarme bhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.10 api tu khalu punarbhagavan itaḥ prajñāpāramitāto nirjātāni tathāgataśarīrāṇi pūjāṃ labhante /
ASāh, 4, 1.14 yasmin samaye na niṣaṇṇo bhavāmi atha tasmin samaye yanmamāsanaṃ tatra devaputrā mama gauraveṇa tadāsanaṃ namaskṛtya pradakṣiṇīkṛtya punareva prakrāmanti /
ASāh, 4, 1.22 na khalu punarme bhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.24 api tu khalu punarbhagavaṃstāni tathāgataśarīrāṇi prajñāpāramitāparibhāvitatvāt pūjāṃ labhante /
ASāh, 4, 1.25 tiṣṭhatu khalu punarbhagavan ayaṃ jambūdvīpastathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ /
ASāh, 4, 1.31 na khalu punarbhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.33 api tu khalu punarbhagavaṃstāni tathāgataśarīrāṇi prajñāpāramitāparibhāvitāni pūjāṃ labhante /
ASāh, 4, 1.37 na khalu punar me bhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.39 api tu khalu punarbhagavan itaḥ prajñāpāramitāto nirjātāni tāni tathāgataśarīrāṇi pūjāṃ labhante yaduta prajñāpāramitāparibhāvitatvāt /
ASāh, 4, 2.1 atha khalvāyuṣmānānandaḥ śakraṃ devānāmindrametadavocat kiṃ punaḥ kauśika devaloka eva tāni maṇiratnāni santi uta jāmbūdvīpakānām api manuṣyāṇāṃ tāni maṇiratnāni santi śakra āha deveṣvāryānanda tāni maṇiratnāni santi /
ASāh, 4, 2.2 api tu khalu punarjāmbudvīpakānām api manuṣyāṇāṃ maṇiratnāni santi /
ASāh, 4, 2.5 yāni khalu punardeveṣu tāni laghūni sarvākāraguṇaparipūrṇāni /
ASāh, 4, 2.15 na khalu punarbhagavan mama teṣu tathāgataśarīreṣvagauravam /
ASāh, 4, 2.17 api tu khalu punarbhagavan prajñāpāramitāparibhāvitā sarvajñatā sarvajñatānirjātā ca tathāgataśarīrāṇāṃ pūjā bhavati /
ASāh, 4, 3.1 punaraparaṃ bhagavan ye 'prameyeṣvasaṃkhyeṣu lokadhātuṣu buddhā bhagavanta etarhi tiṣṭhanti dhriyante yāpayanti tān dharmatayā draṣṭukāmena kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyāṃ caritavyam prajñāpāramitāyāṃ yogamāpattavyam /
ASāh, 4, 6.2 api tu khalu punaḥ kauśika prajñāpāramitaiva atra pūrvaṃgamā bodhisattvasya mahāsattvasya dānaṃ vā dadataḥ śīlaṃ vā rakṣataḥ kṣāntyā vā saṃpādayamānasya vīryaṃ vā ārabhamāṇasya dhyānaṃ vā samāpadyamānasya dharmān vā vipaśyataḥ bodhisattvasya mahāsattvasya prajñāpāramitaivātra pūrvaṃgamā /
ASāh, 5, 2.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā yatra yatra bhājanībhūtāḥ kulaputrā vā kuladuhitaro vā syuḥ asyāḥ prajñāpāramitāyāḥ tatra tatra gatvā tebhyaḥ imāṃ prajñāpāramitāṃ dadyāt saṃvibhāgaṃ kuryāt ayameva kauśika tataḥ kulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 3.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā ye jambūdvīpe sattvāstān sarvān daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 3.6 tiṣṭhantu khalu punaḥ kauśika jambūdvīpe sarvasattvāḥ etena kauśika paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.7 tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.8 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.9 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.10 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 5.1 punaraparaṃ kauśika yāvanto jambūdvīpe sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.4 tiṣṭhantu khalu punaḥ kauśika jambudvīpe sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.5 tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.6 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.7 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.8 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.4 punaraparaṃ kauśika yāvanto jambudvīpe sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu apramāṇeṣu pratiṣṭhāpayet evaṃ peyālena kartavyam /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.4 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.5 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.6 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.7 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.8 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi kecitkauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 10.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā svayaṃ ca vācayet parebhyaś ca likhitvā pūrvavaddadyāt ayatnataḥ kauśika pūrvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 10.2 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmarthakuśalo vācayet parebhyaś ca likhitvā pūrvavaddadyāt sārthāṃ savyañjanāmupadiśet paridīpayet ayatnataḥ kauśika sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 12.8 na khalu punaḥ kauśika rūpavināśo rūpānityatā draṣṭavyā /
ASāh, 5, 12.10 na khalu punaḥ kauśika vijñānavināśo vijñānānityatā draṣṭavyā /
ASāh, 5, 13.1 punaraparaṃ kauśika yāvanto jambūdvīpe sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 14.1 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 15.1 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 16.1 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 17.1 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 18.1 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.1 punaraparaṃ kauśika yo hi kaścideva kulaputro vā kuladuhitā vā yāvanto jambūdvīpe sattvāḥ tān sarvān sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.9 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.10 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.11 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.12 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.13 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 6, 1.1 atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate śreṣṭhamākhyāyate jyeṣṭhamākhyāyate varamākhyāyate pravaramākhyāyate praṇītamākhyāyate uttamamākhyāyate anuttamamākhyāyate niruttamamākhyāyate asamamākhyāyate asamasamamākhyāyate //
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 7.6 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.4 sacetpunarevamupaparīkṣate na dharmo dharmaṃ pariṇāmayati ity api pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.7 sacetpunarevaṃ saṃjānīte na cittaṃ cittaṃ jānāti na dharmo dharmaṃ jānāti ity api pariṇāmitaṃ bhavatyanuttarāyai samyaksaṃbodhaye /
ASāh, 6, 10.9 sacetpunarbodhisattvastaṃ puṇyābhisaṃskāraṃ saṃjānīte na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.11 sacetpunarasyaivaṃ bhavati so 'pi puṇyābhisaṃskāro viviktaḥ śāntaḥ yadapyanumodanāsahagataṃ puṇyakriyāvastu tad api viviktaṃ śāntamiti pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.26 api tu khalu punaḥ sa pudgalo nimittīkṛtya vikalpya ca yathābhūtam ayathābhūte yathābhūtasaṃjñī upalambhamanupalambhe pariṇāmayet tasya kuśalamūlaṃ buddhā bhagavanta evaṃ pariṇāmitamanuttarāyāṃ samyaksaṃbodhau nābhyanujānanti /
ASāh, 6, 10.31 tadyathāpi nāma praṇītaṃ bhojanaṃ saviṣaṃ bhavet kiṃcāpi tadvarṇataś ca gandhataś ca rasataś ca sparśataś ca abhilaṣaṇīyaṃ bhavati api tu khalu punaḥ saviṣatvātparivarjanīyaṃ bhavati paṇḍitānām na paribhogāya /
ASāh, 6, 10.41 kathaṃ punaranena śikṣitavyam kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati kathaṃ ca pariṇāmayitavyam kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatam anabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam /
ASāh, 6, 11.1 punaraparaṃ bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā evaṃ pariṇāmayitavyam yacchīlaṃ yaḥ samādhiryā prajñā yā vimuktiryadvimuktijñānadarśanaṃ tadyathā aparyāpannaṃ kāmadhātau aparyāpannaṃ rūpadhātau aparyāpannam ārūpyadhātau nāpyatītaṃ na anāgataṃ na pratyutpannam /
ASāh, 6, 12.7 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāṃ dhyānānāṃ lābhino bhaveyuḥ teṣāṃ ca yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya pariṇāmanāsahagataḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.8 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ caturdhyānaniṣpādanasambhūtaḥ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāmapramāṇānāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.9 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturapramāṇalābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve catasṛṇāmārūpyasamāpattīnāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.10 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturārūpyasamāpattilābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve pañcānāmabhijñānāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.11 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu pañcābhijñānāṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu srotaāpannā bhaveyuḥ /
ASāh, 6, 12.12 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ srotaāpannānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve sakṛdāgāmino bhaveyuḥ /
ASāh, 6, 12.13 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ sakṛdāgāmināṃ puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anāgāmino bhaveyuḥ /
ASāh, 6, 12.14 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānām anāgāmināṃ puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve arhanto bhaveyuḥ /
ASāh, 6, 12.15 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmarhatāṃ puṇyaskandhaḥ /
ASāh, 6, 12.17 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ pratyekabuddhānāṃ puṇyaskandhaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ /
ASāh, 6, 13.2 yatra khalu punaḥ subhūte bodhisattvayānikaḥ pudgalaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'nena dharmadhātupariṇāmena tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayet puṇyaṃ prasavati /
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.5 tiṣṭhantu khalu punaḥ subhūte te 'pi ye 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ bodhāya cittamutpādya sarve 'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyādupalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārair upatiṣṭhan anena paryāyeṇa sarve 'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 17.15 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritaṃ śīlaṃ samādāya vartamānā upalambhasaṃjñinaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran /
ASāh, 6, 17.23 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ /
ASāh, 6, 17.31 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhantaścaṃkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto 'nabhibhūtāḥ styānamiddhenopalambhasaṃjñino vīryaṃ samādāya vartamānāḥ /
ASāh, 7, 2.3 api nu khalu punaḥ kauśika prajñāpāramitaiva pūrvaṃgamā pañcānāṃ pāramitānāṃ sarvajñatāmārgāvatārāya /
ASāh, 7, 2.7 kutaḥ punaḥ sarvajñatāmanuprāpsyati yadā punaḥ kauśika dānaṃ śīlaṃ kṣāntirvīryaṃ dhyānaṃ ca prajñāpāramitāparigṛhītaṃ bhavati tadā pāramitānāmadheyaṃ pāramitāśabdaṃ labhate /
ASāh, 7, 2.7 kutaḥ punaḥ sarvajñatāmanuprāpsyati yadā punaḥ kauśika dānaṃ śīlaṃ kṣāntirvīryaṃ dhyānaṃ ca prajñāpāramitāparigṛhītaṃ bhavati tadā pāramitānāmadheyaṃ pāramitāśabdaṃ labhate /
ASāh, 7, 7.9 kiṃ punarevaṃ saṃjānānaḥ evamahaṃ sarvajñajñānasamanvāgataḥ sattvebhyo dharmaṃ deśayiṣyāmi evamimān sattvān parinirvāpayiṣyāmīti /
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 10.2 syātkhalu punaḥ subhūte paryāyo yena paryāyeṇa bodhisattvā bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi dṛṣṭvā teṣāmantike brahmacaryaṃ caritvā imāṃ prajñāpāramitāṃ na śraddadhyurnādhimuñceyuḥ /
ASāh, 7, 10.15 asyāḥ khalu punaḥ subhūte prajñāpāramitāyāḥ pratyākhyānena pratikṣepeṇa pratikrośena atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvajñatā pratyākhyātā bhavati pratikṣiptā bhavati pratikruṣṭā bhavati /
ASāh, 7, 10.29 teṣāṃ tatrāpi mahānirayānmahānirayaṃ saṃkrāmatāṃ tatrāpi punareva tathaiva tejaḥsaṃvartanī prādurbhaviṣyati /
ASāh, 7, 10.30 te tasyāṃ tejaḥsaṃvartanyāṃ prādurbhūtāyāṃ tataścyutāḥ samānāḥ punareva anyeṣu lokadhātuṣu ye mahānirayāstatra kṣepsyante /
ASāh, 7, 10.34 te tasyāṃ tejaḥsaṃvartanyāṃ prādurbhūtāyāṃ punareva tataścyutāstenaiva akṣīṇena sāvaśeṣeṇa karmaṇā ihaiva lokadhātau punaḥ kṣepsyante /
ASāh, 7, 10.34 te tasyāṃ tejaḥsaṃvartanyāṃ prādurbhūtāyāṃ punareva tataścyutāstenaiva akṣīṇena sāvaśeṣeṇa karmaṇā ihaiva lokadhātau punaḥ kṣepsyante /
ASāh, 7, 10.36 te punareva tāni mahānirayeṣu mahānti mahānirayaduḥkhāni pratyanubhaviṣyanti /
ASāh, 7, 10.37 tāvatpratyanubhaviṣyanti yāvatpunareva tejaḥsaṃvartanī prādurbhaviṣyati /
ASāh, 7, 13.3 katamena punarbhagavan karmaṇā iyān mahāpuṇyaskandhaḥ prasūyate /
ASāh, 7, 14.4 punaraparaṃ subhūte sa kulaputro vā kuladuhitā vā pāpamitrahastagato vā bhaviṣyati anabhiyukto vā bhaviṣyati skandhābhiniviṣṭo vā bhaviṣyati ātmotkarṣī pareṣāṃ paṃsako doṣāntaraprekṣī vā bhaviṣyati /
ASāh, 8, 3.11 punaraparaṃ subhūte yā rūpaviśuddhiḥ sā sarvajñatāviśuddhiḥ yā sarvajñatāviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 4.35 āyuṣmān subhūtirāha sā khalu punariyaṃ bhagavan prajñāpāramitā nāpare tīre na pare tīre nāpyubhayamantareṇa viprakṛtā sthitā /
ASāh, 8, 8.2 yāvanti khalu punaḥ subhūte nimittāni tāvantaḥ saṅgāḥ /
ASāh, 8, 8.5 yā khalu punaḥ subhūte dharmāṇāṃ dharmatā na sā atītā vā anāgatā vā pratyutpannā vā /
ASāh, 9, 3.12 api tu khalu punaḥ subhūte bahavo 'ntarāyā bhaviṣyanti asyā gambhīrāyāḥ prajñāpāramitāyā likhyamānāyā udgṛhyamāṇāyā dhāryamāṇāyā vācyamānāyāḥ paryavāpyamānāyāḥ pravartyamānāyā upadiśyamānāyā uddiśyamānāyāḥ svādhyāyyamānāyāḥ /
ASāh, 9, 3.26 sā khalu punariyaṃ subhūte prajñāpāramitā na kasyaciddharmasyāveśikā vā niveśikā vā saṃdarśikā vā nidarśikā vā āvāhikā vā nirvāhikā vā //
ASāh, 10, 2.4 ye punar anadhimucya enām anavabudhyamānāḥ pratikṣeptavyāṃ maṃsyante pūrvāntato'pi bhagavaṃstaiḥ kulaputraiḥ kuladuhitṛbhiśceyaṃ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā /
ASāh, 10, 3.7 sarvajñajñānanirjātā ca punaḥ prajñāpāramitā prabhāvyate /
ASāh, 10, 4.2 sādhu khalu punastvaṃ kauśika yastvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamenamarthaṃ paripraṣṭavyaṃ paripraśnīkartavyaṃ manyase /
ASāh, 10, 7.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta ko doṣo bhavet evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ /
ASāh, 10, 10.11 upacitakuśalamūlāḥ khalu punaste bhagavan sūpacitakuśalamūlāḥ kulaputrāḥ kuladuhitaraśca veditavyāḥ yeṣāmasyāṃ bhūtakoṭyāṃ cittaṃ praskandati prasīdati /
ASāh, 10, 10.21 pratibhātu te śāriputra punarapyetatsthānam yathāpi nāmaitadbuddhānubhāvena vyāharasi vyāhariṣyasi ca //
ASāh, 10, 11.6 kiṃcāpi sa na mahāsamudraṃ sākṣātpaśyati cakṣuṣā atha ca punaḥ sa niṣṭhāṃ gacchati abhyāsanno'smi mahāsamudrasya neto bhūyo dūre mahāsamudra iti /
ASāh, 10, 11.7 evameva bhagavan bodhisattvena mahāsattvenemāṃ gambhīrāṃ prajñāpāramitāṃ śṛṇvatā veditavyam kiṃcāpyahaṃ taistathāgatairarhadbhiḥ samyaksaṃbuddhairna saṃmukhaṃ vyākṛtaḥ atha ca punarabhyāsanno'smyanuttarāyāḥ samyaksaṃbodhervyākaraṇasya /
ASāh, 10, 16.9 sacetsaṃvatsareṇa tato vāpareṇa likhitā bhavet tathāpi likhitavyaiva khalu punaḥ subhūte bhavati tena kulaputreṇa kuladuhitrā vā iyaṃ prajñāpāramitā /
ASāh, 10, 17.2 bhagavānāha kiṃcāpi subhūte māraḥ pāpīyānudyogamāpatsyate antarāyakarmaṇaḥ asyāṃ prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca atha ca punarna prasahiṣyate'cchidrasamādānasya bodhisattvasya mahāsattvasyāntarāyaṃ kartum //
ASāh, 10, 20.14 ime khalu punaḥ śāriputra ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntāstathāgatasyātyayena dakṣiṇāpathe pracariṣyanti dakṣiṇāpathātpunareva vartanyāṃ pracariṣyanti vartanyāḥ punaruttarapathe pracariṣyanti /
ASāh, 10, 20.14 ime khalu punaḥ śāriputra ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntāstathāgatasyātyayena dakṣiṇāpathe pracariṣyanti dakṣiṇāpathātpunareva vartanyāṃ pracariṣyanti vartanyāḥ punaruttarapathe pracariṣyanti /
ASāh, 10, 20.14 ime khalu punaḥ śāriputra ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntāstathāgatasyātyayena dakṣiṇāpathe pracariṣyanti dakṣiṇāpathātpunareva vartanyāṃ pracariṣyanti vartanyāḥ punaruttarapathe pracariṣyanti /
ASāh, 10, 22.10 māreṇāpi te na śakyā bhedayitum kutaḥ punaranyaiḥ sattvaiḥ yaduta chandato vā mantrato vā /
ASāh, 10, 22.17 yatra saṃmukhībhūtāstathāgatā arhantaḥ samyaksaṃbuddhā dharmaṃ deśayiṣyanti tatra saṃmukhībhūtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām antikātpunarevaināṃ gambhīrāṃ prajñāpāramitāṃ vistareṇa śroṣyanti /
ASāh, 10, 23.6 tasmin khalu punaḥ śāriputra kāle tasmin samaye kecidbodhisattvā mārgayamāṇāḥ paryeṣamāṇā gaveṣamāṇā api lapsyante imāṃ prajñāpāramitām /
ASāh, 11, 1.2 kecitpunarbhagavaṃsteṣāmantarāyā utpatsyante evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat bahūni subhūte teṣāṃ mārakarmāṇyantarāyakarāṇy utpatsyante /
ASāh, 11, 1.28 yathā yathā ca apakramiṣyanti tairyāvadbhiścittotpādaistathā tathā tāvataḥ kalpān saṃsārasya punaḥ punaḥ parigrahīṣyanti yatra taiḥ punareva yogamāpattavyaṃ bhaviṣyati /
ASāh, 11, 1.28 yathā yathā ca apakramiṣyanti tairyāvadbhiścittotpādaistathā tathā tāvataḥ kalpān saṃsārasya punaḥ punaḥ parigrahīṣyanti yatra taiḥ punareva yogamāpattavyaṃ bhaviṣyati /
ASāh, 11, 1.28 yathā yathā ca apakramiṣyanti tairyāvadbhiścittotpādaistathā tathā tāvataḥ kalpān saṃsārasya punaḥ punaḥ parigrahīṣyanti yatra taiḥ punareva yogamāpattavyaṃ bhaviṣyati /
ASāh, 11, 1.31 punaraparaṃ subhūte bodhisattvayānikāḥ pudgalā imāṃ prajñāpāramitāṃ sarvajñajñānasyāhārikāṃ vivarjya utsṛjya ye te sūtrāntā naiva sarvajñajñānasyāhārikāstān paryeṣitavyān maṃsyante /
ASāh, 11, 1.33 yathā khalu punaḥ subhūte na laukikalokottareṣu śikṣitukāmā na laukikalokottareṣu dharmeṣu niryātukāmā iha prajñāpāramitāyāṃ na śikṣante /
ASāh, 11, 1.43 na khalu punaḥ subhūte bodhisattvena mahāsattvenaivaṃ śikṣitavyam /
ASāh, 11, 1.44 api tu khalu punaḥ subhūte bodhisattvena mahāsattvenaivaṃ śikṣitavyam ātmānaṃ ca tathatāyāṃ sthāpayiṣyāmi sarvalokānugrahāya sarvasattvān api tathatāyāṃ sthāpayiṣyāmi aprameyaṃ sattvadhātuṃ parinirvāpayiṣyāmīti /
ASāh, 11, 1.67 ye ca khalu punaḥ subhūte aparipakvakuśalamūlāḥ parīttakubuddhikā mṛdukādhyāśayā bodhisattvayānikāḥ pudgalāḥ te ṣaṭpāramitāpratisaṃyuktān sūtrāntān ajānānā anavabudhyamānā imāṃ prajñāpāramitāṃ chorayitvā ye te sūtrāntāḥ śrāvakapratyekabuddhabhūmimabhivandanti tān paryeṣitavyān maṃsyante /
ASāh, 11, 1.83 na khalu punarahaṃ subhūte ebhirevaṃrūpaiḥ śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntairbodhisattvasya mahāsattvasya sarvajñatāṃ paryeṣitavyāṃ vadāmi /
ASāh, 11, 1.84 api tu khalu punaḥ subhūte yattathāgatena prajñāpāramitāyāṃ bodhisattvānāṃ mahāsattvānām upāyakauśalyamākhyātam tatrāśikṣitvā bodhisattvo mahāsattvo na niryāsyatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 11, 1.87 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvāḥ pratibhānti ye avinivartanīyayānaṃ mahāyānamavāpya samāsādya punareva tadvivarjya vivartya hīnayānaṃ paryeṣitavyaṃ maṃsyante subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.100 punaraparaṃ subhūte asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām api bahūni pratibhānānyutpatsyante yāni cittavikṣepaṃ kariṣyanti /
ASāh, 11, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā likhitum bhagavānāha no hīdaṃ subhūte /
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
ASāh, 11, 3.4 punaraparaṃ subhūte utpatsyante rājamanasikārāḥ kumāramanasikārā hastimanasikārā aśvamanasikārā rathamanasikārā gulmadarśanamanasikārāḥ /
ASāh, 11, 3.6 punaraparaṃ subhūte utpatsyante agnimanasikārā icchāmanasikārā dhanadhānyasamṛddhimanasikārāḥ /
ASāh, 11, 4.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmutpatsyante lābhasatkāracīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāmantarāyā imāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ lābhasatkāraślokasvādāścittotpīḍā vā /
ASāh, 11, 5.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmimāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ ye te gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti śrāvakapratyekabuddhabhūmipratisaṃyuktāḥ tān māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya upasaṃhariṣyati iha śikṣasva idaṃ likha idamuddiśa idaṃ svādhyāya itaḥ sarvajñatā niṣpatsyate iti /
ASāh, 11, 5.2 na khalu punaḥ subhūte bodhisattvena mahāsattvena upāyakuśalena tebhyaḥ spṛhotpādayitavyā /
ASāh, 11, 5.3 tatkasya hetoḥ kiṃcāpi subhūte teṣu sūtrānteṣu śūnyatānimittāpraṇihitāni bhāṣitāni na khalu punarupāyakauśalyaṃ tatra bodhisattvānāṃ mahāsattvānāmākhyātam /
ASāh, 11, 6.1 punaraparaṃ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitām udgrahītukāmaḥ dharmabhāṇakaś ca kilāsī bhaviṣyati na dharmaṃ deśayitukāmaḥ /
ASāh, 11, 6.3 punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyati prajñāpāramitāṃ dātukāmaḥ dhārmaśravaṇikaś ca kilāsī vā bahukṛtyo vā bhaviṣyati /
ASāh, 11, 6.5 punaraparaṃ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitāmudgrahītukāmo dhārayitukāmo vācayitukāmaḥ paryavāptukāmaḥ pravartayitukāmo 'ntaśo likhitukāmo 'pi bhaviṣyati gatimāṃś ca matimāṃś ca smṛtimāṃś ca bhaviṣyati /
ASāh, 11, 6.9 punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyatyabhijño dātukāmo vācayitukāma imāṃ prajñāpāramitām dhārmaśravaṇikaś ca deśāntaraṃ prasthito bhaviṣyati nodghaṭṭitajño vā na vā vipañcitajño 'nabhijño vā bhaviṣyati /
ASāh, 11, 6.11 punaraparaṃ subhūte dharmabhāṇakaś ca āmiṣaguruko lābhasatkāracīvaraguruko bhaviṣyati /
ASāh, 11, 6.15 punaraparaṃ subhūte dhārmaśravaṇikaś ca śrāddho bhaviṣyati imāṃ prajñāpāramitāṃ śrotukāmo 'rthamavaboddhukāmo 'rthaṃ dātukāmo 'rthaṃ parityaktukāmaḥ /
ASāh, 11, 6.18 punaraparaṃ subhūte dhārmaśravaṇikaś ca śrāddho bhaviṣyati śrotukāmo 'rthamavaboddhukāmaḥ /
ASāh, 11, 6.23 punaraparaṃ subhūte dharmabhāṇakaś ca bhāṣitukāmo bhaviṣyati /
ASāh, 11, 6.27 punaraparaṃ subhūte dhārmaśravaṇiko middhaguruko bhaviṣyati kāyaguruko bhaviṣyati /
ASāh, 11, 6.31 punaraparaṃ subhūte dharmabhāṇako middhaguruko bhaviṣyati kāyaguruko bhaviṣyati /
ASāh, 11, 7.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ kaścideva tatrāgatya nirayāṇāmavarṇaṃ bhāṣiṣyate tiryagyoneravarṇaṃ bhāṣiṣyate pretaviṣayasyāvarṇaṃ bhāṣiṣyate asurakāyānāmavarṇaṃ bhāṣiṣyate evaṃduḥkhā nirayāḥ evaṃduḥkhā tiryagyoniḥ evaṃduḥkhaḥ pretaviṣayaḥ evaṃduḥkhā āsurāḥ kāyāḥ evaṃduḥkhāḥ saṃskārāḥ /
ASāh, 11, 8.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ vā kaścideva tatrāgatya devānāṃ varṇaṃ bhāṣiṣyate evaṃ sukhitā devāḥ evaṃsukhāḥ svargāḥ evaṃ kāmadhātau kāmāḥ sevitavyāḥ evaṃ rūpadhātau dhyānāni samāpattavyāni evamārūpyadhātau tatsamāpattayaḥ samāpattavyāḥ /
ASāh, 11, 9.1 punaraparaṃ subhūte ye 'pi te bhikṣavo dharmabhāṇakāḥ te ekākitābhiratā bhaviṣyanti /
ASāh, 11, 10.1 punaraparaṃ subhūte dharmabhāṇako yena jantubhayaṃ yena vyālabhayaṃ yenāmanuṣyabhayaṃ tena samprasthito bhaviṣyati /
ASāh, 11, 10.7 te punareva pratyudāvartsyante /
ASāh, 11, 11.1 punaraparaṃ subhūte dharmabhāṇako bhikṣurmitrakulabhikṣādakulaguruko bhaviṣyati /
ASāh, 11, 14.1 punaraparaṃ subhūte māraḥ pāpīyān śramaṇaveṣeṇāgatya bhedaṃ prakṣepsyati /
ASāh, 11, 14.3 yathā punarmama sūtrāgataṃ sūtraparyāpannam iyaṃ sā prajñāpāramitā /
ASāh, 11, 14.5 evaṃ ca punaḥ subhūte māraḥ pāpīyān śramaṇaveṣeṇāgatya bhedaṃ prakṣipya navayānasamprasthitān bodhisattvānalpabuddhikān mandabuddhikān parīttabuddhikān andhīkṛtān avyākṛtān anuttarāyāṃ samyaksaṃbodhau saṃśayaṃ pātayiṣyati /
ASāh, 11, 15.1 punaraparaṃ subhūte māraḥ pāpīyān bhikṣūnnirmāya buddhaveṣeṇāgatya evaṃ mārakarmopasaṃhariṣyati yo bodhisattvo gambhīreṣu dharmeṣu carati sa bhūtakoṭiṃ sākṣātkaroti /
ASāh, 12, 1.1 atha khalu bhagavān punarapyāyuṣmantaṃ subhūtimāmantrayate sma tadyathāpi nāma subhūte striyā bahavaḥ putrā bhaveyuḥ pañca vā daśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā sahasraṃ vā /
ASāh, 12, 4.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti /
ASāh, 12, 5.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 6.1 punaraparaṃ subhūte tathāgatā imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 7.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 8.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 9.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 10.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 14.1 ghaṭavad vividhākāraṃ bhidyamānaṃ punaḥ punaḥ /
Brahmabindūpaniṣat, 1, 14.1 ghaṭavad vividhākāraṃ bhidyamānaṃ punaḥ punaḥ /
Buddhacarita
BCar, 1, 42.1 sārasvataścāpi jagāda naṣṭaṃ vedaṃ punaryaṃ dadṛśurna pūrve /
BCar, 4, 12.2 strīṇāmeva ca śaktāḥ stha saṃrāge kiṃ punarnṛṇām //
BCar, 4, 21.2 lalitaṃ pūrvavayasaṃ kiṃ punarnṛpateḥ sutam //
BCar, 4, 59.2 svasthastiṣṭhenniṣīdedvā śayed vā kiṃ punarhaset //
BCar, 4, 82.1 tvaṃ punarnyāyataḥ prāptān balavān rūpavānyuvā /
BCar, 4, 98.1 ahaṃ punarbhīruratīvaviklavo jarāvipadvyādhibhayaṃ vicintayan /
BCar, 4, 102.1 tataḥ purodyānagatāṃ janaśriyaṃ nirīkṣya sāyaṃ pratisaṃhṛtāṃ punaḥ /
BCar, 5, 23.2 praviveśa punaḥ puraṃ na kāmādvanabhūmeriva maṇḍalaṃ dvipendraḥ //
BCar, 6, 27.2 ayomaye 'pi hṛdaye kiṃ punaḥ snehaviklave //
BCar, 6, 49.2 anyenānyasya viśleṣaḥ kiṃ punarna bhaviṣyati //
BCar, 6, 50.2 lambate yadi tu sneho gatvāpi punarāvraja //
BCar, 7, 23.1 trāsaśca nityaṃ maraṇātprajānāṃ yatnena cecchanti punaḥprasūtim /
BCar, 7, 25.2 prājñaiḥ samānena pariśrameṇa kāryaṃ tu tadyatra punarna kāryam //
BCar, 8, 14.1 punaḥ kumāro vinivṛtta ityatho gavākṣamālāḥ pratipedire 'ṅganāḥ /
BCar, 8, 14.2 viviktapṛṣṭhaṃ ca niśāmya vājinaṃ punargavākṣāṇi pidhāya cukruśuḥ //
BCar, 8, 39.1 yadā samarthaḥ khalu soḍhumāgatāniṣuprahārānapi kiṃ punaḥ kaśāḥ /
BCar, 8, 76.1 tadadya māṃ vā naya tatra yatra sa vraja drutaṃ vā punarenamānaya /
BCar, 8, 77.2 ahaṃ punardharmaratau sute gate mumukṣurātmānamanātmavāniva //
BCar, 9, 36.1 ihaiti hitvā svajanaṃ paratra pralabhya cehāpi punaḥ prayāti /
BCar, 9, 46.1 lobhāddhi mohādathavā bhayena yo vāntamannaṃ punarādadīta /
BCar, 9, 46.2 lobhātsa mohādathavā bhayena saṃtyajya kāmān punarādadīta //
BCar, 9, 51.2 chittvā hi pāśaṃ gṛhabandhusaṃjñaṃ muktaḥ punarna pravivikṣurasmi //
BCar, 10, 31.2 māndhātṛvaj jetum imau hi yogyau lokānapi trīniha kiṃ punargām //
BCar, 11, 9.2 āśāsyamānā api mohayanti cittaṃ nṛṇāṃ kiṃ punarātmasaṃsthāḥ //
BCar, 11, 16.1 balermahendraṃ nahuṣaṃ mahendrādindraṃ punarye nahuṣādupeyuḥ /
BCar, 11, 18.2 cintāpi teṣāmaśivā vadhāya sadvṛttināṃ kiṃ punaravratānām //
BCar, 11, 41.2 ya eva bhāvā hi sukhaṃ diśanti ta eva duḥkhaṃ punarāvahanti //
BCar, 11, 50.2 smṛtvā suhṛttvaṃ tu punaḥ punarmā brūhi pratijñāṃ khalu pālayeti //
BCar, 11, 50.2 smṛtvā suhṛttvaṃ tu punaḥ punarmā brūhi pratijñāṃ khalu pālayeti //
BCar, 11, 52.1 yo dandaśūkaṃ kupitaṃ bhujaṅgaṃ muktvā vyavasyeddhi punargrahītum /
BCar, 11, 52.2 dāhātmikāṃ vā jvalitāṃ tṛṇolkāṃ saṃtyajya kāmānsa punarbhajeta //
BCar, 11, 59.2 tameva manye puruṣārthamuttamaṃ na vidyate yatra punaḥ punaḥ kriyā //
BCar, 11, 59.2 tameva manye puruṣārthamuttamaṃ na vidyate yatra punaḥ punaḥ kriyā //
BCar, 12, 79.2 tasmādādau vimuktaḥ san śarīrī badhyate punaḥ //
BCar, 12, 88.1 yasmācca tadapi prāpya punarāvartate jagat /
BCar, 14, 5.1 kṛtveha svajanotsargaṃ punaranyatra ca kriyāḥ /
Carakasaṃhitā
Ca, Sū., 1, 4.2 jagrāha nikhilenādāv aśvinau tu punas tataḥ //
Ca, Sū., 1, 57.2 mānasaḥ punaruddiṣṭo rajaśca tama eva ca //
Ca, Sū., 1, 68.1 tat punastrividhaṃ proktaṃ jaṅgamaudbhidapārthivam /
Ca, Sū., 1, 121.1 na nāmajñānamātreṇa rūpajñānena vā punaḥ /
Ca, Sū., 1, 122.2 kiṃ punaryo vijānīyādoṣadhīḥ sarvathā bhiṣak //
Ca, Sū., 2, 35.2 pañcakarmāśrayajñānahetostat kīrtitaṃ punaḥ //
Ca, Sū., 3, 6.1 ityardharūpairvihitāḥ ṣaḍete gopittapītāḥ punareva piṣṭāḥ /
Ca, Sū., 4, 25.1 tathā kalpanamapyeṣāmuktaṃ pañcavidhaṃ punaḥ /
Ca, Sū., 5, 3.2 āhāramātrā punaragnibalāpekṣiṇī //
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 5, 58.2 na syuḥ śvetā na kapilāḥ keśāḥ śmaśrūṇi vā punaḥ //
Ca, Sū., 6, 4.2 tatrādityasyodagayanamādānaṃ ca trīnṛtūñchiśirādīngrīṣmāntān vyavasyet varṣādīn punar hemantāntān dakṣiṇāyanaṃ visargaṃ ca //
Ca, Sū., 6, 5.1 visarge punarvāyavo nātirūkṣāḥ pravānti itare punarādāne somaścāvyāhatabalaḥ śiśirābhirbhābhir āpūrayañjagadāpyāyayati śaśvat ato visargaḥ saumyaḥ /
Ca, Sū., 6, 5.1 visarge punarvāyavo nātirūkṣāḥ pravānti itare punarādāne somaścāvyāhatabalaḥ śiśirābhirbhābhir āpūrayañjagadāpyāyayati śaśvat ato visargaḥ saumyaḥ /
Ca, Sū., 6, 5.2 ādānaṃ punarāgneyaṃ tāvetāvarkavāyū somaśca kālasvabhāvamārgaparigṛhītāḥ kālarturasadoṣadehabalanirvṛttipratyayāḥ samupadiśyante //
Ca, Sū., 6, 33.2 sa varṣāsvanilādīnāṃ dūṣaṇairbādhyate punaḥ //
Ca, Sū., 7, 46.1 mādhavaprathame māsi nabhasyaprathame punaḥ /
Ca, Sū., 8, 4.1 atīndriyaṃ punarmanaḥ sattvasaṃjñakaṃ cetaḥ ityāhureke tadarthātmasaṃpadāyattaceṣṭaṃ ceṣṭāpratyayabhūtamindriyāṇām //
Ca, Sū., 8, 12.1 pañcendriyabuddhayaḥ cakṣurbuddhyādikāḥ tāḥ punar indriyendriyārthasattvātmasannikarṣajāḥ kṣaṇikā niścayātmikāśca ityetat pañcapañcakam //
Ca, Sū., 8, 15.1 tadarthātiyogāyogamithyāyogāt samanaskamindriyaṃ vikṛtimāpadyamānaṃ yathāsvaṃ buddhyupaghātāya saṃpadyate sāmarthyayogāt punaḥ prakṛtimāpadyamānaṃ yathāsvaṃ buddhimāpyāyayati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 11, 6.2 saṃśayaścātra kathaṃ bhaviṣyāma itaścyutā naveti kutaḥ punaḥ saṃśaya iti ucyate santi hyeke pratyakṣaparāḥ parokṣatvāt punarbhavasya nāstikyamāśritāḥ santi cāgamapratyayādeva punarbhavamicchanti śrutibhedācca /
Ca, Sū., 11, 36.2 sahajaṃ yaccharīrasattvayoḥ prākṛtaṃ kālakṛtamṛtuvibhāgajaṃ vayaḥkṛtaṃ ca yuktikṛtaṃ punastadyadāhāraceṣṭāyogajam //
Ca, Sū., 11, 42.1 śītoṣṇavarṣalakṣaṇāḥ punarhemantagrīṣmavarṣāḥ saṃvatsaraḥ sa kālaḥ /
Ca, Sū., 11, 42.3 kālaḥ punaḥ pariṇāma ucyate //
Ca, Sū., 11, 45.2 tatra nijaḥ śārīradoṣasamutthaḥ āgantur viṣavāyvagnisamprahārādisamutthaḥ mānasaḥ punariṣṭasya lābhāllābhāc cāniṣṭasyopajāyate //
Ca, Sū., 11, 48.2 tatra śākhā raktādayo dhātavastvak ca sa bāhyo rogamārgaḥ marmāṇi punarvastihṛdayamūrdhādīni asthisandhayo'sthisaṃyogāstatropanibaddhāśca snāyukaṇḍarāḥ sa madhyamo rogamārgaḥ koṣṭhaḥ punarucyate mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre sa rogamārga ābhyantaraḥ //
Ca, Sū., 11, 48.2 tatra śākhā raktādayo dhātavastvak ca sa bāhyo rogamārgaḥ marmāṇi punarvastihṛdayamūrdhādīni asthisandhayo'sthisaṃyogāstatropanibaddhāśca snāyukaṇḍarāḥ sa madhyamo rogamārgaḥ koṣṭhaḥ punarucyate mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre sa rogamārga ābhyantaraḥ //
Ca, Sū., 11, 54.2 tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi yuktivyapāśrayaṃ punarāhārauṣadhadravyāṇāṃ yojanā sattvāvajayaḥ punarahitebhyo'rthebhyo manonigrahaḥ //
Ca, Sū., 11, 54.2 tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi yuktivyapāśrayaṃ punarāhārauṣadhadravyāṇāṃ yojanā sattvāvajayaḥ punarahitebhyo'rthebhyo manonigrahaḥ //
Ca, Sū., 11, 55.2 tatrāntaḥparimārjanaṃ yadantaḥśarīramanupraviśyauṣadham āhārajātavyādhīn pramārṣṭi yatpunar bahiḥsparśam āśrityābhyaṅgasvedapradehapariṣekonmardanādyair āmayān pramārṣṭi tadbahiḥparimārjanaṃ śastrapraṇidhānaṃ punaś chedanabhedanavyadhanadāraṇalekhanotpāṭanapracchanasīvanaiṣaṇakṣārajalaukasaś ceti //
Ca, Sū., 11, 55.2 tatrāntaḥparimārjanaṃ yadantaḥśarīramanupraviśyauṣadham āhārajātavyādhīn pramārṣṭi yatpunar bahiḥsparśam āśrityābhyaṅgasvedapradehapariṣekonmardanādyair āmayān pramārṣṭi tadbahiḥparimārjanaṃ śastrapraṇidhānaṃ punaś chedanabhedanavyadhanadāraṇalekhanotpāṭanapracchanasīvanaiṣaṇakṣārajalaukasaś ceti //
Ca, Sū., 12, 7.2 yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate //
Ca, Sū., 12, 16.1 guṇāḥ ṣaḍ dvividho hetur vividhaṃ karma yat punaḥ /
Ca, Sū., 13, 61.2 śuddhyarthaṃ punarāhāre naiśe jīrṇe pibennaraḥ //
Ca, Sū., 13, 73.2 śītodakaṃ punaḥ pītvā bhuktvā rūkṣānnamullikhet //
Ca, Sū., 14, 5.2 namayanti yathānyāyaṃ kiṃ punarjīvato narān //
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 14, 44.1 vātikottaravātikānāṃ punarmūlādīnām utkvāthaiḥ sukhoṣṇaiḥ kumbhīr varṣaṇikāḥ pranāḍīr vā pūrayitvā yathārhasiddhasnehābhyaktagātraṃ vastrāvacchannaṃ pariṣecayediti pariṣekaḥ //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Sū., 15, 14.1 yogena tu khalvenaṃ charditavantamabhisamīkṣya suprakṣālitapāṇipādāsyaṃ muhūrtamāśvāsya snaihikavairecanikopaśamanīyānāṃ dhūmānāmanyatamaṃ sāmarthyataḥ pāyayitvā punarevodakam upasparśayet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 15, 18.2 anena vidhinā rājā rājamātro 'thavā punaḥ /
Ca, Sū., 16, 20.2 jitāḥ saṃśodhanairye tu na teṣāṃ punarudbhavaḥ //
Ca, Sū., 16, 25.1 yasya tvayogastaṃ snigdhaṃ punaḥ saṃśodhayennaram /
Ca, Sū., 17, 81.2 darśayatyākṛtiṃ gatvā kṣayamāpyāyate punaḥ //
Ca, Sū., 17, 103.1 āsāṃ hṛnnābhibastijāḥ paripakvāḥ sānnipātikī ca maraṇāya śeṣāḥ punaḥ kuśalam āśupratikāriṇaṃ cikitsakamāsādyopaśāmyanti /
Ca, Sū., 17, 115.1 gatiḥ kālakṛtā caiṣā cayādyā punarucyate /
Ca, Sū., 18, 3.1 trayaḥ śothā bhavanti vātapittaśleṣmanimittāḥ te punardvividhā nijāgantubhedena //
Ca, Sū., 18, 5.1 te punaryathāsvaṃ hetuvyañjanair ādāvupalabhyante nijavyañjanaikadeśaviparītaiḥ bandham antrāgadapralepapratāpanirvāpaṇādibhiś copakramair upakramyamāṇāḥ praśāntimāpadyante //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 18, 8.1 prakṛtibhistābhistābhir bhidyamāno dvividhastrividhaścaturvidhā saptavidho 'ṣṭavidhaśca śotha upalabhyate punaścaika evotsedhasāmānyāt //
Ca, Sū., 18, 37.2 ye hanyur anupakrāntā mithyācāreṇa vā punaḥ //
Ca, Sū., 19, 5.2 vātapittaśleṣmaṇāṃ punaḥ sthānasaṃsthānaprakṛtiviśeṣānabhisamīkṣya tadātmakānapi ca sarvavikārāṃstānevopadiśanti buddhimantaḥ //
Ca, Sū., 20, 3.0 catvāro rogā bhavanti āgantuvātapittaśleṣmanimittāḥ teṣāṃ caturṇāmapi rogāṇāṃ rogatvamekavidhaṃ bhavati ruksāmānyāt dvividhā punaḥ prakṛtireṣām āgantunijavibhāgāt dvividhaṃ caiṣāmadhiṣṭhānaṃ manaḥśarīraviśeṣāt vikārāḥ punaraparisaṃkhyeyāḥ prakṛtyadhiṣṭhānaliṅgāyatanavikalpaviśeṣāparisaṃkhyeyatvāt //
Ca, Sū., 20, 3.0 catvāro rogā bhavanti āgantuvātapittaśleṣmanimittāḥ teṣāṃ caturṇāmapi rogāṇāṃ rogatvamekavidhaṃ bhavati ruksāmānyāt dvividhā punaḥ prakṛtireṣām āgantunijavibhāgāt dvividhaṃ caiṣāmadhiṣṭhānaṃ manaḥśarīraviśeṣāt vikārāḥ punaraparisaṃkhyeyāḥ prakṛtyadhiṣṭhānaliṅgāyatanavikalpaviśeṣāparisaṃkhyeyatvāt //
Ca, Sū., 20, 9.0 sarvaśarīracarāstu vātapittaśleṣmāṇaḥ sarvasmiñcharīre kupitākupitāḥ śubhāśubhāni kurvanti prakṛtibhūtāḥ śubhānyupacayabalavarṇaprasādādīni aśubhāni punarvikṛtimāpannā vikārasaṃjñakāni //
Ca, Sū., 21, 38.1 saiva yuktā punaryuṅkte nidrā dehaṃ sukhāyuṣā /
Ca, Sū., 21, 59.2 tamobhavāmāhuraghasya mūlaṃ śeṣāḥ punarvyādhiṣu nirdiśanti //
Ca, Sū., 22, 23.2 balināṃ kiṃ punaryeṣāṃ rogāṇāmavaraṃ balam //
Ca, Sū., 23, 30.1 teṣāṃ saṃtarpaṇaṃ tajjñaiḥ punarākhyātamauṣadham /
Ca, Sū., 25, 30.1 athātreyasya bhagavato vacanamanuniśamya punareva vāmakaḥ kāśipatiruvāca bhagavantamātreyaṃ bhagavan saṃpannimittajasya puruṣasya vipannimittajānāṃ ca rogāṇāṃ kimabhivṛddhikāraṇamiti //
Ca, Sū., 25, 31.1 tamuvāca bhagavānātreyaḥ hitāhāropayoga eka eva puruṣavṛddhikaro bhavati ahitāhāropayogaḥ punarvyādhinimittamiti //
Ca, Sū., 25, 36.1 tadyathā āhāratvam āhārasyaikavidham arthābhedāt sa punardviyoniḥ sthāvarajaṅgamātmakatvāt dvividhaprabhāvaḥ hitāhitodarkaviśeṣāt caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt ṣaḍāsvādaḥ rasabhedataḥ ṣaḍvidhatvāt viṃśatiguṇaḥ gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt aparisaṃkhyeyavikalpaḥ dravyasaṃyogakaraṇabāhulyāt //
Ca, Sū., 25, 48.1 tadātreyasya bhagavato vacanamanuniśamya punarapi bhagavantamātreyamagniveśa uvāca yathoddeśamabhinirdiṣṭaḥ kevalo 'yamartho bhagavatā śrutaścāsmābhiḥ /
Ca, Sū., 26, 8.1 eka eva rasa ityuvāca bhadrakāpyaḥ yaṃ pañcānām indriyārthānām anyatamaṃ jihvāvaiṣayikaṃ bhāvamācakṣate kuśalāḥ sa punarudakādananya iti /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 34.1 parimāṇaṃ punarmānaṃ saṃskāraḥ karaṇaṃ matam /
Ca, Sū., 26, 41.0 tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvāc ca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā gurutvān nimnagatvāc codakasya vyāmiśrātmakāḥ punar ubhayatobhājaḥ //
Ca, Sū., 26, 44.0 ityevamete ṣaḍrasāḥ pṛthaktvenaikatvena vā mātraśaḥ samyagupayujyamānā upakārāya bhavantyadhyātmalokasya apakārakarāḥ punarato'nyathā bhavantyupayujyamānāḥ tān vidvānupakārārthameva mātraśaḥ samyagupayojayediti //
Ca, Sū., 26, 83.0 tanniśamyātreyavacanamanu bhadrakāpyo 'gniveśam uvāca sarvāneva matsyān payasā sahābhyavahared anyatraikasmāc cilicimāt sa punaḥ śakalī lohitanayanaḥ sarvato lohitarājī rohitākāraḥ prāyo bhūmau carati taṃ cet payasā sahābhyavaharenniḥsaṃśayaṃ śoṇitajānāṃ vibandhajānāṃ ca vyādhīnāmanyatamamathavā maraṇaṃ prāpnuyāditi //
Ca, Sū., 28, 4.7 svamānātiriktāḥ punarutsargiṇaḥ śītoṣṇaparyāyaguṇaiś copacaryamāṇā malāḥ śarīradhātusāmyakarāḥ samupalabhyante //
Ca, Sū., 28, 7.3 ahitāhāropayogināṃ punaḥ kāraṇato na sadyo doṣavān bhavatyapacāraḥ /
Ca, Sū., 28, 7.7 śarīrāṇi cātisthūlānyatikṛśāny aniviṣṭamāṃsaśoṇitāsthīni durbalāny asātmyāhāropacitāny alpāhārāṇy alpasattvāni ca bhavantyavyādhisahāni viparītāni punarvyādhisahāni /
Ca, Sū., 30, 19.0 tantraniyatānām arthadurgāṇāṃ punarvibhāvanair uktam arthāvayavaśo bhavatyuktam //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Sū., 30, 32.1 tantrārthaḥ punaḥ svalakṣaṇairupadiṣṭaḥ /
Ca, Nid., 1, 9.1 prādurbhūtalakṣaṇaṃ punarliṅgam /
Ca, Nid., 1, 10.0 upaśayaḥ punarhetuvyādhiviparītānāṃ viparītārthakāriṇāṃ cauṣadhāhāravihārāṇām upayogaḥ sukhānubandhaḥ //
Ca, Nid., 1, 12.3 prādhānyaṃ punardoṣāṇāṃ taratamābhyām upalabhyate /
Ca, Nid., 1, 12.6 samavetānāṃ punar doṣāṇām aṃśāṃśabalavikalpo vikalpo'sminnarthe /
Ca, Nid., 1, 12.7 balakālaviśeṣaḥ punar vyādhīnām ṛtvahorātrāhārakālavidhiviniyato bhavati //
Ca, Nid., 1, 30.3 tatrābhighātajo vāyunā duṣṭaśoṇitādhiṣṭhānena abhiṣaṅgajaḥ punarvātapittābhyām abhicārābhiśāpajau tu saṃnipātenānubadhyete //
Ca, Nid., 1, 41.1 gadyokto yaḥ punaḥ ślokairarthaḥ samanugīyate /
Ca, Nid., 2, 8.1 mārgau punarasya dvau ūrdhvaṃ cādhaśca /
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 5, 8.2 tānyasādhyāni sādhyāni punaritarāṇi //
Ca, Nid., 5, 9.1 tatra yadasādhyaṃ tadasādhyatāṃ nātivartate sādhyaṃ punaḥ kiṃcit sādhyatām ativartate kadācidapacārāt /
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Nid., 6, 8.2 kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na śukraṃ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ śoṇitaṃ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṃ pravartate vātānusṛtaliṅgam /
Ca, Nid., 7, 5.1 unmādaṃ punar manobuddhisaṃjñājñānasmṛtibhaktiśīlaceṣṭācāravibhramaṃ vidyāt //
Ca, Nid., 7, 10.2 kecit punaḥ pūrvakṛtaṃ karmāpraśastam icchanti tasya nimittam /
Ca, Nid., 7, 12.1 tatrāyam unmādakarāṇāṃ bhūtānām unmādayiṣyatām ārambhaviśeṣo bhavati tad yathā avalokayanto devā janayanty unmādaṃ guruvṛddhasiddhamaharṣayo 'bhiśapantaḥ pitaro darśayantaḥ spṛśanto gandharvāḥ samāviśanto yakṣāḥ rākṣasās tv ātmagandham āghrāpayantaḥ piśācāḥ punar āruhya vāhayantaḥ //
Ca, Nid., 7, 15.3 tatra hiṃsārthinonmādyamāno 'gniṃ praviśati apsu nimajjati sthalācchvabhre vā patati śastrakaśākāṣṭhaloṣṭamuṣṭibhir hantyātmānam anyacca prāṇavadhārthamārabhate kiṃcit tam asādhyaṃ vidyāt sādhyau punar dvāvitarau //
Ca, Nid., 8, 5.1 apasmāraṃ punaḥ smṛtibuddhisattvasaṃplavād bībhatsaceṣṭam āvasthikaṃ tamaḥpraveśamācakṣate //
Ca, Nid., 8, 11.1 tasmin hi dakṣādhvaradhvaṃse dehināṃ nānādikṣu vidravatām abhidravaṇataraṇadhāvanaplavanalaṅghanādyair dehavikṣobhaṇaiḥ purā gulmotpattirabhūt haviṣprāśāt pramehakuṣṭhānāṃ bhayatrāsaśokairunmādānāṃ vividhabhūtāśucisaṃsparśādapasmārāṇāṃ jvarastu khalu maheśvaralalāṭaprabhavaḥ tatsaṃtāpādraktapittam ativyavāyāt punarnakṣatrarājasya rājayakṣmeti //
Ca, Vim., 1, 5.1 doṣāḥ punas trayo vātapittaśleṣmāṇaḥ /
Ca, Vim., 1, 13.2 dravyaprabhāvaṃ punar upadekṣyāmaḥ /
Ca, Vim., 1, 17.1 kṣāraḥ punar auṣṇyataikṣṇyalāghavopapannaḥ kledayatyādau paścādviśoṣayati sa pacanadahanabhedanārtham upayujyate so 'tiprayujyamānaḥ keśākṣihṛdayapuṃstvopaghātakaraḥ saṃpadyate /
Ca, Vim., 1, 18.1 lavaṇaṃ punarauṣṇyataikṣṇyopapannam anatiguru anatisnigdham upakledi visraṃsanasamartham annadravyarucikaram āpātabhadraṃ prayogasamasādguṇyāt doṣasaṃcayānubandhaṃ tad rocanapācanopakledanavisraṃsanārtham upayujyate /
Ca, Vim., 1, 22.1 tatra prakṛtir ucyate svabhāvo yaḥ sa punarāhārauṣadhadravyāṇāṃ svābhāviko gurvādiguṇayogaḥ tadyathā maṣamudgayoḥ śūkaraiṇayośca /
Ca, Vim., 1, 22.2 karaṇaṃ punaḥ svābhāvikānāṃ dravyāṇām abhisaṃskāraḥ /
Ca, Vim., 1, 22.5 saṃyogaḥ punar dvayor bahūnāṃ vā dravyāṇāṃ saṃhatībhāvaḥ sa viśeṣamārabhate yaṃ punar naikaikaśo dravyāṇyārabhante tad yathā madhusarpiṣoḥ madhumatsyapayasāṃ ca saṃyogaḥ /
Ca, Vim., 1, 22.5 saṃyogaḥ punar dvayor bahūnāṃ vā dravyāṇāṃ saṃhatībhāvaḥ sa viśeṣamārabhate yaṃ punar naikaikaśo dravyāṇyārabhante tad yathā madhusarpiṣoḥ madhumatsyapayasāṃ ca saṃyogaḥ /
Ca, Vim., 1, 22.7 tatra sarvasyāhārasya pramāṇagrahaṇam ekapiṇḍena sarvagrahaḥ parigrahaḥ punaḥ pramāṇagrahaṇam ekaikaśyenāhāradravyāṇām /
Ca, Vim., 1, 22.9 deśaḥ punaḥ sthānaṃ sa dravyāṇāmutpattipracārau deśasātmyaṃ cācaṣṭe /
Ca, Vim., 1, 22.12 upayoktā punaryastamāhāramupayuṅkte yadāyattam okasātmyam /
Ca, Vim., 2, 3.0 trividhaṃ kukṣau sthāpayed avakāśāṃśam āhārasyāhāram upayuñjānaḥ tadyathā ekamavakāśāṃśaṃ mūrtānām āhāravikārāṇām ekaṃ dravāṇām ekaṃ punarvātapittaśleṣmaṇām etāvatīṃ hyāhāramātrām upayuñjāno nāmātrāhārajaṃ kiṃcidaśubhaṃ prāpnoti //
Ca, Vim., 2, 7.1 amātrāvattvaṃ punardvividham ācakṣate hīnam adhikaṃ ca /
Ca, Vim., 2, 7.2 tatra hīnamātram āhārarāśiṃ balavarṇopacayakṣayakaram atṛptikaram udāvartakaram anāyuṣyavṛṣyam anaujasyaṃ śarīramanobuddhīndriyopaghātakaraṃ sāravidhamanam alakṣmyāvaham aśīteśca vātavikārāṇām āyatanam ācakṣate atimātraṃ punaḥ sarvadoṣaprakopaṇam icchanti kuśalāḥ /
Ca, Vim., 2, 7.4 tatra vātaḥ śūlānāhāṅgamardamukhaśoṣamūrchābhramāgnivaiṣamyapārśvapṛṣṭhakaṭigrahasirākuñcanastambhanāni karoti pittaṃ punar jvarātīsārāntardāhatṛṣṇāmadabhramapralapanāni śleṣmā tu chardyarocakāvipākaśītajvarālasyagātragauravāṇi //
Ca, Vim., 2, 12.3 viruddhādhyaśanājīrṇāśanaśīlinaḥ punar āmadoṣam āmaviṣam ityācakṣate bhiṣajaḥ viṣasadṛśaliṅgatvāt tat paramasādhyam āśukāritvād viruddhopakramatvācceti //
Ca, Vim., 2, 13.3 āmapradoṣeṣu tvannakāle jīrṇāhāraṃ punardoṣāvaliptāmāśayaṃ stimitagurukoṣṭham anannābhilāṣiṇam abhisamīkṣya pāyayed doṣaśeṣapācanārtham auṣadham agnisaṃdhukṣaṇārthaṃ ca natvevājīrṇāśanam āmapradoṣadurbalo hyagnirna yugapaddoṣam auṣadham āhārajātaṃ ca śaktaḥ paktum /
Ca, Vim., 2, 13.5 āmapradoṣajānāṃ punarvikārāṇām apatarpaṇenaivoparamo bhavati sati tvanubandhe kṛtāpatarpaṇānāṃ vyādhīnāṃ nigrahe nimittaviparītam apāsyauṣadham ātaṅkaviparītam evāvacārayed yathāsvam /
Ca, Vim., 2, 13.7 vimuktāmapradoṣasya punaḥ paripakvadoṣasya dīpte cāgnāvabhyaṅgāsthāpanānuvāsanaṃ vidhivat snehapānaṃ ca yuktyā prayojyaṃ prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyagiti //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 19.0 iti śrutvā janapadoddhvaṃsane kāraṇāni punarapi bhagavantamātreyam agniveśa uvācātha khalu bhagavan kutomūlam eṣāṃ vāyvādīnāṃ vaiguṇyam utpadyate yenopapannā janapadamuddhvaṃsayantīti //
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Vim., 4, 4.4 apramāṇaṃ punarmattonmattamūrkharaktaduṣṭāduṣṭavacanamiti pratyakṣaṃ tu khalu tadyat svayamindriyairmanasā copalabhyate /
Ca, Vim., 5, 4.3 atibahutvāt khalu kecid aparisaṃkhyeyānyācakṣate srotāṃsi parisaṅkhyāni punaranye //
Ca, Vim., 5, 5.2 tadyathā prāṇodakānnarasarudhiramāṃsamedosthimajjaśukramūtrapurīṣasvedavahānīti vātapittaśleṣmaṇāṃ punaḥ sarvaśarīracarāṇāṃ sarvāṇi srotāṃsyayanabhūtāni tadvadatīndriyāṇāṃ punaḥ sattvādīnāṃ kevalaṃ cetanāvaccharīram ayanabhūtam adhiṣṭhānabhūtaṃ ca /
Ca, Vim., 5, 5.2 tadyathā prāṇodakānnarasarudhiramāṃsamedosthimajjaśukramūtrapurīṣasvedavahānīti vātapittaśleṣmaṇāṃ punaḥ sarvaśarīracarāṇāṃ sarvāṇi srotāṃsyayanabhūtāni tadvadatīndriyāṇāṃ punaḥ sattvādīnāṃ kevalaṃ cetanāvaccharīram ayanabhūtam adhiṣṭhānabhūtaṃ ca /
Ca, Vim., 6, 3.4 tatra saṃkhyeyaṃ tāvad yathoktam aṣṭodarīye aparisaṃkhyeyaṃ punaryathā mahārogādhyāye rugvarṇasamutthānādīnām asaṃkhyeyatvāt //
Ca, Vim., 7, 9.1 athāsmai provāca bhagavānātreyaḥiha khalvagniveśa viṃśatividhāḥ krimayaḥ pūrvamuddiṣṭā nānāvidhena pravibhāgenānyatra sahajebhyaḥ te punaḥ prakṛtibhirvibhajyamānāścaturvidhā bhavanti tadyathāpurīṣajāḥ śleṣmajāḥ śoṇitajā malajāśceti //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 7, 15.5 etadeva punarvistareṇopadekṣyate //
Ca, Vim., 7, 20.1 yadi punarasyātipravṛddhāñchīrṣādān krimīn manyeta śirasyaivābhisarpataḥ kadācit tataḥ snehasvedābhyāmasya śira upapādya virecayedapāmārgataṇḍulādinā śirovirecanena //
Ca, Vim., 7, 22.1 athāśvaśakṛdāhṛtya mahati kiliñjake prastīryātape śoṣayitvodūkhale kṣodayitvā dṛṣadi punaḥ sūkṣmacūrṇāni kārayitvā viḍaṅgakaṣāyeṇa triphalākaṣāyeṇa vāṣṭakṛtvo daśakṛtvo vāātape suparibhāvitāni bhāvayitvā dṛṣadi punaḥ sūkṣmāṇi cūrṇāni kārayitvā nave kalaśe samāvāpyānuguptaṃ nidhāpayet /
Ca, Vim., 7, 22.1 athāśvaśakṛdāhṛtya mahati kiliñjake prastīryātape śoṣayitvodūkhale kṣodayitvā dṛṣadi punaḥ sūkṣmacūrṇāni kārayitvā viḍaṅgakaṣāyeṇa triphalākaṣāyeṇa vāṣṭakṛtvo daśakṛtvo vāātape suparibhāvitāni bhāvayitvā dṛṣadi punaḥ sūkṣmāṇi cūrṇāni kārayitvā nave kalaśe samāvāpyānuguptaṃ nidhāpayet /
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Vim., 7, 27.2 viśeṣatastu svalpamātram āsthāpanānuvāsanānulomaharaṇabhūyiṣṭhaṃ teṣvevauṣadheṣu purīṣajānāṃ krimīṇāṃ cikitsitaṃ kartavyaṃ mātrādhikaṃ punaḥ śirovirecanavamanopaśamanabhūyiṣṭhaṃ teṣvevauṣadheṣu śleṣmajānāṃ krimīṇāṃ cikitsitaṃ kāryam ityeṣa krimighno bheṣajavidhiranuvyākhyāto bhavati /
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Ca, Vim., 8, 15.2 tadvidyasaṃbhāṣā hi jñānābhiyogasaṃharṣakarī bhavati vaiśāradyamapi cābhinirvartayati vacanaśaktimapi cādhatte yaśaścābhidīpayati pūrvaśrute ca saṃdehavataḥ punaḥ śravaṇācchrutasaṃśayamapakarṣati śrute cāsaṃdehavato bhūyo 'dhyavasāyamabhinirvartayati aśrutamapi ca kaṃcid arthaṃ śrotraviṣayamāpādayati yaccācāryaḥ śiṣyāya śuśrūṣave prasannaḥ krameṇopadiśati guhyābhimatam arthajātaṃ tat paraspareṇa saha jalpan piṇḍena vijigīṣurāha saṃharṣāt tasmāttadvidyasaṃbhāṣāmabhipraśaṃsanti kuśalāḥ //
Ca, Vim., 8, 18.4 parīkṣamāṇastu khalu parāvarāntaramimān jalpakaguṇāñ śreyaskarān doṣavataśca parīkṣeta samyak tadyathāśrutaṃ vijñānaṃ dhāraṇaṃ pratibhānaṃ vacanaśaktiriti etān guṇān śreyaskarānāhuḥ imān punardoṣavataḥ tad yathā kopanatvam avaiśāradyaṃ bhīrutvamadhāraṇatvamanavahitatvamiti /
Ca, Vim., 8, 20.2 saiva dvividhā satī trividhā punaranena kāraṇavibhāgena suhṛtpariṣat udāsīnapariṣat pratiniviṣṭapariṣacceti /
Ca, Vim., 8, 20.4 tadvidhena ca saha kathayatā āviddhadīrghasūtrasaṃkulair vākyadaṇḍakaiḥ kathayitavyam atihṛṣṭaṃ muhurmuhurupahasatā paraṃ nirūpayatā ca parṣadamākārairbruvataścāsya vākyāvakāśo na deyaḥ kaṣṭaśabdaṃ ca bruvatā vaktavyo nocyate athavā punarhīnā te pratijñā iti /
Ca, Vim., 8, 20.5 punaścāhūyamānaḥ prativaktavyaḥ parisaṃvatsaro bhavān śikṣasva tāvat na tvayā gururupāsito nūnam athavā paryāptametāvatte sakṛdapi hi parikṣepikaṃ nihataṃ nihatamāhuriti nāsya yogaḥ kartavyaḥ kathaṃcit /
Ca, Vim., 8, 21.2 tatra khalvime pratyavarāṇāmāśu nigrahe bhavantyupāyāḥ tadyathā śrutahīnaṃ mahatā sūtrapāṭhenābhibhavet vijñānahīnaṃ punaḥ kaṣṭaśabdena vākyena vākyadhāraṇāhīnamāviddhadīrghasūtrasaṃkulairvākyadaṇḍakaiḥ pratibhāhīnaṃ punarvacanenaikavidhenānekārthavācinā vacanaśaktihīnamardhoktasya vākyasyākṣepeṇa aviśāradam apatrapaṇena kopanam āyāsanena bhīruṃ vitrāsanena anavahitaṃ niyamaneneti /
Ca, Vim., 8, 38.3 adṛṣṭārthaḥ punar asti pretyabhāvaḥ asti mokṣa iti /
Ca, Vim., 8, 53.1 atha pratyanuyogaḥ pratyanuyogo nāmānuyogasyānuyogaḥ yathāsyānuyogasya punaḥ ko heturiti //
Ca, Vim., 8, 54.3 athādhikamadhikaṃ nāma yannyūnaviparītaṃ yadvāyurvede bhāṣyamāṇe bārhaspatyamauśanasamanyadvā yatkiṃcid apratisaṃbaddhārthamucyate yadvā sambaddhārthamapi dvirabhidhīyate tat punaruktadoṣatvādadhikaṃ tacca punaruktaṃ dvividham arthapunaruktaṃ śabdapunaruktaṃ ca tatrārthapunaruktaṃ yathā bheṣajamauṣadhaṃ sādhanamiti śabdapunaruktaṃ punarbheṣajaṃ bheṣajamiti /
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Ca, Vim., 8, 70.1 karaṇaṃ punastad yadupakaraṇāyopakalpate kartuḥ kāryābhinirvṛttau prayatamānasya //
Ca, Vim., 8, 73.1 kāryaphalaṃ punastad yatprayojanā kāryābhinirvṛttiriṣyate //
Ca, Vim., 8, 76.1 kālaḥ punaḥ pariṇāmaḥ //
Ca, Vim., 8, 78.1 upāyaḥ punastrayāṇāṃ kāraṇādīnāṃ sauṣṭhavam abhividhānaṃ ca samyak kāryakāryaphalānubandhavarjyānāṃ kāryāṇām abhinirvartaka ityatastūpāyaḥ kṛte nopāyārtho 'sti na ca vidyate tadātve kṛtāccottarakālaṃ phalaṃ phalāccānubandha iti //
Ca, Vim., 8, 84.1 daśavidhaṃ tu parīkṣyaṃ kāraṇādi yaduktamagre tadiha bhiṣagādiṣu saṃsārya saṃdarśayiṣyāmaḥ iha kāryaprāptau kāraṇaṃ bhiṣak karaṇaṃ punarbheṣajaṃ kāryayonirdhātuvaiṣamyaṃ kāryaṃ dhātusāmyaṃ kāryaphalaṃ sukhāvāptiḥ anubandhaḥ khalvāyuḥ deśo bhūmirāturaśca kālaḥ punaḥ saṃvatsaraścāturāvasthā ca pravṛttiḥ pratikarmasamārambhaḥ upāyastu bhiṣagādīnāṃ sauṣṭhavamabhividhānaṃ ca samyak /
Ca, Vim., 8, 84.1 daśavidhaṃ tu parīkṣyaṃ kāraṇādi yaduktamagre tadiha bhiṣagādiṣu saṃsārya saṃdarśayiṣyāmaḥ iha kāryaprāptau kāraṇaṃ bhiṣak karaṇaṃ punarbheṣajaṃ kāryayonirdhātuvaiṣamyaṃ kāryaṃ dhātusāmyaṃ kāryaphalaṃ sukhāvāptiḥ anubandhaḥ khalvāyuḥ deśo bhūmirāturaśca kālaḥ punaḥ saṃvatsaraścāturāvasthā ca pravṛttiḥ pratikarmasamārambhaḥ upāyastu bhiṣagādīnāṃ sauṣṭhavamabhividhānaṃ ca samyak /
Ca, Vim., 8, 87.1 karaṇaṃ punarbheṣajam /
Ca, Vim., 8, 117.1 pramāṇataśceti śarīrapramāṇaṃ punaryathā svenāṅgulipramāṇenopadekṣyate utsedhavistārāyāmairyathākramam /
Ca, Vim., 8, 117.3 kevalaṃ punaḥ śarīramaṅguliparvāṇi caturaśītiḥ /
Ca, Vim., 8, 118.2 tatra ye ghṛtakṣīratailamāṃsarasasātmyāḥ sarvarasasātmyāśca te balavantaḥ kleśasahāścirajīvinaśca bhavanti rūkṣasātmyāḥ punarekarasasātmyāśca ye te prāyeṇālpabalā alpakleśasahā alpāyuṣo 'lpasādhanāśca bhavanti vyāmiśrasātmyāstu ye te madhyabalāḥ sātmyanimittato bhavanti //
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Vim., 8, 122.4 varṣaśataṃ khalvāyuṣaḥ pramāṇamasmin kāle santi ca punaradhikonavarṣaśatajīvino 'pi manuṣyāḥ teṣāṃ vikṛtivarjyaiḥ prakṛtyādibalaviśeṣairāyuṣo lakṣaṇataśca pramāṇamupalabhya vayasastritvaṃ vibhajet //
Ca, Vim., 8, 124.1 āyuṣaḥ pramāṇajñānahetoḥ punarindriyeṣu jātisūtrīye ca lakṣaṇānyupadekṣyante //
Ca, Vim., 8, 125.1 kālaḥ punaḥ saṃvatsaraścāturāvasthā ca /
Ca, Vim., 8, 126.2 sādhāraṇalakṣaṇā hi mandaśītoṣṇavarṣatvāt sukhatamāśca bhavantyavikalpakāśca śarīrauṣadhānām itare punaratyarthaśītoṣṇavarṣatvād duḥkhatamāśca bhavanti vikalpakāśca śarīrauṣadhānām //
Ca, Vim., 8, 127.1 tatra hemante hyatimātraśītopahatatvāccharīramasukhopapannaṃ bhavaty atiśītavātādhmātam atidāruṇībhūtam avabaddhadoṣaṃ ca bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam atiśītopahatatvānmandavīryatvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamayogāyopapadyate śarīramapi ca vātopadravāya /
Ca, Vim., 8, 127.2 grīṣme punarbhṛśoṣṇopahatatvāccharīramasukhopapannaṃ bhavaty uṣṇavātātapādhmātam atiśithilam atyarthapravilīnadoṣaṃ bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam uṣṇānugamanāt tīkṣṇataratvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamatiyogāyopapadyate śarīramapi pipāsopadravāya /
Ca, Vim., 8, 127.2 grīṣme punarbhṛśoṣṇopahatatvāccharīramasukhopapannaṃ bhavaty uṣṇavātātapādhmātam atiśithilam atyarthapravilīnadoṣaṃ bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam uṣṇānugamanāt tīkṣṇataratvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamatiyogāyopapadyate śarīramapi pipāsopadravāya /
Ca, Vim., 8, 127.5 ātyayike punaḥ karmaṇi kāmamṛtuṃ vikalpya kṛtrimaguṇopadhānena yathartuguṇaviparītena bheṣajaṃ saṃyogasaṃskārapramāṇavikalpenopapādya pramāṇavīryasamaṃ kṛtvā tataḥ prayojayeduttamena yatnenāvahitaḥ //
Ca, Vim., 8, 128.1 āturāvasthāsvapi tu kāryākāryaṃ prati kālākālasaṃjñā tadyathā asyām avasthāyāmasya bheṣajasyākālaḥ kālaḥ punaranyasyeti etadapi hi bhavatyavasthāviśeṣeṇa tasmādāturāvasthāsvapi hi kālākālasaṃjñā /
Ca, Vim., 8, 130.1 upāyaḥ punarbhiṣagādīnāṃ sauṣṭhavamabhividhānaṃ ca samyak /
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Śār., 1, 17.1 punaś ca dhātubhedena caturviṃśatikaḥ smṛtaḥ /
Ca, Śār., 1, 62.2 ato'nyatpunaravyaktaṃ liṅgagrāhyamatīndriyam //
Ca, Śār., 1, 68.1 avyaktād vyaktatāṃ yāti vyaktād avyaktatāṃ punaḥ /
Ca, Śār., 1, 87.1 punastacchirasaḥ śūlaṃ jvaraḥ sa punarāgataḥ /
Ca, Śār., 1, 87.1 punastacchirasaḥ śūlaṃ jvaraḥ sa punarāgataḥ /
Ca, Śār., 1, 87.2 punaḥ sa kāso balavāṃśchardiḥ sā punarāgatā //
Ca, Śār., 1, 87.2 punaḥ sa kāso balavāṃśchardiḥ sā punarāgatā //
Ca, Śār., 1, 88.2 kālaścāyam atītānām artīnāṃ punarāgataḥ //
Ca, Śār., 1, 90.1 āpastāḥ punarāgurmā yābhiḥ śasyaṃ purā hatam /
Ca, Śār., 1, 134.2 tṛṣṇā ca sukhaduḥkhānāṃ kāraṇaṃ punarucyate //
Ca, Śār., 1, 149.1 sattvānubandhād abhyāsājjñānayogāt punaḥ śrutāt /
Ca, Śār., 1, 150.2 tattvasmṛtibalaṃ yena gatā na punarāgatāḥ //
Ca, Śār., 1, 151.1 ayanaṃ punarākhyātametadyogasya yogibhiḥ /
Ca, Śār., 2, 39.2 śarīrasattvaprabhavā vikārāḥ kathaṃ na śāntāḥ punarāpateyuḥ //
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 11.4 sātmyasevināṃ punaḥ strīpuruṣāṇāmanupahataśukraśoṇitagarbhāśayānāmṛtukāle saṃnipatitānāṃ jīvasyānavakramaṇād garbhā na prādurbhavanti /
Ca, Śār., 3, 12.2 na hi rasādṛte mātuḥ prāṇayātrāpi syāt kiṃ punargarbhajanma /
Ca, Śār., 4, 14.2 eṣā prakṛtiḥ vikṛtiḥ punarato 'nyathā /
Ca, Śār., 4, 30.2 yadā hyasyāḥ śoṇite garbhāśayabījabhāgaḥ pradoṣamāpadyate tadā vandhyāṃ janayati yadā punarasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajāṃ janayati yadā tvasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ strīkarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā stryākṛtibhūyiṣṭhāmastriyaṃ vārtāṃ nāma janayati tāṃ strīvyāpadamācakṣate //
Ca, Śār., 4, 31.1 evameva puruṣasya yadā bīje bījabhāgaḥ pradoṣamāpadyate tadā vandhyaṃ janayati yadā punarasya bīje bījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajaṃ janayati yadā tvasya bīje bījabhāgāvayavaḥ puruṣakarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā puruṣākṛtibhūyiṣṭhamapuruṣaṃ tṛṇaputrikaṃ nāma janayati tāṃ puruṣavyāpadamācakṣate //
Ca, Śār., 4, 34.1 tatra trayaḥ śarīradoṣā vātapittaśleṣmāṇaḥ te śarīraṃ dūṣayanti dvau punaḥ sattvadoṣau rajastamaśca tau sattvaṃ dūṣayataḥ /
Ca, Śār., 6, 4.3 vaiṣamyagamanaṃ hi punardhātūnāṃ vṛddhihrāsagamanam akārtsnyena prakṛtyā ca //
Ca, Śār., 6, 9.0 dhātavaḥ punaḥ śārīrāḥ samānaguṇaiḥ samānaguṇabhūyiṣṭhair vāpyāhāravikārair abhyasyamānair vṛddhiṃ prāpnuvanti hrāsaṃ tu viparītaguṇair viparītaguṇabhūyiṣṭhair vāpyāhārairabhyasyamānaiḥ //
Ca, Śār., 6, 11.2 tadyathā śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītasamākhyātānāṃ cāpareṣāṃ dravyāṇāṃ mūtrakṣaye punar ikṣurasavāruṇīmaṇḍadravamadhurāmlalavaṇopakledināṃ purīṣakṣaye kulmāṣamāṣakuṣkuṇḍājamadhyayavaśākadhānyāmlānāṃ vātakṣaye kaṭukatiktakaṣāyarūkṣalaghuśītānāṃ pittakṣaye'mlalavaṇakaṭukakṣāroṣṇatīkṣṇānāṃ śleṣmakṣaye snigdhagurumadhurasāndrapicchilānāṃ dravyāṇām /
Ca, Śār., 6, 17.1 śarīraguṇāḥ punardvividhāḥ saṃgraheṇa malabhūtāḥ prasādabhūtāśca /
Ca, Śār., 6, 18.2 vātādīnāṃ punardhātvantare kālāntare praduṣṭānāṃ vividhāśitapītīye'dhyāye vijñānānyuktāni /
Ca, Śār., 6, 24.1 sa copasthitakāle janmani prasūtimārutayogāt parivṛttyāvākśirā niṣkrāmatyapatyapathena eṣā prakṛtiḥ vikṛtiḥ punarato'nyathā /
Ca, Śār., 8, 16.0 sattvavaiśeṣyakarāṇi punasteṣāṃ teṣāṃ prāṇināṃ mātāpitṛsattvānyantarvatnyāḥ śrutayaścābhīkṣṇaṃ svocitaṃ ca karma sattvaviśeṣābhyāsaśceti //
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 22.2 aṣṭamaṃ māsamupādāya vamanādisādhyeṣu punarvikāreṣvātyayikeṣu mṛdubhir vamanādibhis tadarthakāribhir vopacāraḥ syāt /
Ca, Śār., 8, 25.0 yasyāḥ punarāmānvayāt puṣpadarśanaṃ syāt prāyastasyāstadgarbhopaghātakaraṃ bhavati viruddhopakramatvāttayoḥ //
Ca, Śār., 8, 26.1 yasyāḥ punar uṣṇatīkṣṇopayogād garbhiṇyā mahati saṃjātasāre garbhe puṣpadarśanaṃ syādanyo vā yonisrāvastasyā garbho vṛddhiṃ na prāpnoti niḥsrutatvāt sa kālamavatiṣṭhate'timātraṃ tamupaviṣṭakamityācakṣate kecit /
Ca, Śār., 8, 26.2 upavāsavratakarmaparāyāḥ punaḥ kadāhārāyāḥ snehadveṣiṇyā vātaprakopaṇoktānyāsevamānāyā garbho vṛddhiṃ na prāpnoti pariśuṣkatvāt sa cāpi kālamavatiṣṭhate'timātram aspandanaśca bhavati taṃ tu nāgodaram ityācakṣate //
Ca, Śār., 8, 28.1 yasyāḥ punargarbhaḥ supto na spandate tāṃ śyenamatsyagavayaśikhitāmracūḍatittirīṇām anyatamasya sarpiṣmatā rasena māṣayūṣeṇa vā prabhūtasarpiṣā mūlakayūṣeṇa vā raktaśālīnām odanaṃ mṛdumadhuśītalaṃ bhojayet /
Ca, Śār., 8, 29.1 yasyāḥ punarudāvartavibandhaḥ syādaṣṭame māse na cānuvāsanasādhyaṃ manyeta tatastasyās tadvikārapraśamanam upakalpayennirūham /
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 31.4 paripakvagarbhaśalyāyāḥ punarvimuktagarbhaśalyāyās tadahareva snehopacāraḥ syāt //
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Ca, Śār., 8, 42.1 tasyāstu khalvaparāyāḥ prapatanārthe karmaṇi kriyamāṇe jātamātrasyaiva kumārasya kāryāṇyetāni karmāṇi bhavanti tadyathā aśmanoḥ saṃghaṭṭanaṃ karṇayor mūle śītodakenoṣṇodakena vā mukhapariṣekaḥ tathā sa kleśavihatān prāṇān punarlabheta /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 61.0 dhūpanāni punarvāsasāṃ śayanāstaraṇaprāvaraṇānāṃ ca yavasarṣapātasīhiṅgugugguluvacācorakavayaḥsthāgolomījaṭilāpalaṅkaṣāśokarohiṇīsarpanirmokāṇi ghṛtayuktāni syuḥ //
Ca, Indr., 1, 4.2 tatra yāni puruṣam anāśritāni tānyupadeśato yuktitaśca parīkṣeta puruṣasaṃśrayāṇi punaḥ prakṛtito vikṛtitaśca //
Ca, Indr., 1, 6.0 vikṛtiḥ punarlakṣaṇanimittā ca lakṣyanimittā ca nimittānurūpā ca //
Ca, Indr., 2, 11.1 samāsenāśubhān gandhānekatvenāthavā punaḥ /
Ca, Indr., 4, 6.2 tadeva tu punarbhūyo vistareṇa nibodhata //
Ca, Indr., 5, 45.2 na svapedyaṃ punardṛṣṭvā sa sadyaḥ syānmahāphalaḥ //
Ca, Indr., 5, 46.1 akalyāṇamapi svapnaṃ dṛṣṭvā tatraiva yaḥ punaḥ /
Ca, Indr., 8, 7.2 arogāṇāṃ punastvetat ṣaḍrātraṃ paramucyate //
Ca, Indr., 9, 10.2 viriktaḥ punar ādhmāti yathā pretastathaiva saḥ //
Ca, Indr., 12, 13.1 kathayatyapraśastāni cintayatyathavā punaḥ /
Ca, Indr., 12, 24.1 tatpūrvamabhito vākyaṃ vākyakāle 'thavā punaḥ /
Ca, Indr., 12, 25.2 pathyāturakulānāṃ ca vakṣyāmyautpātikaṃ punaḥ //
Ca, Indr., 12, 29.1 pathacchedo biḍālena śunā sarpeṇa vā punaḥ /
Ca, Indr., 12, 42.1 atyarthaṃ punar eveyaṃ vivakṣā no vidhīyate /
Ca, Cik., 1, 24.1 tasyāṃ saṃśodhanaiḥ śuddhaḥ sukhī jātabalaḥ punaḥ /
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 75.2 anena prayogeṇarṣayaḥ punar yuvatvam avāpur babhūvuś cānekavarṣaśatajīvino nirvikārāḥ paraśarīrabuddhīndriyabalasamuditāś ceruś cātyantaniṣṭhayā tapaḥ //
Ca, Cik., 2, 3.2 anena cyavanādayo maharṣayaḥ punaryuvatvam āpur nārīṇāṃ ceṣṭatamā babhūvuḥ sthirasamasuvibhaktamāṃsāḥ susaṃhatasthiraśarīrāḥ suprasannabalavarṇendriyāḥ sarvatrāpratihataparākramāḥ kleśasahāś ca /
Ca, Cik., 3, 8.2 praśāntaḥ kāraṇairyaiśca punarāvartate jvaraḥ //
Ca, Cik., 3, 9.1 yāścāpi punarāvṛttaṃ kriyāḥ praśamayanti tam /
Ca, Cik., 3, 17.1 punarmāheśvaraṃ bhāgaṃ dhruvaṃ dakṣaḥ prajāpatiḥ /
Ca, Cik., 3, 32.2 punaśca dvividho dṛṣṭaḥ saumyaścāgneya eva vā //
Ca, Cik., 3, 33.1 antarvego bahirvego dvividhaḥ punarucyate /
Ca, Cik., 3, 34.1 punaḥ pañcavidho dṛṣṭo doṣakālabalābalāt /
Ca, Cik., 3, 35.1 punarāśrayabhedena dhātūnāṃ saptadhā mataḥ /
Ca, Cik., 3, 35.2 bhinnaḥ kāraṇabhedena punaraṣṭavidho jvaraḥ //
Ca, Cik., 3, 70.2 punarvivṛddhāḥ sve kāle jvarayanti naraṃ malāḥ //
Ca, Cik., 3, 300.2 sarpiṣo mahatīṃ mātrāṃ pītvā vā chardayet punaḥ //
Ca, Cik., 3, 301.1 upayujyānnapānaṃ vā prabhūtaṃ punarullikhet /
Ca, Cik., 3, 333.2 varjyametannarastasya punarāvartate jvaraḥ //
Ca, Cik., 3, 334.2 svalpenāpyapacāreṇa tasya vyāvartate punaḥ //
Ca, Cik., 3, 335.2 acireṇaiva kālena sa hanti punarāgataḥ //
Ca, Cik., 3, 338.1 evamanye 'pi ca gadā vyāvartante punargatāḥ /
Ca, Cik., 3, 341.2 hitāni punarāvṛtte jvare tiktaghṛtāni ca //
Ca, Cik., 3, 342.1 gurvyabhiṣyandyasātmyānāṃ bhojanāt punarāgate /
Ca, Cik., 5, 26.1 punaḥ punaḥ snehapānaṃ nirūhāḥ sānuvāsanāḥ /
Ca, Cik., 5, 26.1 punaḥ punaḥ snehapānaṃ nirūhāḥ sānuvāsanāḥ /
Ca, Cik., 5, 38.2 samāśvastaṃ saśeṣārtiṃ sarpirabhyāsayet punaḥ //
Ca, Cik., 5, 57.2 ekāntaraṃ dvyantaraṃ vā tryahaṃ viśramya vā punaḥ //
Ca, Cik., 5, 88.1 rasena mātuluṅgasya madhuśuktena vā punaḥ /
Ca, Cik., 5, 174.2 kṣāreṇa yuktaṃ palalaṃ sudhākṣīreṇa vā punaḥ //
Ca, Cik., 5, 180.2 kāryā vātarugārtāyāḥ sarvā vātaharīḥ punaḥ //
Ca, Si., 12, 37.1 saṃskartā kurute tantraṃ purāṇaṃ ca punarnavam /
Ca, Si., 12, 50.1 tasmādetāḥ pravakṣyante vistareṇottare punaḥ /
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 3, 36.2 vardhayet payasā sārdhaṃ tathaivāpanayet punaḥ //
Ca, Cik., 1, 3, 51.1 prakṣiptoddhṛtam apy enat punas tat prakṣiped rase /
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 41.2 yajñasya hi śiraśchinnaṃ punastābhyāṃ samāhitam //
Ca, Cik., 1, 4, 43.2 somābhipatitaścandraḥ kṛtastābhyāṃ punaḥ sukhī //
Ca, Cik., 1, 4, 50.2 kiṃ punarbhiṣajo martyaiḥ pūjyāḥ syur nātiśaktitaḥ //
Ca, Cik., 2, 1, 5.2 kiṃ punaḥ strīśarīre ye saṃghātena pratiṣṭhitāḥ //
Ca, Cik., 2, 1, 29.2 sādhayedghṛtaśeṣaṃ ca supūtaṃ yojayet punaḥ //
Ca, Cik., 2, 4, 29.1 sādhayitvā ghṛtaprasthaṃ payasyaṣṭaguṇe punaḥ /
Ca, Cik., 2, 4, 30.2 siddhaṃ punaḥ śataguṇe gavye payasi sādhayet //
Garbhopaniṣat
GarbhOp, 1, 5.3 jātaś caiva mṛtaś caiva janma caiva punaḥ punaḥ //
GarbhOp, 1, 5.3 jātaś caiva mṛtaś caiva janma caiva punaḥ punaḥ //
Lalitavistara
LalVis, 1, 47.1 tena khalu punaḥ samayena bhagavān śrāvastīṃ mahānagarīmupaniśritya viharati sma satkṛto gurukṛto mānitaḥ pūjitaśca tisṛṇāṃ pariṣadāṃ rājñāṃ rājakumārāṇāṃ rājamantriṇāṃ rājamahāmātrāṇāṃ rājapādamūlikānāṃ kṣatriyabrāhmaṇagṛhapatyamātyapārṣadyānāṃ paurajānapadānām anyatīrthikaśramaṇabrāhmaṇacarakaparivrājakānām //
LalVis, 1, 53.1 tena khalu punaḥ samayena bhagavān rātryāṃ madhyame yāme buddhālaṃkāravyūhaṃ nāma samādhiṃ samāpanno 'bhūt //
LalVis, 1, 63.1 samanantaraspṛṣṭāśca khalu punaste śuddhāvāsakāyikā devaputrāḥ tasyā buddhānusmṛtyasaṅgājñānālokāyā raśmyā ābhiścaivaṃrūpābhirgāthābhiḥ saṃcoditāḥ samantataḥ praśāntāḥ samādhervyutthāya tān buddhānubhāvenāprameyāsaṃkhyeyāgaṇanāsamatikrāntakalpātikrāntān buddhān bhagavanto 'nusmaranti sma //
LalVis, 2, 9.2 atha ca punaramalanayanā anukampā sadevakaṃ lokam //
LalVis, 2, 10.2 atha ca puna rakṣaṇagatānapāyasaṃsthānapekṣasva //
LalVis, 2, 12.2 atha ca puna karuṇamānasa pravarṣa jambudhvaje varṣam //
LalVis, 3, 7.2 tasya khalu punarmaṇiratnasyābhayā sarvamantaḥpuramavabhāsyena sphuṭaṃ bhavati /
LalVis, 3, 7.4 tasya khalu punarmaṇiratnasyābhayā sarvāvantaṃ caturaṅgabalakāyamavabhāsena sphuṭībhavati sāmantena yojanam /
LalVis, 3, 7.5 ye khalu punastasya maṇiratnasya sāmantake manuṣyāḥ prativasanti te tenāvabhāsenāsphuṭa samānā anyonyaṃ saṃjānanti anyonyaṃ paśyanti anyonyamāhuḥ uttiṣṭha bhadramukhāḥ karmāntāni kārayata āpaṇāni prasārayata divā manyāmahe sūryamabhyudgatam /
LalVis, 3, 8.6 sā rājānaṃ cakravartinaṃ muktvā nānyasmin manasāpi rāgaṃ karoti kiṃ punaḥ kāyena /
LalVis, 3, 12.1 tena khalu punarbhikṣavaḥ samayena rājagṛhe mahānagare golāṅgulaparivartane parvate mātaṅgo nāma pratyekabuddho viharati sma /
LalVis, 3, 13.1 tena khalu punarbhikṣavaḥ samayena vārāṇasyāṃ ṛṣipatane mṛgadāve pañca pratyekabuddhaśatāni viharanti sma /
LalVis, 3, 20.1 apare tvāhur idaṃ punaḥ kauśalakulaṃ mahāvāhanaṃ ca mahāparivāraṃ ca mahādhanaṃ ca /
LalVis, 3, 30.1 na khalu punarmārṣāḥ kṛṣṇapakṣe bodhisattvo mātuḥ kukṣāvavakrāmati api tu śuklapakṣe /
LalVis, 4, 3.5 dṛṣṭvā ca punaryena bodhisattvastena sāñjaliṃ praṇamya pañcamaṇḍalairnamasyanti sma /
LalVis, 4, 4.1 atha bodhisattvaḥ punarapi tāṃ mahatīṃ devaparṣadamāmantryaivamāha tena hi mārṣāḥ śṛṇuta cyutyākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ yadete bodhisattvā ebhyo devaputrebhyo bhāṣante /
LalVis, 4, 5.1 asmin khalu punarbhikṣavo dharmālokamukhaparivarte bodhisattvena nirdiśyamāne tasyāṃ devaparṣadi caturaśīter devaputrasahasrāṇām anuttarāyāṃ samyaksaṃbodhau cittānyutpadyante /
LalVis, 4, 8.2 mā gacchata punarapāyān asādhvasukhavedanā yatra //
LalVis, 4, 26.2 punarapi viśuddhacittā upetha varadharmaśravaṇāya //
LalVis, 5, 3.1 atha bodhisattvo maitreyaṃ bodhisattvaṃ tuṣitabhavane 'bhiniṣadya punarapi tāṃ mahatīṃ devaparṣadamāmantrayate sma kīdṛśenāhaṃ mārṣā rūpeṇa mātuḥ kukṣāvavakrāmeyaṃ tatra kecidāhur mārṣā mānavakarūpeṇa /
LalVis, 5, 3.14 tatpunaḥ kīdṛśaṃ gajavaramahāpramāṇaḥ ṣaḍdanto hemajālasaṃkāśaḥ suruciraḥ suraktaśīrṣaḥ sphuṭitagalitarūpavān /
LalVis, 6, 45.1 tena khalu punaḥ samayena kāmāvacarāṇāṃ devānāṃ mahāsaṃnipāto 'bhūt bhagavatsakāśe gantum /
LalVis, 6, 45.2 sa khalu punā ratnavyūho bodhisattvaparibhogo divyairvastrairdivyairmālyair divyairgandhairdivyaiḥ puṣpairdivyairvādyairdivyaiśca paribhogairabhisaṃskṛto 'bhūt /
LalVis, 6, 45.7 kaḥ punarvādaḥ śakro devānāmindraḥ /
LalVis, 6, 47.3 api tu khalu punarmārṣā bhagavatsamīpamupanītaṃ drakṣyāmaḥ /
LalVis, 6, 48.2 sa khalu puna ratnavyūho bodhisattvaparibhogo 'bhirūpaḥ prāsādiko darśanīyaścaturasraścatuṣṭhūṇaḥ /
LalVis, 6, 48.5 tasya khalu punaḥ kūṭāgārasya madhye paryaṅkaḥ prajñaptaḥ tadyathāpi nāma ṣaṇmāsajātasya dārakasya bhittīphalakaḥ /
LalVis, 6, 48.6 sa khalu puna ratnavyūho bodhisattvaparibhoga evaṃ varṇasaṃsthāno yasya na kaścit sadevake loke samārake sabrahmake sadṛśo 'sti ākṛtyā vā varṇena vā /
LalVis, 6, 48.11 tasmin khalu punarbodhisattvaparibhoge paryaṅkaḥ prajñapto yasya sadevake loke nāsti kaścit sadṛśo varṇena vā saṃsthānena vā anyatra kambugrīvāyā bodhisattvasya /
LalVis, 6, 48.13 sa khalu punaḥ kūṭāgāra uragasāracandanamayo yasyaikasuvarṇadharaṇī sāhasraṃ lokadhātuṃ mūlyaṃ kṣamate tathāvidhenoragasāracandanena sa kūṭāgāraḥ samantād anupaliptaḥ /
LalVis, 6, 48.17 tasya khalu punaruragasāracandanasyaivaṃrūpo varṇaḥ tadyathāpi nāma abhijātasya nīlavaiḍūryasya /
LalVis, 6, 48.18 tasya khalu punargandhakūṭāgārasyopari samantādyāvanti kāniciddivyātikrāntāni puṣpāṇi santi tāni sarvāṇi tasmin kūṭāgāre bodhisattvasya pūrvakuśalamūlavipākenānuprāptānyeva jāyante sma /
LalVis, 6, 48.19 sa khalu puna ratnavyūho bodhisattvaparibhogo dṛḍhasāro 'bhedyo vajropamaḥ sparśena ca kācilindikasukhasaṃsparśaḥ /
LalVis, 6, 48.20 tasmin khalu puna ratnavyūhe bodhisattvaparibhoge ye kecit kāmāvacarāṇāṃ devānāṃ bhavanavyūhāste sarve tasmin saṃdṛśyante sma //
LalVis, 6, 51.1 tasmin khalu punaḥ kūṭāgāre yāni kānicit santyatikrāntātikrāntāni māyāguṇaratikrīḍāsamavasṛtasthānāni tāni sarvāṇi tasmin prādurbhāvāni saṃdṛśyante sma bodhisattvasya pūrvakarmavipākena //
LalVis, 6, 52.1 tasmin khalu puna ratnavyūhe bodhisattvaparibhoge śatasahasravyūhaṃ nāma vāsoyugaṃ prādurbhūtam /
LalVis, 6, 53.1 tasya khalu punastathā niṣaṇṇasya śakro devānāmindraścatvāraśca mahārājāno 'ṣṭāviṃśatiśca mahāyakṣasenāpatayo guhyakādhipatiśca nāma yakṣakulaṃ yato vajrapāṇerutpattiste bodhisattvaṃ mātuḥ kukṣigataṃ viditvā satataṃ samitamanubaddhā bhavanti sma /
LalVis, 6, 53.2 santi khalu punaścatasro bodhisattvaparicārakā devatāḥ utkhalī ca nāma samutkhalī ca nāma dhvajavatī ca nāma prabhāvatī ca nāma /
LalVis, 6, 54.1 bodhisattvasya khalu punarmātuḥ kukṣigatasya kāyastathāvidho 'bhūt tadyathāpi nāma parvatamūrdhani rātrāvandhakāratamisrāyāṃ mahānagniskandho yojanādapi dṛśyate sma yāvat pañcabhyo yojanebhyo dṛśyate sma /
LalVis, 6, 55.1 āgacchanti sma khalu punarbhikṣavaścatvāro mahārājāno 'ṣṭāviṃśacca mahāyakṣasenāpatayaḥ sārdhaṃ pañcamātrayakṣaśataiḥ pūrvāhṇakālasamaye bodhisattvasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca /
LalVis, 6, 55.13 vicārya punarapi smṛtaḥ samprajānaṃstaṃ pāṇiṃ pratiṣṭhāpayati sma /
LalVis, 6, 55.14 punaraparaṃ yadā bodhisattvasya keciddarśanāyāgacchanti sma striyo vā puruṣo vā dārako vā dārikā vā tān bodhisattvaḥ pūrvatarameva pratisaṃmodayate sma paścādbodhisattvasya mātā //
LalVis, 6, 57.1 nirgate khalu punaḥ pūrvāhṇakālasamaye madhyāhnakālasamaye pratyupasthite atha khalu śakro devānāmindro niṣkrāntaḥ /
LalVis, 6, 58.1 tasmin khalu punaḥ kūṭāgāre śakrasya devānāmindrasya trāyatriṃśānāṃ devānāṃ ca pratibhāsaḥ saṃdṛśyate sma /
LalVis, 6, 58.2 na khalu punaranyatraivaṃ pariśuddho bodhisattvaparibhogo bhavati yathā mātuḥ kukṣigatasya bodhisattvasya /
LalVis, 6, 58.4 saṃcārya vicārya punarapi smṛtaḥ samprajānan pratiṣṭhāpayati sma /
LalVis, 6, 59.1 nirgate ca khalu punarbhikṣavo madhyāhnakālasamaye sāyāhnakālasamaye pratyupasthite atha khalu brahmā sahāpatiranekairbrahmakāyikair devaputraśatasahasraiḥ parivṛtaḥ puraskṛtastaṃ divyamojobindumādāya yena bodhisattvastenopasaṃkrāmati sma bodhisattvaṃ draṣṭuṃ vandituṃ paryupāsituṃ dharmaṃ ca śrotum /
LalVis, 6, 59.3 punareva ca bodhisattvo dakṣiṇaṃ suvarṇavarṇapāṇimutkṣipya brahmāṇaṃ sahāpatiṃ brahmakāyikāṃśca devaputrān pratisaṃmodate sma /
LalVis, 6, 59.15 te bodhisattvaṃ bodhisattvamātaraṃ ca tripradakṣiṇīkṛtya punareva prakrāmanti sma /
LalVis, 6, 60.1 āgacchanti sma khalu punarbhikṣavaḥ pūrvadakṣiṇapaścimottarābhyo digbhyo 'dhastādupariṣṭāt santāddaśabhyo digbhyo bahūni bodhisattvaśatasahasrāṇi bodhisattvasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca dharmasaṃgītisaṃgāyanāya ca /
LalVis, 6, 61.1 na khalu punarbhikṣavo māyādevī bodhisattvakukṣigate gurukāyatāṃ saṃjānīte sma anyatra laghutāmeva mṛdutāmeva saukhyatāmeva /
LalVis, 6, 61.9 pañcaśikṣāpadasamādattā khalu punaḥ śīlavatī daśakuśalakarmapathe pratiṣṭhitā tasmin samaye bodhisattvamātā bhavati sma /
LalVis, 6, 61.18 dṛṣṭvā ca punastuṣṭā udagrā āttamanāḥ pramuditā prītisaumanasyajātā bhavati sma //
LalVis, 6, 62.1 bodhisattvasya khalu punarbhikṣavo mātuḥ kukṣigatasyādhiṣṭhitaṃ satataṃ samitaṃ rātriṃdivaṃ divyāni tūryāṇi abhinirmāya pranadanti sma /
LalVis, 6, 63.6 sa ca brahmā sahāpatiḥ punareva brahmaloke samāropya pratiṣṭhāpayati sma caityārtham //
LalVis, 6, 64.1 tatra khalu bhagavān punarapi bhikṣūnāmantrayate sma iti hi bhikṣavo daśamāsakukṣigatena bodhisattvena ṣaṭtriṃśannayutāni devamanuṣyāṇāṃ triṣu yāneṣu paripācitānyabhūvan /
LalVis, 7, 28.1 evaṃrūpeṇa khalu puna ṛddhiprātihāryeṇa samanvāgato bodhisattvo mātuḥ kukṣigato 'sthāt /
LalVis, 7, 29.1 tasmin khalu punarbhikṣavaḥ samaye śakro devānāmindro brahmā ca sahāpatiḥ purataḥ sthitāvabhūtām yau bodhisattvaṃ paramagauravajātau divyakāśikavastrāntaritaṃ sarvāṅgapratyaṅgaiḥ smṛtau saṃprajñau pratigṛhṇāte sma //
LalVis, 7, 30.2 aparigṛhītaḥ khalu punarbodhisattvaḥ kenacinmanuṣyabhūtena atha tarhi bodhisattvaṃ devatāḥ prathamataraṃ pratigṛhṇanti sma //
LalVis, 7, 32.1 tasmin khalu punaḥ samaye bodhisattvaḥ pūrvakuśalamūlavipākajenāpratihatena divyacakṣuprādurbhūtena divyena cakṣuṣā sarvāvantaṃ trisāhasraṃ mahāsāhasraṃ lokadhātuṃ sanagaranigamajanapadarāṣṭrarājadhānīṃ sadevamānuṣaṃ paśyati sma /
LalVis, 7, 33.1 yadā bodhisattvaścaramabhavika upajāyate yadā cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate tadā asyemānyevaṃrūpāṇi ṛddhiprātihāryāṇi bhavanti tasmin khalu punarbhikṣavaḥ samaye saṃhṛṣitaromakūpajātāḥ sarvasattvā abhūvan /
LalVis, 7, 33.12 samantarajātasya khalu punarbodhisattvasyaikāntasukhasamarpitāḥ sarvasattvā babhūvuḥ /
LalVis, 7, 35.2 kaḥ punarvāda evaṃ hyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ /
LalVis, 7, 36.1 evamukte bhagavānāyuṣmantamānandametadavocat bhaviṣyanti khalu punarānanda anāgate 'dhvani kecidbhikṣavo 'bhāvitakāyā abhāvitacittā abhāvitaśīlā abhāvitaprajñā bālā apaṇḍitā ābhimānikā uddhatā unnatā asaṃvṛtā vikṣiptacittāḥ kāṅkṣāparīttā vicikitsābahulā aśraddhāḥ śramaṇamalāḥ śramaṇapratirūpakāḥ /
LalVis, 7, 36.5 kathametadyojyate na punaste mohapuruṣā evaṃ jñāsyanti na sukṛtakarmaṇāṃ sattvānāmuccāraprasrāvamaṇḍe kāyaḥ sambhavatīti /
LalVis, 7, 36.11 na khalu punasteṣāṃ mohapuruṣāṇāṃ dharmastainyakānāmevaṃ bhaviṣyati acintyo hi sa sattvo nāsāvasmābhiḥ prāmāṇikaḥ kartavya iti /
LalVis, 7, 36.12 api tu khalvānanda buddharddhiprātihāryamapi te tasmin kāle nāvakalpayiṣyanti kimaṅga punarbodhisattvabhūtasya tathāgatasya bodhisattvaprātihāryāṇi /
LalVis, 7, 39.1 ānanda āha kā punarbhagavan teṣāṃ tathārūpāṇāmasatpuruṣāṇāṃ gatirbhaviṣyati ko 'bhisaṃparāyaḥ /
LalVis, 7, 41.2 viṣamasamudācārāḥ khalu punaste sattvā bhaviṣyanti /
LalVis, 7, 41.13 kaścidānanda darśanenāpi priyo bhavati manāpaśca na tu khalu punaḥ śravaṇena /
LalVis, 7, 41.17 mamāntikāt khalvapyānanda pūrvaṃ bodhisattvacaryāmeva tāvaccarato ye kecidbhayārditāḥ sattvā āgatya abhayaṃ pratiyācante sma tebhyo 'haṃ sattvebhyo 'bhayaṃ dattavān kimaṅga punaretarhyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ /
LalVis, 7, 41.22 kaḥ punarvādo ye māṃ niśritya kuśalamūlānyavaropayanti /
LalVis, 7, 41.24 tatkasmāt khalu punarānanda mitraṃ mitrasya priyaṃ ca manāpaṃ ca bhavati tasyāpi tadapi priyameva bhavati mitrasya yatpriyaṃ mitram tadapi priyameva bhavati manāpaṃ ca /
LalVis, 7, 67.1 iti hi bhikṣavo jāte bodhisattve tatkṣaṇaṃ dānanisargaḥ punaruttari pravartate sma /
LalVis, 7, 82.3 syāt khalu punarbhikṣavo yuṣmākamevaṃ bodhisattvāparādhena māyādevī kālagateti na khalvevaṃ draṣṭavyam /
LalVis, 7, 85.8 atha ca punariyaṃ mahāprajāpatī gautamī kumārasya mātṛsvasā /
LalVis, 7, 86.7 dṛṣṭvā ca punarnaradattaṃ māṇavakamāmantrayate sma yat khalu māṇavaka jānīyā jambudvīpe mahāratnamutpannam /
LalVis, 7, 86.15 sacetpunaragārādanagārikāṃ pravrajiṣyati tathāgato bhaviṣyati arhan samyaksaṃbuddho netā ananyaneyaḥ śāstā loke saṃbuddhaḥ /
LalVis, 7, 94.4 sacetpunaragārādanagārikāṃ pravrajati tathāgato bhaviṣyati vighuṣṭaśabdaḥ samyaksaṃbuddhaḥ /
LalVis, 7, 96.5 abhisaṃbudhya cānuttaraṃ dharmacakraṃ pravartayiṣyati apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā anyena vā punaḥ kenacilloke sahadharmeṇa /
LalVis, 7, 98.1 saṃvidyante khalu punarmahārāja sarvārthasiddhasya kumārasya kāye 'śītyanuvyañjanāni yaiḥ samanvāgataḥ sarvārthasiddhaḥ kumāro nārhatyagāramadhyāvasitum /
LalVis, 7, 124.7 tattvavyākaraṇena ca bodhisattvaṃ vyākṛtya punarapyāgamiṣyāma iti //
LalVis, 7, 126.1 iti hi bhikṣavo maheśvaro devaputraḥ sārdhaṃ śuddhāvāsakāyikairdevaputrair bodhisattvasya mahatpūjopasthānaṃ kṛtvā bodhisattvaṃ tattvavyākaraṇena vyākṛtya punarapi svabhavanaṃ prākrāmat //
LalVis, 8, 11.1 asmin khalu punarbhikṣavo bodhisattvena mahāsattvena devakule praveśe saṃdarśyamāne dvātriṃśatāṃ devaputraśatasahasrāṇāmanuttarāyāṃ samyaksaṃbodhau cittānyutpadyante /
LalVis, 12, 6.1 sa punarapi mīmāṃsopāyakauśalyam āmukhīkṛtya sattvaparipākamavekṣamāṇo mahākaruṇāṃ saṃjanayya tasyāṃ velāyāmimāṃ gāthāmabhāṣata //
LalVis, 12, 33.4 āha nāhaṃ tvāṃ vimānayāmi api tu khalu punastvamabhipaścādāgateti /
LalVis, 12, 39.2 tāṃ śrutvā bodhisattva āha deva asti punariha nagare kaścidyo mayā sārdhaṃ samarthaḥ śilpena śilpamupadarśayitum /
LalVis, 12, 39.3 tato rājā śuddhodanaḥ prahasitavadano bodhisattvamevamāha śakyasi punastvaṃ putra śilpamupadarśayitum sa āha bāḍhaṃ śakyāmi deva /
LalVis, 12, 44.6 kena punarasmānnagaradvārādapakarṣita iti /
LalVis, 12, 59.4 āha kathaṃ punaḥ koṭiśatottarā gaṇanāgatiranupraveṣṭavyā bodhisattva āha śataṃ koṭīnāmayutaṃ nāmocyate /
LalVis, 12, 60.16 tatra ko yuṣmākaṃ yojanapiṇḍaṃ prajānāti kiyanti tāni paramāṇurajāṃsi bhavanti arjuno 'vocad ahameva tāvatkumāra saṃmohamāpannaḥ kimaṅga punarye cānye 'lpabuddhayaḥ /
LalVis, 12, 61.1 asmin khalu punargaṇanāparivarte bodhisattvena nirdiśyamāne arjuno gaṇakamahāmātraḥ sarvaśca śākyagaṇastuṣṭa udagra āttamanāḥ pramudita āścaryādbhutaprāpto 'bhūt /
LalVis, 12, 81.15 na punastatkaścicchaknoti sma taddhanurāropayituṃ prāgeva pūrayitum /
LalVis, 12, 88.1 atha khalu punastena samayena daṇḍapāṇiḥ śākyaḥ svāṃ duhitaraṃ gopāṃ śākyakanyāṃ bodhisattvāya prādāt /
LalVis, 12, 90.2 te tāmupadhyāyanti sma vicārayanti sma navavadhūkā hi nāma pratilīnā tiṣṭhati iyaṃ punarvivṛtaiva sarvadā iti /
LalVis, 12, 104.2 śrutvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto 'nekaratnapratyuptena dūṣyayugena koṭīśatasahasramūlyena ca muktāhāreṇābhijātalohitamuktāpratyuptayā ca suvarṇamālayā gopāṃ śākyakanyām abhicchādyainamudānamudānayati sma //
LalVis, 13, 5.1 atha ca punarbhikṣavo dharmatāpratilambha eṣa ca caramabhāvikānāṃ bodhisattvānāṃ yadavaśyaṃ daśadiglokadhātusthitairbuddhair bhagavadbhirantaḥpuramadhyagatāḥ saṃgītitūryanirnāditairebhirevaṃrūpairdharmamukhaiḥ saṃcoditavyā bhavanti //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 14, 19.1 atha bodhisattvaḥ pratinivartya rathavaraṃ punarapi puraṃ prāviśat //
LalVis, 14, 20.2 dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat //
LalVis, 14, 26.1 atha khalu bhikṣavo bodhisattvaḥ pratinivartya rathavaraṃ punarapi puravaraṃ prāvikṣat //
LalVis, 14, 27.2 dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat //
LalVis, 14, 34.1 atha khalu bhikṣavo bodhisattvaḥ pratinivartya taṃ rathavaraṃ punarapi puraṃ prāvikṣat //
LalVis, 14, 35.3 dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat //
LalVis, 14, 41.1 atha khalu bhikṣavo bodhisattvaḥ pratinivartya taṃ rathavaraṃ punarapi puravaraṃ prāvikṣat //
Mahābhārata
MBh, 1, 1, 37.2 punaḥ saṃkṣipyate sarvaṃ jagat prāpte yugakṣaye //
MBh, 1, 1, 56.2 jagāma tapase dhīmān punar evāśramaṃ prati //
MBh, 1, 1, 59.2 karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ //
MBh, 1, 1, 59.2 karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ //
MBh, 1, 1, 137.2 punar yuktvā vāsudevaṃ prayātaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 159.2 kṛtaṃ kāryaṃ duṣkaraṃ pāṇḍaveyaiḥ prāptaṃ rājyam asapatnaṃ punas taiḥ //
MBh, 1, 1, 162.2 mūrchitaḥ punar āśvastaḥ saṃjayaṃ vākyam abravīt //
MBh, 1, 1, 164.2 niḥśvasantaṃ yathā nāgaṃ muhyamānaṃ punaḥ punaḥ /
MBh, 1, 1, 164.2 niḥśvasantaṃ yathā nāgaṃ muhyamānaṃ punaḥ punaḥ /
MBh, 1, 1, 190.2 nirdahantaṃ prajāḥ kālaṃ kālaḥ śamayate punaḥ //
MBh, 1, 1, 191.2 kālaḥ saṃkṣipate sarvāḥ prajā visṛjate punaḥ /
MBh, 1, 1, 214.24 itihāsair vicitrārthaiḥ punar atraiva ninditau /
MBh, 1, 2, 70.2 yathāvat sūtaputreṇa lomaharṣaṇinā punaḥ //
MBh, 1, 2, 78.1 vasūnāṃ punar utpattir bhāgīrathyāṃ mahātmanām /
MBh, 1, 2, 78.2 śaṃtanor veśmani punasteṣāṃ cārohaṇaṃ divi //
MBh, 1, 2, 102.4 punar eva tato dyūte samāhvayata pāṇḍavān /
MBh, 1, 2, 105.9 punarāgamanaṃ caiva dhṛtarāṣṭrasya śāsanāt /
MBh, 1, 2, 123.1 punarāgamanaṃ caiva teṣāṃ dvaitavanaṃ saraḥ /
MBh, 1, 2, 126.47 avarohaṇaṃ punaścaiva pāṇḍūnāṃ gandhamādanāt /
MBh, 1, 2, 126.51 kāmyakāgamanaṃ caiva punasteṣāṃ mahātmanām /
MBh, 1, 2, 126.52 tatrasthāṃśca punar draṣṭuṃ pāṇḍavān puruṣarṣabhān /
MBh, 1, 2, 126.62 punar dvaitavanaṃ caiva pāṇḍavāḥ samupāgatāḥ /
MBh, 1, 2, 207.2 dagdhasyāstrāgninā pūrvaṃ kṛṣṇāt saṃjīvanaṃ punaḥ //
MBh, 1, 2, 209.3 anugītā tathā proktā samyag bhagavatā punaḥ /
MBh, 1, 2, 214.2 lokāntaragatān vīrān apaśyat punarāgatān //
MBh, 1, 3, 6.1 sa tāṃ punar uvāca /
MBh, 1, 3, 37.1 sa tathety uktvā punar arakṣad gāḥ /
MBh, 1, 3, 42.2 rakṣitvā ca punar upādhyāyagṛham āgamyopādhyāyasyāgrataḥ sthitvā namaścakre //
MBh, 1, 3, 43.1 tam upādhyāyas tathāpi pīvānam eva dṛṣṭvā punar uvāca /
MBh, 1, 3, 46.1 sa tatheti pratijñāya gā rakṣitvā punar upādhyāyagṛhān etya guror agrataḥ sthitvā namaścakre //
MBh, 1, 3, 74.1 sa evam uktaḥ punar eva pratyuvācaitau /
MBh, 1, 3, 91.1 tasya punar upādhyāyaḥ kālāntareṇa gṛhān upajagāma tasmāt pravāsāt /
MBh, 1, 3, 111.1 sa pauṣyaṃ punar uvāca /
MBh, 1, 5, 22.2 śaṅkamāno bhṛgor bhāryāṃ punaḥ punar apṛcchata //
MBh, 1, 5, 22.2 śaṅkamāno bhṛgor bhāryāṃ punaḥ punar apṛcchata //
MBh, 1, 11, 3.1 labdhvā ca sa punaḥ saṃjñāṃ mām uvāca tapodhanaḥ /
MBh, 1, 12, 4.5 tad ṛṣer vacanaṃ tathyaṃ cintayānaḥ punaḥ punaḥ //
MBh, 1, 12, 4.5 tad ṛṣer vacanaṃ tathyaṃ cintayānaḥ punaḥ punaḥ //
MBh, 1, 14, 1.2 saute kathaya tām etāṃ vistareṇa kathāṃ punaḥ /
MBh, 1, 16, 14.2 śira udyamya nāgasya punaḥ punar avākṣipat //
MBh, 1, 16, 14.2 śira udyamya nāgasya punaḥ punar avākṣipat //
MBh, 1, 16, 15.22 devāḥ prītāḥ punar jagmuścakrur vai karma tat tathā /
MBh, 1, 17, 22.1 tad antakajvalanasamānavarcasaṃ punaḥ punar nyapatata vegavat tadā /
MBh, 1, 17, 22.1 tad antakajvalanasamānavarcasaṃ punaḥ punar nyapatata vegavat tadā /
MBh, 1, 21, 10.1 tvam abhraghanavikṣeptā tvām evāhuḥ punar ghanam /
MBh, 1, 21, 13.2 tvaṃ muhūrtastithiśca tvaṃ lavastvaṃ vai punaḥ kṣaṇaḥ //
MBh, 1, 27, 28.1 uvāca caināṃ bhagavān mārīcaḥ punar eva ha /
MBh, 1, 28, 24.6 nadīḥ samāpīya mukhaistatastaiḥ suśīghram āgamya punar javena //
MBh, 1, 30, 18.2 śakro 'pyamṛtam ākṣipya jagāma tridivaṃ punaḥ //
MBh, 1, 37, 7.2 punaḥ punar mṛgaṃ naṣṭaṃ papraccha pitaraṃ tava //
MBh, 1, 37, 7.2 punaḥ punar mṛgaṃ naṣṭaṃ papraccha pitaraṃ tava //
MBh, 1, 37, 26.11 manuṣyāṇāṃ ca yo dhātā rājā rājyakaraḥ punaḥ /
MBh, 1, 38, 5.1 kiṃ punar bāla eva tvaṃ tapasā bhāvitaḥ prabho /
MBh, 1, 38, 20.1 tatra rakṣāṃ kuruṣveti punaḥ punar athābravīt /
MBh, 1, 38, 20.1 tatra rakṣāṃ kuruṣveti punaḥ punar athābravīt /
MBh, 1, 39, 2.4 evam uktastakṣakeṇa kāśyapaḥ punar abravīt //
MBh, 1, 39, 6.1 taṃ dagdhvā sa nagaṃ nāgaḥ kāśyapaṃ punar abravīt /
MBh, 1, 39, 10.2 palāśinaṃ śākhinaṃ ca tathā viṭapinaṃ punaḥ //
MBh, 1, 41, 10.1 tapaso 'sya caturthena tṛtīyenāpi vā punaḥ /
MBh, 1, 43, 16.1 kopo vā dharmaśīlasya dharmalopo 'thavā punaḥ /
MBh, 1, 43, 24.2 kiṃ punar dharmaśīlasya mama vā madvidhasya vā /
MBh, 1, 45, 1.4 pituḥ svargagatiṃ tan me vistareṇa punar vada //
MBh, 1, 46, 1.3 muneḥ kṣutkṣāma āsajya svapuraṃ punar āyayau //
MBh, 1, 46, 18.9 sa evam uktastaṃ prāha kāśyapastakṣakaṃ punaḥ /
MBh, 1, 51, 10.2 tato rājā mantravido 'bravīt punaḥ kruddho vākyaṃ takṣakasyāntam icchan //
MBh, 1, 51, 21.3 punaḥ punar uvācedam āstīkaṃ vadatāṃ varam //
MBh, 1, 51, 21.3 punaḥ punar uvācedam āstīkaṃ vadatāṃ varam //
MBh, 1, 53, 15.1 punarāgamanaṃ kāryam iti cainaṃ vaco 'bravīt /
MBh, 1, 55, 10.1 pramāṇakoṭyāṃ saṃsuptaṃ punar baddhvā vṛkodaram /
MBh, 1, 55, 17.2 adāhayacca viśrabdhān pāvakena punastadā //
MBh, 1, 56, 3.1 sa bhavān vistareṇemāṃ punar ākhyātum arhati /
MBh, 1, 57, 41.1 saṃcintyaivaṃ tadā rājā vicārya ca punaḥ punaḥ /
MBh, 1, 57, 41.1 saṃcintyaivaṃ tadā rājā vicārya ca punaḥ punaḥ /
MBh, 1, 57, 57.53 etān utpādya putrāṃstvaṃ punar evāgamiṣyasi /
MBh, 1, 57, 68.6 dṛṣṭvā tāṃ tu samādhāya vicārya ca punaḥ punaḥ /
MBh, 1, 57, 68.6 dṛṣṭvā tāṃ tu samādhāya vicārya ca punaḥ punaḥ /
MBh, 1, 57, 70.3 tataḥ kanyām anujñāya punaḥ kanyā bhavatviti /
MBh, 1, 58, 7.3 kumārāṃśca kumārīśca punaḥ kṣatrābhivṛddhaye //
MBh, 1, 58, 11.2 adhyatiṣṭhat punaḥ kṣatraṃ saśailavanakānanām //
MBh, 1, 58, 12.1 praśāsati punaḥ kṣatre dharmeṇemāṃ vasuṃdharām /
MBh, 1, 59, 2.2 nirjagāma punastasmāt kṣayān nārāyaṇasya ha //
MBh, 1, 59, 32.1 anāyuṣaḥ punaḥ putrāś catvāro 'surapuṃgavāḥ /
MBh, 1, 59, 49.4 jānībāhuśca vikhyātā hāhāhūhūḥ punastathā //
MBh, 1, 64, 8.2 puṣpavṛṣṭiṃ vicitrāṃ sma vyasṛjaṃste punaḥ punaḥ //
MBh, 1, 64, 8.2 puṣpavṛṣṭiṃ vicitrāṃ sma vyasṛjaṃste punaḥ punaḥ //
MBh, 1, 65, 32.1 atītakāle durbhikṣe yatraitya punar āśramam /
MBh, 1, 67, 14.20 punaḥ prarohate devi vanaṃ paraśunā hatam /
MBh, 1, 67, 17.6 duḥṣantaḥ punar evāha yad yad icchasi tad vada /
MBh, 1, 67, 20.1 viśvāsya caināṃ sa prāyād abravīcca punaḥ punaḥ /
MBh, 1, 67, 20.1 viśvāsya caināṃ sa prāyād abravīcca punaḥ punaḥ /
MBh, 1, 67, 20.14 pradakṣiṇīkṛtāṃ devīṃ punastāṃ pariṣasvaje /
MBh, 1, 67, 20.16 tāṃ devīṃ punar utthāpya mā śuceti punaḥ punaḥ /
MBh, 1, 67, 20.16 tāṃ devīṃ punar utthāpya mā śuceti punaḥ punaḥ /
MBh, 1, 67, 20.16 tāṃ devīṃ punar utthāpya mā śuceti punaḥ punaḥ /
MBh, 1, 67, 23.15 tataḥ prakṣālya pādau sā viśrāntaṃ punar abravīt /
MBh, 1, 67, 26.3 kiṃ punar vidhivat kṛtvā suprajāstvaṃ bhaviṣyasi //
MBh, 1, 68, 9.60 punaḥ provāca bhagavān ānṛśaṃsyāddhitaṃ vacaḥ /
MBh, 1, 68, 13.90 punaḥ punar avocaṃste śākuntalaguṇān api /
MBh, 1, 68, 13.90 punaḥ punar avocaṃste śākuntalaguṇān api /
MBh, 1, 68, 14.3 nivedayitvā te sarve āśramaṃ punar āgatāḥ /
MBh, 1, 68, 36.1 bhāryāṃ patiḥ sampraviśya sa yasmājjāyate punaḥ /
MBh, 1, 68, 54.4 kiṃ punastvaṃ na manyethāḥ sarvajñaḥ putram īdṛśam /
MBh, 1, 69, 15.2 anāstiko 'pyudvijate janaḥ kiṃ punar āstikaḥ //
MBh, 1, 69, 30.3 patir jāyāṃ praviśati sa tasyāṃ jāyate punaḥ /
MBh, 1, 69, 40.3 kṛto lokasamakṣo 'dya saṃbandho vai punaḥ kṛtaḥ /
MBh, 1, 70, 44.4 viśvācyā sahito reme punaścaitrarathe vane /
MBh, 1, 71, 7.2 tān punar jīvayāmāsa kāvyo vidyābalāśrayāt /
MBh, 1, 71, 7.3 tataste punar utthāya yodhayāṃcakrire surān //
MBh, 1, 71, 32.1 sa punar devayānyoktaḥ puṣpāhāro yadṛcchayā /
MBh, 1, 71, 32.3 punastaṃ peṣayitvā tu samudrāmbhasyamiśrayan /
MBh, 1, 71, 32.4 ciraṃ gataṃ punaḥ kanyā pitre taṃ saṃnyavedayat /
MBh, 1, 71, 32.5 vipreṇa punar āhūto vidyayā gurudehajaḥ /
MBh, 1, 71, 32.6 punar āvṛtya tad vṛttaṃ nyavedayata tat tathā /
MBh, 1, 71, 32.8 devayānyā punastatra kadācid vanyam āhara /
MBh, 1, 71, 32.9 ukto 'gacchad vanaṃ taṃ tu dadṛśur dānavāḥ punaḥ //
MBh, 1, 71, 40.2 saṃcodito devayānyā maharṣiḥ punar āhvayat /
MBh, 1, 71, 47.1 na nivartet punar jīvan kaścid anyo mamodarāt /
MBh, 1, 72, 10.1 asurair hanyamāne ca kaca tvayi punaḥ punaḥ /
MBh, 1, 72, 10.1 asurair hanyamāne ca kaca tvayi punaḥ punaḥ /
MBh, 1, 73, 33.2 krodhasaṃraktanayanā darpapūrṇā punaḥ punaḥ //
MBh, 1, 73, 33.2 krodhasaṃraktanayanā darpapūrṇā punaḥ punaḥ //
MBh, 1, 76, 4.1 punaśca nāhuṣo rājā mṛgalipsur yadṛcchayā /
MBh, 1, 77, 6.9 evam uktavatī sā tu śarmiṣṭhā punar abravīt //
MBh, 1, 77, 9.5 gṛhe mudā devayānīputram īkṣya punaḥ punaḥ /
MBh, 1, 77, 9.5 gṛhe mudā devayānīputram īkṣya punaḥ punaḥ /
MBh, 1, 78, 17.5 gṛhītvā tu kare roṣāccharmiṣṭhāṃ punar abravīt /
MBh, 1, 79, 4.1 pūrṇe varṣasahasre tu punaste yauvanaṃ tvaham /
MBh, 1, 79, 9.1 pūrṇe varṣasahasre tu punar dāsyāmi yauvanam /
MBh, 1, 79, 23.17 pūrṇe varṣasahasre tu punaste yauvanaṃ tvaham /
MBh, 1, 80, 11.2 yauvanaṃ pratipede ca pūruḥ svaṃ punar ātmanaḥ //
MBh, 1, 81, 3.2 kālasya nātimahataḥ punaḥ śakreṇa pātitaḥ /
MBh, 1, 81, 3.4 sādhubhiḥ saṃgatiṃ labdhvā punaḥ svargam upeyivān /
MBh, 1, 81, 3.5 svargataśca punar brahman nivasan devaveśmani /
MBh, 1, 81, 5.1 tata eva punaścāpi gataḥ svargam iti śrutiḥ /
MBh, 1, 81, 6.2 karmaṇā kena sa divaṃ punaḥ prāpto mahīpatiḥ /
MBh, 1, 82, 5.21 kathayasva punar me 'dya lokavṛttāntam uttamam //
MBh, 1, 83, 5.3 evaṃ viditvā tu punar yayāte na te 'vamānyāḥ sadṛśaḥ śreyasaśca //
MBh, 1, 84, 11.4 evaṃ bruvāṇaṃ nṛpatiṃ yayātim athāṣṭakaḥ punar evānvapṛcchat /
MBh, 1, 88, 12.52 evam uktvā yayātistu punaḥ provāca buddhimān /
MBh, 1, 88, 20.2 athāṣṭakaḥ punar evānvapṛcchan mātāmahaṃ kautukād indrakalpam /
MBh, 1, 89, 1.6 vistareṇa punar brūhi dauḥṣanter janamejayāt /
MBh, 1, 89, 40.2 punar balibhṛtaścaiva cakre sarvamahīkṣitaḥ //
MBh, 1, 89, 41.1 tataḥ sa pṛthivīṃ prāpya punar īje mahābalaḥ /
MBh, 1, 89, 55.9 punar īje mahāyajñaiḥ samāptavaradakṣiṇaiḥ /
MBh, 1, 89, 55.10 agniṣṭomātirātrāṇām ukthānāṃ somavat punaḥ /
MBh, 1, 89, 55.13 punaḥ sahasraṃ padmānāṃ kaṇvāya bharato dadau /
MBh, 1, 91, 6.2 uktaśca jāto martyeṣu punar lokān avāpsyasi /
MBh, 1, 91, 21.1 na saṃpatsyati martyeṣu punastasya tu saṃtatiḥ /
MBh, 1, 93, 42.3 ayaṃ kumāraḥ putraste vivṛddhaḥ punar eṣyati /
MBh, 1, 94, 80.1 ityuktaḥ punar evātha taṃ dāśaḥ pratyabhāṣata /
MBh, 1, 95, 3.1 athāparaṃ maheṣvāsaṃ satyavatyāṃ punaḥ prabhuḥ /
MBh, 1, 96, 53.37 ityuktā sā samāgamya bhīṣmaṃ punar athābravīt /
MBh, 1, 96, 53.44 ūrdhvaretā hyaham iti pratyuvāca punaḥ punaḥ /
MBh, 1, 96, 53.44 ūrdhvaretā hyaham iti pratyuvāca punaḥ punaḥ /
MBh, 1, 96, 53.56 ambā bhīṣmaṃ punaḥ sālvaṃ bhīṣmaṃ sālvaṃ punaḥ punaḥ /
MBh, 1, 96, 53.56 ambā bhīṣmaṃ punaḥ sālvaṃ bhīṣmaṃ sālvaṃ punaḥ punaḥ /
MBh, 1, 96, 53.56 ambā bhīṣmaṃ punaḥ sālvaṃ bhīṣmaṃ sālvaṃ punaḥ punaḥ /
MBh, 1, 96, 53.105 tām anvagacchad drupadaḥ sāntvaṃ jalpan punaḥ punaḥ /
MBh, 1, 96, 53.105 tām anvagacchad drupadaḥ sāntvaṃ jalpan punaḥ punaḥ /
MBh, 1, 96, 53.131 tato budbudakaṃ gatvā punar astrāṇi so 'karot /
MBh, 1, 97, 14.2 sa satyavati satyaṃ te pratijānāmyahaṃ punaḥ //
MBh, 1, 97, 15.1 parityajeyaṃ trailokyaṃ rājyaṃ deveṣu vā punaḥ /
MBh, 1, 98, 2.1 punaśca dhanur ādāya mahāstrāṇi pramuñcatā /
MBh, 1, 98, 5.4 tataḥ punaḥ samuditaṃ kṣatraṃ samabhavat tadā /
MBh, 1, 98, 30.1 tataḥ prasādayāmāsa punastam ṛṣisattamam /
MBh, 1, 98, 30.2 baliḥ sudeṣṇāṃ bhāryāṃ ca tasmai tāṃ prāhiṇot punaḥ //
MBh, 1, 99, 1.2 punar bharatavaṃśasya hetuṃ saṃtānavṛddhaye /
MBh, 1, 99, 3.10 mātā satyavatī bhīṣmaṃ punar evābhyabhāṣata /
MBh, 1, 99, 3.24 tat satyavati satyaṃ vai punar eva bravīmi te /
MBh, 1, 99, 3.26 parityajeyaṃ trailokyaṃ rājyaṃ deveṣu vā punaḥ /
MBh, 1, 99, 11.3 kanyātvaṃ ca dadau prītaḥ punar vidvāṃstapodhanaḥ /
MBh, 1, 99, 19.3 śubhaṃ śubhānubandhaṃ ca tāṃścaiva trividhān punaḥ /
MBh, 1, 99, 19.5 punaḥ punar yo vicintya dhiyā samyag vyavasyati /
MBh, 1, 99, 19.5 punaḥ punar yo vicintya dhiyā samyag vyavasyati /
MBh, 1, 99, 47.2 naṣṭaṃ ca bhārataṃ vaṃśaṃ punar eva samuddhara /
MBh, 1, 100, 14.1 punar eva tu sā devī paribhāṣya snuṣāṃ tataḥ /
MBh, 1, 100, 19.4 śaśaṃsa sa punar mātre tasya bālasya pāṇḍutām /
MBh, 1, 100, 20.1 taṃ mātā punar evānyam ekaṃ putram ayācata /
MBh, 1, 100, 21.16 niyatā yadi kausalyā bhaviṣyati punaḥ śubhā /
MBh, 1, 100, 29.1 sa dharmasyānṛṇo bhūtvā punar mātrā sametya ca /
MBh, 1, 100, 30.6 nāham asmi punar yoktuṃ śakto mātaḥ sutaṃ prati //
MBh, 1, 102, 15.15 pranaṣṭaḥ śaṃtanor vaṃśaḥ bhīṣmeṇa punar uddhṛtaḥ /
MBh, 1, 102, 21.1 pranaṣṭaṃ śaṃtanor vaṃśaṃ samīkṣya punar uddhṛtam /
MBh, 1, 103, 15.2 punar āyāt svanagaraṃ bhīṣmeṇa pratipūjitaḥ //
MBh, 1, 103, 17.3 tasyāḥ sahodarāḥ kanyāḥ punar eva dadau daśa /
MBh, 1, 104, 9.19 tām arkaḥ punar evedam abravīd bharatarṣabha /
MBh, 1, 104, 9.46 mayā tvaṃ cāpyanujñātā punaḥ kanyā bhaviṣyasi /
MBh, 1, 104, 12.1 prādācca tasyāḥ kanyātvaṃ punaḥ sa paramadyutiḥ /
MBh, 1, 105, 19.1 tad ādāya yayau pāṇḍuḥ punar muditavāhanaḥ /
MBh, 1, 105, 20.2 pranaṣṭaḥ kīrtijaḥ śabdaḥ pāṇḍunā punar uddhṛtaḥ //
MBh, 1, 105, 26.1 pramṛdya pararāṣṭrāṇi kṛtārthaṃ punarāgatam /
MBh, 1, 107, 22.1 śaśāsa caiva bhagavān kālenaitāvatā punaḥ /
MBh, 1, 110, 34.2 nāpriyāṇyācarañ jātu kiṃ punar grāmavāsinām //
MBh, 1, 110, 37.1 pradāya sarvaṃ viprebhyaḥ pāṇḍuḥ punar abhāṣata /
MBh, 1, 112, 29.1 evaṃ bahuvidhaṃ tasyāṃ vilapantyāṃ punaḥ punaḥ /
MBh, 1, 112, 29.1 evaṃ bahuvidhaṃ tasyāṃ vilapantyāṃ punaḥ punaḥ /
MBh, 1, 113, 1.2 evam uktastayā rājā tāṃ devīṃ punar abravīt /
MBh, 1, 113, 40.32 punar bhedasahasraṃ ca tāsām eva tu vistaraḥ /
MBh, 1, 113, 40.47 ādikalpe punaścaiva bhidyante sādhubhiḥ punaḥ /
MBh, 1, 113, 40.47 ādikalpe punaścaiva bhidyante sādhubhiḥ punaḥ /
MBh, 1, 114, 8.1 dhārmikaṃ taṃ sutaṃ labdhvā pāṇḍustāṃ punar abravīt /
MBh, 1, 114, 9.6 dvitīyenopahāreṇa tenoktavidhinā punaḥ /
MBh, 1, 114, 64.1 pāṇḍustu punar evaināṃ putralobhān mahāyaśāḥ /
MBh, 1, 115, 9.2 tataḥ kuntīṃ punaḥ pāṇḍur vivikta idam abravīt /
MBh, 1, 115, 22.1 kuntīm atha punaḥ pāṇḍur mādryarthe samacodayat /
MBh, 1, 116, 13.2 mumoca duḥkhajaṃ śabdaṃ punaḥ punar atīva ha /
MBh, 1, 116, 13.2 mumoca duḥkhajaṃ śabdaṃ punaḥ punar atīva ha /
MBh, 1, 116, 22.21 pādayoḥ patitā kuntī punar utthāya bhūmipam /
MBh, 1, 116, 22.66 praṇaṣṭaṃ bhārataṃ vaṃśaṃ pāṇḍunā punar uddhṛtam /
MBh, 1, 116, 22.68 punar nistāritaṃ kṣatraṃ pāṇḍuputrair mahātmabhiḥ /
MBh, 1, 116, 30.10 pādayoḥ patitā kuntī punar utthāya bhūmipam /
MBh, 1, 116, 30.53 ṛṣīṇāṃ ca pṛthāyāśca namaskṛtya punaḥ punaḥ /
MBh, 1, 116, 30.53 ṛṣīṇāṃ ca pṛthāyāśca namaskṛtya punaḥ punaḥ /
MBh, 1, 117, 25.2 eṣa paitāmaho vaṃśaḥ pāṇḍunā punar uddhṛtaḥ //
MBh, 1, 117, 33.1 gandharvanagarākāraṃ tatraivāntarhitaṃ punaḥ /
MBh, 1, 119, 35.4 punar nidrāvaśaṃ prāptastatraiva prāsvapad balī /
MBh, 1, 119, 35.9 tathānyadivase suptaṃ sarpair ghorānanaiḥ punaḥ /
MBh, 1, 119, 36.1 suptaṃ cāpi punaḥ sarpaistīkṣṇadaṃṣṭrair mahāviṣaiḥ /
MBh, 1, 119, 39.1 bhojane bhīmasenasya punaḥ prākṣepayad viṣam /
MBh, 1, 119, 43.138 duryodhano 'pi taṃ dṛṣṭvā pāṇḍavaṃ punar āgatam /
MBh, 1, 122, 17.2 tām apīṣīkayā caiva anyām apyanyayā punaḥ /
MBh, 1, 122, 32.1 priyaṃ sakhāyaṃ suprīto rājyasthaṃ punar āvrajam /
MBh, 1, 122, 44.1 tato 'rjunaṃ mūrdhni tadā samāghrāya punaḥ punaḥ /
MBh, 1, 122, 44.1 tato 'rjunaṃ mūrdhni tadā samāghrāya punaḥ punaḥ /
MBh, 1, 123, 25.2 te tam ājñāya tattvena punar āgamya pāṇḍavāḥ /
MBh, 1, 123, 53.1 sa muhūrtād iva punar droṇastaṃ pratyabhāṣata /
MBh, 1, 123, 54.2 bhavantaṃ ca tathā bhrātṝn bhāsaṃ ceti punaḥ punaḥ //
MBh, 1, 123, 54.2 bhavantaṃ ca tathā bhrātṝn bhāsaṃ ceti punaḥ punaḥ //
MBh, 1, 123, 63.1 tataḥ prītamanā droṇo muhūrtād iva taṃ punaḥ /
MBh, 1, 123, 64.1 bhāsaṃ paśyasi yadyenaṃ tathā brūhi punar vacaḥ /
MBh, 1, 123, 78.2 jagrāha paramāstraṃ tad āha cainaṃ punar guruḥ /
MBh, 1, 124, 22.5 abhivādya punaḥ śastrān balipuṣpaiḥ samarcitān /
MBh, 1, 125, 20.2 antardhānena cāstreṇa punar antarhito 'bhavat //
MBh, 1, 127, 4.2 aṅgarājyābhiṣekārdram aśrubhiḥ siṣice punaḥ //
MBh, 1, 128, 4.102 sa tathā bhidyamāneṣu kārmukeṣu punaḥ punaḥ /
MBh, 1, 128, 4.102 sa tathā bhidyamāneṣu kārmukeṣu punaḥ punaḥ /
MBh, 1, 128, 8.1 evam uktvā prahasyainaṃ niścitya punar abravīt /
MBh, 1, 128, 10.1 prārthayeyaṃ tvayā sakhyaṃ punar eva nararṣabha /
MBh, 1, 130, 12.2 tadā kuntī sahāpatyā punar eṣyati bhārata //
MBh, 1, 131, 7.1 mameme puruṣā nityaṃ kathayanti punaḥ punaḥ /
MBh, 1, 131, 7.1 mameme puruṣā nityaṃ kathayanti punaḥ punaḥ /
MBh, 1, 131, 10.2 idaṃ vai hāstinapuraṃ sukhinaḥ punar eṣyatha /
MBh, 1, 131, 10.5 nagaraṃ punar evedam upayāsyatha pāṇḍavāḥ //
MBh, 1, 135, 18.5 kṛtvā bilaṃ ca sumahat punaḥ svargam ito gataḥ /
MBh, 1, 135, 18.6 sarvam indre nivedyātha punaḥ svargāt samāgataḥ /
MBh, 1, 136, 19.15 tataḥ punar athovāca jñāpakaṃ pūrvacoditam /
MBh, 1, 136, 19.26 nāvam āropya gaṅgāyāṃ prasthitān abravīt punaḥ /
MBh, 1, 137, 19.2 punar ūcur mahāvīryaṃ bhīmasenam idaṃ vacaḥ //
MBh, 1, 137, 22.1 punar asmān upādāya tathaiva vraja bhārata /
MBh, 1, 138, 14.4 pītodakāste sarve 'pi pariśramavaśāt punaḥ /
MBh, 1, 138, 29.12 punar dīnamanā bhūtvā śāntārcir iva pāvakaḥ /
MBh, 1, 139, 3.2 jṛmbhamāṇo mahāvaktraḥ punaḥ punar avekṣya ca //
MBh, 1, 139, 3.2 jṛmbhamāṇo mahāvaktraḥ punaḥ punar avekṣya ca //
MBh, 1, 141, 21.1 punar bhīmo balād enaṃ vicakarṣa mahābalaḥ /
MBh, 1, 142, 20.3 na jātvayaṃ punar jīven madbāhvantaram āgataḥ /
MBh, 1, 142, 25.5 na punar mānuṣān hatvā bhakṣayiṣyasi rākṣasa //
MBh, 1, 142, 32.2 punar evārjuno vākyam uvācedaṃ vṛkodaram //
MBh, 1, 143, 11.2 punaścaivāgamiṣyāmi viśrambhaṃ kuru me śubhe /
MBh, 1, 143, 37.3 punar drakṣyasi rājyasthān ityabhāṣata tāṃ tadā /
MBh, 1, 144, 4.3 kvacic chandena gacchantaste jagmuḥ prasabhaṃ punaḥ /
MBh, 1, 144, 12.5 punar eva ca dharmātmā idaṃ vacanam abravīt /
MBh, 1, 144, 19.1 iha māṃ sampratīkṣadhvam āgamiṣyāmyahaṃ punaḥ /
MBh, 1, 145, 36.2 kanyāyāṃ naiva tu punar mama tulyāvubhau matau //
MBh, 1, 146, 33.2 labhasva kulajāṃ kanyāṃ dharmaste bhavitā punaḥ /
MBh, 1, 146, 33.4 tataḥ pratiṣṭhito dharmo bhaviṣyati punastava //
MBh, 1, 147, 18.6 mātāpitroḥ punaḥ putrā bhavitāro guṇānvitāḥ /
MBh, 1, 147, 18.7 na tu putrasya pitarau punar jātu bhaviṣyataḥ //
MBh, 1, 147, 22.1 tataḥ sa tṛṇam ādāya prahṛṣṭaḥ punar abravīt /
MBh, 1, 150, 7.2 rājyaṃ cāpahṛtaṃ kṣudrair ājihīrṣāmahe punaḥ //
MBh, 1, 150, 17.5 hṛṣṭaḥ punar imaṃ vāsam āyāto 'laṃkṛtaḥ śubhaiḥ //
MBh, 1, 151, 1.45 tāvad eva hi bhokṣye 'haṃ durlabhaṃ vai punar bhavet /
MBh, 1, 151, 12.2 tāḍayiṣyaṃstadā bhīmaṃ punar abhyadravad balī //
MBh, 1, 151, 15.1 tataḥ sa punar udyamya vṛkṣān bahuvidhān balī /
MBh, 1, 151, 18.7 ākṣipto bhīmasenena punar evotthito hasan /
MBh, 1, 152, 6.4 sa eva rākṣaso nūnaṃ punar āyāti naḥ purīm /
MBh, 1, 152, 6.7 dvāreṣu caturṣu kṣiptvā punar āgāt sa mārutiḥ /
MBh, 1, 154, 23.2 prārthayāmi tvayā sakhyaṃ punar eva narādhipa /
MBh, 1, 155, 13.2 ārādhayiṣyan drupadaḥ sa taṃ paryacarat punaḥ //
MBh, 1, 155, 18.3 kīrtayan guṇam annānām aghṛṇī ca punaḥ punaḥ //
MBh, 1, 155, 18.3 kīrtayan guṇam annānām aghṛṇī ca punaḥ punaḥ //
MBh, 1, 156, 4.2 sarvāṇi tāni dṛṣṭāni punaḥ punar ariṃdama //
MBh, 1, 156, 4.2 sarvāṇi tāni dṛṣṭāni punaḥ punar ariṃdama //
MBh, 1, 156, 5.1 punar dṛṣṭāni tānyeva prīṇayanti na nastathā /
MBh, 1, 156, 9.3 anujāṃstu na jānāmi gaccheyur neti vā punaḥ //
MBh, 1, 157, 5.2 vicitrāśca kathāstāstāḥ punar evedam abravīt //
MBh, 1, 157, 10.2 patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ //
MBh, 1, 157, 10.2 patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ //
MBh, 1, 157, 12.2 punar evābravīd deva idaṃ vacanam uttamam //
MBh, 1, 157, 13.1 pañcakṛtvastvayā uktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 158, 18.1 iyaṃ bhūtvā caikavaprā śucir ākāśagā punaḥ /
MBh, 1, 160, 25.2 punaḥ saṃtarkayāmāsa raver bhraṣṭām iva prabhām /
MBh, 1, 161, 2.2 punaḥ pīnāyataśroṇī darśayāmāsa taṃ nṛpam //
MBh, 1, 161, 12.4 na tvāṃ dṛṣṭvā punar anyāṃ draṣṭuṃ kalyāṇi rocaye /
MBh, 1, 162, 1.4 prāskhalaccāsakṛd rājā punar utthāya dhāvati /
MBh, 1, 162, 1.6 sa tu rājā punar bhūmau tatraiva nipapāta ha /
MBh, 1, 162, 10.2 sa tu rājā giriprasthe tasmin punar upāviśat /
MBh, 1, 163, 6.1 vasiṣṭho 'tha visṛṣṭaśca punar evājagāma ha /
MBh, 1, 163, 19.2 tasmin nṛpatiśārdūle praviṣṭe nagaraṃ punaḥ /
MBh, 1, 163, 21.1 tato dvādaśa varṣāṇi punar īje narādhipaḥ /
MBh, 1, 164, 8.1 mṛtāṃśca punar āhartuṃ yaḥ sa putrān yamakṣayāt /
MBh, 1, 165, 16.1 arbudena gavāṃ brahman mama rājyena vā punaḥ /
MBh, 1, 165, 24.2 śṛṇomi te ravaṃ bhadre vinadantyāḥ punaḥ punaḥ /
MBh, 1, 165, 24.2 śṛṇomi te ravaṃ bhadre vinadantyāḥ punaḥ punaḥ /
MBh, 1, 166, 21.1 dadarśa taṃ dvijaḥ kaścid rājānaṃ prasthitaṃ punaḥ /
MBh, 1, 166, 28.2 apyenaṃ naramāṃsena bhojayeti punaḥ punaḥ //
MBh, 1, 166, 28.2 apyenaṃ naramāṃsena bhojayeti punaḥ punaḥ //
MBh, 1, 166, 38.1 śaktinaṃ tu hataṃ dṛṣṭvā viśvāmitrastataḥ punaḥ /
MBh, 1, 166, 46.3 jagāma sa tataḥ khinnaḥ punar evāśramaṃ prati //
MBh, 1, 167, 1.3 nirjagāma suduḥkhārtaḥ punar evāśramāt tataḥ //
MBh, 1, 167, 3.1 atha cintāṃ samāpede punaḥ pauravanandana /
MBh, 1, 167, 8.1 tataḥ sa punar evarṣir nadīṃ haimavatīṃ tadā /
MBh, 1, 167, 10.2 martuṃ na śakyam ityuktvā punar evāśramaṃ yayau /
MBh, 1, 168, 4.1 mantrapūtena ca punaḥ sa tam abhyukṣya vāriṇā /
MBh, 1, 168, 23.2 rājñābhivāditastena jagāma punar āśramam //
MBh, 1, 169, 25.2 punar dṛṣṭipradānena rājñaḥ saṃtrātum arhasi //
MBh, 1, 171, 14.2 upekṣamāṇasya punar lokānāṃ kilbiṣād bhayam //
MBh, 1, 173, 1.2 punaścaiva mahātejā viśvāmitrajighāṃsayā /
MBh, 1, 175, 17.2 sahāsmābhir mahātmānaḥ punaḥ pratinivartsyatha //
MBh, 1, 180, 16.11 rādhā yantraṃ racayatu punar viddham apyastvaviddham /
MBh, 1, 181, 20.8 punaḥ punastu rādheyaśchinnadhanvā mahābalaḥ /
MBh, 1, 181, 20.8 punaḥ punastu rādheyaśchinnadhanvā mahābalaḥ /
MBh, 1, 181, 20.10 punar āyān muhūrtena gṛhītvā saśaraṃ dhanuḥ /
MBh, 1, 181, 31.3 athainān upalabhyeha punar yotsyāmahe vayam /
MBh, 1, 188, 22.46 ramaya tvam acintyātman punaścaikatvam āsthitaḥ /
MBh, 1, 188, 22.51 vicacāra yathākāmaṃ kāmarūpavapuḥ punaḥ /
MBh, 1, 188, 22.57 paryupetya punar meruṃ merau vāsam arocayat /
MBh, 1, 188, 22.60 girirūpaṃ yadā dadhre sa maharṣistadā punaḥ /
MBh, 1, 188, 22.64 pupoṣa ca vapur yasya tasyānugaṃ punaḥ /
MBh, 1, 188, 22.114 pañcakṛtvastvayā hyuktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 189, 17.2 ānīyatām eṣa yato 'ham ārān mainaṃ darpaḥ punar apyāviśeta //
MBh, 1, 189, 18.2 tam abravīd bhagavān ugratejā maivaṃ punaḥ śakra kṛthāḥ kathaṃcit //
MBh, 1, 189, 26.1 āgantāraḥ punar evendralokaṃ svakarmaṇā pūrvajitaṃ mahārham /
MBh, 1, 189, 27.4 astrair divyair mānuṣān yodhayitvā āgantāraḥ punar evendralokam //
MBh, 1, 189, 28.2 etacchrutvā vajrapāṇir vacastu devaśreṣṭhaṃ punar evedam āha /
MBh, 1, 189, 43.2 patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ //
MBh, 1, 189, 43.2 patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ //
MBh, 1, 189, 45.3 tāṃ devadevaḥ prītātmā punaḥ prāha śubhaṃ vacaḥ //
MBh, 1, 189, 46.1 pañcakṛtvastvayā uktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 192, 6.3 punarjātān iti smaitān manyante sarvapārthivāḥ //
MBh, 1, 192, 7.26 punar yad iha mucyante mahan no bhayam āviśet /
MBh, 1, 192, 7.105 yathā punar arighnānāṃ prasavo yuddha eva ca /
MBh, 1, 192, 7.171 rathenātha mahābāhur arjuno 'bhyapatat punaḥ /
MBh, 1, 192, 7.183 dhṛtaṃ tat punar evāsīd balaṃ pārthaprakampitam /
MBh, 1, 192, 21.16 āliṅgasveti māṃ kṣattaḥ punaḥ punar abhāṣata /
MBh, 1, 192, 21.16 āliṅgasveti māṃ kṣattaḥ punaḥ punar abhāṣata /
MBh, 1, 196, 6.2 punaḥ punaśca kaunteyān mādrīputrau ca sāntvayan //
MBh, 1, 196, 6.2 punaḥ punaśca kaunteyān mādrīputrau ca sāntvayan //
MBh, 1, 198, 11.2 vacanād dhṛtarāṣṭrasya snehayuktaṃ punaḥ punaḥ /
MBh, 1, 198, 11.2 vacanād dhṛtarāṣṭrasya snehayuktaṃ punaḥ punaḥ /
MBh, 1, 198, 13.5 kṛtvā mithastu saṃlāpaṃ mudā punar abhāṣata /
MBh, 1, 198, 16.1 abravīt kuśalaṃ rājan prīyamāṇaḥ punaḥ punaḥ /
MBh, 1, 198, 16.1 abravīt kuśalaṃ rājan prīyamāṇaḥ punaḥ punaḥ /
MBh, 1, 199, 17.1 ayaṃ sa puruṣavyāghraḥ punar āyāti dharmavit /
MBh, 1, 199, 19.2 yan naḥ kuntīsutā vīrā bhartāraḥ punarāgatāḥ //
MBh, 1, 199, 24.10 punar vo vigraho mā bhūt khāṇḍavaprastham āviśa //
MBh, 1, 199, 49.28 kiṃ punastvam anāthānāṃ daridrāṇāṃ viśeṣataḥ /
MBh, 1, 201, 11.1 ratnaiḥ pralobhayāmāsuḥ strībhiścobhau punaḥ punaḥ /
MBh, 1, 201, 11.1 ratnaiḥ pralobhayāmāsuḥ strībhiścobhau punaḥ punaḥ /
MBh, 1, 201, 12.1 atha māyāṃ punar devāstayoścakrur mahātmanoḥ /
MBh, 1, 202, 21.1 siṃhau bhūtvā punar vyāghrau punaścāntarhitāvubhau /
MBh, 1, 202, 21.1 siṃhau bhūtvā punar vyāghrau punaścāntarhitāvubhau /
MBh, 1, 204, 8.4 kiṃ punar darśanaṃ tasyā vilāsollāsitaṃ prabho /
MBh, 1, 205, 12.2 tasya cārtasya tair vākyaiścodyamānaḥ punaḥ punaḥ /
MBh, 1, 205, 12.2 tasya cārtasya tair vākyaiścodyamānaḥ punaḥ punaḥ /
MBh, 1, 206, 34.8 āgatastu punastatra gaṅgādvāraṃ tayā saha /
MBh, 1, 209, 10.1 tadā yūyaṃ punaḥ sarvāḥ svarūpaṃ pratipatsyatha /
MBh, 1, 209, 13.2 samāgacchema yo nastad rūpam āpādayet punaḥ //
MBh, 1, 209, 16.2 kva gacchāmo vayaṃ sarvā yatra lapsyāmahe punaḥ /
MBh, 1, 209, 23.2 citrāṅgadāṃ punar draṣṭuṃ maṇalūrapuraṃ yayau //
MBh, 1, 209, 24.6 citrāṅgadāṃ punar vākyam abravīt pākaśāsaniḥ /
MBh, 1, 210, 2.24 punaḥ punaḥ satyabhāmā cābravīt puruṣottamam /
MBh, 1, 210, 2.24 punaḥ punaḥ satyabhāmā cābravīt puruṣottamam /
MBh, 1, 210, 2.26 bhavān bahuprakāreṇa jahāsa ca punaḥ punaḥ /
MBh, 1, 210, 2.26 bhavān bahuprakāreṇa jahāsa ca punaḥ punaḥ /
MBh, 1, 210, 2.32 subhadrāṃ cintayānastu tadarthe cāpi māṃ punaḥ /
MBh, 1, 210, 20.2 samānavayasaḥ sarvān āśliṣya sa punaḥ punaḥ //
MBh, 1, 210, 20.2 samānavayasaḥ sarvān āśliṣya sa punaḥ punaḥ //
MBh, 1, 212, 1.16 punaḥ punaścintayānaḥ subhadrāṃ bhadrabhāṣiṇīm /
MBh, 1, 212, 1.16 punaḥ punaścintayānaḥ subhadrāṃ bhadrabhāṣiṇīm /
MBh, 1, 212, 1.381 bhadrā bhadrajavopetān punar aśvān acodayat /
MBh, 1, 212, 24.2 punar eva sabhāmadhye sarve tu samupāviśan //
MBh, 1, 213, 12.21 utthāpya ca punaḥ pārtho yāhi yāhīti so 'bravīt /
MBh, 1, 213, 55.4 pūjitāḥ kurubhir jagmuḥ punar dvāravatīṃ purīm //
MBh, 1, 214, 15.2 sāyāhne punar eṣyāmo rocatāṃ te janārdana //
MBh, 1, 215, 11.74 pūrṇe tu dvādaśe varṣe punar āyān maheśvaram /
MBh, 1, 215, 11.84 svapuraṃ punar āgamya saṃbhārān punar ārjayat /
MBh, 1, 215, 11.84 svapuraṃ punar āgamya saṃbhārān punar ārjayat /
MBh, 1, 216, 24.2 hatvāpratihataṃ saṃkhye pāṇim eṣyati te punaḥ //
MBh, 1, 216, 27.2 kiṃ punar vajriṇaikena pannagārthe yuyutsunā //
MBh, 1, 216, 29.3 sa surāsuramānavān kiṃ punar vajriṇaikaṃ tu //
MBh, 1, 217, 1.22 tato brahmāṇam agamat punar jñāpitavān prabhum /
MBh, 1, 217, 7.2 tatra tatra vighūrṇantaḥ punar agnau prapedire //
MBh, 1, 217, 12.2 ūrdhvam utpatya vegena nipetuḥ pāvake punaḥ //
MBh, 1, 217, 21.2 punar evābhyavarṣat tam ambhaḥ pravisṛjan bahu //
MBh, 1, 219, 7.2 hatvānekāni sattvāni pāṇim eti punaḥ punaḥ //
MBh, 1, 219, 7.2 hatvānekāni sattvāni pāṇim eti punaḥ punaḥ //
MBh, 1, 219, 22.2 nirviśaṅkaṃ punar dāvaṃ dāhayāmāsatustadā //
MBh, 1, 219, 29.2 nirīkṣituṃ vai śaknoti kaścid yoddhuṃ kutaḥ punaḥ //
MBh, 1, 220, 23.1 tvām ekam āhuḥ kavayastvām āhustrividhaṃ punaḥ /
MBh, 1, 222, 15.2 athāsmān na dahed agnir āyāstvaṃ punar eva naḥ /
MBh, 1, 223, 14.1 sṛṣṭvā lokāṃstrīn imān havyavāha prāpte kāle pacasi punaḥ samiddhaḥ /
MBh, 1, 223, 14.2 sarvasyāsya bhuvanasya prasūtis tvam evāgne bhavasi punaḥ pratiṣṭhā //
MBh, 1, 223, 16.3 viśvān ādāya punar utsargakāle sṛṣṭvā vṛṣṭyā bhāvayasīha śukra //
MBh, 1, 223, 17.1 tvatta etāḥ punaḥ śukra vīrudho haritacchadāḥ /
MBh, 1, 224, 19.1 aśraddheyatamaṃ teṣāṃ darśanaṃ sā punaḥ punaḥ /
MBh, 1, 224, 19.1 aśraddheyatamaṃ teṣāṃ darśanaṃ sā punaḥ punaḥ /
MBh, 1, 224, 21.1 lālapyamānam ekaikaṃ jaritāṃ ca punaḥ punaḥ /
MBh, 1, 224, 21.1 lālapyamānam ekaikaṃ jaritāṃ ca punaḥ punaḥ /
MBh, 1, 225, 14.2 hutāśanam anujñāpya jagāma tridivaṃ punaḥ //
MBh, 2, 1, 2.4 prāñjaliḥ ślakṣṇayā vācā pūjayitvā punaḥ punaḥ //
MBh, 2, 1, 2.4 prāñjaliḥ ślakṣṇayā vācā pūjayitvā punaḥ punaḥ //
MBh, 2, 5, 21.4 sarve vā punar utsṛṣṭāḥ saṃsṛṣṭaṃ hyatra kāraṇam //
MBh, 2, 5, 22.1 kaccid rājan kṛtānyeva kṛtaprāyāṇi vā punaḥ /
MBh, 2, 5, 60.1 kaccid āyasya cārdhena caturbhāgena vā punaḥ /
MBh, 2, 5, 100.5 dharmarājaṃ mahātmānaṃ punar āha ca tattvataḥ //
MBh, 2, 11, 30.9 etair āpyāyitaiḥ pūrvaṃ somaścāpyāyyate punaḥ /
MBh, 2, 12, 9.2 rājasūyaṃ prati tadā punaḥ punar apṛcchata //
MBh, 2, 12, 9.2 rājasūyaṃ prati tadā punaḥ punar apṛcchata //
MBh, 2, 12, 17.9 punaḥ punar mano dadhre rājasūyāya bhārata //
MBh, 2, 12, 17.9 punaḥ punar mano dadhre rājasūyāya bhārata //
MBh, 2, 12, 18.1 sa bhrātṛbhiḥ punar dhīmān ṛtvigbhiśca mahātmabhiḥ /
MBh, 2, 12, 22.1 sa tu rājā mahāprājñaḥ punar evātmanātmavān /
MBh, 2, 13, 44.2 punar ānanditāḥ sarve mathurāyāṃ vasāmahe //
MBh, 2, 13, 46.2 patighnaṃ me jahītyevaṃ punaḥ punar ariṃdama //
MBh, 2, 13, 46.2 patighnaṃ me jahītyevaṃ punaḥ punar ariṃdama //
MBh, 2, 13, 50.1 punar niveśanaṃ tasyāṃ kṛtavanto vayaṃ nṛpa /
MBh, 2, 13, 51.1 striyo 'pi yasyāṃ yudhyeyuḥ kiṃ punar vṛṣṇipuṃgavāḥ /
MBh, 2, 14, 6.9 evaṃ jānan hi vārṣṇeya vimṛśāmi punaḥ punaḥ /
MBh, 2, 14, 6.9 evaṃ jānan hi vārṣṇeya vimṛśāmi punaḥ punaḥ /
MBh, 2, 14, 16.4 kathaṃ jitvā punar yūyam asmān saṃpratiyāsyatha //
MBh, 2, 16, 30.14 paurair anugataścāpi viveśa svapuraṃ punaḥ /
MBh, 2, 16, 37.5 tato viviśatur dhātryau punar antaḥpuraṃ tadā /
MBh, 2, 17, 3.3 meruṃ vā khādituṃ śaktā kiṃ punastava bālakam /
MBh, 2, 17, 8.1 kasyacit tvatha kālasya punar eva mahātapāḥ /
MBh, 2, 20, 28.1 sainyaṃ sainyena vyūḍhena eka ekena vā punaḥ /
MBh, 2, 22, 42.2 viveśa rājā matimān punar bārhadrathaṃ puram //
MBh, 2, 22, 46.2 punaḥ svanagaraṃ prāptāvakṣatāviti bhārata //
MBh, 2, 25, 20.2 ājagāma punar vīraḥ śakraprasthaṃ purottamam //
MBh, 2, 28, 42.2 tataḥ sa ratnānyādāya punaḥ prāyād yudhāṃ patiḥ //
MBh, 2, 29, 7.2 punaśca parivṛtyātha puṣkarāraṇyavāsinaḥ //
MBh, 2, 33, 15.2 anyonyam abhinighnantaḥ punar lokān avāpsyatha //
MBh, 2, 33, 19.2 ādāsyati punaḥ kṣatram evaṃ balasamanvitam //
MBh, 2, 34, 19.1 ayuktām ātmanaḥ pūjāṃ tvaṃ punar bahu manyase /
MBh, 2, 37, 11.1 nūnam etat samādātuṃ punar icchatyadhokṣajaḥ /
MBh, 2, 39, 17.1 utpatantaṃ tu vegena punaḥ punar ariṃdamaḥ /
MBh, 2, 39, 17.1 utpatantaṃ tu vegena punaḥ punar ariṃdamaḥ /
MBh, 2, 40, 7.2 prāñjalistaṃ namasyāmi bravītu sa punar vacaḥ //
MBh, 2, 40, 8.2 antarhitaṃ tato bhūtam uvācedaṃ punar vacaḥ //
MBh, 2, 41, 3.2 tam eva punar ādātum icchat pṛthuyaśā hariḥ //
MBh, 2, 41, 5.3 uvāca cainaṃ saṃkruddhaḥ punar bhīṣmam athottaram //
MBh, 2, 43, 9.1 punar vasanam utkṣipya pratariṣyann iva sthalam /
MBh, 2, 43, 9.2 āruroha tataḥ sarve jahasuste punar janāḥ //
MBh, 2, 43, 17.2 nābhyabhāṣat subalajaṃ bhāṣamāṇaṃ punaḥ punaḥ //
MBh, 2, 43, 17.2 nābhyabhāṣat subalajaṃ bhāṣamāṇaṃ punaḥ punaḥ //
MBh, 2, 46, 6.2 duryodhanam idaṃ vākyam uvāca vijane punaḥ //
MBh, 2, 46, 29.1 punaśca tādṛśīm eva vāpīṃ jalajaśālinīm /
MBh, 2, 46, 34.2 idaṃ dvāram ito gaccha rājann iti punaḥ punaḥ //
MBh, 2, 46, 34.2 idaṃ dvāram ito gaccha rājann iti punaḥ punaḥ //
MBh, 2, 55, 15.2 mālākāra ivārāme snehaṃ kurvan punaḥ punaḥ //
MBh, 2, 55, 15.2 mālākāra ivārāme snehaṃ kurvan punaḥ punaḥ //
MBh, 2, 58, 31.3 paṇasva kṛṣṇāṃ pāñcālīṃ tayātmānaṃ punar jaya //
MBh, 2, 58, 41.1 dhṛtarāṣṭrastu saṃhṛṣṭaḥ paryapṛcchat punaḥ punaḥ /
MBh, 2, 58, 41.1 dhṛtarāṣṭrastu saṃhṛṣṭaḥ paryapṛcchat punaḥ punaḥ /
MBh, 2, 58, 43.2 jitam ityeva tān akṣān punar evānvapadyata //
MBh, 2, 60, 17.2 vihāya mānaṃ punar eva sabhyān uvāca kṛṣṇāṃ kim ahaṃ bravīmi //
MBh, 2, 61, 57.1 yaḥ punar vitathaṃ brūyād dharmadarśī sabhāṃ gataḥ /
MBh, 2, 66, 17.1 punar dīvyāma bhadraṃ te vanavāsāya pāṇḍavaiḥ /
MBh, 2, 66, 19.2 jñātāśca punar anyāni vane varṣāṇi dvādaśa //
MBh, 2, 66, 20.2 akṣān uptvā punardyūtam idaṃ dīvyantu pāṇḍavāḥ //
MBh, 2, 66, 24.3 āgacchantu punardyūtam idaṃ kurvantu pāṇḍavāḥ //
MBh, 2, 66, 32.2 śame dhṛtān punaḥ pārthān kopayet ko nu bhārata //
MBh, 2, 66, 33.1 smarantaṃ tvām ājamīḍha smārayiṣyāmyahaṃ punaḥ /
MBh, 2, 66, 37.2 punardyūtaṃ prakurvantu māmakāḥ pāṇḍavaiḥ saha //
MBh, 2, 67, 3.3 na nivṛttistayor asti devitavyaṃ punar yadi //
MBh, 2, 67, 5.3 jānaṃśca śakuner māyāṃ pārtho dyūtam iyāt punaḥ //
MBh, 2, 67, 6.1 viviśuste sabhāṃ tāṃ tu punar eva mahārathāḥ /
MBh, 2, 67, 7.1 yathopajoṣam āsīnāḥ punardyūtapravṛttaye /
MBh, 2, 67, 10.2 jñātāśca punar anyāni vane varṣāṇi dvādaśa //
MBh, 2, 67, 12.1 trayodaśe ca nirvṛtte punar eva yathocitam /
MBh, 2, 67, 13.2 akṣān uptvā punardyūtam ehi dīvyasva bhārata //
MBh, 2, 67, 15.3 hriyā ca dharmasaṅgācca pārtho dyūtam iyāt punaḥ //
MBh, 2, 67, 16.1 jānann api mahābuddhiḥ punardyūtam avartayat /
MBh, 2, 69, 3.2 sarvān āmantrya gacchāmi draṣṭāsmi punar etya vaḥ //
MBh, 2, 69, 18.2 agadaṃ vo 'stu bhadraṃ vo drakṣyāmi punarāgatān //
MBh, 2, 69, 19.1 āpaddharmārthakṛcchreṣu sarvakāryeṣu vā punaḥ /
MBh, 2, 69, 20.2 kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmaḥ punarāgatam //
MBh, 3, 2, 4.2 kiṃ punar mām ito viprā nivartadhvaṃ yatheṣṭataḥ //
MBh, 3, 2, 68.2 jale bhuvi tathākāśe jāyamānaḥ punaḥ punaḥ //
MBh, 3, 2, 68.2 jale bhuvi tathākāśe jāyamānaḥ punaḥ punaḥ //
MBh, 3, 6, 8.2 kaccit kṣudraḥ śakunir nāyudhāni jeṣyaty asmān punar evākṣavatyām //
MBh, 3, 7, 3.1 sa tu labdhvā punaḥ saṃjñāṃ samutthāya mahītalāt /
MBh, 3, 7, 17.2 yudhiṣṭhirasyānumate punar āyād gajāhvayam //
MBh, 3, 8, 4.1 yāvad asya punar buddhiṃ viduro nāpakarṣati /
MBh, 3, 8, 5.2 punaḥ śoṣaṃ gamiṣyāmi nirāsur niravagrahaḥ //
MBh, 3, 8, 6.2 kariṣye na hi tān ṛddhān punar draṣṭum ihotsahe //
MBh, 3, 8, 9.1 atha vā te grahīṣyanti punar eṣyanti vā puram /
MBh, 3, 8, 20.1 tasya tad vacanaṃ śrutvā pūjayantaḥ punaḥ punaḥ /
MBh, 3, 8, 20.1 tasya tad vacanaṃ śrutvā pūjayantaḥ punaḥ punaḥ /
MBh, 3, 10, 13.1 vadhyamānaḥ pratodena tudyamānaḥ punaḥ punaḥ /
MBh, 3, 10, 13.1 vadhyamānaḥ pratodena tudyamānaḥ punaḥ punaḥ /
MBh, 3, 12, 2.3 śrutapūrvaṃ mayā teṣāṃ kathānteṣu punaḥ punaḥ //
MBh, 3, 12, 2.3 śrutapūrvaṃ mayā teṣāṃ kathānteṣu punaḥ punaḥ //
MBh, 3, 12, 45.2 padā savyena cikṣepa tad rakṣaḥ punar āvrajat //
MBh, 3, 13, 26.2 kṛtaḥ kṣemaḥ punaḥ panthāḥ puraṃ prāgjyotiṣaṃ prati //
MBh, 3, 13, 74.2 baddhvainaṃ kṛṣṇa gaṅgāyāṃ prakṣipya punar āvrajat //
MBh, 3, 13, 78.1 punaḥ suptān upādhākṣīd bālakān vāraṇāvate /
MBh, 3, 13, 111.1 cakṣuṣī parimārjantī niḥśvasantī punaḥ punaḥ /
MBh, 3, 13, 111.1 cakṣuṣī parimārjantī niḥśvasantī punaḥ punaḥ /
MBh, 3, 13, 119.2 api vṛtrahaṇā yuddhe kiṃ punar dhṛtarāṣṭrajaiḥ //
MBh, 3, 15, 11.1 kvāsau kvāsāv iti punas tatra tatra vidhāvati /
MBh, 3, 17, 27.2 kāmagena sa saubhena śālvaḥ punar upāgamat //
MBh, 3, 18, 23.2 mumoca bāṇāṃs tvaritaḥ punar anyān durāsadān //
MBh, 3, 19, 11.3 uvāca sūtaṃ kauravya nivartaya rathaṃ punaḥ //
MBh, 3, 19, 12.1 dārukātmaja maivaṃ tvaṃ punaḥ kārṣīḥ kathaṃcana /
MBh, 3, 19, 16.2 apayānaṃ punaḥ saute maivaṃ kārṣīḥ kathaṃcana //
MBh, 3, 19, 23.2 mṛtyunābhyadhikaḥ saute sa tvaṃ mā vyapayāḥ punaḥ //
MBh, 3, 19, 30.1 sa nivarta rathenāśu punar dārukanandana /
MBh, 3, 20, 14.1 tato bāṇān bahuvidhān punar eva sa saubharāṭ /
MBh, 3, 20, 23.1 saṃharasva punar bāṇam avadhyo 'yaṃ tvayā raṇe /
MBh, 3, 21, 9.2 saśālvaṃ saubhanagaraṃ hatvā draṣṭāsmi vaḥ punaḥ /
MBh, 3, 21, 38.2 labdhālokaś ca rājendra punaḥ śatrum ayodhayam //
MBh, 3, 22, 1.3 yudhyamāno mayā saṃkhye viyad abhyāgamat punaḥ //
MBh, 3, 22, 21.2 suvihvalo mahārāja punaḥ śālvam ayodhayam //
MBh, 3, 23, 7.1 tasminn uparate śabde punar evānyato 'bhavat /
MBh, 3, 23, 9.1 tataḥ prāgjyotiṣaṃ gatvā punar eva vyadṛśyata /
MBh, 3, 23, 19.2 dṛṣṭvā māṃ bāndhavāḥ sarve harṣam āhārayan punaḥ //
MBh, 3, 23, 23.2 yo 'pi syāt pīṭhagaḥ kaścit kiṃ punaḥ samare sthitaḥ //
MBh, 3, 23, 24.2 jahi vṛṣṇikulaśreṣṭha mā tvāṃ kālo 'tyagāt punaḥ //
MBh, 3, 23, 35.2 punaś coddhūya vegena śālvāyety aham abruvam //
MBh, 3, 23, 40.2 ānartān punar āgamya suhṛdāṃ prītim āvaham //
MBh, 3, 30, 1.2 krodho hantā manuṣyāṇāṃ krodho bhāvayitā punaḥ /
MBh, 3, 30, 2.2 yaḥ punaḥ puruṣaḥ krodhaṃ nityaṃ na sahate śubhe /
MBh, 3, 31, 29.1 āryakarmaṇi yuñjānaḥ pāpe vā punar īśvaraḥ /
MBh, 3, 31, 34.1 yathā kāṣṭhena vā kāṣṭham aśmānaṃ cāśmanā punaḥ /
MBh, 3, 33, 44.1 anyeṣāṃ karma saphalam asmākam api vā punaḥ /
MBh, 3, 33, 53.2 api sindhor girer vāpi kiṃ punar martyadharmiṇaḥ //
MBh, 3, 34, 56.2 pārthivo vyajayad rājan na bhūtiṃ na punaḥ śriyam //
MBh, 3, 37, 39.1 tataḥ kāmyakam āsādya punas te bharatarṣabhāḥ /
MBh, 3, 38, 22.2 raṃsyante vīrakarmāṇi kīrtayantaḥ punaḥ punaḥ //
MBh, 3, 38, 22.2 raṃsyante vīrakarmāṇi kīrtayantaḥ punaḥ punaḥ //
MBh, 3, 38, 40.2 na lokān na punaḥ kāmān na devatvaṃ kutaḥ sukham //
MBh, 3, 39, 30.3 prahṛṣṭamanaso jagmur yathāsvaṃ punar āśramān //
MBh, 3, 43, 14.2 āroha tvaṃ mayā sārdhaṃ labdhāstraḥ punar eṣyasi //
MBh, 3, 45, 28.2 tān nihatya raṇe śūraḥ punar yāsyati mānuṣān //
MBh, 3, 46, 36.2 nirdaheyur mama sutān kiṃ punar manyuneritāḥ //
MBh, 3, 49, 17.1 mayā praśamite paścāt tvam eṣyasi vanāt punaḥ /
MBh, 3, 50, 15.2 naiṣadhasya samīpe tu damayantīṃ punaḥ punaḥ //
MBh, 3, 50, 15.2 naiṣadhasya samīpe tu damayantīṃ punaḥ punaḥ //
MBh, 3, 50, 31.2 punar āgamya niṣadhān nale sarvaṃ nyavedayat //
MBh, 3, 52, 9.2 evam uktaḥ sa devais tair naiṣadhaḥ punar abravīt /
MBh, 3, 52, 10.1 pravekṣyasīti taṃ śakraḥ punar evābhyabhāṣata /
MBh, 3, 53, 12.2 ājagāma punas tatra yatra devāḥ samāgatāḥ //
MBh, 3, 54, 15.1 sā viniścitya bahudhā vicārya ca punaḥ punaḥ /
MBh, 3, 54, 15.1 sā viniścitya bahudhā vicārya ca punaḥ punaḥ /
MBh, 3, 54, 37.1 punaśca ramaṇīyeṣu vaneṣūpavaneṣu ca /
MBh, 3, 56, 15.3 taṃ draṣṭum arhasītyevaṃ punaḥ punar abhāṣata //
MBh, 3, 56, 15.3 taṃ draṣṭum arhasītyevaṃ punaḥ punar abhāṣata //
MBh, 3, 57, 5.2 api no bhāgadheyaṃ syād ityuktvā punar āvrajan //
MBh, 3, 57, 7.2 damayantī punar veśma vrīḍitā praviveśa ha //
MBh, 3, 57, 8.2 nalaṃ ca hṛtasarvasvaṃ dhātrīṃ punar uvāca ha //
MBh, 3, 57, 9.1 bṛhatsene punar gaccha vārṣṇeyaṃ nalaśāsanāt /
MBh, 3, 58, 24.2 tava pārthiva saṃkalpaṃ cintayantyāḥ punaḥ punaḥ //
MBh, 3, 58, 24.2 tava pārthiva saṃkalpaṃ cintayantyāḥ punaḥ punaḥ //
MBh, 3, 59, 3.2 iti bruvan nalo rājā damayantīṃ punaḥ punaḥ /
MBh, 3, 59, 3.2 iti bruvan nalo rājā damayantīṃ punaḥ punaḥ /
MBh, 3, 59, 13.1 sa viniścitya bahudhā vicārya ca punaḥ punaḥ /
MBh, 3, 59, 13.1 sa viniścitya bahudhā vicārya ca punaḥ punaḥ /
MBh, 3, 59, 18.1 tato nibaddhahṛdayaḥ punar āgamya tāṃ sabhām /
MBh, 3, 59, 22.1 gatvā gatvā nalo rājā punar eti sabhāṃ muhuḥ /
MBh, 3, 60, 23.1 kathaṃ bhaviṣyasi punar mām anusmṛtya naiṣadha /
MBh, 3, 60, 23.2 pāpān muktaḥ punar labdhvā buddhiṃ ceto dhanāni ca //
MBh, 3, 63, 9.2 utsraṣṭukāmaṃ taṃ nāgaḥ punaḥ karkoṭako 'bravīt //
MBh, 3, 65, 22.2 rājā rājyaparibhraṣṭaḥ punar labdhveva medinīm //
MBh, 3, 66, 13.1 bhīmasya rājñaḥ sā dattā vīrabāhor ahaṃ punaḥ /
MBh, 3, 67, 8.2 bruvadhvaṃ janasaṃsatsu tatra tatra punaḥ punaḥ //
MBh, 3, 67, 8.2 bruvadhvaṃ janasaṃsatsu tatra tatra punaḥ punaḥ //
MBh, 3, 68, 21.3 āsthāsyati punar bhaimī damayantī svayaṃvaram //
MBh, 3, 70, 5.2 yojanaṃ samatikrānto na sa śakyas tvayā punaḥ //
MBh, 3, 70, 37.1 hayottamān utpatato dvijān iva punaḥ punaḥ /
MBh, 3, 70, 37.1 hayottamān utpatato dvijān iva punaḥ punaḥ /
MBh, 3, 71, 26.2 viśrāmyatām iti vadan klānto 'sīti punaḥ punaḥ //
MBh, 3, 71, 26.2 viśrāmyatām iti vadan klānto 'sīti punaḥ punaḥ //
MBh, 3, 72, 10.2 atha yo 'sau tṛtīyo vaḥ sa kutaḥ kasya vā punaḥ /
MBh, 3, 72, 17.3 imāni nārīvākyāni kathayānaḥ punaḥ punaḥ //
MBh, 3, 72, 17.3 imāni nārīvākyāni kathayānaḥ punaḥ punaḥ //
MBh, 3, 72, 22.2 yat purā tat punas tvatto vaidarbhī śrotum icchati //
MBh, 3, 72, 24.2 bāṣpasaṃdigdhayā vācā punar evedam abravīt //
MBh, 3, 73, 6.2 niśāmya ca hayajñasya liṅgāni punar āgamat //
MBh, 3, 73, 19.2 keśinīṃ ślakṣṇayā vācā rudatī punar abravīt //
MBh, 3, 73, 20.1 punar gaccha pramattasya bāhukasyopasaṃskṛtam /
MBh, 3, 77, 4.2 uvāca dīvyāva punar bahu vittaṃ mayārjitam //
MBh, 3, 77, 6.1 punaḥ pravartatāṃ dyūtam iti me niścitā matiḥ /
MBh, 3, 77, 24.2 svapuraṃ preṣayāmāsa pariṣvajya punaḥ punaḥ //
MBh, 3, 77, 24.2 svapuraṃ preṣayāmāsa pariṣvajya punaḥ punaḥ //
MBh, 3, 78, 4.2 punaḥ sve cāvasad rājye pratyāhṛtya mahāyaśāḥ //
MBh, 3, 78, 7.2 duḥkham āsāditaṃ ghoraṃ prāptaś cābhyudayaḥ punaḥ //
MBh, 3, 78, 8.1 tvaṃ punar bhrātṛsahitaḥ kṛṣṇayā caiva pāṇḍava /
MBh, 3, 78, 14.1 bhayaṃ paśyasi yac ca tvam āhvayiṣyati māṃ punaḥ /
MBh, 3, 81, 26.2 pitṛprasādād iccheyaṃ tapasāpyāyanaṃ punaḥ //
MBh, 3, 81, 82.1 kṛto devaiś ca rājendra punar utthāpitas tadā /
MBh, 3, 83, 48.2 sarveṣāṃ punar ādhānaṃ vidhidṛṣṭena karmaṇā //
MBh, 3, 87, 8.2 papāta sa punar lokāṃllebhe dharmān sanātanān //
MBh, 3, 92, 5.2 vardhamānā hyadharmeṇa kṣayaṃ copagatāḥ punaḥ //
MBh, 3, 92, 16.2 punar vetsyasi tāṃ lakṣmīm eṣa panthāḥ sanātanaḥ //
MBh, 3, 93, 3.1 tatra devān pitṝn viprāṃs tarpayitvā punaḥ punaḥ /
MBh, 3, 93, 3.1 tatra devān pitṝn viprāṃs tarpayitvā punaḥ punaḥ /
MBh, 3, 93, 26.2 punaḥ śakṣyantyupādātum anyair dattāni kānicit //
MBh, 3, 94, 7.2 sa punar deham āsthāya jīvan sma pratidṛśyate //
MBh, 3, 94, 8.2 taṃ brāhmaṇaṃ bhojayitvā punar eva samāhvayat //
MBh, 3, 94, 10.1 evaṃ sa brāhmaṇān rājan bhojayitvā punaḥ punaḥ /
MBh, 3, 94, 10.1 evaṃ sa brāhmaṇān rājan bhojayitvā punaḥ punaḥ /
MBh, 3, 103, 15.2 yat tvayā salilaṃ pītaṃ tad asmin punar utsṛja //
MBh, 3, 103, 19.2 pūraṇārthaṃ samudrasya mantrayitvā punaḥ punaḥ /
MBh, 3, 103, 19.2 pūraṇārthaṃ samudrasya mantrayitvā punaḥ punaḥ /
MBh, 3, 109, 5.2 lomaśaṃ punar eva sma paryapṛcchat tad adbhutam //
MBh, 3, 110, 27.2 sa gatvā punar āgacchat prasanneṣu dvijātiṣu /
MBh, 3, 111, 17.1 atharśyaśṛṅgaṃ vikṛtaṃ samīkṣya punaḥ punaḥ pīḍya ca kāyam asya /
MBh, 3, 111, 17.1 atharśyaśṛṅgaṃ vikṛtaṃ samīkṣya punaḥ punaḥ pīḍya ca kāyam asya /
MBh, 3, 112, 3.1 ādhārarūpā punar asya kaṇṭhe vibhrājate vidyudivāntarikṣe /
MBh, 3, 112, 10.2 tad bhūmim āsādya punaḥ punaś ca samutpatatyadbhutarūpam uccaiḥ //
MBh, 3, 112, 10.2 tad bhūmim āsādya punaḥ punaś ca samutpatatyadbhutarūpam uccaiḥ //
MBh, 3, 112, 12.1 sa me samāśliṣya punaḥ śarīraṃ jaṭāsu gṛhyābhyavanāmya vaktram /
MBh, 3, 113, 6.1 yadā punaḥ kāśyapo vai jagāma phalānyāhartuṃ vidhinā śrāmaṇena /
MBh, 3, 113, 6.2 tadā punar lobhayituṃ jagāma sā veśayoṣā munim ṛśyaśṛṅgam //
MBh, 3, 114, 22.2 punar unmajjya salilād vedīrūpā sthitā babhau //
MBh, 3, 115, 27.1 tataḥ prasādayāmāsa śvaśuraṃ sā punaḥ punaḥ /
MBh, 3, 115, 27.1 tataḥ prasādayāmāsa śvaśuraṃ sā punaḥ punaḥ /
MBh, 3, 118, 14.2 tīrtheṣu sarveṣu pariplutāṅgaḥ punaḥ sa śūrpārakam ājagāma //
MBh, 3, 118, 15.1 sa tena tīrthena tu sāgarasya punaḥ prayātaḥ saha sodarīyaiḥ /
MBh, 3, 120, 14.2 tathā praviśyāntaram asya saṃkhye ko nāma jīvan punar āvrajeta //
MBh, 3, 122, 25.2 prāptaprasādo rājā sa sasainyaḥ punar āvrajat //
MBh, 3, 123, 5.1 athāśvinau prahasyaitām abrūtāṃ punar eva tu /
MBh, 3, 123, 11.1 tāv abrūtāṃ punas tvenām āvāṃ devabhiṣagvarau /
MBh, 3, 125, 8.2 akṣeṣu mṛgayāyāṃ ca pūrvasṛṣṭaṃ punaḥ punaḥ //
MBh, 3, 125, 8.2 akṣeṣu mṛgayāyāṃ ca pūrvasṛṣṭaṃ punaḥ punaḥ //
MBh, 3, 127, 21.1 tasyām eva tu te jantur bhavitā punar ātmajaḥ /
MBh, 3, 128, 17.3 punaś ca lebhe lokān svān karmaṇā nirjitāñśubhān /
MBh, 3, 130, 9.2 baddhvātmānaṃ nipatito vipāśaḥ punar utthitaḥ //
MBh, 3, 131, 26.2 punaś cotkṛtya māṃsāni rājā prādād uśīnaraḥ //
MBh, 3, 135, 25.2 upetya balabhid devo vārayāmāsa vai punaḥ //
MBh, 3, 135, 36.3 kliśyate hi janas tāta taramāṇaḥ punaḥ punaḥ //
MBh, 3, 135, 36.3 kliśyate hi janas tāta taramāṇaḥ punaḥ punaḥ //
MBh, 3, 136, 12.1 lālapyamānaṃ taṃ dṛṣṭvā munayaḥ punar ārtavat /
MBh, 3, 137, 10.2 avalupyāparāṃ cātha juhāvāgnau jaṭāṃ punaḥ //
MBh, 3, 137, 16.1 jalahīnaṃ saro dṛṣṭvā yavakrīs tvaritaḥ punaḥ /
MBh, 3, 139, 7.2 punar āgamya tat sattram abravīd bhrātaraṃ vacaḥ //
MBh, 3, 139, 11.3 arvāvasus tadā sattram ājagāma punar muniḥ //
MBh, 3, 139, 14.2 na mayā brahmahatyeyaṃ kṛtetyāha punaḥ punaḥ //
MBh, 3, 139, 14.2 na mayā brahmahatyeyaṃ kṛtetyāha punaḥ punaḥ //
MBh, 3, 139, 23.3 saṃjīvayitvā tān sarvān punar jagmus triviṣṭapam //
MBh, 3, 141, 9.2 kiṃ punaḥ sahadevaṃ ca māṃ ca kṛṣṇāṃ ca bhārata //
MBh, 3, 143, 21.2 pratasthuś ca punar vīrāḥ parvataṃ gandhamādanam //
MBh, 3, 145, 42.1 tatra devān pitṝṃś caiva tarpayantaḥ punaḥ punaḥ /
MBh, 3, 145, 42.1 tatra devān pitṝṃś caiva tarpayantaḥ punaḥ punaḥ /
MBh, 3, 146, 10.2 harer idaṃ me kāmāya kāmyake punar āśrame //
MBh, 3, 146, 11.2 tānyahaṃ netum icchāmi kāmyakaṃ punar āśramam //
MBh, 3, 147, 18.1 uccikṣepa punar dorbhyām indrāyudham ivocchritam /
MBh, 3, 147, 35.2 pratyāgataścāpi punar nāma tatra prakāśya vai //
MBh, 3, 147, 36.2 punaḥ pratyāhṛtā bhāryā naṣṭā vedaśrutir yathā //
MBh, 3, 148, 35.1 yugeṣvāvartamāneṣu dharmo vyāvartate punaḥ /
MBh, 3, 148, 35.2 dharme vyāvartamāne tu loko vyāvartate punaḥ //
MBh, 3, 149, 6.2 visismiye tadā bhīmo jahṛṣe ca punaḥ punaḥ //
MBh, 3, 149, 6.2 visismiye tadā bhīmo jahṛṣe ca punaḥ punaḥ //
MBh, 3, 150, 1.3 bhīmasenaṃ punar dorbhyāṃ paryaṣvajata vānaraḥ //
MBh, 3, 150, 3.1 tataḥ punar athovāca paryaśrunayano hariḥ /
MBh, 3, 153, 26.1 taṃ dṛṣṭvā dharmarājas tu pariṣvajya punaḥ punaḥ /
MBh, 3, 153, 26.1 taṃ dṛṣṭvā dharmarājas tu pariṣvajya punaḥ punaḥ /
MBh, 3, 153, 27.2 punar evaṃ na kartavyaṃ mama ced icchasi priyam //
MBh, 3, 154, 26.2 nāhaṃ brūyāṃ punar jātu kṣatriyo 'smīti bhārata //
MBh, 3, 154, 38.1 abravīcca punar bhīmaṃ roṣāt prasphuritādharaḥ /
MBh, 3, 155, 1.2 nihate rākṣase tasmin punar nārāyaṇāśramam /
MBh, 3, 155, 6.2 devalokād imaṃ lokaṃ drakṣyāmaḥ punarāgatam //
MBh, 3, 156, 12.1 sve sve kila kule jāte putre naptari vā punaḥ /
MBh, 3, 157, 3.3 na khalvāsīt punar yuddhaṃ tasya yakṣair dvijottama //
MBh, 3, 158, 12.3 punar evaṃ na kartavyaṃ mama ced icchasi priyam //
MBh, 3, 160, 15.1 atraiva pratitiṣṭhanti punar atrodayanti ca /
MBh, 3, 160, 22.2 tatra gatvā punar nemaṃ lokam āyānti bhārata //
MBh, 3, 160, 26.1 sa merum anuvṛttaḥ san punar gacchati pāṇḍava /
MBh, 3, 160, 28.2 bhāvayan sarvabhūtāni punar gacchati mandaram //
MBh, 3, 160, 33.2 punaḥ sṛjati varṣāṇi bhagavān bhāvayan prajāḥ //
MBh, 3, 160, 34.2 vardhayan sumahātejāḥ punaḥ pratinivartate //
MBh, 3, 160, 36.2 ādāyaiva tu bhūtānāṃ tejo visṛjate punaḥ //
MBh, 3, 161, 25.2 yayau rathenāpratimaprabheṇa punaḥ sakāśaṃ tridiveśvarasya //
MBh, 3, 162, 12.2 svasti prāpnuhi kaunteya kāmyakaṃ punar āśramam //
MBh, 3, 163, 27.1 punas tāni śarīrāṇi ekībhūtāni bhārata /
MBh, 3, 163, 27.2 adṛśyanta mahārāja tānyahaṃ vyadhamaṃ punaḥ //
MBh, 3, 163, 28.1 aṇur bṛhacchirā bhūtvā bṛhaccāṇuśirāḥ punaḥ /
MBh, 3, 164, 6.1 evam uktvā sa māṃ rājann āśliṣya ca punaḥ punaḥ /
MBh, 3, 164, 6.1 evam uktvā sa māṃ rājann āśliṣya ca punaḥ punaḥ /
MBh, 3, 164, 7.2 punar navam imaṃ lokaṃ kurvann iva sapatnahan //
MBh, 3, 164, 39.1 tvaṃ punaḥ sthita evātra rathe bhrānte kurūdvaha /
MBh, 3, 165, 2.2 kiṃ punar mānuṣe loke mānuṣair akṛtātmabhiḥ /
MBh, 3, 165, 3.1 athābravīt punar devaḥ samprahṛṣṭatanūruhaḥ /
MBh, 3, 167, 24.1 vadhyamānāstatas te tu nivātakavacāḥ punaḥ /
MBh, 3, 168, 26.2 punar bahuvidhā māyāḥ prākurvann amitaujasaḥ //
MBh, 3, 168, 27.1 punaḥ prakāśam abhavat tamasā grasyate punaḥ /
MBh, 3, 168, 27.1 punaḥ prakāśam abhavat tamasā grasyate punaḥ /
MBh, 3, 168, 27.2 vrajatyadarśanaṃ lokaḥ punar apsu nimajjati //
MBh, 3, 169, 35.3 punar mātalinā sārdham agacchaṃ devasadma tat //
MBh, 3, 170, 21.1 te vadhyamānā daiteyāḥ puram āsthāya tat punaḥ /
MBh, 3, 170, 24.1 antarbhūmau nipatitaṃ punar ūrdhvaṃ pratiṣṭhate /
MBh, 3, 170, 24.2 punas tiryak prayātyāśu punar apsu nimajjati //
MBh, 3, 170, 24.2 punas tiryak prayātyāśu punar apsu nimajjati //
MBh, 3, 170, 65.1 tato māṃ devarājo vai samāśvāsya punaḥ punaḥ /
MBh, 3, 170, 65.1 tato māṃ devarājo vai samāśvāsya punaḥ punaḥ /
MBh, 3, 171, 13.2 diṣṭyā vardhāmahe sarve diṣṭyāsi punarāgataḥ //
MBh, 3, 173, 18.2 yathāgataṃ mārgam avekṣamāṇaḥ punar giriṃ caiva nirīkṣamāṇaḥ //
MBh, 3, 174, 2.1 tatas tu teṣāṃ punar eva harṣaḥ kailāsam ālokya mahān babhūva /
MBh, 3, 174, 8.2 abhyāyayus te badarīṃ viśālāṃ sukhena vīrāḥ punar eva vāsam //
MBh, 3, 176, 34.1 kiṃ punar dhṛtarāṣṭrasya putraṃ durdyūtadevinam /
MBh, 3, 177, 22.1 yat punar bhavatā proktaṃ na vedyaṃ vidyata iti ha /
MBh, 3, 177, 31.1 kṛtakṛtyāḥ punar varṇā yadi vṛttaṃ na vidyate /
MBh, 3, 178, 44.2 svasti te 'stu mahārāja gamiṣyāmi divaṃ punaḥ //
MBh, 3, 178, 46.2 dhaumyena sahitaḥ śrīmān āśramaṃ punar abhyagāt //
MBh, 3, 180, 10.2 paryaṣvajata dāśārhaḥ punaḥ punar ariṃdamam //
MBh, 3, 180, 10.2 paryaṣvajata dāśārhaḥ punaḥ punar ariṃdamam //
MBh, 3, 180, 14.2 uktvā yathāvat punar anvapṛcchat kathaṃ subhadrā ca tathābhimanyuḥ //
MBh, 3, 181, 6.2 iha vā kṛtam anveti paradehe 'thavā punaḥ //
MBh, 3, 181, 13.2 tataś ca punar āyānti sarve svacchandacāriṇaḥ //
MBh, 3, 181, 18.2 saṃsāreṣu vicitreṣu pacyamānāḥ punaḥ punaḥ //
MBh, 3, 181, 18.2 saṃsāreṣu vicitreṣu pacyamānāḥ punaḥ punaḥ //
MBh, 3, 181, 31.3 karmabhūmim imāṃ prāpya punar yānti surālayam //
MBh, 3, 182, 15.2 kim etat tapaso vīryaṃ yenāyaṃ jīvitaḥ punaḥ /
MBh, 3, 183, 12.2 maivam atre punar brūyā na te prajñā samāhitā /
MBh, 3, 185, 14.1 atha matsyo manuṃ dṛṣṭvā punar evābhyabhāṣata /
MBh, 3, 185, 16.2 athāvardhata matsyaḥ sa punar varṣagaṇān bahūn //
MBh, 3, 185, 18.1 manuṃ matsyas tato dṛṣṭvā punar evābhyabhāṣata /
MBh, 3, 185, 20.2 tataḥ punar manuṃ dṛṣṭvā matsyo vacanam abravīt //
MBh, 3, 186, 1.2 tataḥ sa punar evātha mārkaṇḍeyaṃ yaśasvinam /
MBh, 3, 186, 118.1 muhūrtād atha me dṛṣṭiḥ prādurbhūtā punar navā /
MBh, 3, 187, 30.1 karmakāle punar deham anucintya sṛjāmyaham /
MBh, 3, 188, 3.2 punaḥ papraccha sāmrājye bhaviṣyāṃ jagato gatim //
MBh, 3, 188, 5.1 asmin kaliyuge 'pyasti punaḥ kautūhalaṃ mama /
MBh, 3, 188, 7.1 kāṃ ca kāṣṭhāṃ samāsādya punaḥ sampatsyate kṛtam /
MBh, 3, 188, 8.1 ityuktaḥ sa muniśreṣṭhaḥ punar evābhyabhāṣata /
MBh, 3, 188, 86.1 tataḥ kālāntare 'nyasmin punar lokavivṛddhaye /
MBh, 3, 188, 86.2 bhaviṣyati punar daivam anukūlaṃ yadṛcchayā //
MBh, 3, 190, 28.2 na punar udamajjat //
MBh, 3, 191, 8.1 sa evam ukto rājarṣir indradyumnaḥ punastam ulūkam abravīt /
MBh, 3, 191, 27.3 śobhanaṃ kṛtaṃ bhavatā rājānam indradyumnaṃ svargalokāccyutaṃ sve sthāne svarge punaḥ pratipādayateti //
MBh, 3, 191, 28.2 nanu devakīputreṇāpi kṛṣṇena narake majjamāno rājarṣir nṛgastasmāt kṛcchrāt samuddhṛtya punaḥ svargaṃ pratipādita iti //
MBh, 3, 197, 22.1 indro 'pyeṣāṃ praṇamate kiṃ punar mānuṣā bhuvi /
MBh, 3, 198, 33.2 prāṇihiṃsārataś cāpi bhavate dhārmikaḥ punaḥ //
MBh, 3, 198, 48.2 naitat kuryāṃ punar iti dvitīyāt parimucyate //
MBh, 3, 200, 1.2 dharmavyādhas tu nipuṇaṃ punar eva yudhiṣṭhira /
MBh, 3, 200, 31.1 yathā saṃbhṛtasambhāraḥ punar eva prajāyate /
MBh, 3, 200, 36.1 tataḥ karma samādatte punar anyan navaṃ bahu /
MBh, 3, 200, 36.2 pacyate tu punas tena bhuktvāpathyam ivāturaḥ //
MBh, 3, 203, 1.3 brāhmaṇaḥ sa punaḥ sūkṣmaṃ papraccha susamāhitaḥ //
MBh, 3, 203, 25.2 sa ūrdhvam āgamya punaḥ samutkṣipati pāvakam //
MBh, 3, 205, 1.3 punar eva sa dharmātmā vyādho brāhmaṇam abravīt //
MBh, 3, 206, 5.3 śāpakṣayānte nirvṛtte bhavitāsi punar dvijaḥ //
MBh, 3, 207, 1.3 punaḥ papraccha tam ṛṣiṃ mārkaṇḍeyaṃ tapasvinam //
MBh, 3, 207, 11.1 katham agniḥ punar ahaṃ bhaveyam iti cintya saḥ /
MBh, 3, 207, 12.2 śīghram eva bhavasvāgnis tvaṃ punar lokabhāvanaḥ /
MBh, 3, 214, 27.3 sa paśyan vividhān bhāvāṃś cakāra ninadaṃ punaḥ //
MBh, 3, 214, 36.2 ārtā skandaṃ samāsādya punar balavatī babhau //
MBh, 3, 215, 6.3 ahaṃ jāne naitad evam iti rājan punaḥ punaḥ //
MBh, 3, 215, 6.3 ahaṃ jāne naitad evam iti rājan punaḥ punaḥ //
MBh, 3, 217, 8.3 aśivāś ca śivāś caiva punaḥ punar udāradhīḥ //
MBh, 3, 217, 8.3 aśivāś ca śivāś caiva punaḥ punar udāradhīḥ //
MBh, 3, 218, 7.1 abhayaṃ ca punar dattaṃ tvayaivaiṣāṃ surottama /
MBh, 3, 225, 28.2 astrāṇi divyāni caturvidhāni jñātvā punar lokam imaṃ prapannaḥ //
MBh, 3, 225, 29.1 svargaṃ hi gatvā saśarīra eva ko mānuṣaḥ punar āgantum icchet /
MBh, 3, 226, 20.2 paśyantvasukhitāṃ kṛṣṇāṃ sā ca nirvidyatāṃ punaḥ /
MBh, 3, 227, 1.3 hṛṣṭo bhūtvā punar dīna idaṃ vacanam abravīt //
MBh, 3, 228, 14.2 kiṃ punaḥ sa kṛtāstro 'dya na hanyād vo mahārathaḥ //
MBh, 3, 232, 10.2 paraṃ śaktyābhirakṣeta kiṃ punas tvaṃ vṛkodara //
MBh, 3, 232, 21.3 kauravāṇāṃ tadā rājan punaḥ pratyāgataṃ manaḥ //
MBh, 3, 233, 17.2 gandharvān punar evedaṃ vacanaṃ pratyabhāṣata //
MBh, 3, 235, 21.1 mā sma tāta punaḥ kārṣīr īdṛśaṃ sāhasaṃ kvacit /
MBh, 3, 236, 9.1 diṣṭyā jīvasi gāndhāre diṣṭyā naḥ saṃgamaḥ punaḥ /
MBh, 3, 238, 31.2 punaḥ punaḥ prasīdeti vākyaṃ cedam uvāca ha /
MBh, 3, 238, 31.2 punaḥ punaḥ prasīdeti vākyaṃ cedam uvāca ha /
MBh, 3, 240, 27.1 tair visṛṣṭaṃ mahābāhuṃ kṛtyā saivānayat punaḥ /
MBh, 3, 241, 13.2 punar āgamya taṃ deśam amantrayata mantribhiḥ //
MBh, 3, 241, 17.2 evam uktas tu karṇena karṇaṃ rājābravīt punaḥ /
MBh, 3, 243, 10.2 āhṛte 'haṃ naraśreṣṭha tvāṃ sabhājayitā punaḥ //
MBh, 3, 243, 12.2 rājasūye punar vīra tvaṃ māṃ saṃvardhayiṣyasi //
MBh, 3, 244, 13.1 punar bahumṛgaṃ ramyaṃ kāmyakaṃ kānanottamam /
MBh, 3, 246, 19.1 nirāhāras tu sa munir uñcham ārjayate punaḥ /
MBh, 3, 247, 47.3 jagāma tapase dhīmān punar evāśramaṃ prati //
MBh, 3, 252, 1.3 mukhena visphūrya suvīrarāṣṭrapaṃ tato 'bravīt taṃ drupadātmajā punaḥ //
MBh, 3, 252, 11.1 vayaṃ punaḥ saptadaśeṣu kṛṣṇe kuleṣu sarve 'navameṣu jātāḥ /
MBh, 3, 252, 12.2 āśaṃsa vā tvaṃ kṛpaṇaṃ vadantī sauvīrarājasya punaḥ prasādam //
MBh, 3, 252, 21.2 samāgatāhaṃ hi kurupravīraiḥ punar vanaṃ kāmyakam āgatā ca //
MBh, 3, 253, 14.2 mā tvaṃ śucas tāṃ prati bhīru viddhi yathādya kṛṣṇā punar eṣyatīti /
MBh, 3, 254, 20.2 yadyetais tvaṃ mucyase 'riṣṭadehaḥ punarjanma prāpsyase jīva eva //
MBh, 3, 255, 50.1 te sma taṃ muditā dṛṣṭvā punar abhyāgataṃ nṛpam /
MBh, 3, 255, 50.2 jitvā tān sindhusauvīrān draupadīṃ cāhṛtāṃ punaḥ //
MBh, 3, 256, 4.1 punaḥ saṃjīvamānasya tasyotpatitum icchataḥ /
MBh, 3, 256, 21.1 adāso gaccha mukto 'si maivaṃ kārṣīḥ punaḥ kvacit /
MBh, 3, 259, 29.2 varaṃ vṛṇīṣva putra tvaṃ prīto 'smīti punaḥ punaḥ //
MBh, 3, 259, 29.2 varaṃ vṛṇīṣva putra tvaṃ prīto 'smīti punaḥ punaḥ //
MBh, 3, 261, 23.1 dhanaṃ dadāni kasyādya hriyatāṃ kasya vā punaḥ /
MBh, 3, 261, 39.1 rāmastu punar āśaṅkya paurajānapadāgamam /
MBh, 3, 261, 43.2 cakre kṣemaṃ punar dhīmān dharmāraṇyaṃ sa rāghavaḥ //
MBh, 3, 261, 44.1 hateṣu teṣu rakṣaḥsu tataḥ śūrpaṇakhā punaḥ /
MBh, 3, 262, 20.1 so 'ntarhitaḥ punas tasya darśanaṃ rākṣaso vrajan /
MBh, 3, 262, 39.1 iti sā taṃ samābhāṣya praviveśāśramaṃ punaḥ /
MBh, 3, 263, 35.1 punar abhyāhanat pārśve tad rakṣo lakṣmaṇo bhṛśam /
MBh, 3, 264, 14.2 sugrīvaś cāpi vaidehyāḥ punar ānayanaṃ nṛpa //
MBh, 3, 264, 27.2 mukto jñātir iti jñātvā kā tvarā maraṇe punaḥ //
MBh, 3, 264, 48.1 ityevaṃ paribhartsantīs trāsyamānā punaḥ punaḥ /
MBh, 3, 264, 48.1 ityevaṃ paribhartsantīs trāsyamānā punaḥ punaḥ /
MBh, 3, 264, 72.2 babhūvāśāvatī bālā punar bhartṛsamāgame //
MBh, 3, 265, 26.2 pratyākhyāto 'pi durmedhāḥ punar evābravīd vacaḥ //
MBh, 3, 266, 17.2 sarveṣāṃ ca kṛtaḥ kālo māsenāgamanaṃ punaḥ //
MBh, 3, 266, 34.1 api rājyam ayodhyāyāṃ kārayiṣyāmyahaṃ punaḥ /
MBh, 3, 266, 51.2 viṣaṇṇacetāḥ papraccha punar asmān ariṃdama //
MBh, 3, 268, 21.1 sa mukto harmyaśikharāt tasmāt punar avāpatat /
MBh, 3, 271, 26.1 tataḥ prāvartata punaḥ saṃgrāmaḥ kaṭukodayaḥ /
MBh, 3, 273, 15.2 nivedya punar āgacchat tvarayājiśiraḥ prati //
MBh, 3, 273, 16.1 tam āpatantaṃ saṃkruddhaṃ punar eva yuyutsayā /
MBh, 3, 275, 15.2 kṣaṇena sa punar bhraṣṭo niḥśvāsād iva darpaṇe //
MBh, 3, 275, 51.2 saṃtatāra punas tena setunā makarālayam //
MBh, 3, 275, 55.2 sugrīvasahito rāmaḥ kiṣkindhāṃ punar āgamat //
MBh, 3, 275, 60.2 vāyuputre punaḥ prāpte nandigrāmam upāgamat //
MBh, 3, 276, 10.1 asahāyena rāmeṇa vaidehī punar āhṛtā /
MBh, 3, 276, 13.3 tyaktvā duḥkham adīnātmā punar evedam abravīt //
MBh, 3, 277, 2.2 jayadrathena ca punar vanād apahṛtā balāt //
MBh, 3, 277, 19.3 prasādayāmāsa punaḥ kṣipram evaṃ bhaved iti //
MBh, 3, 281, 30.3 vinā punaḥ satyavato 'sya jīvitaṃ varaṃ dvitīyaṃ varayasva bhāmini //
MBh, 3, 281, 36.3 vinā punaḥ satyavato 'sya jīvitaṃ varaṃ vṛṇīṣveha śubhe yad icchasi //
MBh, 3, 281, 62.2 proṣyāgata iva premṇā punaḥ punar udīkṣya vai //
MBh, 3, 281, 62.2 proṣyāgata iva premṇā punaḥ punar udīkṣya vai //
MBh, 3, 281, 103.2 gṛhītvā paraśuṃ bhartuḥ sakāśaṃ punar āgamat //
MBh, 3, 282, 8.1 tatastau punar āśvastau vṛddhau putradidṛkṣayā /
MBh, 3, 282, 9.1 punar uktvā ca karuṇāṃ vācaṃ tau śokakarśitau /
MBh, 3, 282, 43.3 tvayā suśīle dhṛtadharmapuṇyayā samuddhṛtaṃ sādhvi punaḥ kulīnayā //
MBh, 3, 283, 2.2 dyumatsenāya nātṛpyan kathayantaḥ punaḥ punaḥ //
MBh, 3, 283, 2.2 dyumatsenāya nātṛpyan kathayantaḥ punaḥ punaḥ //
MBh, 3, 284, 16.2 anyair bahuvidhair vittaiḥ sa nivāryaḥ punaḥ punaḥ //
MBh, 3, 284, 16.2 anyair bahuvidhair vittaiḥ sa nivāryaḥ punaḥ punaḥ //
MBh, 3, 285, 10.1 punar uktaṃ ca vakṣyāmi tvaṃ rādheya nibodha tat /
MBh, 3, 285, 13.2 vihantuṃ devarājasya hetuyuktaiḥ punaḥ punaḥ //
MBh, 3, 285, 13.2 vihantuṃ devarājasya hetuyuktaiḥ punaḥ punaḥ //
MBh, 3, 286, 5.1 bhūyaśca śirasā yāce prasādya ca punaḥ punaḥ /
MBh, 3, 286, 5.1 bhūyaśca śirasā yāce prasādya ca punaḥ punaḥ /
MBh, 3, 286, 13.1 sa tvam apyenam ārādhya sūnṛtābhiḥ punaḥ punaḥ /
MBh, 3, 286, 13.1 sa tvam apyenam ārādhya sūnṛtābhiḥ punaḥ punaḥ /
MBh, 3, 286, 16.1 nāhatvā hi mahābāho śatrūn eti karaṃ punaḥ /
MBh, 3, 287, 9.2 evam astu paraṃ ceti punaścainam athābravīt //
MBh, 3, 289, 2.2 tata āyāti rājendra sāye rātrāvatho punaḥ //
MBh, 3, 289, 6.1 vyaste kāle punaścaiti na caiti bahuśo dvijaḥ /
MBh, 3, 291, 6.2 mohenābhiparītāṅgī smayamānā punaḥ punaḥ //
MBh, 3, 291, 6.2 mohenābhiparītāṅgī smayamānā punaḥ punaḥ //
MBh, 3, 291, 16.1 sā mayā saha saṃgamya punaḥ kanyā bhaviṣyasi /
MBh, 3, 292, 21.1 dhanyā drakṣyanti putra tvāṃ punar yauvanage mukhe /
MBh, 3, 292, 24.2 viveśa rājabhavanaṃ punaḥ śokāturā tataḥ //
MBh, 3, 294, 13.2 tataḥ prahasya karṇas taṃ punar ityabravīd vacaḥ //
MBh, 3, 294, 24.2 punaś ca pāṇim abhyeti mama daityān vinighnataḥ //
MBh, 3, 294, 32.2 tādṛśenaiva varṇena tvaṃ karṇa bhavitā punaḥ //
MBh, 3, 295, 3.1 punar dvaitavanaṃ ramyam ājagāma yudhiṣṭhiraḥ /
MBh, 3, 296, 27.2 yāvad bāṇair vinirbhinnaḥ punar naivaṃ vadiṣyasi //
MBh, 3, 297, 47.2 kiṃ svid eko vicarati jātaḥ ko jāyate punaḥ /
MBh, 3, 297, 48.2 sūrya eko vicarati candramā jāyate punaḥ /
MBh, 3, 298, 24.3 bhavān dharmaḥ punaścaiva yathoktaṃ te bhaviṣyati //
MBh, 3, 299, 26.2 āśīr uktvā yathānyāyaṃ punar darśanakāṅkṣiṇaḥ //
MBh, 4, 1, 2.40 nirjitya tarasā śatrūn punar lokāñjugopa ha /
MBh, 4, 1, 2.58 śāstrabuddhiḥ punar bhūtvā vyaṣṭambhata yudhiṣṭhiraḥ /
MBh, 4, 1, 2.70 āśīr uktvā yathānyāyaṃ punardarśanakāṅkṣiṇaḥ /
MBh, 4, 1, 2.72 anujñāpya yathānyāyaṃ punardarśanakāṅkṣiṇaḥ /
MBh, 4, 1, 3.5 akurvata punar mantraṃ saha dhaumyena pāṇḍavāḥ /
MBh, 4, 2, 20.34 anujñātaḥ surendreṇa punaḥ pratyāgato mahīm /
MBh, 4, 2, 23.1 paṭhann ākhyāyikāṃ nāma strībhāvena punaḥ punaḥ /
MBh, 4, 2, 23.1 paṭhann ākhyāyikāṃ nāma strībhāvena punaḥ punaḥ /
MBh, 4, 3, 19.4 yathā na durhṛdaḥ pāpā bhavanti sukhinaḥ punaḥ /
MBh, 4, 4, 25.1 śūro 'smīti na dṛptaḥ syād buddhimān iti vā punaḥ /
MBh, 4, 4, 33.2 na nirbadhnāti rājānaṃ labhate pragrahaṃ punaḥ //
MBh, 4, 5, 11.1 tato dvādaśa varṣāṇi praveṣṭavyaṃ vanaṃ punaḥ /
MBh, 4, 5, 15.8 iti saṃdiśya taṃ pārthaḥ punar eva dhanaṃjayam /
MBh, 4, 5, 21.7 nakulaṃ punar āhūya dharmarājo yudhiṣṭhiraḥ /
MBh, 4, 5, 21.13 sahadevaṃ ca samprekṣya punar dharmasuto 'bravīt /
MBh, 4, 5, 24.34 punaḥ praveśo naḥ syāt tu vanavāsāya sarvathā /
MBh, 4, 6, 11.2 yudhiṣṭhirasyāsam ahaṃ purā sakhā vaiyāghrapadyaḥ punar asmi brāhmaṇaḥ /
MBh, 4, 12, 10.2 yathā punar avijñātā tathā carati bhāminī //
MBh, 4, 12, 28.1 punar antaḥpuragataḥ strīṇāṃ madhye vṛkodaraḥ /
MBh, 4, 16, 15.2 aham āpatsu cāpi tvāṃ mokṣayāmi punaḥ punaḥ //
MBh, 4, 16, 15.2 aham āpatsu cāpi tvāṃ mokṣayāmi punaḥ punaḥ //
MBh, 4, 18, 25.1 sahadevasya vṛttāni cintayantī punaḥ punaḥ /
MBh, 4, 18, 25.1 sahadevasya vṛttāni cintayantī punaḥ punaḥ /
MBh, 4, 19, 3.2 iti kṛtvā pratīkṣāmi bhartṝṇām udayaṃ punaḥ //
MBh, 4, 19, 7.1 sthitaṃ pūrvaṃ jalaṃ yatra punastatraiva tiṣṭhati /
MBh, 4, 19, 7.2 iti paryāyam icchantī pratīkṣāmyudayaṃ punaḥ //
MBh, 4, 19, 27.1 sā bāṣpakalayā vācā niḥśvasantī punaḥ punaḥ /
MBh, 4, 19, 27.1 sā bāṣpakalayā vācā niḥśvasantī punaḥ punaḥ /
MBh, 4, 20, 18.1 tam ahaṃ kupitā bhīma punaḥ kopaṃ niyamya ca /
MBh, 4, 20, 22.1 ityukte cābruvaṃ sūtaṃ kāmāturam ahaṃ punaḥ /
MBh, 4, 20, 25.2 avinītaśca duṣṭātmā pratyākhyātaḥ punaḥ punaḥ /
MBh, 4, 20, 25.2 avinītaśca duṣṭātmā pratyākhyātaḥ punaḥ punaḥ /
MBh, 4, 21, 57.1 krodhāviṣṭo viniḥśvasya punaścainaṃ vṛkodaraḥ /
MBh, 4, 23, 3.1 sairandhrī ca vimuktāsau punar āyāti te gṛham /
MBh, 4, 23, 19.2 diṣṭyā sairandhri muktāsi diṣṭyāsi punarāgatā /
MBh, 4, 25, 6.1 arvāk kālasya vijñātāḥ kṛcchrarūpadharāḥ punaḥ /
MBh, 4, 25, 6.2 praviśeyur jitakrodhāstāvad eva punar vanam //
MBh, 4, 27, 25.2 kiṃ punaḥ prākṛtaiḥ pārthaḥ śakyo vijñātum antataḥ //
MBh, 4, 28, 4.2 kiṃ punaḥ pāṇḍavāstāta sarvāstrakuśalā raṇe //
MBh, 4, 29, 2.2 sūtena caiva matsyasya kīcakena punaḥ punaḥ //
MBh, 4, 29, 2.2 sūtena caiva matsyasya kīcakena punaḥ punaḥ //
MBh, 4, 32, 3.1 tataḥ prakāśam āsādya punar yuddham avartata /
MBh, 4, 32, 42.2 punar eva mahābāhur virāṭo rājasattamaḥ /
MBh, 4, 32, 46.1 tato yudhiṣṭhiro matsyaṃ punar evābhyabhāṣata /
MBh, 4, 33, 19.2 yaśo mahad avāpya tvaṃ praviśedaṃ puraṃ punaḥ //
MBh, 4, 34, 7.2 anenaiva muhūrtena punaḥ pratyānaye paśūn //
MBh, 4, 34, 10.2 tasya tad vacanaṃ strīṣu bhāṣataḥ sma punaḥ punaḥ /
MBh, 4, 34, 10.2 tasya tad vacanaṃ strīṣu bhāṣataḥ sma punaḥ punaḥ /
MBh, 4, 35, 16.2 bṛhannaḍe gāyano vā nartano vā punar bhava /
MBh, 4, 36, 2.2 gāścaiṣāṃ kṣipram ādāya punar āyāmi svaṃ puram //
MBh, 4, 37, 14.3 jñātāḥ punaścariṣyanti dvādaśānyān hi vatsarān //
MBh, 4, 41, 17.3 dṛḍhaṃ ca raśmīn saṃyaccha śaṅkhaṃ dhmāsyāmyahaṃ punaḥ //
MBh, 4, 42, 2.2 punar eva ca vakṣyāmi na hi tṛpyāmi taṃ bruvan //
MBh, 4, 42, 5.2 punar dvādaśa varṣāṇi vane vatsyanti pāṇḍavāḥ //
MBh, 4, 42, 7.1 arthānāṃ tu punar dvaidhe nityaṃ bhavati saṃśayaḥ /
MBh, 4, 42, 7.2 anyathā cintito hyarthaḥ punar bhavati cānyathā //
MBh, 4, 42, 11.2 aṣṭamyāṃ punar asmābhir ādityasyodayaṃ prati //
MBh, 4, 45, 15.1 tvaṃ punaḥ paṇḍito bhūtvā vācaṃ vaktum ihecchasi /
MBh, 4, 47, 17.2 matsyaṃ vā punar āyātam atha vāpi śatakratum //
MBh, 4, 48, 12.3 taṃ jitvā vinivartiṣye gāḥ samādāya vai punaḥ //
MBh, 4, 50, 10.2 etasya tvaṃ rathaṃ prāpya nivartethāḥ punaḥ punaḥ //
MBh, 4, 50, 10.2 etasya tvaṃ rathaṃ prāpya nivartethāḥ punaḥ punaḥ //
MBh, 4, 52, 11.1 sa tu labdhvā punaḥ sthānaṃ gautamaḥ savyasācinam /
MBh, 4, 53, 48.2 droṇena muktaṃ muktaṃ tu grasate sma punaḥ punaḥ //
MBh, 4, 53, 48.2 droṇena muktaṃ muktaṃ tu grasate sma punaḥ punaḥ //
MBh, 4, 54, 7.2 punar abhyāhanat pārthaṃ hṛdaye kaṅkapattribhiḥ //
MBh, 4, 54, 14.1 aśvatthāmnaḥ punar bāṇāḥ kṣipram abhyasyato raṇe /
MBh, 4, 58, 2.1 punar īyuḥ susaṃrabdhā dhanaṃjayajighāṃsayā /
MBh, 4, 59, 16.3 vyadhamat tāṃ punastasya bhīṣmaḥ śaraśataiḥ śitaiḥ //
MBh, 4, 60, 7.1 tataḥ prabhinnena mahāgajena mahīdharābhena punar vikarṇaḥ /
MBh, 4, 61, 10.1 tataḥ punar bhīmaravaṃ pragṛhya dorbhyāṃ mahāśaṅkham udāraghoṣam /
MBh, 4, 61, 15.2 vastrāṇyupādāya mahārathānāṃ tūrṇaṃ punaḥ svaṃ ratham āruroha //
MBh, 4, 63, 27.1 śrutvā tu tad vacanaṃ pārthivasya sarve punaḥ svastikapāṇayaśca /
MBh, 4, 63, 40.2 nedṛśaṃ te punar vācyaṃ yadi jīvitum icchasi //
MBh, 4, 66, 23.1 samupāghrāya mūrdhānaṃ saṃśliṣya ca punaḥ punaḥ /
MBh, 4, 66, 23.1 samupāghrāya mūrdhānaṃ saṃśliṣya ca punaḥ punaḥ /
MBh, 4, 67, 6.1 snuṣāyā duhitur vāpi putre cātmani vā punaḥ /
MBh, 5, 1, 10.3 jito nikṛtyāpahṛtaṃ ca rājyaṃ punaḥ pravāse samayaḥ kṛtaśca //
MBh, 5, 6, 10.2 punar ekāgrakaraṇaṃ teṣāṃ karma bhaviṣyati //
MBh, 5, 7, 24.2 mayā saṃbandhakaṃ tulyam iti rājan punaḥ punaḥ //
MBh, 5, 7, 24.2 mayā saṃbandhakaṃ tulyam iti rājan punaḥ punaḥ //
MBh, 5, 7, 36.3 vṛto dāśārhapravaraiḥ punar āyād yudhiṣṭhiram //
MBh, 5, 8, 13.3 kṛtam ityeva gāndhāriḥ pratyuvāca punaḥ punaḥ //
MBh, 5, 8, 13.3 kṛtam ityeva gāndhāriḥ pratyuvāca punaḥ punaḥ //
MBh, 5, 8, 14.1 sa tathā śalyam āmantrya punar āyāt svakaṃ puram /
MBh, 5, 9, 17.1 tāstu yatnaṃ paraṃ kṛtvā punaḥ śakram upasthitāḥ /
MBh, 5, 9, 49.2 tataḥ pravavṛte yuddhaṃ vṛtravāsavayoḥ punaḥ /
MBh, 5, 11, 4.1 tam abruvan punaḥ sarve devāḥ sarṣipurogamāḥ /
MBh, 5, 13, 13.2 punar eṣyati devānām indratvam akutobhayaḥ //
MBh, 5, 13, 20.1 tataḥ śacīpatir vīraḥ punar eva vyanaśyata /
MBh, 5, 15, 1.2 evam uktaḥ sa bhagavāñ śacyā punar athābravīt /
MBh, 5, 16, 2.1 tvām āhur ekaṃ kavayastvām āhustrividhaṃ punaḥ /
MBh, 5, 16, 5.1 sṛṣṭvā lokāṃstrīn imān havyavāha prāpte kāle pacasi punaḥ samiddhaḥ /
MBh, 5, 16, 5.2 sarvasyāsya bhuvanasya prasūtis tvam evāgne bhavasi punaḥ pratiṣṭhā //
MBh, 5, 17, 15.3 vicariṣyasi pūrṇeṣu punaḥ svargam avāpsyasi //
MBh, 5, 20, 8.1 punaśca vardhitaṃ rājyaṃ svabalena mahātmabhiḥ /
MBh, 5, 21, 9.2 punaruktena kiṃ tena bhāṣitena punaḥ punaḥ //
MBh, 5, 21, 9.2 punaruktena kiṃ tena bhāṣitena punaḥ punaḥ //
MBh, 5, 21, 13.1 yadi kāṅkṣanti te rājyaṃ pitṛpaitāmahaṃ punaḥ /
MBh, 5, 22, 35.2 ajātaśatruṃ kuśalaṃ sma pṛccheḥ punaḥ punaḥ prītiyuktaṃ vadestvam //
MBh, 5, 22, 35.2 ajātaśatruṃ kuśalaṃ sma pṛccheḥ punaḥ punaḥ prītiyuktaṃ vadestvam //
MBh, 5, 27, 9.1 evaṃ punar arthacaryāprasakto hitvā dharmaṃ yaḥ prakarotyadharmam /
MBh, 5, 27, 15.2 aśvamedho rājasūyastatheṣṭaḥ pāpasyāntaṃ karmaṇo mā punar gāḥ //
MBh, 5, 29, 29.1 bhāgaḥ punaḥ pāṇḍavānāṃ niviṣṭas taṃ no 'kasmād ādadīran pare vai /
MBh, 5, 29, 30.2 idaṃ punaḥ karma pāpīya eva sabhāmadhye paśya vṛttaṃ kurūṇām //
MBh, 5, 30, 10.2 yo 'straṃ catuṣpāt punar eva cakre droṇaḥ prasanno 'bhivādyo yathārham //
MBh, 5, 30, 11.1 adhītavidyaścaraṇopapanno yo 'straṃ catuṣpāt punar eva cakre /
MBh, 5, 30, 46.1 idaṃ punar vacanaṃ dhārtarāṣṭraṃ suyodhanaṃ saṃjaya śrāvayethāḥ /
MBh, 5, 31, 9.2 bhavatā śaṃtanor vaṃśo nimagnaḥ punar uddhṛtaḥ //
MBh, 5, 31, 12.2 madhye kurūṇām āsīnam anunīya punaḥ punaḥ //
MBh, 5, 31, 12.2 madhye kurūṇām āsīnam anunīya punaḥ punaḥ //
MBh, 5, 34, 16.2 phalād rasaṃ sa labhate bījāccaiva phalaṃ punaḥ //
MBh, 5, 35, 28.2 sudhanvan punar icchāmi tvayā dattaṃ virocanam //
MBh, 5, 35, 29.3 punar dadāmi te tasmāt putraṃ prahrāda durlabham //
MBh, 5, 35, 51.1 pāpaṃ prajñāṃ nāśayati kriyamāṇaṃ punaḥ punaḥ /
MBh, 5, 35, 51.1 pāpaṃ prajñāṃ nāśayati kriyamāṇaṃ punaḥ punaḥ /
MBh, 5, 35, 52.1 puṇyaṃ prajñāṃ vardhayati kriyamāṇaṃ punaḥ punaḥ /
MBh, 5, 35, 52.1 puṇyaṃ prajñāṃ vardhayati kriyamāṇaṃ punaḥ punaḥ /
MBh, 5, 36, 44.1 punar naro mriyate jāyate ca punar naro hīyate vardhate punaḥ /
MBh, 5, 36, 44.1 punar naro mriyate jāyate ca punar naro hīyate vardhate punaḥ /
MBh, 5, 36, 44.1 punar naro mriyate jāyate ca punar naro hīyate vardhate punaḥ /
MBh, 5, 36, 44.2 punar naro yācati yācyate ca punar naraḥ śocati śocyate punaḥ //
MBh, 5, 36, 44.2 punar naro yācati yācyate ca punar naraḥ śocati śocyate punaḥ //
MBh, 5, 36, 44.2 punar naro yācati yācyate ca punar naraḥ śocati śocyate punaḥ //
MBh, 5, 38, 1.3 pratyutthānābhivādābhyāṃ punastān pratipadyate //
MBh, 5, 39, 18.1 kiṃ punar guṇavantaste tvatprasādābhikāṅkṣiṇaḥ /
MBh, 5, 39, 38.2 atyarthaṃ punar utsargaḥ sādayed daivatānyapi //
MBh, 5, 40, 29.2 duryodhanaṃ samāsādya punar viparivartate //
MBh, 5, 42, 7.2 te mohitāstadvaśe vartamānā itaḥ pretāstatra punaḥ patanti //
MBh, 5, 45, 25.1 aham evāsmi vo mātā pitā putro 'smyahaṃ punaḥ /
MBh, 5, 47, 102.1 nityaṃ punaḥ sacivair yair avocad devān apīndrapramukhān sahāyān /
MBh, 5, 48, 21.2 tatra tatraiva jāyete yuddhakāle punaḥ punaḥ //
MBh, 5, 48, 21.2 tatra tatraiva jāyete yuddhakāle punaḥ punaḥ //
MBh, 5, 48, 32.2 karṇasya tu vacaḥ śrutvā bhīṣmaḥ śāṃtanavaḥ punaḥ /
MBh, 5, 49, 3.1 ke svid enaṃ vārayanti śāmya yudhyeti vā punaḥ /
MBh, 5, 49, 32.1 pāñcālasya sutā jajñe daivācca sa punaḥ pumān /
MBh, 5, 50, 17.2 kiṃ punar mama duṣputraiḥ kliṣṭaḥ saṃprati pāṇḍavaḥ //
MBh, 5, 50, 55.1 kiṃ punar yo 'ham āsaktastatra tatra sahasradhā /
MBh, 5, 51, 6.2 api sarvāmaraiśvaryaṃ tyajeyur na punar jayam /
MBh, 5, 53, 9.2 ānināya punaḥ pārthaḥ putrāṃste rājasattama //
MBh, 5, 53, 10.2 pāṇḍaveṣu vanaṃ rājan pravrajatsu punaḥ punaḥ //
MBh, 5, 53, 10.2 pāṇḍaveṣu vanaṃ rājan pravrajatsu punaḥ punaḥ //
MBh, 5, 53, 11.2 apyarṇavā viśuṣyeyuḥ kiṃ punar māṃsayonayaḥ //
MBh, 5, 54, 23.2 asmān punar amī nādya samarthā jetum āhave /
MBh, 5, 56, 38.2 aśaktaḥ samare jetuṃ kiṃ punastāta pāṇḍavāḥ //
MBh, 5, 56, 45.2 kiṃtu saṃjaya me brūhi punasteṣāṃ viceṣṭitam //
MBh, 5, 57, 11.1 satyavrate purumitre bhūriśravasi vā punaḥ /
MBh, 5, 57, 29.3 anubhāṣya mahārāja punaḥ papraccha saṃjayam //
MBh, 5, 58, 23.1 maddvitīyaṃ punaḥ pārthaṃ kaḥ prārthayitum icchati /
MBh, 5, 60, 1.3 ādhāya vipulaṃ krodhaṃ punar evedam abravīt //
MBh, 5, 63, 8.1 yaḥ punaḥ pratimānena trīṃl lokān atiricyate /
MBh, 5, 63, 16.1 arjunastat tathākārṣīt kiṃ punaḥ sarva eva te /
MBh, 5, 64, 1.3 punar eva mahābhāgaḥ saṃjayaṃ paryapṛcchata //
MBh, 5, 67, 14.1 yamasya vaśam āyānti kāmamūḍhāḥ punaḥ punaḥ /
MBh, 5, 67, 14.1 yamasya vaśam āyānti kāmamūḍhāḥ punaḥ punaḥ /
MBh, 5, 70, 35.2 śāstranityaḥ punar dharmaṃ tasya hrīr aṅgam uttamam //
MBh, 5, 70, 38.1 ahrīko vā vimūḍho vā naiva strī na punaḥ pumān /
MBh, 5, 70, 44.1 ye punaḥ syur asaṃbaddhā anāryāḥ kṛṣṇa śatravaḥ /
MBh, 5, 70, 44.2 teṣām apyavadhaḥ kāryaḥ kiṃ punar ye syur īdṛśāḥ //
MBh, 5, 70, 89.3 kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmi punarāgatam //
MBh, 5, 71, 13.2 vadhyāste sarvalokasya kiṃ punastava bhārata //
MBh, 5, 73, 11.1 bhrukuṭiṃ ca punaḥ kurvann oṣṭhau ca vilihann iva /
MBh, 5, 78, 6.1 anyathā cintito hyarthaḥ punar bhavati so 'nyathā /
MBh, 5, 78, 7.2 adṛśyeṣvanyathā kṛṣṇa dṛśyeṣu punar anyathā //
MBh, 5, 80, 20.1 punar uktaṃ ca vakṣyāmi viśrambheṇa janārdana /
MBh, 5, 81, 72.1 āpṛṣṭo 'si mahābāho punar drakṣyāmahe vayam /
MBh, 5, 82, 28.2 abhyetya teṣāṃ veśmāni punar āyāt sahaiva taiḥ //
MBh, 5, 88, 40.2 api jātu mahābāho paśyeyaṃ nakulaṃ punaḥ //
MBh, 5, 89, 25.1 saṃprītibhojyānyannāni āpadbhojyāni vā punaḥ /
MBh, 5, 93, 55.1 dāhitaśca nirastaśca tvām evopāśritaḥ punaḥ /
MBh, 5, 94, 9.2 pratyaṣedhanta rājānaṃ ślāghamānaṃ punaḥ punaḥ //
MBh, 5, 94, 9.2 pratyaṣedhanta rājānaṃ ślāghamānaṃ punaḥ punaḥ //
MBh, 5, 94, 13.1 evam uktaḥ sa rājā tu punaḥ papraccha tān dvijān /
MBh, 5, 94, 22.3 punaḥ punaḥ kṣamyamāṇaḥ sāntvyamānaśca bhārata /
MBh, 5, 94, 22.3 punaḥ punaḥ kṣamyamāṇaḥ sāntvyamānaśca bhārata /
MBh, 5, 94, 31.2 brahmaṇyo bhava dharmātmā mā ca smaivaṃ punaḥ kṛthāḥ //
MBh, 5, 95, 5.2 kṣayaṃ gacchanti vai sarve sṛjyante ca punaḥ punaḥ //
MBh, 5, 95, 5.2 kṣayaṃ gacchanti vai sarve sṛjyante ca punaḥ punaḥ //
MBh, 5, 97, 9.2 mṛtā divasataḥ sūta punar jīvanti te niśi //
MBh, 5, 98, 11.1 pārthivānīva cābhānti punar nagamayāni ca /
MBh, 5, 102, 15.1 punar eva ca tenoktaṃ vainateyena gacchatā /
MBh, 5, 103, 3.3 kāmakāravaraṃ dattvā punaś calitavān asi //
MBh, 5, 104, 15.1 atha varṣaśate pūrṇe dharmaḥ punar upāgamat /
MBh, 5, 107, 13.2 atra sarvāsavaḥ prāptāḥ punar gacchanti pañcadhā //
MBh, 5, 107, 15.2 kāṣṭhāṃ cāsādya dhāniṣṭhāṃ himam utsṛjate punaḥ //
MBh, 5, 108, 15.3 niṣpatanti punaḥ sūryāt somasaṃyogayogataḥ //
MBh, 5, 110, 14.1 sa me nirvāpya sahasā cakṣuṣī śāmyate punaḥ /
MBh, 5, 113, 1.3 vimṛśyāvahito rājā niścitya ca punaḥ punaḥ //
MBh, 5, 113, 1.3 vimṛśyāvahito rājā niścitya ca punaḥ punaḥ //
MBh, 5, 113, 13.2 kiṃ punaḥ śyāmakarṇānāṃ hayānāṃ dve catuḥśate //
MBh, 5, 113, 15.2 punar drakṣyāva ityuktvā pratasthe saha kanyayā //
MBh, 5, 114, 18.1 atha kāle punar dhīmān gālavaḥ pratyupasthitaḥ /
MBh, 5, 114, 20.2 durlabhatvāddhayānāṃ ca pradadau mādhavīṃ punaḥ //
MBh, 5, 114, 21.1 mādhavī ca punar dīptāṃ parityajya nṛpaśriyam /
MBh, 5, 118, 1.2 sa tu rājā punastasyāḥ kartukāmaḥ svayaṃvaram /
MBh, 5, 119, 3.1 adṛśyamānastān paśyann apaśyaṃśca punaḥ punaḥ /
MBh, 5, 119, 3.1 adṛśyamānastān paśyann apaśyaṃśca punaḥ punaḥ /
MBh, 5, 120, 10.2 tyajeyaṃ na punaḥ satyaṃ tena satyena khaṃ vraja //
MBh, 5, 121, 7.3 punastavādya rājarṣe sukṛteneha karmaṇā //
MBh, 5, 122, 55.1 maddvitīyaṃ punaḥ pārthaṃ kaḥ prārthayitum arhati /
MBh, 5, 123, 9.2 amarṣavaśam āpannaṃ niḥśvasantaṃ punaḥ punaḥ //
MBh, 5, 123, 9.2 amarṣavaśam āpannaṃ niḥśvasantaṃ punaḥ punaḥ //
MBh, 5, 125, 8.1 yat punar draviṇaṃ kiṃcit tatrājīyanta pāṇḍavāḥ /
MBh, 5, 125, 11.1 kim asmābhiḥ kṛtaṃ teṣāṃ kasmin vā punar āgasi /
MBh, 5, 125, 22.2 na sa labhyaḥ punar jātu mayi jīvati keśava //
MBh, 5, 125, 25.1 na tad adya punar labhyaṃ pāṇḍavair vṛṣṇinandana /
MBh, 5, 126, 38.1 āhukaḥ punar asmābhir jñātibhiścāpi satkṛtaḥ /
MBh, 5, 127, 15.1 yā hi śakyā mahārāja sāmnā dānena vā punaḥ /
MBh, 5, 127, 16.2 mātuśca vacanāt kṣattā sabhāṃ prāveśayat punaḥ //
MBh, 5, 127, 17.1 sa mātur vacanākāṅkṣī praviveśa sabhāṃ punaḥ /
MBh, 5, 128, 1.3 punaḥ pratasthe saṃrambhāt sakāśam akṛtātmanām //
MBh, 5, 128, 31.2 śaknuyāṃ yadi panthānam avatārayituṃ punaḥ //
MBh, 5, 128, 32.1 tato duryodhanaṃ kṣattā punaḥ prāveśayat sabhām /
MBh, 5, 129, 24.2 dhṛtarāṣṭro mahārājaḥ punar evābhyabhāṣata //
MBh, 5, 130, 30.1 pitryam aṃśaṃ mahābāho nimagnaṃ punar uddhara /
MBh, 5, 131, 20.2 rāśivardhanamātraṃ sa naiva strī na punaḥ pumān //
MBh, 5, 131, 30.2 kṣamāvānniramarṣaśca naiva strī na punaḥ pumān //
MBh, 5, 131, 32.2 āyasaṃ hṛdayaṃ kṛtvā mṛgayasva punaḥ svakam //
MBh, 5, 132, 8.2 ayaṃ prāpya mahat kṛcchraṃ punar vṛddhiṃ gamiṣyati //
MBh, 5, 132, 9.2 tasmāt tāta bravīmi tvāṃ vakṣyāmi ca punaḥ punaḥ //
MBh, 5, 132, 9.2 tasmāt tāta bravīmi tvāṃ vakṣyāmi ca punaḥ punaḥ //
MBh, 5, 133, 36.1 skhalitārthaṃ punastāta saṃtyajantyapi bāndhavāḥ /
MBh, 5, 134, 3.1 śatrūn eke prapadyante prajahatyapare punaḥ /
MBh, 5, 135, 5.1 pitryam aṃśaṃ pranaṣṭaṃ ca punar apyuddhariṣyati /
MBh, 5, 135, 21.3 paśyatāṃ kuruvīrāṇāṃ tacca saṃsmārayeḥ punaḥ //
MBh, 5, 137, 2.2 punar evottaraṃ vākyam uktavantau nararṣabhau //
MBh, 5, 137, 21.1 punar uktaṃ ca vakṣyāmi yat kāryaṃ bhūtim icchatā /
MBh, 5, 139, 33.1 udgātātra punar bhīmaḥ prastotā sumahābalaḥ /
MBh, 5, 139, 46.2 punaścitistadā cāsya yajñasyātha bhaviṣyati //
MBh, 5, 141, 46.2 tatredānīṃ sameṣyāmaḥ punaḥ sārdhaṃ tvayānagha //
MBh, 5, 141, 49.2 punar uccārayan vāṇīṃ yāhi yāhīti sārathim //
MBh, 5, 142, 21.2 strībhāvād bālabhāvācca cintayantī punaḥ punaḥ //
MBh, 5, 142, 21.2 strībhāvād bālabhāvācca cintayantī punaḥ punaḥ //
MBh, 5, 145, 2.1 sambhāṣya suciraṃ kālaṃ mantrayitvā punaḥ punaḥ /
MBh, 5, 145, 2.1 sambhāṣya suciraṃ kālaṃ mantrayitvā punaḥ punaḥ /
MBh, 5, 145, 4.2 ānāyya kṛṣṇaṃ dāśārhaṃ punar mantram amantrayan //
MBh, 5, 145, 31.3 ūrdhvaretā hyarājā ca kulasyārthe punaḥ punaḥ //
MBh, 5, 145, 31.3 ūrdhvaretā hyarājā ca kulasyārthe punaḥ punaḥ //
MBh, 5, 145, 32.3 pratijñāṃ vitathāṃ kuryām iti rājan punaḥ punaḥ //
MBh, 5, 145, 32.3 pratijñāṃ vitathāṃ kuryām iti rājan punaḥ punaḥ //
MBh, 5, 146, 18.2 pranaṣṭaḥ kauravo vaṃśastvayāyaṃ punar uddhṛtaḥ //
MBh, 5, 146, 26.2 pradhyāyamānaḥ sa tadā niḥśvasaṃśca punaḥ punaḥ //
MBh, 5, 146, 26.2 pradhyāyamānaḥ sa tadā niḥśvasaṃśca punaḥ punaḥ //
MBh, 5, 148, 3.2 prayādhvaṃ vai kurukṣetraṃ puṣyo 'dyeti punaḥ punaḥ //
MBh, 5, 148, 3.2 prayādhvaṃ vai kurukṣetraṃ puṣyo 'dyeti punaḥ punaḥ //
MBh, 5, 148, 8.1 punar bhedaśca me yukto yadā sāma na gṛhyate /
MBh, 5, 148, 11.2 rādheyaṃ bhīṣayitvā ca saubalaṃ ca punaḥ punaḥ //
MBh, 5, 148, 11.2 rādheyaṃ bhīṣayitvā ca saubalaṃ ca punaḥ punaḥ //
MBh, 5, 148, 12.1 nyūnatāṃ dhārtarāṣṭrāṇāṃ nindāṃ caiva punaḥ punaḥ /
MBh, 5, 148, 12.1 nyūnatāṃ dhārtarāṣṭrāṇāṃ nindāṃ caiva punaḥ punaḥ /
MBh, 5, 148, 13.1 punaḥ sāmābhisaṃyuktaṃ saṃpradānam athābruvam /
MBh, 5, 149, 40.2 kiṃ punar dhārtarāṣṭrāṇāṃ lubdhānāṃ pāpacetasām //
MBh, 5, 149, 70.1 tataśca punar utthāya sukhī viśrāntavāhanaḥ /
MBh, 5, 151, 1.3 punaḥ papraccha vārṣṇeyaṃ kathaṃ mando 'bravīd idam //
MBh, 5, 151, 5.1 sarvam etad atikramya vicārya ca punaḥ punaḥ /
MBh, 5, 151, 5.1 sarvam etad atikramya vicārya ca punaḥ punaḥ /
MBh, 5, 152, 30.2 cakre sa vividhāḥ saṃjñāḥ pratyakṣaṃ ca punaḥ punaḥ //
MBh, 5, 152, 30.2 cakre sa vividhāḥ saṃjñāḥ pratyakṣaṃ ca punaḥ punaḥ //
MBh, 5, 153, 6.1 te sma yuddheṣvabhajyanta trayo varṇāḥ punaḥ punaḥ /
MBh, 5, 153, 6.1 te sma yuddheṣvabhajyanta trayo varṇāḥ punaḥ punaḥ /
MBh, 5, 154, 27.1 ukto mayā vāsudevaḥ punaḥ punar upahvare /
MBh, 5, 154, 27.1 ukto mayā vāsudevaḥ punaḥ punar upahvare /
MBh, 5, 154, 28.2 tasyāpi kriyatāṃ yuktyā saparyeti punaḥ punaḥ //
MBh, 5, 154, 28.2 tasyāpi kriyatāṃ yuktyā saparyeti punaḥ punaḥ //
MBh, 5, 155, 37.2 upāviśan pāṇḍaveyā mantrāya punar eva hi //
MBh, 5, 156, 6.2 duryodhanaṃ samāsādya punaḥ sā parivartate //
MBh, 5, 157, 14.1 apriyāṇāṃ ca vacane pravrajatsu punaḥ punaḥ /
MBh, 5, 157, 14.1 apriyāṇāṃ ca vacane pravrajatsu punaḥ punaḥ /
MBh, 5, 158, 17.2 gajo vājī naro vāpi punaḥ svasti gṛhān vrajet //
MBh, 5, 158, 22.2 abhyāvṛtya punar jiṣṇum ulūkaḥ pratyabhāṣata //
MBh, 5, 160, 24.2 anujñāto nivavṛte punar eva yathāgatam //
MBh, 5, 162, 13.1 kiṃ punastvayi durdharṣe senāpatye vyavasthite /
MBh, 5, 165, 6.3 naiṣa phalgunam āsādya punar jīvan vimokṣyate //
MBh, 5, 165, 24.2 na tvevāpyativṛddhānāṃ punar bālā hi te matāḥ //
MBh, 5, 166, 7.1 īdṛśānāṃ sahasrāṇi viśiṣṭānām atho punaḥ /
MBh, 5, 170, 13.3 bhīṣmaḥ śāṃtanavaḥ kanyā haratīti punaḥ punaḥ //
MBh, 5, 170, 13.3 bhīṣmaḥ śāṃtanavaḥ kanyā haratīti punaḥ punaḥ //
MBh, 5, 172, 5.1 gaccha bhadre punastatra sakāśaṃ bhāratasya vai /
MBh, 5, 172, 22.1 gaccha gaccheti tāṃ śālvaḥ punaḥ punar abhāṣata /
MBh, 5, 172, 22.1 gaccha gaccheti tāṃ śālvaḥ punaḥ punar abhāṣata /
MBh, 5, 173, 2.1 na ca śakyaṃ punar gantuṃ mayā vāraṇasāhvayam /
MBh, 5, 173, 16.1 notsaheyaṃ punar gantuṃ svajanaṃ prati tāpasāḥ /
MBh, 5, 174, 4.2 punar ūcuśca te sarve tāpasāḥ saṃśitavratāḥ //
MBh, 5, 174, 11.2 na śakyaṃ kāśinagarīṃ punar gantuṃ pitur gṛhān /
MBh, 5, 174, 16.2 punar eva kathāṃ cakruḥ kanyāṃ prati vanaukasaḥ //
MBh, 5, 174, 24.1 tatastu sasvaraṃ bāṣpam utsṛjantī punaḥ punaḥ /
MBh, 5, 174, 24.1 tatastu sasvaraṃ bāṣpam utsṛjantī punaḥ punaḥ /
MBh, 5, 175, 4.1 brūyāścainaṃ punar bhadre yat te kāryaṃ manīṣitam /
MBh, 5, 176, 7.1 bhīṣme vā kuruśārdūle śālvarāje 'thavā punaḥ /
MBh, 5, 176, 28.2 tasyāśca dṛṣṭvā rūpaṃ ca vayaścābhinavaṃ punaḥ /
MBh, 5, 177, 1.3 uvāca rudatīṃ kanyāṃ codayantīṃ punaḥ punaḥ //
MBh, 5, 177, 1.3 uvāca rudatīṃ kanyāṃ codayantīṃ punaḥ punaḥ //
MBh, 5, 177, 6.2 kāśikanye punar brūhi bhīṣmaste caraṇāvubhau /
MBh, 5, 178, 5.2 akāmeyam ihānītā punaścaiva visarjitā //
MBh, 5, 178, 9.2 nāham enāṃ punar dadyāṃ bhrātre brahman kathaṃcana //
MBh, 5, 178, 13.1 haniṣyāmi sahāmātyaṃ tvām adyeti punaḥ punaḥ /
MBh, 5, 178, 13.1 haniṣyāmi sahāmātyaṃ tvām adyeti punaḥ punaḥ /
MBh, 5, 178, 14.1 tam ahaṃ gīrbhir iṣṭābhiḥ punaḥ punar ariṃdamam /
MBh, 5, 178, 14.1 tam ahaṃ gīrbhir iṣṭābhiḥ punaḥ punar ariṃdamam /
MBh, 5, 178, 19.2 naitad evaṃ punar bhāvi brahmarṣe kiṃ śrameṇa te //
MBh, 5, 179, 23.2 bhīṣmeṇa saha mā yotsīḥ śiṣyeṇeti punaḥ punaḥ //
MBh, 5, 179, 23.2 bhīṣmeṇa saha mā yotsīḥ śiṣyeṇeti punaḥ punaḥ //
MBh, 5, 179, 30.2 tato gaṅgā sutasnehād bhīṣmaṃ punar upāgamat /
MBh, 5, 179, 31.2 āhvayāmāsa ca punar yuddhāya dvijasattamaḥ //
MBh, 5, 180, 10.2 punaḥ punar abhikrośann abhiyāhīti bhārgavaḥ //
MBh, 5, 180, 10.2 punaḥ punar abhikrośann abhiyāhīti bhārgavaḥ //
MBh, 5, 180, 18.3 prādhmāpayaṃ raṇe śaṅkhaṃ punar hemavibhūṣitam //
MBh, 5, 180, 34.1 tato 'haṃ samavaṣṭabhya punar ātmānam āhave /
MBh, 5, 181, 7.1 saṃkruddho jāmadagnyastu punar eva patatriṇaḥ /
MBh, 5, 181, 8.2 achidaṃ sahasā rājann antarikṣe punaḥ punaḥ //
MBh, 5, 181, 8.2 achidaṃ sahasā rājann antarikṣe punaḥ punaḥ //
MBh, 5, 181, 22.1 tataḥ punaḥ śaraṃ dīptaṃ suprabhaṃ kālasaṃmitam /
MBh, 5, 182, 1.2 samāgatasya rāmeṇa punar evātidāruṇam /
MBh, 5, 183, 1.3 bhārgavasya mayā sārdhaṃ punar yuddham avartata //
MBh, 5, 183, 9.2 meghavad vyanadaccoccair jahṛṣe ca punaḥ punaḥ //
MBh, 5, 183, 9.2 meghavad vyanadaccoccair jahṛṣe ca punaḥ punaḥ //
MBh, 5, 183, 17.2 tām ahaṃ prāñjalir bhūtvā punar eva vyasarjayam //
MBh, 5, 183, 27.1 evaṃ rājann avahāro babhūva tataḥ punar vimale 'bhūt sughoram /
MBh, 5, 184, 15.1 tato jitvā tvam evainaṃ punar utthāpayiṣyasi /
MBh, 5, 185, 4.1 tataḥ paramasaṃkruddhaḥ punar eva mahātapāḥ /
MBh, 5, 185, 12.1 avāpya tu punaḥ saṃjñāṃ jāmadagnyāya dhīmate /
MBh, 5, 186, 10.1 mā smaivaṃ sāhasaṃ vatsa punaḥ kārṣīḥ kathaṃcana /
MBh, 5, 186, 16.1 rāmeṇa saha mā yotsīr guruṇeti punaḥ punaḥ /
MBh, 5, 186, 16.1 rāmeṇa saha mā yotsīr guruṇeti punaḥ punaḥ /
MBh, 5, 186, 31.1 tato 'haṃ punar evātha tān aṣṭau brahmavādinaḥ /
MBh, 5, 187, 8.2 na cāham enaṃ yāsyāmi punar bhīṣmaṃ kathaṃcana //
MBh, 5, 187, 37.2 na prāśnītodakam api punaḥ sā varavarṇinī //
MBh, 5, 187, 38.2 patitā paridhāvantī punaḥ kāśipateḥ sutā //
MBh, 5, 188, 6.2 bhīṣme praticikīrṣāmi nāsmi vāryeti vai punaḥ //
MBh, 5, 188, 9.1 tataḥ sā punar evātha kanyā rudram uvāca ha /
MBh, 5, 189, 8.1 punaḥ punar yācyamāno diṣṭam ityabravīcchivaḥ /
MBh, 5, 189, 8.1 punaḥ punar yācyamāno diṣṭam ityabravīcchivaḥ /
MBh, 5, 190, 13.1 kṛtadāraḥ śikhaṇḍī tu kāmpilyaṃ punar āgamat /
MBh, 5, 191, 9.1 sa tadā dūtam ājñāya punaḥ kṣattāram īśvaraḥ /
MBh, 5, 192, 24.1 aśakyam iti sā yakṣaṃ punaḥ punar uvāca ha /
MBh, 5, 192, 24.1 aśakyam iti sā yakṣaṃ punaḥ punar uvāca ha /
MBh, 5, 193, 5.2 pratidāsyāmi bhagavaṃl liṅgaṃ punar idaṃ tava /
MBh, 5, 193, 39.3 kartāsmi nigrahaṃ tasyetyuvāca sa punaḥ punaḥ //
MBh, 5, 193, 39.3 kartāsmi nigrahaṃ tasyetyuvāca sa punaḥ punaḥ //
MBh, 5, 193, 44.2 sthūṇasyārthe kuruṣvāntaṃ śāpasyeti punaḥ punaḥ //
MBh, 5, 193, 44.2 sthūṇasyārthe kuruṣvāntaṃ śāpasyeti punaḥ punaḥ //
MBh, 5, 193, 49.2 tam abravīt tataḥ sthūṇaḥ prīto 'smīti punaḥ punaḥ //
MBh, 5, 193, 49.2 tam abravīt tataḥ sthūṇaḥ prīto 'smīti punaḥ punaḥ //
MBh, 5, 194, 1.2 prabhātāyāṃ tu śarvaryāṃ punar eva sutastava /
MBh, 5, 197, 11.1 tataḥ punar anīkāni vyayojayata buddhimān /
MBh, 6, 1, 27.2 yathāpuraṃ yathāyogaṃ na ca syācchalanaṃ punaḥ //
MBh, 6, 2, 15.3 punar eva mahābāhuṃ dhṛtarāṣṭram uvāca ha //
MBh, 6, 3, 31.1 māṃsavarṣaṃ punastīvram āsīt kṛṣṇacaturdaśīm /
MBh, 6, 3, 36.2 velām udvartayanti sma kṣobhayantaḥ punaḥ punaḥ //
MBh, 6, 3, 36.2 velām udvartayanti sma kṣobhayantaḥ punaḥ punaḥ //
MBh, 6, 4, 2.1 punar evābravīd vākyaṃ kālavādī mahātapāḥ /
MBh, 6, 4, 3.1 sṛjate ca punar lokān neha vidyati śāśvatam /
MBh, 6, 4, 10.2 ākṣipya vākyaṃ vākyajño vākpathenāpyayāt punaḥ //
MBh, 6, 9, 20.1 sa vicintya mahārāja punar evābravīd vacaḥ /
MBh, 6, 9, 20.3 sṛjate ca punaḥ sarvaṃ neha vidyati śāśvatam //
MBh, 6, 13, 36.2 te śanaiḥ punar evāśu vāyūnmuñcanti nityaśaḥ //
MBh, 6, 15, 55.2 na dhṛtyā na punastyāgānmṛtyoḥ kaścid vimucyate //
MBh, 6, BhaGī 4, 35.1 yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava /
MBh, 6, BhaGī 5, 1.2 saṃnyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasi /
MBh, 6, BhaGī 8, 26.2 ekayā yātyanāvṛttim anyayāvartate punaḥ //
MBh, 6, BhaGī 9, 7.2 kalpakṣaye punastāni kalpādau visṛjāmyaham //
MBh, 6, BhaGī 9, 8.1 prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ /
MBh, 6, BhaGī 9, 8.1 prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ /
MBh, 6, BhaGī 9, 33.1 kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā /
MBh, 6, BhaGī 11, 16.2 nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa //
MBh, 6, BhaGī 11, 39.2 namo namaste 'stu sahasrakṛtvaḥ punaśca bhūyo 'pi namo namaste //
MBh, 6, BhaGī 11, 49.2 vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya //
MBh, 6, BhaGī 11, 50.3 āśvāsayāmāsa ca bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā //
MBh, 6, BhaGī 16, 13.2 idamastīdamapi me bhaviṣyati punardhanam //
MBh, 6, BhaGī 17, 21.1 yattu pratyupakārārthaṃ phalamuddiśya vā punaḥ /
MBh, 6, BhaGī 18, 24.1 yattu kāmepsunā karma sāhaṃkāreṇa vā punaḥ /
MBh, 6, BhaGī 18, 40.1 na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ /
MBh, 6, BhaGī 18, 77.2 vismayo me mahānrājan hṛṣyāmi ca punaḥ punaḥ //
MBh, 6, BhaGī 18, 77.2 vismayo me mahānrājan hṛṣyāmi ca punaḥ punaḥ //
MBh, 6, 41, 1.3 punar eva mahānādaṃ vyasṛjanta mahārathāḥ //
MBh, 6, 41, 27.2 niḥśabdam abhavat tūrṇaṃ punar eva viśāṃ pate //
MBh, 6, 41, 45.1 prāyāt punar mahābāhur ācāryasya rathaṃ prati /
MBh, 6, 41, 86.1 hate tu bhīṣme rādheya punar eṣyasi saṃyuge /
MBh, 6, 41, 97.2 tato vyūhaṃ yathāpūrvaṃ pratyavyūhanta te punaḥ //
MBh, 6, 41, 99.2 dhṛṣṭadyumnādayaḥ sarve punar jahṛṣire mudā //
MBh, 6, 42, 29.1 prayuddhānāṃ prabhagnānāṃ punarāvartatām api /
MBh, 6, 46, 21.2 dhakṣyanti kṣatriyān sarvān prayuktāni punaḥ punaḥ //
MBh, 6, 46, 21.2 dhakṣyanti kṣatriyān sarvān prayuktāni punaḥ punaḥ //
MBh, 6, 47, 30.2 punar yuddhāya saṃjagmustāpayānāḥ parasparam //
MBh, 6, 48, 61.2 prakāśau ca punastūrṇaṃ babhūvatur ubhau raṇe //
MBh, 6, 49, 8.1 tataḥ punar ameyātmā bhāradvājaḥ pratāpavān /
MBh, 6, 49, 24.2 droṇo drupadaputrasya punaścicheda kārmukam //
MBh, 6, 50, 70.1 tataḥ punar ameyātmā nārācair niśitaistribhiḥ /
MBh, 6, 50, 74.1 punaścaiva dvisāhasrān kaliṅgān arimardanaḥ /
MBh, 6, 50, 75.1 evaṃ sa tānyanīkāni kaliṅgānāṃ punaḥ punaḥ /
MBh, 6, 50, 75.1 evaṃ sa tānyanīkāni kaliṅgānāṃ punaḥ punaḥ /
MBh, 6, 50, 81.2 punarāvartamāneṣu vidravatsu ca saṃghaśaḥ //
MBh, 6, 50, 115.1 tataḥ svaratham āruhya punar eva mahārathaḥ /
MBh, 6, 53, 26.2 pāṇḍavānām anīkāni babhañjuḥ sma punaḥ punaḥ //
MBh, 6, 53, 26.2 pāṇḍavānām anīkāni babhañjuḥ sma punaḥ punaḥ //
MBh, 6, 54, 30.1 punarāvartatāṃ teṣāṃ vega āsīd viśāṃ pate /
MBh, 6, 55, 24.1 udīcyāṃ cainam ālokya dakṣiṇasyāṃ punaḥ prabho /
MBh, 6, 55, 48.1 tatastat punar āvṛttaṃ yudhiṣṭhirabalaṃ mahat /
MBh, 6, 55, 53.1 sa chinnadhanvā kauravyaḥ punar anyanmahad dhanuḥ /
MBh, 6, 55, 61.1 punaścāpi susaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 55, 101.2 sthitaḥ priye kauravasattamasya rathaṃ sacakraḥ punar āruroha //
MBh, 6, 55, 102.1 sa tān abhīṣūn punar ādadānaḥ pragṛhya śaṅkhaṃ dviṣatāṃ nihantā /
MBh, 6, 59, 18.1 taṃ tathā mahatīṃ senāṃ drāvayantaṃ punaḥ punaḥ /
MBh, 6, 59, 18.1 taṃ tathā mahatīṃ senāṃ drāvayantaṃ punaḥ punaḥ /
MBh, 6, 59, 27.2 prāvartayantaṃ kurupuṃgavāṃśca punaḥ punaśca praṇadantam ājau //
MBh, 6, 59, 27.2 prāvartayantaṃ kurupuṃgavāṃśca punaḥ punaśca praṇadantam ājau //
MBh, 6, 60, 22.2 duryodhanaṃ tribhir viddhvā punar vivyādha pañcabhiḥ //
MBh, 6, 61, 6.1 punaḥ punar na mṛṣyāmi hataṃ sainyaṃ sma pāṇḍavaiḥ /
MBh, 6, 61, 6.1 punaḥ punar na mṛṣyāmi hataṃ sainyaṃ sma pāṇḍavaiḥ /
MBh, 6, 62, 40.2 yuge yuge mānuṣaṃ caiva vāsaṃ punaḥ punaḥ sṛjate vāsudevaḥ //
MBh, 6, 62, 40.2 yuge yuge mānuṣaṃ caiva vāsaṃ punaḥ punaḥ sṛjate vāsudevaḥ //
MBh, 6, 64, 12.1 tam abravīnmahārāja bhīṣmaḥ śāṃtanavaḥ punaḥ /
MBh, 6, 68, 30.1 etasminn eva kāle tu bhīṣmaḥ śāṃtanavaḥ punaḥ /
MBh, 6, 71, 1.3 vyatītāyāṃ tu śarvaryāṃ punar yuddhāya niryayuḥ //
MBh, 6, 71, 12.2 sūryodaye mahārāja punar yuddhāya daṃśitāḥ //
MBh, 6, 73, 50.2 punar yuddhāya samare prayayur bhīmapārṣatau //
MBh, 6, 73, 65.1 tasya droṇaḥ punaścāpaṃ cichedāmitrakarśanaḥ /
MBh, 6, 74, 1.3 śaravarṣaiḥ punar bhīmaṃ pratyavārayad acyutam //
MBh, 6, 74, 2.1 ekībhūtāḥ punaścaiva tava putrā mahārathāḥ /
MBh, 6, 74, 3.1 bhīmaseno 'pi samare samprāpya svarathaṃ punaḥ /
MBh, 6, 74, 17.2 anvīya ca punaḥ sarvāṃstava putrān apīḍayat //
MBh, 6, 75, 28.1 punaścānyāñ śarān pītān akuṇṭhāgrāñ śilāśitān /
MBh, 6, 77, 1.2 athātmajaṃ tava punar gāṅgeyo dhyānam āsthitam /
MBh, 6, 79, 30.1 nivṛtteṣu tu pāṇḍūnāṃ punaḥ sainyeṣu bhārata /
MBh, 6, 80, 25.1 cekitānastataḥ kruddhaḥ punaścikṣepa tāṃ gadām /
MBh, 6, 83, 1.3 kuravaḥ pāṇḍavāścaiva punar yuddhāya niryayuḥ //
MBh, 6, 84, 23.1 tataḥ punar ameyātmā prasaṃdhāya śilīmukham /
MBh, 6, 86, 40.1 bhūmiṣṭham atha taṃ saṃkhye sampradṛśya tataḥ punaḥ /
MBh, 6, 86, 59.1 tathā sa rākṣasaśreṣṭhaḥ śaraiḥ kṛttaḥ punaḥ punaḥ /
MBh, 6, 86, 59.1 tathā sa rākṣasaśreṣṭhaḥ śaraiḥ kṛttaḥ punaḥ punaḥ /
MBh, 6, 86, 61.2 paraśvadhena tīkṣṇena cicheda ca punaḥ punaḥ //
MBh, 6, 86, 61.2 paraśvadhena tīkṣṇena cicheda ca punaḥ punaḥ //
MBh, 6, 86, 72.1 tasminmahati saṃgrāme tādṛśe bhairave punaḥ /
MBh, 6, 86, 83.1 kiṃ punaḥ pṛthivīśūrair yodhavrātaiḥ samāvṛtaḥ /
MBh, 6, 87, 21.1 tataḥ punar ameyātmā śaravarṣaṃ durāsadam /
MBh, 6, 88, 33.1 tataḥ punar ameyātmā nārācān daśa pañca ca /
MBh, 6, 91, 3.1 kathayāmāsa durdharṣo viniḥśvasya punaḥ punaḥ /
MBh, 6, 91, 3.1 kathayāmāsa durdharṣo viniḥśvasya punaḥ punaḥ /
MBh, 6, 91, 12.1 arjunena yamābhyāṃ vā bhīmasenena vā punaḥ /
MBh, 6, 95, 21.1 tato duryodhano rājā punar bhrātaram abravīt /
MBh, 6, 96, 46.1 bibheda ca susaṃhṛṣṭaḥ punaścainān susaṃśitaiḥ /
MBh, 6, 97, 11.2 ārśyaśṛṅgiṃ raṇe viddhvā punar vivyādha pañcabhiḥ //
MBh, 6, 97, 49.1 punaścainaṃ śarair ghoraiśchādayāmāsa bhārata /
MBh, 6, 97, 52.1 śarāṇāṃ ca sahasreṇa punar enaṃ samudyatam /
MBh, 6, 98, 7.1 śaravṛṣṭyā punaḥ pārthaśchādayāmāsa taṃ raṇe /
MBh, 6, 98, 38.2 duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham //
MBh, 6, 100, 2.2 vāsudevaṃ ca saptatyā pārthaṃ ca navabhiḥ punaḥ //
MBh, 6, 100, 17.2 punar vivyādha saptatyā sārathiṃ cāsya saptabhiḥ //
MBh, 6, 101, 31.2 yudhiṣṭhiraṃ punaḥ ṣaṣṭyā vivyādha niśitaiḥ śaraiḥ /
MBh, 6, 102, 39.1 tatastat punar āvṛttaṃ yudhiṣṭhirabalaṃ mahat /
MBh, 6, 102, 44.1 sa chinnadhanvā kauravyaḥ punar anyanmahad dhanuḥ /
MBh, 6, 102, 70.2 nakiṃcid uktvā sakrodha āruroha rathaṃ punaḥ //
MBh, 6, 102, 71.1 tau rathasthau naravyāghrau bhīṣmaḥ śāṃtanavaḥ punaḥ /
MBh, 6, 103, 57.1 tathā bruvāṇaṃ gāṅgeyaṃ prītiyuktaṃ punaḥ punaḥ /
MBh, 6, 103, 57.1 tathā bruvāṇaṃ gāṅgeyaṃ prītiyuktaṃ punaḥ punaḥ /
MBh, 6, 105, 32.2 sārohāṇāṃ mahārāja hayānāṃ cāyutaṃ punaḥ //
MBh, 6, 106, 19.1 dhṛṣṭadyumnastu sainyāni prākrośata punaḥ punaḥ /
MBh, 6, 106, 19.1 dhṛṣṭadyumnastu sainyāni prākrośata punaḥ punaḥ /
MBh, 6, 107, 18.2 punar eva catuḥṣaṣṭyā rājan vivyādha taṃ nṛpam //
MBh, 6, 107, 39.2 punaḥ pañcāśatā tūrṇam ājaghāna stanāntare //
MBh, 6, 108, 18.2 strī hyeṣā vihitā dhātrā daivācca sa punaḥ pumān //
MBh, 6, 109, 8.3 athainaṃ chinnadhanvānaṃ punar vivyādha pañcabhiḥ //
MBh, 6, 109, 10.2 viddhvā bhīmo 'nadad dhṛṣṭaḥ saindhavaṃ ca punastribhiḥ //
MBh, 6, 109, 21.2 śalyaṃ vivyādha saptatyā punaśca daśabhiḥ śaraiḥ //
MBh, 6, 109, 22.1 taṃ śalyo navabhir viddhvā punar vivyādha pañcabhiḥ /
MBh, 6, 110, 32.1 taṃ bhīmo daśabhir viddhvā punar vivyādha saptabhiḥ /
MBh, 6, 112, 2.2 ājaghāna raṇe kruddhaḥ punaścainaṃ tribhiḥ śaraiḥ //
MBh, 6, 112, 6.1 punaścainaṃ śarair ghorair ājaghāna stanāntare /
MBh, 6, 112, 11.2 triṃśatā ca punastūrṇaṃ bāhvor urasi cārpayat //
MBh, 6, 112, 27.2 punar vivyādha taṃ ṣaṣṭyā punaśca navabhiḥ śaraiḥ //
MBh, 6, 112, 27.2 punar vivyādha taṃ ṣaṣṭyā punaśca navabhiḥ śaraiḥ //
MBh, 6, 112, 30.3 punar vivyādha viṃśatyā śaraiḥ saṃnataparvabhiḥ //
MBh, 6, 112, 31.2 nākampayata saṃgrāme vivyādha ca punaḥ punaḥ //
MBh, 6, 112, 31.2 nākampayata saṃgrāme vivyādha ca punaḥ punaḥ //
MBh, 6, 112, 32.1 kausalyasya punaścāpi dhanuścicheda phālguṇiḥ /
MBh, 6, 112, 40.2 navabhiḥ sāyakaistīkṣṇaistriṃśatā punar ardayat //
MBh, 6, 112, 97.2 punaḥ punaḥ samāśvasya prāyudhyata raṇotkaṭaḥ /
MBh, 6, 112, 97.2 punaḥ punaḥ samāśvasya prāyudhyata raṇotkaṭaḥ /
MBh, 6, 113, 23.1 tathā dantisahasraṃ ca hayānām ayutaṃ punaḥ /
MBh, 6, 114, 7.2 dṛśyate sma narendrāṇāṃ punar madhyagataścaran //
MBh, 6, 114, 25.1 evaṃ sa pāṇḍavaḥ kruddha āttam āttaṃ punaḥ punaḥ /
MBh, 6, 114, 25.1 evaṃ sa pāṇḍavaḥ kruddha āttam āttaṃ punaḥ punaḥ /
MBh, 6, 114, 44.1 punaḥ śaraśatenainaṃ tvaramāṇo dhanaṃjayaḥ /
MBh, 6, 115, 5.1 punaḥ punar na mṛṣyāmi hataṃ devavrataṃ raṇe /
MBh, 6, 115, 5.1 punaḥ punar na mṛṣyāmi hataṃ devavrataṃ raṇe /
MBh, 6, 117, 1.2 tatas te pārthivāḥ sarve jagmuḥ svān ālayān punaḥ /
MBh, 7, 1, 6.2 ājagāma viśuddhātmā punar gāvalgaṇistadā //
MBh, 7, 1, 18.2 punar yuddhāya nirjagmuḥ kṣatriyāḥ kālacoditāḥ //
MBh, 7, 1, 45.2 tathā karṇaṃ yudhi varaṃ kīrtayantaṃ punaḥ punaḥ /
MBh, 7, 1, 45.2 tathā karṇaṃ yudhi varaṃ kīrtayantaṃ punaḥ punaḥ /
MBh, 7, 2, 10.1 pravartamāne tu punar mahāhave vigāhyamānāsu camūṣu pārthivaiḥ /
MBh, 7, 2, 15.2 yaśaḥ paraṃ jagati vibhāvya vartitā parair hato yudhi śayitātha vā punaḥ //
MBh, 7, 6, 41.2 punaḥ punar abhajyanta siṃhenevetare mṛgāḥ //
MBh, 7, 6, 41.2 punaḥ punar abhajyanta siṃhenevetare mṛgāḥ //
MBh, 7, 7, 12.1 teṣāṃ pradravatāṃ bhīmaḥ punar āvartatām api /
MBh, 7, 7, 14.1 tataḥ punar api droṇo nāma viśrāvayan yudhi /
MBh, 7, 9, 6.2 punar gāvalgaṇiṃ sūtaṃ paryapṛcchad yathātatham //
MBh, 7, 10, 26.1 nānto vikramayuktasya buddhyā yuktasya vā punaḥ /
MBh, 7, 11, 17.1 satyapratijñe tvānīte punardyūtena nirjite /
MBh, 7, 11, 17.2 punar yāsyantyaraṇyāya kaunteyāstam anuvratāḥ //
MBh, 7, 13, 7.2 bhramad rathāmbude tasmin dṛśyate sma punaḥ punaḥ //
MBh, 7, 13, 7.2 bhramad rathāmbude tasmin dṛśyate sma punaḥ punaḥ //
MBh, 7, 13, 33.2 viddhvā vivyādha saptatyā punar anyaiḥ smayann iva //
MBh, 7, 13, 52.1 bhrāmitaṃ punar udbhrāntam ādhūtaṃ punar ucchritam /
MBh, 7, 13, 52.1 bhrāmitaṃ punar udbhrāntam ādhūtaṃ punar ucchritam /
MBh, 7, 13, 60.2 tam udyamya mahākhaḍgaṃ carma cātha punar balī //
MBh, 7, 13, 68.2 so 'dṛśyata nimeṣeṇa svarathaṃ punar āsthitaḥ //
MBh, 7, 14, 27.2 punar antaramārgasthau maṇḍalāni viceratuḥ //
MBh, 7, 14, 30.1 tato vihvalamānaṃ taṃ niḥśvasantaṃ punaḥ punaḥ /
MBh, 7, 14, 30.1 tato vihvalamānaṃ taṃ niḥśvasantaṃ punaḥ punaḥ /
MBh, 7, 14, 33.1 kṣībavad vihvalo vīro nimeṣāt punar utthitaḥ /
MBh, 7, 16, 16.1 adyāstvanarjunā bhūmir atrigartātha vā punaḥ /
MBh, 7, 16, 21.1 nānājanapadebhyaśca rathānām ayutaṃ punaḥ /
MBh, 7, 16, 26.2 gāśca vāsāṃsi ca punaḥ samābhāṣya parasparam //
MBh, 7, 16, 39.2 saṃśaptakāśca māṃ rājann āhvayanti punaḥ punaḥ //
MBh, 7, 16, 39.2 saṃśaptakāśca māṃ rājann āhvayanti punaḥ punaḥ //
MBh, 7, 17, 13.1 tato 'rjunaṃ śitair bāṇair daśabhir daśabhiḥ punaḥ /
MBh, 7, 17, 19.2 cicheda taṃ caiva punaḥ śaravarṣair avākirat //
MBh, 7, 17, 31.1 tataste saṃnyavartanta saṃśaptakagaṇāḥ punaḥ /
MBh, 7, 18, 1.2 dṛṣṭvā tu saṃnivṛttāṃstān saṃśaptakagaṇān punaḥ /
MBh, 7, 19, 45.2 unmathya punar ājahruḥ preritāḥ paramāṅkuśaiḥ //
MBh, 7, 19, 60.2 saṃvṛttāḥ punar āvṛttā bahudhā rathanemibhiḥ //
MBh, 7, 20, 15.1 tathā saṃchidyamāneṣu kārmukeṣu punaḥ punaḥ /
MBh, 7, 20, 15.1 tathā saṃchidyamāneṣu kārmukeṣu punaḥ punaḥ /
MBh, 7, 20, 20.1 nirdahantam anīkāni tāni tāni punaḥ punaḥ /
MBh, 7, 20, 20.1 nirdahantam anīkāni tāni tāni punaḥ punaḥ /
MBh, 7, 20, 23.2 pāñcālān sṛñjayān pāṇḍūn bhāradvājaḥ punaḥ punaḥ //
MBh, 7, 20, 23.2 pāñcālān sṛñjayān pāṇḍūn bhāradvājaḥ punaḥ punaḥ //
MBh, 7, 21, 12.1 naite jātu punar yuddham īheyur iti me matiḥ /
MBh, 7, 23, 6.2 sa punar bhāgadheyena sahāyān upalabdhavān //
MBh, 7, 24, 41.2 sa ca tāṃśchādayāmāsa śarajālaiḥ punaḥ punaḥ //
MBh, 7, 24, 41.2 sa ca tāṃśchādayāmāsa śarajālaiḥ punaḥ punaḥ //
MBh, 7, 24, 52.2 punaḥ patākāṃ sūtaṃ ca chatraṃ cāpātayad rathāt //
MBh, 7, 25, 37.2 tasthau sātyakim āsādya saṃplutastaṃ rathaṃ punaḥ //
MBh, 7, 25, 42.2 prāgjyotiṣam abhikruddhaḥ punar bhīmaḥ samabhyayāt //
MBh, 7, 29, 5.2 gāndhārān vyākulāṃścakre saubalapramukhān punaḥ //
MBh, 7, 29, 8.2 śaravarṣeṇa bībhatsum avidhyetāṃ punaḥ punaḥ //
MBh, 7, 29, 8.2 śaravarṣeṇa bībhatsum avidhyetāṃ punaḥ punaḥ //
MBh, 7, 29, 10.1 labdhalakṣyau tu gāndhārāv ahatāṃ pāṇḍavaṃ punaḥ /
MBh, 7, 29, 33.1 tataḥ punar dakṣiṇataḥ saṃgrāmaścitrayodhinām /
MBh, 7, 31, 47.1 kecid ārtasvaraṃ cakrur vinedur apare punaḥ /
MBh, 7, 31, 62.1 punaḥ svaratham āsthāya dhanur ādāya cāparam /
MBh, 7, 31, 66.2 punaḥ karṇaṃ tribhir bāṇair bāhvor urasi cārpayat //
MBh, 7, 32, 15.1 droṇena vyāhṛte tvevaṃ saṃśaptakagaṇāḥ punaḥ /
MBh, 7, 34, 23.1 sakṛd bhinnaṃ tvayā vyūhaṃ tatra tatra punaḥ punaḥ /
MBh, 7, 34, 23.1 sakṛd bhinnaṃ tvayā vyūhaṃ tatra tatra punaḥ punaḥ /
MBh, 7, 35, 34.1 punar dvipān dvipārohān vaijayantyaṅkuśadhvajān /
MBh, 7, 36, 9.2 nāmṛṣyanta susaṃrabdhāḥ punar droṇamukhā rathāḥ //
MBh, 7, 37, 16.1 dūram asyan guruṃ bhāraṃ sādhayaṃśca punaḥ punaḥ /
MBh, 7, 37, 16.1 dūram asyan guruṃ bhāraṃ sādhayaṃśca punaḥ punaḥ /
MBh, 7, 38, 2.1 vistareṇaiva me śaṃsa sarvaṃ gāvalgaṇe punaḥ /
MBh, 7, 38, 8.2 samakampanta sainyāni tvadīyāni punaḥ punaḥ //
MBh, 7, 38, 8.2 samakampanta sainyāni tvadīyāni punaḥ punaḥ //
MBh, 7, 38, 17.2 kim aṅga punar evānyo martyaḥ satyaṃ bravīmi vaḥ //
MBh, 7, 38, 23.1 utkruśya cābravīd vākyaṃ kururājam idaṃ punaḥ /
MBh, 7, 39, 10.2 athainaṃ pañcaviṃśatyā punaścaiva samarpayat //
MBh, 7, 40, 1.2 so 'bhigarjan dhanuṣpāṇir jyāṃ vikarṣan punaḥ punaḥ /
MBh, 7, 40, 1.2 so 'bhigarjan dhanuṣpāṇir jyāṃ vikarṣan punaḥ punaḥ /
MBh, 7, 42, 12.1 tasya tal lāghavaṃ jñātvā bhīmo bhallaistribhiḥ punaḥ /
MBh, 7, 45, 23.2 athetare saṃnivṛttāḥ punar droṇamukhā rathāḥ /
MBh, 7, 47, 1.2 sa karṇaṃ karṇinā karṇe punar vivyādha phālguniḥ /
MBh, 7, 47, 2.1 prativivyādha rādheyastāvadbhir atha taṃ punaḥ /
MBh, 7, 47, 7.1 māgadhasya punaḥ putraṃ hatvā ṣaḍbhir ajihmagaiḥ /
MBh, 7, 47, 24.1 atha karṇaḥ punar droṇam āhārjuniśarārditaḥ /
MBh, 7, 47, 38.1 vyasicarmeṣupūrṇāṅgaḥ so 'ntarikṣāt punaḥ kṣitim /
MBh, 7, 48, 8.1 punar brahmavasātīyāñ jaghāna rathino daśa /
MBh, 7, 52, 8.1 kim aṅga punar ekena phalgunena jighāṃsatā /
MBh, 7, 56, 12.1 sa hatvā saindhavaṃ saṃkhye punar etu dhanaṃjayaḥ /
MBh, 7, 57, 77.2 cakāra ca punar vīrastasmin sarasi tad dhanuḥ //
MBh, 7, 62, 5.1 yuddhakāle punaḥ prāpte tadaiva bhavatā yadi /
MBh, 7, 62, 17.1 yat punar yuddhakāle tvaṃ putrān garhayase nṛpa /
MBh, 7, 63, 15.2 kiṃ punaḥ pāṇḍavāḥ sarve samāśvasihi saindhava //
MBh, 7, 63, 23.2 sūcī padmasya madhyastho gūḍho vyūhaḥ punaḥ kṛtaḥ //
MBh, 7, 64, 15.2 yugāntāgnir ivārciṣmān pradhakṣyan vai punaḥ prajāḥ //
MBh, 7, 64, 26.2 punar evābhyahanyanta tava sainyapraharṣaṇāḥ //
MBh, 7, 66, 10.2 kṣatradharmaṃ samāsthāya navabhiḥ sāyakaiḥ punaḥ //
MBh, 7, 66, 15.1 punaḥ sapta śatān anyān sahasraṃ cānivartinām /
MBh, 7, 67, 19.2 punaścānyaistribhir bāṇair mohayann iva sātvatam //
MBh, 7, 67, 23.1 punaśca niśitair bāṇaiḥ pārthaṃ vivyādha pañcabhiḥ /
MBh, 7, 67, 50.1 uvāca cainaṃ bhagavān punar eva jaleśvaraḥ /
MBh, 7, 67, 62.1 vāsudevaṃ tribhir viddhvā punaḥ pārthaṃ ca pañcabhiḥ /
MBh, 7, 68, 4.1 te nivṛtya punaḥ pārthaṃ sarvataḥ paryavārayan /
MBh, 7, 68, 19.2 pretarājapuraṃ prāpya punaḥ pratyāgato yathā //
MBh, 7, 68, 26.1 tayoḥ padānugān hatvā punaḥ pañcaśatān rathān /
MBh, 7, 68, 50.1 ṣaṭsahasrān varān vīrān punar daśaśatān varān /
MBh, 7, 68, 63.2 arjunaṃ vāsudevaṃ ca punaḥ punar atāḍayat //
MBh, 7, 68, 63.2 arjunaṃ vāsudevaṃ ca punaḥ punar atāḍayat //
MBh, 7, 69, 68.3 punar eva vacaḥ prāha śanair ācāryapuṃgavaḥ //
MBh, 7, 71, 25.2 vavarṣatuḥ punar bāṇair yathā meghau mahāgirim //
MBh, 7, 71, 29.2 viddhvā pañcāśatā bāṇaiḥ punar vivyādha saptabhiḥ //
MBh, 7, 73, 35.1 tatastvaran punar droṇo dhanurhasto vyatiṣṭhata /
MBh, 7, 73, 35.2 sajyaṃ sajyaṃ punaścāsya cicheda niśitaiḥ śaraiḥ //
MBh, 7, 74, 2.1 tiṣṭhatāṃ yudhyamānānāṃ punar āvartatām api /
MBh, 7, 74, 33.1 taṃ dṛṣṭvā kuravastrastāḥ prahṛṣṭāścābhavan punaḥ /
MBh, 7, 75, 16.2 yojayāmāsa saṃhṛṣṭaḥ punar eva rathottame //
MBh, 7, 75, 18.2 dṛṣṭvā kurubalaśreṣṭhāḥ punar vimanaso 'bhavan //
MBh, 7, 75, 22.1 tau prayātau punar dṛṣṭvā tadānye sainikābruvan /
MBh, 7, 78, 4.1 teṣāṃ vaiphalyam ālokya punar nava ca pañca ca /
MBh, 7, 78, 19.2 punar dadau surapatir mahyaṃ varma sasaṃgraham //
MBh, 7, 79, 27.2 vāsudevaṃ ca saptatyā punaḥ pārthaṃ ca pañcabhiḥ //
MBh, 7, 79, 31.2 punar drauṇiṃ ca saptatyā śarāṇāṃ so 'bhyatāḍayat //
MBh, 7, 80, 12.1 hastikakṣyā punar haimī babhūvādhirather dhvaje /
MBh, 7, 80, 22.1 saumadatteḥ punar yūpo yajñaśīlasya dhīmataḥ /
MBh, 7, 83, 1.3 ekaikaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ //
MBh, 7, 83, 17.3 punaścatuḥśatān hatvā bhīmaṃ vivyādha patriṇā //
MBh, 7, 83, 28.2 hayāśca bahavo rājan pattayaśca tathā punaḥ /
MBh, 7, 84, 15.2 punar vivyādha saptatyā nanāda ca mahābalaḥ //
MBh, 7, 84, 22.1 samutkṣipya ca bāhubhyām āvidhya ca punaḥ punaḥ /
MBh, 7, 84, 22.1 samutkṣipya ca bāhubhyām āvidhya ca punaḥ punaḥ /
MBh, 7, 85, 54.2 mama saṃjanayan harṣaṃ punaḥ punar akīrtayat //
MBh, 7, 85, 54.2 mama saṃjanayan harṣaṃ punaḥ punar akīrtayat //
MBh, 7, 85, 87.2 kiṃ punar dhārtarāṣṭrasya balam etat sudurbalam //
MBh, 7, 86, 5.2 tvatprayuktaḥ punar ahaṃ kiṃ na kuryāṃ mahāhave //
MBh, 7, 86, 8.2 hate jayadrathe rājan punar eṣyāmi te 'ntikam //
MBh, 7, 86, 10.1 dṛḍhaṃ tvabhiparīto 'ham arjunena punaḥ punaḥ /
MBh, 7, 86, 10.1 dṛḍhaṃ tvabhiparīto 'ham arjunena punaḥ punaḥ /
MBh, 7, 86, 18.2 asmākaṃ gamanaṃ vyaktaṃ vanaṃ prati bhavet punaḥ //
MBh, 7, 87, 52.2 upāvṛttāśca pītāśca punar yujyantu me rathe //
MBh, 7, 88, 22.1 yuyudhānaḥ punar droṇaṃ vivyādha daśabhiḥ śaraiḥ /
MBh, 7, 88, 41.1 tataḥ punaḥ ṣoḍaśabhir nataparvabhir āśugaiḥ /
MBh, 7, 90, 13.2 punar vivyādha viṃśatyā sāyakānāṃ hasann iva //
MBh, 7, 90, 41.2 viddhveṣūṇāṃ trisaptatyā punar vivyādha saptabhiḥ //
MBh, 7, 91, 11.2 padātijanasampūrṇam abravīt sārathiṃ punaḥ //
MBh, 7, 92, 19.2 ekaikaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ //
MBh, 7, 93, 8.1 punaḥ pañcāśateṣūṇāṃ śatena ca samārpayat /
MBh, 7, 93, 32.2 prabhagnaṃ punar evāsīt tava sainyaṃ samākulam //
MBh, 7, 93, 33.1 vyūhasyaiva punar dvāraṃ gatvā droṇo vyavasthitaḥ /
MBh, 7, 94, 11.1 punaḥ sa bāṇaistribhir agnikalpair ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ /
MBh, 7, 96, 30.1 sātyakiṃ ca tribhir viddhvā punar vivyādha so 'ṣṭabhiḥ /
MBh, 7, 96, 36.2 aṣṭabhiḥ sātyakiṃ viddhvā punar vivyādha pañcabhiḥ //
MBh, 7, 96, 39.2 pañcabhiḥ pañcabhir bāṇaiḥ punar vivyādha sātyakiḥ //
MBh, 7, 97, 12.1 te punaḥ saṃnyavartanta kṛtvā saṃśaptakānmithaḥ /
MBh, 7, 97, 39.1 tataḥ punar bastamukhair aśmavṛṣṭiṃ samantataḥ /
MBh, 7, 98, 58.2 svaṃ vyūhaṃ punar āsthāya sthiro 'bhavad ariṃdamaḥ /
MBh, 7, 99, 16.2 duḥśāsanastribhir viddhvā punar vivyādha pañcabhiḥ //
MBh, 7, 99, 21.3 sarvāyasaistīkṣṇavaktrair aṣṭābhir vivyadhe punaḥ //
MBh, 7, 101, 1.3 parjanyasamanirghoṣaḥ punar droṇasya somakaiḥ //
MBh, 7, 101, 26.2 punaścānyaiḥ śaraistīkṣṇaiḥ suptaṃ vyāghraṃ tudann iva //
MBh, 7, 101, 28.2 vivyādha sāyakair droṇaṃ punaḥ suniśitair dṛḍhaiḥ //
MBh, 7, 102, 35.1 tasya vai gamanaṃ vidmo bhīma nāvartanaṃ punaḥ /
MBh, 7, 102, 38.1 vardhate haviṣevāgnir idhyamānaḥ punaḥ punaḥ /
MBh, 7, 102, 38.1 vardhate haviṣevāgnir idhyamānaḥ punaḥ punaḥ /
MBh, 7, 102, 45.3 dhṛṣṭadyumnāya balavān suhṛdbhyaśca punaḥ punaḥ /
MBh, 7, 102, 45.3 dhṛṣṭadyumnāya balavān suhṛdbhyaśca punaḥ punaḥ /
MBh, 7, 102, 57.2 pāñcajanyaravo ghoraḥ punar āsīd viśāṃ pate //
MBh, 7, 102, 58.2 punar bhīmaṃ mahābāhur dharmaputro 'bhyabhāṣata //
MBh, 7, 102, 63.1 gaccha gaccheti ca punar bhīmasenam abhāṣata /
MBh, 7, 102, 64.1 vinadya siṃhanādaṃ ca jyāṃ vikarṣan punaḥ punaḥ /
MBh, 7, 102, 64.1 vinadya siṃhanādaṃ ca jyāṃ vikarṣan punaḥ punaḥ /
MBh, 7, 102, 77.1 punaścātītya vegena droṇānīkam upādravat /
MBh, 7, 102, 89.1 taṃ punaḥ parivavruste tava putrā rathottamam /
MBh, 7, 102, 95.2 putrāṇāṃ tava vīrāṇāṃ yudhyatām avadhīt punaḥ //
MBh, 7, 102, 96.2 tribhistrīn avadhīd bhīmaḥ punar eva sutāṃstava //
MBh, 7, 103, 28.2 punaḥ punaḥ praṇadatāṃ didṛkṣantau vṛkodaram //
MBh, 7, 103, 28.2 punaḥ punaḥ praṇadatāṃ didṛkṣantau vṛkodaram //
MBh, 7, 104, 13.1 punar ghoreṇa nādena pāṇḍavasya mahātmanaḥ /
MBh, 7, 104, 25.3 cikṣepa ca punar bāṇāñ śataśo 'tha sahasraśaḥ //
MBh, 7, 106, 44.1 punaśca śaravarṣeṇa chādayāmāsa bhārata /
MBh, 7, 106, 50.1 taṃ vivyādha punar bhīmaḥ ṣaḍbhir aṣṭābhir eva ca /
MBh, 7, 107, 2.3 ratham anyaṃ samāsthāya vidhivat kalpitaṃ punaḥ /
MBh, 7, 107, 5.1 punar eva tato rājanmahān āsīt sudāruṇaḥ /
MBh, 7, 108, 33.1 tasya bhīmaḥ punaścāpaṃ muṣṭau cicheda māriṣa /
MBh, 7, 108, 37.2 ṣaḍbhiḥ sūtaṃ tribhiḥ ketuṃ punas taṃ cāpi saptabhiḥ //
MBh, 7, 109, 1.2 sa tathā virathaḥ karṇaḥ punar bhīmena nirjitaḥ /
MBh, 7, 109, 3.2 nanāda balavannādaṃ punar vivyādha corasi //
MBh, 7, 109, 4.2 punar vivyādha viṃśatyā śarāṇāṃ nataparvaṇām //
MBh, 7, 111, 3.2 punar vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 111, 5.1 punaśca viśikhaistīkṣṇair viddhvā pañcabhir āśugaiḥ /
MBh, 7, 111, 7.2 prajahāsa mahāhāsaṃ kṛte pratikṛtaṃ punaḥ //
MBh, 7, 111, 21.1 ratham anyaṃ samāsthāya vidhivat kalpitaṃ punaḥ /
MBh, 7, 112, 3.2 niḥśvasan dīrgham uṣṇaṃ ca punaḥ pāṇḍavam abhyayāt //
MBh, 7, 112, 12.2 vivyādha karṇaṃ viṃśatyā punar anyaiḥ śitaiḥ śaraiḥ //
MBh, 7, 114, 6.1 punar asya tvaran bhīmo nārācān daśa bhārata /
MBh, 7, 114, 42.1 punaścāsṛjad ugrāṇi śaravarṣāṇi pāṇḍavaḥ /
MBh, 7, 114, 45.1 athāsyāśvān punar hatvā tribhir vivyādha sārathim /
MBh, 7, 114, 65.1 tam asya viśikhaiḥ karṇo vyadhamat kuñjaraṃ punaḥ /
MBh, 7, 114, 69.1 punaḥ punastūbaraka mūḍha audariketi ca /
MBh, 7, 114, 69.1 punaḥ punastūbaraka mūḍha audariketi ca /
MBh, 7, 114, 77.1 athainaṃ tatra saṃlīnam aspṛśad dhanuṣā punaḥ /
MBh, 7, 114, 77.2 prahasaṃśca punar vākyaṃ bhīmam āha vṛṣastadā //
MBh, 7, 115, 15.1 punaḥ sa bāṇaistribhir agnikalpair ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ /
MBh, 7, 115, 20.2 ghnantaṃ kurūṇām iṣubhir balāni punaḥ punar vāyur ivābhrapūgān //
MBh, 7, 115, 20.2 ghnantaṃ kurūṇām iṣubhir balāni punaḥ punar vāyur ivābhrapūgān //
MBh, 7, 117, 36.2 paśyatāṃ sarvasainyānāṃ vīrāvāśvasatāṃ punaḥ //
MBh, 7, 119, 14.2 kṛpayā ca punastena jīveti sa visarjitaḥ //
MBh, 7, 119, 23.3 jetāro vṛṣṇivīrāṇāṃ na punar mānuṣā raṇe //
MBh, 7, 120, 53.1 ta enam abhigarjanto vidhyantaśca punaḥ punaḥ /
MBh, 7, 120, 53.1 ta enam abhigarjanto vidhyantaśca punaḥ punaḥ /
MBh, 7, 120, 60.2 bhīmasenastribhiścaiva punaḥ pārthaśca saptabhiḥ //
MBh, 7, 121, 33.1 aharat tat punaścaiva śarair ūrdhvaṃ dhanaṃjayaḥ /
MBh, 7, 122, 32.2 kiṃ punar draupadeyābhyāṃ sahitaḥ sātvatarṣabhaḥ //
MBh, 7, 122, 57.2 abhyadravata vegena punaḥ punar ariṃdamaḥ //
MBh, 7, 122, 57.2 abhyadravata vegena punaḥ punar ariṃdamaḥ //
MBh, 7, 122, 60.2 bibheda sarvagātreṣu punaḥ punar ariṃdamaḥ //
MBh, 7, 122, 60.2 bibheda sarvagātreṣu punaḥ punar ariṃdamaḥ //
MBh, 7, 122, 69.1 rakṣan pratijñāṃ ca punar bhīmasenakṛtāṃ purā /
MBh, 7, 122, 70.2 punardyūte ca pārthena vadhaḥ karṇasya saṃśrutaḥ //
MBh, 7, 122, 75.2 kaccid anyaṃ samārūḍhaḥ sa rathaṃ sātyakiḥ punaḥ //
MBh, 7, 123, 3.1 punaḥ punastūbaraka mūḍha audariketi ca /
MBh, 7, 123, 3.1 punaḥ punastūbaraka mūḍha audariketi ca /
MBh, 7, 126, 19.2 kṣattur vākyam anādṛtya tvayābhyastaḥ punaḥ punaḥ //
MBh, 7, 126, 19.2 kṣattur vākyam anādṛtya tvayābhyastaḥ punaḥ punaḥ //
MBh, 7, 126, 35.2 dharmapradhānaḥ kāryāṇi kuryāśceti punaḥ punaḥ //
MBh, 7, 126, 35.2 dharmapradhānaḥ kāryāṇi kuryāśceti punaḥ punaḥ //
MBh, 7, 130, 19.1 sa bhīmaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ /
MBh, 7, 131, 52.1 so 'vatīrya punastasthau rathe hemapariṣkṛte /
MBh, 7, 131, 67.2 ghaṭotkacastato māyāṃ sasarjāntarhitaḥ punaḥ //
MBh, 7, 131, 74.1 sa dṛṣṭvā punar āyāntaṃ rathenāyatakārmukam /
MBh, 7, 131, 101.1 sa punar bharataśreṣṭha krodhād raktāntalocanaḥ /
MBh, 7, 131, 102.2 dvairathaṃ droṇaputreṇa punar apyarisūdanaḥ //
MBh, 7, 131, 107.2 mumoca niśitān bāṇān punar drauṇer mahorasi //
MBh, 7, 131, 125.1 punar apyatisaṃkruddhaḥ savṛkodarapārṣatān /
MBh, 7, 131, 126.2 punaḥ śrutaṃjayaṃ nāma surathasyānujaṃ raṇe //
MBh, 7, 132, 3.1 somadattaḥ punaḥ kruddho dṛṣṭvā sātyakim āhave /
MBh, 7, 132, 7.2 śaktyā cainam athāhatya punar vivyādha saptabhiḥ //
MBh, 7, 133, 9.2 tava vaśyā bhaviṣyanti vanaṃ yāsyanti vā punaḥ //
MBh, 7, 134, 44.1 punar ādāya taccāpaṃ nimeṣārdhānmahābalaḥ /
MBh, 7, 135, 38.1 tau punaḥ saṃnyavartetāṃ prāṇadyūtapare raṇe /
MBh, 7, 136, 16.2 tamasā nidrayā caiva punar eva vyadīryata //
MBh, 7, 137, 16.2 tvaramāṇastvarākāle punaśca daśabhiḥ śaraiḥ //
MBh, 7, 138, 9.1 kathaṃ prakāśasteṣāṃ vā mama sainyeṣu vā punaḥ /
MBh, 7, 138, 10.3 senāgoptṝn athādiśya punar vyūham akalpayat //
MBh, 7, 138, 18.2 pratiprabhā raśmibhir ājamīḍha punaḥ punaḥ saṃjanayanti dīptāḥ //
MBh, 7, 138, 18.2 pratiprabhā raśmibhir ājamīḍha punaḥ punaḥ saṃjanayanti dīptāḥ //
MBh, 7, 140, 24.2 punar vivyādha viṃśatyā tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 140, 33.1 etasmin eva kāle tu gṛhya pārthaḥ punar dhanuḥ /
MBh, 7, 140, 41.2 punar droṇasya jugupe cakram eva mahābalaḥ //
MBh, 7, 141, 51.1 sa tadā chidyamāneṣu kārmukeṣu punaḥ punaḥ /
MBh, 7, 141, 51.1 sa tadā chidyamāneṣu kārmukeṣu punaḥ punaḥ /
MBh, 7, 142, 2.2 punar vivyādha daśabhir niśitair nataparvabhiḥ //
MBh, 7, 142, 23.2 punaścaiva trisaptatyā bhūyaścaiva śatena ha //
MBh, 7, 143, 3.1 citraseno mahārāja śatānīkaṃ punar yudhi /
MBh, 7, 143, 19.2 viddhvā vivyādha saptatyā punaścānyaistribhiḥ śaraiḥ //
MBh, 7, 143, 33.2 navabhiḥ sāyakair viddhvā punar vivyādha saptabhiḥ //
MBh, 7, 144, 10.2 punaścaiva śatenaiva nārācānāṃ stanāntare //
MBh, 7, 144, 17.2 punar vivyādha viṃśatyā putrāṇāṃ priyakṛt tava //
MBh, 7, 144, 19.2 prakṛtyā ghorarūpaṃ tad āsīd ghorataraṃ punaḥ //
MBh, 7, 144, 28.2 mahatyā senayā sārdhaṃ tato yuddham abhūt punaḥ //
MBh, 7, 144, 35.1 dhāvatāṃ dravatāṃ caiva punar āvartatām api /
MBh, 7, 145, 2.1 saṃmṛjāno dhanuḥ śreṣṭhaṃ jyāṃ vikarṣan punaḥ punaḥ /
MBh, 7, 145, 2.1 saṃmṛjāno dhanuḥ śreṣṭhaṃ jyāṃ vikarṣan punaḥ punaḥ /
MBh, 7, 145, 19.1 te viddhvā dhanvinā tena dhṛṣṭadyumnaṃ punar mṛdhe /
MBh, 7, 145, 22.1 bhallenānyena tu punaḥ suvarṇojjvalakuṇḍalam /
MBh, 7, 145, 24.1 tāṃśca viddhvā punar vīrān vīraḥ suniśitaiḥ śaraiḥ /
MBh, 7, 145, 41.2 vivyādha bahubhiḥ karṇaṃ tvaramāṇaḥ punaḥ punaḥ //
MBh, 7, 145, 41.2 vivyādha bahubhiḥ karṇaṃ tvaramāṇaḥ punaḥ punaḥ //
MBh, 7, 146, 12.2 yatraiṣa śabdastatrāśvāṃścodayeti punaḥ punaḥ //
MBh, 7, 146, 12.2 yatraiṣa śabdastatrāśvāṃścodayeti punaḥ punaḥ //
MBh, 7, 146, 29.1 punaścaiva śatenāsya saṃrurodha mahāratham /
MBh, 7, 147, 26.3 eṣa bhīmo 'bhiyātyugraḥ punar āvartya vāhinīm //
MBh, 7, 147, 27.2 punar evābravīd rājan harṣayann iva pāṇḍavam //
MBh, 7, 147, 31.1 tatastat punar āvṛttaṃ yudhiṣṭhirabalaṃ mahat /
MBh, 7, 147, 36.1 niḥśabdam āsīt sahasā punaḥ śabdo mahān abhūt /
MBh, 7, 148, 3.2 punaḥ pūrṇāyatotsṛṣṭair vivyadhāte parasparam //
MBh, 7, 148, 26.1 evaṃ gate prāptakālaṃ karṇānīke punaḥ punaḥ /
MBh, 7, 148, 26.1 evaṃ gate prāptakālaṃ karṇānīke punaḥ punaḥ /
MBh, 7, 149, 8.1 tam abravīt tato rājā prīyamāṇaḥ punaḥ punaḥ /
MBh, 7, 149, 8.1 tam abravīt tato rājā prīyamāṇaḥ punaḥ punaḥ /
MBh, 7, 149, 26.1 pāvakāmbunidhī bhūtvā punar garuḍatakṣakau /
MBh, 7, 149, 26.2 punar meghamahāvātau punar vajramahācalau /
MBh, 7, 149, 26.2 punar meghamahāvātau punar vajramahācalau /
MBh, 7, 149, 26.3 punaḥ kuñjaraśārdūlau punaḥ svarbhānubhāskarau //
MBh, 7, 149, 26.3 punaḥ kuñjaraśārdūlau punaḥ svarbhānubhāskarau //
MBh, 7, 149, 29.1 hayābhyāṃ ca gajābhyāṃ ca padātirathinau punaḥ /
MBh, 7, 149, 35.3 punar draṣṭāsi karṇasya niṣṭhām etāṃ tathātmanaḥ //
MBh, 7, 150, 57.1 punaścāpi mahākāyaḥ saṃchinnaḥ śatadhā raṇe /
MBh, 7, 150, 58.2 punaścāpi mahākāyaḥ śataśīrṣaḥ śatodaraḥ //
MBh, 7, 150, 59.2 aṅguṣṭhamātro bhūtvā ca punar eva sa rākṣasaḥ /
MBh, 7, 150, 60.1 vasudhāṃ dārayitvā ca punar apsu nyamajjata /
MBh, 7, 150, 60.2 adṛśyata tadā tatra punar unmajjito 'nyataḥ //
MBh, 7, 150, 61.1 so 'vatīrya punastasthau rathe hemapariṣkṛte /
MBh, 7, 150, 66.2 ghaṭotkacastato māyāṃ sasarjāntarhitaḥ punaḥ //
MBh, 7, 150, 74.1 sa dṛṣṭvā punar āyāntaṃ rathena rathināṃ varam /
MBh, 7, 150, 87.2 ratham āsthāya ca punar māyayā nirmitaṃ punaḥ //
MBh, 7, 150, 87.2 ratham āsthāya ca punar māyayā nirmitaṃ punaḥ //
MBh, 7, 150, 89.2 dvairathaṃ sūtaputreṇa punar eva viśāṃ pate //
MBh, 7, 150, 90.1 sa cikṣepa punaḥ kruddhaḥ sūtaputrāya rākṣasaḥ /
MBh, 7, 150, 94.1 evaṃ kṛtvā raṇe karṇa āruroha rathaṃ punaḥ /
MBh, 7, 150, 96.2 gandharvanagarākāraḥ punar antaradhīyata //
MBh, 7, 152, 3.1 punarjātam ivātmānaṃ manvānāḥ pārthivāstadā /
MBh, 7, 152, 21.2 abhyavarṣata kaunteyaṃ punaḥ punar ariṃdamaḥ //
MBh, 7, 152, 21.2 abhyavarṣata kaunteyaṃ punaḥ punar ariṃdamaḥ //
MBh, 7, 152, 46.2 mattāviva mahānāgāvakṛṣyetāṃ punaḥ punaḥ //
MBh, 7, 152, 46.2 mattāviva mahānāgāvakṛṣyetāṃ punaḥ punaḥ //
MBh, 7, 155, 4.1 tato vinirbhrāmya punaḥ pārtham āsphoṭya cāsakṛt /
MBh, 7, 155, 4.2 rathopasthagato bhīmaṃ prāṇadat punar acyutaḥ //
MBh, 7, 155, 13.1 śaktihastaṃ punaḥ karṇaṃ ko loke 'sti pumān iha /
MBh, 7, 158, 6.2 anyeṣāṃ caiva yodhānāṃ sā buddhir naśyate punaḥ //
MBh, 7, 158, 22.2 aśrupūrṇamukho rājā niḥśvasaṃśca punaḥ punaḥ /
MBh, 7, 158, 22.2 aśrupūrṇamukho rājā niḥśvasaṃśca punaḥ punaḥ /
MBh, 7, 159, 25.1 tato vinidrā viśrāntāścandramasyudite punaḥ /
MBh, 7, 159, 50.1 tataḥ pravavṛte yuddhaṃ punar eva viśāṃ pate /
MBh, 7, 160, 4.2 bhavatā pālyamānāste vivardhante punaḥ punaḥ //
MBh, 7, 160, 4.2 bhavatā pālyamānāste vivardhante punaḥ punaḥ //
MBh, 7, 160, 21.2 droṇaṃ tava suto rājan punar evedam abravīt //
MBh, 7, 162, 2.2 prakāśiteṣu lokeṣu punar yuddham avartata //
MBh, 7, 163, 8.2 dhanuṣā karma kurvaṃstu raśmīn sa punar utsṛjat //
MBh, 7, 163, 16.1 tato bhīmaḥ punar gurvīṃ cikṣepādhirather gadām /
MBh, 7, 163, 16.3 pratyavidhyat punaścānyaiḥ sā bhīmaṃ punar āvrajat //
MBh, 7, 163, 16.3 pratyavidhyat punaścānyaiḥ sā bhīmaṃ punar āvrajat //
MBh, 7, 163, 19.1 tataḥ punastu rādheyo hayān asya ratheṣubhiḥ /
MBh, 7, 163, 36.1 tatra smāntarhitā vāco vyacaranta punaḥ punaḥ /
MBh, 7, 163, 36.1 tatra smāntarhitā vāco vyacaranta punaḥ punaḥ /
MBh, 7, 163, 41.2 icchamānau punar imau hanyetāṃ sāmaraṃ jagat //
MBh, 7, 163, 48.1 nājñāyata tataḥ kiṃcit punar eva viśāṃ pate /
MBh, 7, 164, 19.2 taṃ sātyakiḥ śīghrataraṃ punar evābhyavartata //
MBh, 7, 164, 21.2 anyonyaṃ prekṣamāṇau ca hasamānau punaḥ punaḥ //
MBh, 7, 164, 21.2 anyonyaṃ prekṣamāṇau ca hasamānau punaḥ punaḥ //
MBh, 7, 164, 37.2 pañcāśatā punaścājau triṃśatā daśabhiśca ha //
MBh, 7, 164, 40.1 samāśvasya tu putraste sātyakiṃ punar abhyayāt /
MBh, 7, 164, 84.1 tathaiva ca punaḥ kruddho bhāradvājaḥ pratāpavān /
MBh, 7, 164, 85.1 punaḥ pañcaśatānmatsyān ṣaṭsahasrāṃśca sṛñjayān /
MBh, 7, 164, 85.2 hastinām ayutaṃ hatvā jaghānāśvāyutaṃ punaḥ //
MBh, 7, 164, 90.2 nātaḥ krūrataraṃ karma punaḥ kartuṃ tvam arhasi //
MBh, 7, 164, 125.1 dhṛṣṭadyumnaḥ prahasyānyat punar ādāya kārmukam /
MBh, 7, 165, 34.1 saṃgrāme kriyatāṃ yatno bravīmyeṣa punaḥ punaḥ /
MBh, 7, 165, 34.1 saṃgrāme kriyatāṃ yatno bravīmyeṣa punaḥ punaḥ /
MBh, 7, 165, 97.1 atha śāradvato rājann ārtiṃ gacchan punaḥ punaḥ /
MBh, 7, 165, 97.1 atha śāradvato rājann ārtiṃ gacchan punaḥ punaḥ /
MBh, 7, 165, 122.1 udyamya bāhū tvarito bruvāṇaśca punaḥ punaḥ /
MBh, 7, 165, 122.1 udyamya bāhū tvarito bruvāṇaśca punaḥ punaḥ /
MBh, 7, 166, 18.1 aśrupūrṇe tato netre apamṛjya punaḥ punaḥ /
MBh, 7, 166, 18.1 aśrupūrṇe tato netre apamṛjya punaḥ punaḥ /
MBh, 7, 166, 24.1 kāmāt krodhād avajñānād darpād bālyena vā punaḥ /
MBh, 7, 167, 9.3 punaśca tumulaṃ śabdaṃ śrutvārjunam abhāṣata //
MBh, 7, 167, 18.2 punarāvartitaṃ kena yadi jānāsi śaṃsa me //
MBh, 7, 168, 36.2 kṣatriyasya hyayaṃ dharmo hanyāddhanyeta vā punaḥ //
MBh, 7, 169, 12.1 akāryaṃ tādṛśaṃ kṛtvā punar eva guruṃ kṣipan /
MBh, 7, 169, 19.1 punaśced īdṛśīṃ vācaṃ matsamīpe vadiṣyasi /
MBh, 7, 169, 28.1 tvayā punar anāryeṇa pūrvaṃ pārthena nirjitaḥ /
MBh, 7, 169, 31.2 pāpānāṃ ca tvam āvāsaḥ karmaṇāṃ mā punar vada //
MBh, 7, 170, 4.2 pratijñāṃ śrāvayāmāsa punar eva tavātmajam //
MBh, 7, 170, 9.2 punar evābhavat tīvraḥ pūrṇasāgarayor iva //
MBh, 7, 171, 25.1 aśvatthāman punaḥ śīghram astram etat prayojaya /
MBh, 7, 171, 25.2 vyavasthitā hi pāñcālāḥ punar eva jayaiṣiṇaḥ //
MBh, 7, 171, 32.3 tathā duryodhanenokto drauṇiḥ kim akarot punaḥ //
MBh, 7, 171, 46.2 viṃśatyā punar āhatya nānārūpair amarṣaṇam /
MBh, 7, 171, 60.2 pārthaśca punar aṣṭābhistathā sarve tribhistribhiḥ //
MBh, 7, 171, 61.3 punaḥ pārthaṃ śaravarṣeṇa viddhvā drauṇir ghoraṃ siṃhanādaṃ nanāda //
MBh, 7, 172, 54.1 athāparaṃ tapastaptvā dvistato 'nyat punar mahat /
MBh, 8, 3, 9.1 tato dhyātvā ciraṃ kālaṃ niḥśvasaṃś ca punaḥ punaḥ /
MBh, 8, 3, 9.1 tato dhyātvā ciraṃ kālaṃ niḥśvasaṃś ca punaḥ punaḥ /
MBh, 8, 3, 11.2 punar gāvalgaṇiṃ sūtaṃ paryapṛcchata saṃjayam //
MBh, 8, 3, 12.3 brūhi saṃjaya tattvena punar uktāṃ kathām imām //
MBh, 8, 5, 37.2 paribhūtaḥ kathaṃ sūta punaḥ śakṣyāmi jīvitum /
MBh, 8, 5, 82.2 pratīpam upadhāvadbhiḥ kiṃ punas tāta pāṇḍavaiḥ //
MBh, 8, 8, 19.1 athāpare punaḥ śūrāś cedipāñcālakekayāḥ /
MBh, 8, 9, 24.1 sa sātyakiṃ punaḥ kruddhaḥ kekayānāṃ mahārathaḥ /
MBh, 8, 9, 34.1 tato 'nyaṃ ratham āsthāya vidhivat kalpitaṃ punaḥ /
MBh, 8, 11, 2.1 athainaṃ punar ājaghne navatyā niśitaiḥ śaraiḥ /
MBh, 8, 11, 28.2 naitādṛśaṃ punar yuddhaṃ na bhūtaṃ na bhaviṣyati //
MBh, 8, 12, 44.1 punar drauṇimahāśailaṃ nārācaiḥ sūryasaṃnibhaiḥ /
MBh, 8, 12, 63.1 tam arjunas tāṃś ca punas tvadīyān abhyarditas tair avikṛttaśastraiḥ /
MBh, 8, 12, 69.1 āvṛtya neyeṣa punas tu yuddhaṃ pārthena sārdhaṃ matimān vimṛśya /
MBh, 8, 13, 4.1 enaṃ hatvā nihantāsi punaḥ saṃśaptakān iti /
MBh, 8, 13, 11.2 punar niyantṝn saha pādagoptṛbhis tatas tu cukrodha girivrajeśvaraḥ //
MBh, 8, 13, 25.2 yathānurūpaṃ pratipūjya taṃ janaṃ jagāma saṃśaptakasaṃghahā punaḥ //
MBh, 8, 14, 1.2 pratyāgatya punar jiṣṇur ahan saṃśaptakān bahūn /
MBh, 8, 14, 52.3 punar yuddhāya gacchanti jayagṛddhāḥ pramanyavaḥ //
MBh, 8, 14, 57.1 paśyāparān naraśreṣṭha saṃdaṣṭauṣṭhapuṭān punaḥ /
MBh, 8, 16, 7.2 dāruṇaś ca punas tatra prādurāsīt samāgamaḥ //
MBh, 8, 17, 29.2 vikṣobhayitvā ca punaḥ karṇam evābhidudruvuḥ //
MBh, 8, 17, 65.2 athāsya dhanuṣaḥ koṭiṃ punaś cicheda māriṣa //
MBh, 8, 17, 91.1 tam abhidrutya rādheyaḥ prahasan vai punaḥ punaḥ /
MBh, 8, 17, 91.1 tam abhidrutya rādheyaḥ prahasan vai punaḥ punaḥ /
MBh, 8, 17, 93.2 vadedānīṃ punar hṛṣṭo vadhyaṃ māṃ tvaṃ punaḥ punaḥ //
MBh, 8, 17, 93.2 vadedānīṃ punar hṛṣṭo vadhyaṃ māṃ tvaṃ punaḥ punaḥ //
MBh, 8, 17, 93.2 vadedānīṃ punar hṛṣṭo vadhyaṃ māṃ tvaṃ punaḥ punaḥ //
MBh, 8, 18, 75.2 hārdikyaśarasaṃtaptaṃ niḥśvasantaṃ punaḥ punaḥ //
MBh, 8, 18, 75.2 hārdikyaśarasaṃtaptaṃ niḥśvasantaṃ punaḥ punaḥ //
MBh, 8, 19, 15.1 sa pratodaṃ punar gṛhya raśmīṃś caiva mahāyaśāḥ /
MBh, 8, 21, 1.3 punar āvṛtya saṃgrāmaṃ cakrur devāsuropamam //
MBh, 8, 21, 23.2 viddhvā vivyādha viṃśatyā kṛṣṇaṃ pārthaṃ punas tribhiḥ //
MBh, 8, 21, 24.2 navatyā navabhiś cograiḥ śatena punar ārdayat //
MBh, 8, 22, 6.1 śibirasthāḥ punar mantraṃ mantrayanti sma kauravāḥ /
MBh, 8, 22, 15.1 kṛte 'vahāre sainyānāṃ pravṛtte ca raṇe punaḥ /
MBh, 8, 22, 18.1 karṇam āśritya saṃgrāme darpo duryodhane punaḥ /
MBh, 8, 23, 18.3 kiṃ punaḥ pāṇḍaveyānāṃ mātiśaṅkīr vaco mama //
MBh, 8, 23, 19.2 triśikhāṃ bhrukuṭīṃ kṛtvā dhunvan hastau punaḥ punaḥ //
MBh, 8, 23, 19.2 triśikhāṃ bhrukuṭīṃ kṛtvā dhunvan hastau punaḥ punaḥ //
MBh, 8, 24, 21.1 sarveṣāṃ ca punas teṣāṃ sarvayogavaho mayaḥ /
MBh, 8, 24, 96.1 tān abravīt punar devo mattaḥ śreṣṭhataro hi yaḥ /
MBh, 8, 26, 62.2 kva ca hi naravaro dhanaṃjayaḥ kva punar iha tvam upāramābudha //
MBh, 8, 26, 68.1 samuditabalavāhanāḥ punaḥ puruṣavareṇa jitāḥ stha gograhe /
MBh, 8, 26, 69.1 idam aparam upasthitaṃ punas tava nidhanāya suyuddham adya vai /
MBh, 8, 27, 3.1 sa cet tad abhimanyeta tasmai dadyām ahaṃ punaḥ /
MBh, 8, 27, 4.2 anyaṃ tasmai punar dadyāṃ sauvarṇaṃ hastiṣaḍgavam //
MBh, 8, 27, 5.1 tathā tasmai punar dadyāṃ strīṇāṃ śatam alaṃkṛtam /
MBh, 8, 27, 11.2 tac ca tasmai punar dadyāṃ yad yat sa manasecchati //
MBh, 8, 27, 30.3 cukopayiṣur atyarthaṃ karṇaṃ madreśvaraḥ punaḥ //
MBh, 8, 27, 103.1 punaś ced īdṛśaṃ vākyaṃ madrarāja vadiṣyasi /
MBh, 8, 27, 105.1 evam uktvā tu rādheyaḥ punar eva viśāṃ pate /
MBh, 8, 28, 1.3 śalyo 'bravīt punaḥ karṇaṃ nidarśanam udāharan //
MBh, 8, 28, 8.3 atas tvāṃ kathaye karṇa nidarśanam idaṃ punaḥ //
MBh, 8, 28, 22.1 atha haṃsavaco mūḍhaḥ kutsayitvā punaḥ punaḥ /
MBh, 8, 28, 22.1 atha haṃsavaco mūḍhaḥ kutsayitvā punaḥ punaḥ /
MBh, 8, 28, 42.3 vidūrapātāt toyasya kiṃ punaḥ karṇa vāyasaḥ //
MBh, 8, 28, 46.2 jalaṃ spṛśasi pakṣābhyāṃ tuṇḍena ca punaḥ punaḥ //
MBh, 8, 28, 46.2 jalaṃ spṛśasi pakṣābhyāṃ tuṇḍena ca punaḥ punaḥ //
MBh, 8, 28, 50.1 yady ahaṃ svastimān haṃsa svadeśaṃ prāpnuyāṃ punaḥ /
MBh, 8, 28, 53.2 ājagāma punar dvīpaṃ spardhayā petatur yataḥ //
MBh, 8, 28, 54.1 saṃsthāpya taṃ cāpi punaḥ samāśvāsya ca khecaram /
MBh, 8, 28, 61.1 punaḥ prabhāvaḥ pārthasya purāṇaḥ keśavasya ca /
MBh, 8, 30, 1.2 tataḥ punar mahārāja madrarājam ariṃdamam /
MBh, 8, 30, 28.1 ity uktvā brāhmaṇaḥ sādhur uttaraṃ punar uktavān /
MBh, 8, 30, 30.1 kadā vā ghoṣikā gāthāḥ punar gāsyanti śākale /
MBh, 8, 30, 54.1 nāpitaś ca tato bhūtvā punar bhavati brāhmaṇaḥ /
MBh, 8, 30, 54.2 dvijo bhūtvā ca tatraiva punar dāso 'pi jāyate //
MBh, 8, 30, 88.3 punaḥ prahasya rādheyaḥ punar yāhīty acodayat //
MBh, 8, 30, 88.3 punaḥ prahasya rādheyaḥ punar yāhīty acodayat //
MBh, 8, 31, 37.2 uvācādhirathiṃ śalyaḥ punas taṃ yuddhadurmadam //
MBh, 8, 32, 39.2 punar eva ca tān karṇo jaghānāśu patatribhiḥ //
MBh, 8, 32, 51.1 hatvā karṇasutaṃ bhīmas tāvakān punar ārdayat /
MBh, 8, 32, 55.1 punaḥ karṇas trisaptatyā bhīmasenaṃ ratheṣubhiḥ /
MBh, 8, 32, 64.1 athāvasannaḥ svarathe muhūrtāt punar utthitaḥ /
MBh, 8, 32, 67.2 karṇasya yudhi durdharṣaḥ punaḥ pṛṣṭham apālayat //
MBh, 8, 32, 69.1 sa tv anyaṃ ratham āsthāya vidhivat kalpitaṃ punaḥ /
MBh, 8, 32, 78.1 daśabhir daśabhiś cainān punar viddhvā nanāda ha /
MBh, 8, 32, 84.1 tataḥ punaḥ samājagmur abhītāḥ kurupāṇḍavāḥ /
MBh, 8, 33, 4.1 draviḍāndhraniṣādās tu punaḥ sātyakicoditāḥ /
MBh, 8, 33, 8.1 sa tān pramṛdyābhyapatat punar eva yudhiṣṭhiram /
MBh, 8, 33, 17.1 yudhiṣṭhiraḥ punaḥ karṇam avidhyat triṃśatā śaraiḥ /
MBh, 8, 34, 26.1 evam ukte tataḥ karṇaḥ śalyaṃ punar abhāṣata /
MBh, 8, 34, 31.3 punaś cainam ameyātmā śaravarṣair avākirat //
MBh, 8, 35, 27.1 tatas te prādravan bhītāḥ pratīpaṃ prahitāḥ punaḥ /
MBh, 8, 35, 29.1 tataḥ subalaputrasya nāgān atibalān punaḥ /
MBh, 8, 35, 48.2 saṃsaktān pāṇḍavair dṛṣṭvā nivṛttāḥ kuravaḥ punaḥ //
MBh, 8, 38, 18.2 cicheda khaḍgam āvidhya bhrāmayaṃś ca punaḥ punaḥ //
MBh, 8, 38, 18.2 cicheda khaḍgam āvidhya bhrāmayaṃś ca punaḥ punaḥ //
MBh, 8, 38, 24.2 viddhvā vivyādha saptatyā punaś cainaṃ tribhiḥ śaraiḥ //
MBh, 8, 38, 25.1 athāsya saśaraṃ cāpaṃ punaś cicheda māriṣa /
MBh, 8, 39, 11.2 punar vivyādha nārācaiḥ saptabhiḥ svarṇabhūṣitaiḥ //
MBh, 8, 39, 19.1 tataḥ punar ameyātmā dharmarājasya kārmukam /
MBh, 8, 40, 8.1 tataḥ punar ameyātmā tava putro janādhipaḥ /
MBh, 8, 40, 23.1 tataḥ punar ameyātmā putras te pṛthivīpate /
MBh, 8, 40, 107.1 tato 'bhavat punar yuddhaṃ ghoram adbhutadarśanam /
MBh, 8, 41, 1.2 tvaramāṇaḥ punaḥ kṛṣṇaḥ pārtham abhyavadacchanaiḥ /
MBh, 8, 42, 1.2 tataḥ punaḥ samājagmur abhītāḥ kurusṛñjayāḥ /
MBh, 8, 43, 8.1 ete bahutvāt tvaritāḥ punar gacchanti pāṇḍavam /
MBh, 8, 43, 19.1 nardatāṃ dhārtarāṣṭrāṇāṃ punaḥ punar ariṃdama /
MBh, 8, 43, 19.1 nardatāṃ dhārtarāṣṭrāṇāṃ punaḥ punar ariṃdama /
MBh, 8, 43, 72.1 hatvainaṃ punar āyāti nāgān anyān prahāriṇaḥ /
MBh, 8, 45, 22.2 punaḥ punar atho vīrair abhajyata jayoddhataiḥ //
MBh, 8, 45, 22.2 punaḥ punar atho vīrair abhajyata jayoddhataiḥ //
MBh, 8, 45, 33.3 sajyaṃ kṛtvā mahārāja saṃmṛjya ca punaḥ punaḥ //
MBh, 8, 45, 33.3 sajyaṃ kṛtvā mahārāja saṃmṛjya ca punaḥ punaḥ //
MBh, 8, 46, 22.1 ko nu me jīvitenārtho rājyenārtho 'thavā punaḥ /
MBh, 8, 49, 32.1 kim āścaryaṃ punar mūḍho dharmakāmo 'py apaṇḍitaḥ /
MBh, 8, 49, 76.2 pramṛdya padbhyām ahitān nihanti yaḥ punaś ca dorbhyāṃ śatamanyuvikramaḥ //
MBh, 8, 49, 89.1 tam āha kṛṣṇaḥ kim idaṃ punar bhavān vikośam ākāśanibhaṃ karoty asim /
MBh, 8, 49, 89.2 prabrūhi satyaṃ punar uttaraṃ vidher vacaḥ pravakṣyāmy aham arthasiddhaye //
MBh, 8, 49, 98.1 ity evam uktvā punar āha pārtho yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham /
MBh, 8, 49, 105.1 na cāsmi śaktaḥ paruṣāṇi soḍhuṃ punas tavemāni ruṣānvitasya /
MBh, 8, 50, 10.1 uvāca bharataśreṣṭha prasīdeti punaḥ punaḥ /
MBh, 8, 50, 10.1 uvāca bharataśreṣṭha prasīdeti punaḥ punaḥ /
MBh, 8, 50, 29.2 mūrdhny upāghrāya caivainam idaṃ punar uvāca ha //
MBh, 8, 51, 1.2 tataḥ punar ameyātmā keśavo 'rjunam abravīt /
MBh, 8, 51, 8.2 trīṃl lokān samam udyuktān kiṃ punaḥ kauravaṃ balam //
MBh, 8, 52, 29.3 bhavatsakāśe vakṣye ca punar evātmasaṃstavam //
MBh, 8, 54, 10.1 tato dhīmān sārathim abravīd balī sa bhīmasenaḥ punar eva hṛṣṭaḥ /
MBh, 8, 56, 43.1 te pāṇḍaveyāḥ samare karṇena sma punaḥ punaḥ /
MBh, 8, 56, 43.1 te pāṇḍaveyāḥ samare karṇena sma punaḥ punaḥ /
MBh, 8, 57, 65.2 samanvadhāvan punar ucchritair dhvajai rathaiḥ suyuktair apare yuyutsavaḥ //
MBh, 8, 59, 27.2 punaḥ svaratham āsthāya pṛṣṭhato 'rjunam anvagāt //
MBh, 8, 59, 42.3 pāñcālān punar ādhāvat paśyataḥ savyasācinaḥ //
MBh, 8, 60, 26.1 punaḥ samāsādya rathān sudaṃśitāḥ śinipravīraṃ jugupuḥ paraṃtapāḥ /
MBh, 8, 60, 33.2 svayaṃ niyacchaṃs turagān ajihmagaiḥ śaraiś ca bhīmaṃ punar abhyavīvṛṣat //
MBh, 8, 61, 8.1 evaṃ bruvāṇaṃ punar ādravantam āsvādya valgantam atiprahṛṣṭam /
MBh, 8, 61, 11.3 brūhīdānīṃ susaṃrabdhaḥ punar gaur iti gaur iti //
MBh, 8, 61, 15.2 punar āha mahārāja smayaṃs tau keśavārjunau //
MBh, 8, 62, 30.2 punaś ca pītair niśitaiḥ pṛṣatkaiḥ stanāntare gāḍham athābhyavidhyat //
MBh, 8, 62, 40.1 athābhavad yuddham atīva dāruṇaṃ punaḥ kurūṇāṃ saha pāṇḍusṛñjayaiḥ /
MBh, 8, 62, 58.1 punaḥ sa pārthaṃ vṛṣasena ugrair bāṇair avidhyad bhujamūlamadhye /
MBh, 8, 62, 58.2 tathaiva kṛṣṇaṃ navabhiḥ samārdayat punaś ca pārthaṃ daśabhiḥ śitāgraiḥ //
MBh, 8, 64, 13.1 tato visasruḥ punar arditāḥ śarair narottamābhyāṃ kurupāṇḍavāśrayāḥ /
MBh, 8, 64, 28.1 nisargatas te tava vīra bāndhavāḥ punaś ca sāmnā ca samāpnuhi sthiram /
MBh, 8, 65, 11.2 jahy arjunaṃ karṇa tataḥ sacīrāḥ punar vanaṃ yāntu cirāya pārthāḥ //
MBh, 8, 65, 20.2 tāṃ tvaṃ dhṛtiṃ vīra punar gṛhītvā sahānubandhaṃ jahi sūtaputram //
MBh, 8, 65, 27.2 amṛṣyamāṇaḥ punar eva pārthaḥ śarān daśāṣṭau ca samudbabarha //
MBh, 8, 65, 30.1 punaś ca karṇaṃ tribhir aṣṭabhiś ca dvābhyāṃ caturbhir daśabhiś ca viddhvā /
MBh, 8, 65, 30.3 sahasram aśvāṃś ca punaś ca sādīn aṣṭau sahasrāṇi ca pattivīrān //
MBh, 8, 65, 35.2 tataḥ karṇaṃ dvādaśabhiḥ sumuktair viddhvā punaḥ saptabhir abhyavidhyat //
MBh, 8, 66, 29.2 śareṇa ghoreṇa punaś ca pāṇḍavaṃ vibhidya karṇo 'bhyanadaj jahāsa ca //
MBh, 8, 66, 44.2 marmābhighātāc calitaḥ kriyāsu punaḥ punar dharmam agarhad ājau //
MBh, 8, 66, 44.2 marmābhighātāc calitaḥ kriyāsu punaḥ punar dharmam agarhad ājau //
MBh, 8, 67, 5.1 rājyalubdhaḥ punaḥ karṇa samāhvayasi pāṇḍavam /
MBh, 8, 67, 8.2 abhyavarṣat punar yatnam akarod rathasarjane /
MBh, 8, 68, 13.2 duryodhano dīnamanā visaṃjñaḥ punaḥ punar nyaśvasad ārtarūpaḥ //
MBh, 8, 68, 13.2 duryodhano dīnamanā visaṃjñaḥ punaḥ punar nyaśvasad ārtarūpaḥ //
MBh, 8, 68, 20.2 pranaṣṭasaṃjñaiḥ punar ucchvasadbhir mahī babhūvānugatair ivāgnibhiḥ /
MBh, 9, 1, 5.1 hā karṇa hā karṇa iti śocamānaḥ punaḥ punaḥ /
MBh, 9, 1, 5.1 hā karṇa hā karṇa iti śocamānaḥ punaḥ punaḥ /
MBh, 9, 1, 7.2 saṃgrāme niścayaṃ kṛtvā punar yuddhāya niryayau //
MBh, 9, 1, 49.2 visarjayāmāsa śanair vepamānaḥ punaḥ punaḥ //
MBh, 9, 1, 49.2 visarjayāmāsa śanair vepamānaḥ punaḥ punaḥ //
MBh, 9, 2, 2.1 sadhūmam iva niḥśvasya karau dhunvan punaḥ punaḥ /
MBh, 9, 2, 2.1 sadhūmam iva niḥśvasya karau dhunvan punaḥ punaḥ /
MBh, 9, 2, 24.3 kiṃ punaḥ sahitā vīrāḥ kṛtavairāśca pāṇḍavaiḥ //
MBh, 9, 2, 50.2 punar gāvalgaṇiṃ sūtaṃ paryapṛcchad yathātatham //
MBh, 9, 2, 58.2 anayasya phalaṃ tasya brūhi gāvalgaṇe punaḥ //
MBh, 9, 4, 41.1 taistvayaṃ racitaḥ panthā durgamo hi punar bhavet /
MBh, 9, 4, 50.2 paryavasthāpya cātmānam anyonyena punastadā /
MBh, 9, 9, 56.2 parivārya susaṃrabdhāḥ punar yuddham arocayan //
MBh, 9, 10, 39.1 gautamaḥ punar ācāryo dhṛṣṭadyumnam ayodhayat /
MBh, 9, 10, 41.2 punar eva śitair bāṇair yudhiṣṭhiram apīḍayat //
MBh, 9, 11, 19.2 punar antaramārgasthau maṇḍalāni viceratuḥ //
MBh, 9, 11, 26.1 kṣībavad vihvalatvāt tu nimeṣāt punar utthitaḥ /
MBh, 9, 12, 3.2 ekena viddhvā bāṇena punar vivyādha saptabhiḥ //
MBh, 9, 12, 5.2 viddhvā taṃ tu tatastūrṇaṃ punar vivyādha saptabhiḥ //
MBh, 9, 14, 3.2 droṇahantāram ugreṣuḥ punar vivyādha saptabhiḥ //
MBh, 9, 15, 1.3 punar abhyadravan pārthān vegena mahatā raṇe //
MBh, 9, 15, 11.2 abhyadhāvat punar bhīmaṃ śaravarṣair avākirat //
MBh, 9, 15, 26.2 tataḥ praharṣaḥ sainyānāṃ punar āsīt tadā nṛpa //
MBh, 9, 15, 37.1 tadāsīt tumulaṃ yuddhaṃ punar eva jayaiṣiṇām /
MBh, 9, 15, 40.1 punaścāsya dhanuścitraṃ gajarājakaropamam /
MBh, 9, 15, 42.1 tasminmoham anuprāpte punar eva vṛkodaraḥ /
MBh, 9, 16, 76.2 duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham //
MBh, 9, 17, 3.1 duryodhanena te vīrā vāryamāṇāḥ punaḥ punaḥ /
MBh, 9, 17, 3.1 duryodhanena te vīrā vāryamāṇāḥ punaḥ punaḥ /
MBh, 9, 17, 10.2 akṣobhyata tadā rājan pāṇḍūnāṃ dhvajinī punaḥ //
MBh, 9, 17, 37.1 asmāṃstu punar āsādya labdhalakṣāḥ prahāriṇaḥ /
MBh, 9, 17, 38.3 duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham //
MBh, 9, 18, 35.2 punarāvartate tūrṇaṃ māmakaṃ balam ojasā //
MBh, 9, 18, 62.2 punar evānvavartanta pāṇḍavān ātatāyinaḥ //
MBh, 9, 20, 30.2 duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham //
MBh, 9, 21, 23.2 śakuniṃ navabhir viddhvā punar vivyādha pañcabhiḥ /
MBh, 9, 22, 14.2 pāṇḍavāḥ saha pāñcālaiḥ punar evābhyavārayan //
MBh, 9, 22, 23.2 punar yuddhāya saṃmantrya kṣatriyāstasthur avyathāḥ /
MBh, 9, 22, 26.1 asmāṃstu punar āsādya labdhalakṣā durāsadāḥ /
MBh, 9, 22, 27.2 duryodhanabalaṃ dṛṣṭvā punar āsīt parāṅmukham //
MBh, 9, 22, 28.1 gāndhārarājastu punar vākyam āha tato balī /
MBh, 9, 22, 59.2 na punaḥ saubalo rājā yuddham abhyāgamiṣyati //
MBh, 9, 22, 62.1 tatasteṣu prayāteṣu śakuniḥ saubalaḥ punaḥ /
MBh, 9, 22, 63.1 tat punastumulaṃ yuddhaṃ prāṇāṃstyaktvābhyavartata /
MBh, 9, 22, 77.1 asibhiḥ paṭṭiśaiḥ śūlaistakṣamāṇāḥ punaḥ punaḥ /
MBh, 9, 22, 77.1 asibhiḥ paṭṭiśaiḥ śūlaistakṣamāṇāḥ punaḥ punaḥ /
MBh, 9, 23, 2.2 yudhyadhvam iti saṃhṛṣṭāḥ punaḥ punar ariṃdamaḥ /
MBh, 9, 23, 2.2 yudhyadhvam iti saṃhṛṣṭāḥ punaḥ punar ariṃdamaḥ /
MBh, 9, 23, 13.1 tato jyātalanirghoṣaḥ punar āsīd viśāṃ pate /
MBh, 9, 23, 22.2 patite śaṃtanoḥ putre ye 'kārṣuḥ saṃyugaṃ punaḥ //
MBh, 9, 24, 6.2 vicukruśuḥ pitṝn anye sahāyān apare punaḥ //
MBh, 9, 24, 9.2 viśrāntāśca vitṛṣṇāśca punar yuddhāya jagmire //
MBh, 9, 24, 10.1 tān apāsya gatāḥ kecit punar eva yuyutsavaḥ /
MBh, 9, 24, 12.2 putrān anye pitṝn anye punar yuddham arocayan //
MBh, 9, 24, 13.2 āplutya pāṇḍavānīkaṃ punar yuddham arocayan //
MBh, 9, 25, 5.1 tato bhīmo mahārāja svarathaṃ punar āsthitaḥ /
MBh, 9, 25, 32.2 jaghāna kuñjarānīkaṃ punaḥ saptaśataṃ yudhi //
MBh, 9, 26, 21.2 sabhāyām aharad dyūte punastānyāharāmyaham //
MBh, 9, 28, 47.1 sa dīrgham iva niḥśvasya viprekṣya ca punaḥ punaḥ /
MBh, 9, 28, 47.1 sa dīrgham iva niḥśvasya viprekṣya ca punaḥ punaḥ /
MBh, 9, 30, 68.2 evaṃ tu vividhā vāco jayayuktāḥ punaḥ punaḥ /
MBh, 9, 30, 68.2 evaṃ tu vividhā vāco jayayuktāḥ punaḥ punaḥ /
MBh, 9, 31, 5.1 śrutvā sa kaṭukā vāco jayayuktāḥ punaḥ punaḥ /
MBh, 9, 31, 5.1 śrutvā sa kaṭukā vāco jayayuktāḥ punaḥ punaḥ /
MBh, 9, 31, 7.2 dīrgham uṣṇaṃ ca niḥśvasya salilasthaḥ punaḥ punaḥ //
MBh, 9, 31, 7.2 dīrgham uṣṇaṃ ca niḥśvasya salilasthaḥ punaḥ punaḥ //
MBh, 9, 31, 8.1 salilāntargato rājā dhunvan hastau punaḥ punaḥ /
MBh, 9, 31, 8.1 salilāntargato rājā dhunvan hastau punaḥ punaḥ /
MBh, 9, 31, 13.2 phalgunād vāsudevād vā pāñcālebhyo 'thavā punaḥ //
MBh, 9, 31, 34.1 tathāsau vākpratodena tudyamānaḥ punaḥ punaḥ /
MBh, 9, 31, 34.1 tathāsau vākpratodena tudyamānaḥ punaḥ punaḥ /
MBh, 9, 32, 7.1 tad idaṃ dyūtam ārabdhaṃ punar eva yathā purā /
MBh, 9, 33, 5.2 puṣyeṇa samprayāto 'smi śravaṇe punarāgataḥ /
MBh, 9, 33, 10.1 svāgatena ca te tatra pratipūjya punaḥ punaḥ /
MBh, 9, 33, 10.1 svāgatena ca te tatra pratipūjya punaḥ punaḥ /
MBh, 9, 34, 37.1 vimuktaśāpaḥ punar āpya tejaḥ sarvaṃ jagad bhāsayate narendra /
MBh, 9, 34, 39.1 katham āplutya tasmiṃstu punar āpyāyitaḥ śaśī /
MBh, 9, 34, 49.2 tathāpi somo bhagavān punar eva mahīpate /
MBh, 9, 34, 52.2 rohiṇyā sārdham avasat tatastāḥ kupitāḥ punaḥ //
MBh, 9, 34, 67.3 punar vardhiṣyate devāstad vai satyaṃ vaco mama //
MBh, 9, 35, 53.1 udapānaṃ ca taṃ dṛṣṭvā praśasya ca punaḥ punaḥ /
MBh, 9, 35, 53.1 udapānaṃ ca taṃ dṛṣṭvā praśasya ca punaḥ punaḥ /
MBh, 9, 36, 7.2 puṇyaiḥ puṣpaiḥ sadā divyaiḥ kīryamāṇāḥ punaḥ punaḥ //
MBh, 9, 36, 7.2 puṇyaiḥ puṣpaiḥ sadā divyaiḥ kīryamāṇāḥ punaḥ punaḥ //
MBh, 9, 37, 26.2 vimalodā bhagavatī brahmaṇā yajatā punaḥ /
MBh, 9, 37, 44.2 tvām eva sarvaṃ viśati punar eva yugakṣaye //
MBh, 9, 37, 48.1 tato devaḥ prītamanāstam ṛṣiṃ punar abravīt /
MBh, 9, 40, 23.2 mokṣārthaṃ tasya rāṣṭrasya juhāva punar āhutim //
MBh, 9, 40, 24.2 hṛṣṭātmā naimiṣāraṇyaṃ jagāma punar eva hi //
MBh, 9, 41, 21.1 ubhayoḥ śāpayor bhītā vepamānā punaḥ punaḥ /
MBh, 9, 41, 21.1 ubhayoḥ śāpayor bhītā vepamānā punaḥ punaḥ /
MBh, 9, 41, 36.1 yasmānmā tvaṃ saricchreṣṭhe vañcayitvā punar gatā /
MBh, 9, 41, 39.2 āgacchacca punar mārgaṃ svam eva saritāṃ varā //
MBh, 9, 42, 14.3 ūcustān vai munīn sarvān kṛpāyuktān punaḥ punaḥ //
MBh, 9, 42, 14.3 ūcustān vai munīn sarvān kṛpāyuktān punaḥ punaḥ //
MBh, 9, 42, 33.1 evaṃ sa śirasā tena codyamānaḥ punaḥ punaḥ /
MBh, 9, 42, 33.1 evaṃ sa śirasā tena codyamānaḥ punaḥ punaḥ /
MBh, 9, 44, 102.1 punaḥ praharaṇānyeṣāṃ kīrtyamānāni me śṛṇu /
MBh, 9, 46, 19.3 punar yathāgataṃ jagmuḥ sarvabhakṣaśca so 'bhavat //
MBh, 9, 47, 22.2 dagdhau dagdhau punaḥ pādāvupāvartayatānaghā //
MBh, 9, 47, 43.1 tataḥ provāca bhagavāṃstām evārundhatīṃ punaḥ /
MBh, 9, 47, 52.2 srucāvatīṃ tataḥ puṇyāṃ jagāma tridivaṃ punaḥ //
MBh, 9, 49, 48.1 tataḥ siddhāsta ūcur hi devalaṃ punar eva ha /
MBh, 9, 49, 49.1 teṣāṃ tad vacanaṃ śrutvā siddhānāṃ devalaḥ punaḥ /
MBh, 9, 49, 58.1 punar no devalaḥ kṣudro nūnaṃ chetsyati durmatiḥ /
MBh, 9, 50, 39.2 anyonyaṃ paripapracchuḥ punaḥ svādhyāyakāraṇāt //
MBh, 9, 50, 45.2 sa tān āha na me dharmo naśyed iti punar munīn //
MBh, 9, 50, 48.2 tasmād vedān anuprāpya punar dharmaṃ pracakrire //
MBh, 9, 55, 19.2 nāyaṃ praveṣṭā nagaraṃ punar vāraṇasāhvayam //
MBh, 9, 55, 27.2 bhīmasenaḥ punaḥ kruddho duryodhanam uvāca ha //
MBh, 9, 56, 6.1 tau muhūrtaṃ samāśvasya punar eva paraṃtapau /
MBh, 9, 56, 19.2 vañcayantau punaścaiva ceratuḥ kurusattamau //
MBh, 9, 56, 45.1 āsthāya kauśikānmārgān utpatan sa punaḥ punaḥ /
MBh, 9, 56, 45.1 āsthāya kauśikānmārgān utpatan sa punaḥ punaḥ /
MBh, 9, 57, 9.1 punar eva ca vakṣyāmi pāṇḍavedaṃ nibodha me /
MBh, 9, 57, 9.2 dharmarājāparādhena bhayaṃ naḥ punarāgatam //
MBh, 9, 57, 10.3 tad evaṃ vijayaḥ prāptaḥ punaḥ saṃśayitaḥ kṛtaḥ //
MBh, 9, 57, 13.1 punarāvartamānānāṃ bhagnānāṃ jīvitaiṣiṇām /
MBh, 9, 57, 15.1 ko nveṣa saṃyuge prājñaḥ punar dvaṃdve samāhvayet /
MBh, 9, 57, 28.1 tau muhūrtaṃ samāśvasya punar eva paraṃtapau /
MBh, 9, 57, 38.2 ato na prāharat tasmai punar eva tavātmajaḥ //
MBh, 9, 57, 43.1 sṛtyā vañcayato rājan punar evotpatiṣyataḥ /
MBh, 9, 57, 47.2 mahāsvanā punar dīptā sanirghātā bhayaṃkarī /
MBh, 9, 58, 6.2 punar evābravīd vākyaṃ yat tacchṛṇu narādhipa //
MBh, 9, 58, 7.1 ye 'smān puro 'panṛtyanta punar gaur iti gaur iti /
MBh, 9, 58, 7.2 tān vayaṃ pratinṛtyāmaḥ punar gaur iti gaur iti //
MBh, 9, 58, 12.1 punaśca rājñaḥ patitasya bhūmau sa tāṃ gadāṃ skandhagatāṃ nirīkṣya /
MBh, 9, 60, 36.1 punaśca patite cakre vyasanārtaḥ parājitaḥ /
MBh, 9, 60, 38.1 tvayā punar anāryeṇa jihmamārgeṇa pārthivāḥ /
MBh, 9, 62, 4.2 kiṃ nu tat kāraṇaṃ brahman yena kṛṣṇo gataḥ punaḥ //
MBh, 10, 1, 5.1 anusārabhayād bhītāḥ prāṅmukhāḥ prādravan punaḥ /
MBh, 10, 2, 13.2 akṛtvā ca punar duḥkhaṃ karma dṛśyenmahāphalam //
MBh, 10, 2, 19.1 hīnaṃ puruṣakāreṇa yadā daivena vā punaḥ /
MBh, 10, 2, 21.1 samyag īhā punar iyaṃ yo vṛddhān upasevate /
MBh, 10, 2, 32.2 tad asmābhiḥ punaḥ kāryam iti me naiṣṭhikī matiḥ //
MBh, 10, 3, 12.1 vyasanaṃ vā punar ghoraṃ samṛddhiṃ vāpi tādṛśīm /
MBh, 10, 4, 21.2 arthāṃścintayataścāpi kāmayānasya vā punaḥ //
MBh, 10, 4, 27.2 sa punar hṛdayaṃ kasya krūrasyāpi na nirdahet //
MBh, 10, 4, 28.2 nṛpater bhagnasakthasya śrutvā tādṛg vacaḥ punaḥ //
MBh, 10, 5, 7.2 prājñāḥ sampratiṣedhante yathāśakti punaḥ punaḥ //
MBh, 10, 5, 7.2 prājñāḥ sampratiṣedhante yathāśakti punaḥ punaḥ //
MBh, 10, 5, 14.1 tvaṃ punaḥ sūryasaṃkāśaḥ śvobhūta udite ravau /
MBh, 10, 8, 7.2 kiṃ punar yodhaśeṣasya prasuptasya viśeṣataḥ //
MBh, 10, 8, 51.2 punaścāsiṃ samudyamya droṇaputram upādravat //
MBh, 10, 8, 52.2 punar abhyahanat pārśve sa bhinnahṛdayo 'patat //
MBh, 10, 8, 77.1 tato rathaṃ punar drauṇir āsthito bhīmanisvanam /
MBh, 10, 8, 78.1 punar utpatataḥ kāṃścid dūrād api narottamān /
MBh, 10, 8, 80.1 punaśca suvicitreṇa śatacandreṇa carmaṇā /
MBh, 10, 9, 46.2 aśvatthāmā samudvīkṣya punar vacanam abravīt //
MBh, 10, 9, 52.2 pratilabhya punaśceta idaṃ vacanam abravīt //
MBh, 10, 9, 55.1 svasti prāpnuta bhadraṃ vaḥ svarge naḥ saṃgamaḥ punaḥ /
MBh, 10, 9, 56.2 punaḥ punaḥ prekṣamāṇāḥ svakān āruruhū rathān //
MBh, 10, 9, 56.2 punaḥ punaḥ prekṣamāṇāḥ svakān āruruhū rathān //
MBh, 10, 15, 5.1 ityuktvā saṃjahārāstraṃ punar eva dhanaṃjayaḥ /
MBh, 10, 15, 8.1 acīrṇabrahmacaryo yaḥ sṛṣṭvāvartayate punaḥ /
MBh, 10, 15, 10.2 guruvartī ca tenāstraṃ saṃjahārārjunaḥ punaḥ //
MBh, 10, 15, 11.2 na śaśāka punar ghoram astraṃ saṃhartum āhave //
MBh, 10, 15, 20.2 visṛṣṭam arjunenedaṃ punaśca pratisaṃhṛtam //
MBh, 10, 16, 4.2 parikṣid bhavitā hyeṣāṃ punar vaṃśakaraḥ sutaḥ //
MBh, 10, 16, 22.2 abhyayuḥ sahadāśārhāḥ śibiraṃ punar eva ha //
MBh, 10, 18, 22.2 prādāt pūṣṇaś ca daśanān punar yajñaṃ ca pāṇḍava //
MBh, 10, 18, 23.1 tataḥ sarvam idaṃ svasthaṃ babhūva punar eva ha /
MBh, 10, 18, 24.2 prasanne ca punaḥ svasthaṃ sa prasanno 'sya vīryavān //
MBh, 11, 2, 8.1 adarśanād āpatitāḥ punaścādarśanaṃ gatāḥ /
MBh, 11, 5, 18.1 abhīpsati ca tāṃ nityam atṛptaḥ sa punaḥ punaḥ /
MBh, 11, 5, 18.1 abhīpsati ca tāṃ nityam atṛptaḥ sa punaḥ punaḥ /
MBh, 11, 12, 1.3 kṛtaśaucaṃ punaścainaṃ provāca madhusūdanaḥ //
MBh, 11, 14, 14.2 anyasyāpi na pātavyaṃ rudhiraṃ kiṃ punaḥ svakam /
MBh, 11, 15, 12.1 sā tān ekaikaśaḥ putrān saṃspṛśantī punaḥ punaḥ /
MBh, 11, 15, 12.1 sā tān ekaikaśaḥ putrān saṃspṛśantī punaḥ punaḥ /
MBh, 11, 16, 34.2 ākṣipantyaśivā ghorā vinadantaḥ punaḥ punaḥ //
MBh, 11, 16, 34.2 ākṣipantyaśivā ghorā vinadantaḥ punaḥ punaḥ //
MBh, 11, 16, 37.1 apare punar āliṅgya gadāḥ parighabāhavaḥ /
MBh, 11, 16, 52.2 saṃdadhatyo 'sukhāviṣṭā mūrchantyetāḥ punaḥ punaḥ //
MBh, 11, 16, 52.2 saṃdadhatyo 'sukhāviṣṭā mūrchantyetāḥ punaḥ punaḥ //
MBh, 11, 17, 2.1 sā tu labdhvā punaḥ saṃjñāṃ vikruśya ca punaḥ punaḥ /
MBh, 11, 17, 2.1 sā tu labdhvā punaḥ saṃjñāṃ vikruśya ca punaḥ punaḥ /
MBh, 11, 17, 2.1 sā tu labdhvā punaḥ saṃjñāṃ vikruśya ca punaḥ punaḥ /
MBh, 11, 19, 16.2 āviśya śayane śete punaḥ satpuruṣocitam //
MBh, 11, 20, 22.1 durmaraṃ punar aprāpte kāle bhavati kenacit /
MBh, 11, 21, 14.1 sāvartamānā patitā pṛthivyām utthāya dīnā punar eva caiṣā /
MBh, 11, 22, 13.2 katham adya na tāṃ kṛṣṇa mānayanti sma te punaḥ //
MBh, 11, 23, 24.1 pranaṣṭaḥ kuruvaṃśaśca punar yena samuddhṛtaḥ /
MBh, 11, 24, 24.2 sabhāyāṃ vipulaṃ rājyaṃ sa punar jīvitaṃ jitaḥ //
MBh, 11, 25, 11.2 uddharantyasukhāviṣṭā mūrchamānāḥ punaḥ punaḥ //
MBh, 11, 25, 11.2 uddharantyasukhāviṣṭā mūrchamānāḥ punaḥ punaḥ //
MBh, 11, 25, 31.2 yadaivākṛtakāmas tvam upaplavyaṃ gataḥ punaḥ //
MBh, 11, 26, 6.2 tacchrutvā vāsudevasya punaruktaṃ vaco 'priyam /
MBh, 12, 1, 31.1 tam avocat kila pṛthā punaḥ pṛthulavakṣasam /
MBh, 12, 2, 22.2 mayā tatra prasādaṃ me kuruṣveti punaḥ punaḥ //
MBh, 12, 2, 22.2 mayā tatra prasādaṃ me kuruṣveti punaḥ punaḥ //
MBh, 12, 2, 27.1 tataḥ prasādayāmāsa punastaṃ dvijasattamam /
MBh, 12, 2, 27.2 gobhir dhanaiśca ratnaiśca sa cainaṃ punar abravīt //
MBh, 12, 7, 2.1 āviṣṭo duḥkhaśokābhyāṃ niḥśvasaṃśca punaḥ punaḥ /
MBh, 12, 7, 2.1 āviṣṭo duḥkhaśokābhyāṃ niḥśvasaṃśca punaḥ punaḥ /
MBh, 12, 7, 34.2 tyāgavāṃśca punaḥ pāpaṃ nālaṃ kartum iti śrutiḥ //
MBh, 12, 8, 5.1 klībasya hi kuto rājyaṃ dīrghasūtrasya vā punaḥ /
MBh, 12, 9, 2.1 sārthagamyam ahaṃ mārgaṃ na jātu tvatkṛte punaḥ /
MBh, 12, 9, 9.2 nāpriyāṇyācariṣyāmi kiṃ punar grāmavāsinām //
MBh, 12, 10, 22.1 śakyaṃ punar araṇyeṣu sukham ekena jīvitum /
MBh, 12, 12, 26.1 rājasūyāśvamedheṣu sarvamedheṣu vā punaḥ /
MBh, 12, 14, 12.2 katham adya punar vīra vinihaṃsi manāṃsyuta //
MBh, 12, 14, 29.1 kiṃ punaḥ puruṣavyāghrāḥ patayo me nararṣabhāḥ /
MBh, 12, 15, 1.2 yājñasenyā vacaḥ śrutvā punar evārjuno 'bravīt /
MBh, 12, 15, 15.1 nāghnataḥ kīrtir astīha na vittaṃ na punaḥ prajāḥ /
MBh, 12, 15, 57.1 yathā hi puruṣaḥ śālāṃ punaḥ sampraviśennavām /
MBh, 12, 16, 19.3 punar ajñātacaryāyāṃ kīcakena padā vadham //
MBh, 12, 16, 22.2 anyaṃ dehaṃ samāsthāya punastenaiva yotsyase //
MBh, 12, 18, 1.2 tūṣṇīṃbhūtaṃ tu rājānaṃ punar evārjuno 'bravīt /
MBh, 12, 18, 18.2 bahavaḥ kṛmayaścaiva kiṃ punastvām anarthakam //
MBh, 12, 22, 1.2 tasmin vākyāntare vākyaṃ punar evārjuno 'bravīt /
MBh, 12, 22, 7.1 na tyāgo na punar yācñā na tapo manujeśvara /
MBh, 12, 23, 9.2 kṣatriyāṇāṃ ca vakṣyāmi tavāpi viditaṃ punaḥ //
MBh, 12, 25, 1.2 punar eva maharṣistaṃ kṛṣṇadvaipāyano 'bravīt /
MBh, 12, 27, 27.2 punar uktaṃ pravakṣyāmi diṣṭam etad iti prabho //
MBh, 12, 28, 12.1 mānasānāṃ punar yonir duḥkhānāṃ cittavibhramaḥ /
MBh, 12, 28, 26.2 dṛśyate nābhyatikrāmann atikrānto na vā punaḥ //
MBh, 12, 28, 35.1 nauṣadhāni na śāstrāṇi na homā na punar japāḥ /
MBh, 12, 28, 48.1 na hyahāni nivartante na māsā na punaḥ samāḥ /
MBh, 12, 28, 48.2 jātānāṃ sarvabhūtānāṃ na pakṣā na punaḥ kṣapāḥ //
MBh, 12, 29, 3.1 sarve sma te saṃśayitāḥ punar eva janārdana /
MBh, 12, 29, 32.1 yasya yajñeṣu rājendra śatasaṃkhyeṣu vai punaḥ /
MBh, 12, 29, 107.1 darśena paurṇamāsena cāturmāsyaiḥ punaḥ punaḥ /
MBh, 12, 29, 107.1 darśena paurṇamāsena cāturmāsyaiḥ punaḥ punaḥ /
MBh, 12, 29, 141.3 punaste taṃ putram ahaṃ dadāmi hiraṇyanābhaṃ varṣasahasriṇaṃ ca //
MBh, 12, 31, 20.1 tam ahaṃ nṛpatiṃ dīnam abruvaṃ punar eva tu /
MBh, 12, 31, 21.2 punar dāsyāmi tad rūpaṃ mā śucaḥ pṛthivīpate //
MBh, 12, 33, 5.1 dahyāmyaniśam adyāhaṃ cintayānaḥ punaḥ punaḥ /
MBh, 12, 33, 5.1 dahyāmyaniśam adyāhaṃ cintayānaḥ punaḥ punaḥ /
MBh, 12, 35, 20.2 acodito dharmaparaḥ punaḥ saṃskāram arhati //
MBh, 12, 36, 15.1 bṛhaspatisaveneṣṭvā surāpo brāhmaṇaḥ punaḥ /
MBh, 12, 36, 16.2 punar na ca pibed rājan saṃskṛtaḥ śudhyate naraḥ //
MBh, 12, 37, 37.2 āptācaritam ityeva dharma ityeva vā punaḥ //
MBh, 12, 38, 20.2 punar āha mahābāhur yaduśreṣṭho mahādyutiḥ //
MBh, 12, 39, 10.2 diṣṭyā rājyaṃ punaḥ prāptaṃ dharmeṇa ca balena ca //
MBh, 12, 39, 15.1 niścakrāma tataḥ śrīmān punar eva mahāyaśāḥ /
MBh, 12, 39, 22.1 niḥśabde ca sthite tatra tato viprajane punaḥ /
MBh, 12, 39, 40.1 chandyamāno vareṇātha brahmaṇā sa punaḥ punaḥ /
MBh, 12, 39, 40.1 chandyamāno vareṇātha brahmaṇā sa punaḥ punaḥ /
MBh, 12, 43, 3.1 punaḥ prāptam idaṃ rājyaṃ pitṛpaitāmahaṃ mayā /
MBh, 12, 43, 3.2 namaste puṇḍarīkākṣa punaḥ punar ariṃdama //
MBh, 12, 43, 3.2 namaste puṇḍarīkākṣa punaḥ punar ariṃdama //
MBh, 12, 44, 5.2 viśrāntāṃl labdhavijñānāñ śvaḥ sametāsmi vaḥ punaḥ //
MBh, 12, 47, 67.2 bhīṣmaṃ ca śanakaiḥ sarve praśaśaṃsuḥ punaḥ punaḥ //
MBh, 12, 47, 67.2 bhīṣmaṃ ca śanakaiḥ sarve praśaśaṃsuḥ punaḥ punaḥ //
MBh, 12, 48, 12.2 katham utsāditaṃ kṣatraṃ kathaṃ vṛddhiṃ punar gatam //
MBh, 12, 49, 23.2 icchaṃl lokān api mune sṛjethāḥ kiṃ punar mama /
MBh, 12, 49, 52.1 sa punaḥ kṣatriyaśataiḥ pṛthivīm anusaṃtatām /
MBh, 12, 49, 54.1 sa punastāñ jaghānāśu bālān api narādhipa /
MBh, 12, 49, 54.2 garbhasthaistu mahī vyāptā punar evābhavat tadā //
MBh, 12, 49, 55.1 jātaṃ jātaṃ sa garbhaṃ tu punar eva jaghāna ha /
MBh, 12, 50, 16.2 kiṃ punaḥ śarasaṃghātaiścitasya tava bhārata //
MBh, 12, 51, 13.2 tava hyupasthitā lokā yebhyo nāvartate punaḥ //
MBh, 12, 52, 33.2 divākarāpītarasās tathauṣadhīḥ punaḥ svakenaiva guṇena yojayan //
MBh, 12, 54, 37.2 dharmāñ śuśrūṣamāṇebhyaḥ pṛṣṭena ca satā punaḥ //
MBh, 12, 56, 20.2 punar nayavicāreṇa trayīsaṃvaraṇena ca //
MBh, 12, 60, 1.2 tataḥ punaḥ sa gāṅgeyam abhivādya pitāmaham /
MBh, 12, 64, 25.1 dṛṣṭā dharmāḥ śatadhā śāśvatena kṣātreṇa dharmeṇa punaḥ pravṛttāḥ /
MBh, 12, 67, 6.2 arājakāni rāṣṭrāṇi hatarājāni vā punaḥ //
MBh, 12, 68, 11.2 vihareyur yathākāmam abhisṛtya punaḥ punaḥ //
MBh, 12, 68, 11.2 vihareyur yathākāmam abhisṛtya punaḥ punaḥ //
MBh, 12, 69, 34.2 dhanino balamukhyāṃśca sāntvayitvā punaḥ punaḥ //
MBh, 12, 69, 34.2 dhanino balamukhyāṃśca sāntvayitvā punaḥ punaḥ //
MBh, 12, 76, 28.2 dharmī gṛhī vā rājā vā brahmacāryatha vā punaḥ //
MBh, 12, 82, 7.1 balaṃ saṃkarṣaṇe nityaṃ saukumāryaṃ punar gade /
MBh, 12, 82, 16.2 na śakyaṃ punar ādātuṃ vāntam annam iva tvayā //
MBh, 12, 82, 18.2 mahākṣayavyayaṃ vā syād vināśo vā punar bhavet //
MBh, 12, 83, 7.2 pūrvaṃ paryacarad yuktaḥ pravṛttyarthī punaḥ punaḥ //
MBh, 12, 83, 7.2 pūrvaṃ paryacarad yuktaḥ pravṛttyarthī punaḥ punaḥ //
MBh, 12, 83, 32.1 atha bhūyāṃsam evārthaṃ kariṣyāmi punaḥ punaḥ /
MBh, 12, 83, 32.1 atha bhūyāṃsam evārthaṃ kariṣyāmi punaḥ punaḥ /
MBh, 12, 83, 65.2 tato rājakule nāndī saṃjajñe bhūyasī punaḥ /
MBh, 12, 84, 27.1 kevalāt punar ācārāt karmaṇo nopapadyate /
MBh, 12, 84, 37.2 punar anyair guṇair yukto na mantraṃ śrotum arhati //
MBh, 12, 88, 24.1 prāg eva tu karādānam anubhāṣya punaḥ punaḥ /
MBh, 12, 88, 24.1 prāg eva tu karādānam anubhāṣya punaḥ punaḥ /
MBh, 12, 90, 12.1 antarebhyaḥ parān rakṣan parebhyaḥ punar antarān /
MBh, 12, 90, 15.2 sunītaṃ yadi me vṛttaṃ praśaṃsanti na vā punaḥ /
MBh, 12, 90, 17.2 ye ca tvābhipraśaṃseyur nindeyur athavā punaḥ /
MBh, 12, 97, 4.2 saṃvatsaraṃ vipraṇayet tasmājjātaḥ punar bhavet //
MBh, 12, 98, 4.2 ta eva vijayaṃ prāpya vardhayanti punaḥ prajāḥ //
MBh, 12, 98, 7.2 tasyaiṣā niṣkṛtiḥ kṛtsnā bhūtānāṃ bhāvanaṃ punaḥ //
MBh, 12, 100, 13.1 punarāvartamānānāṃ nirāśānāṃ ca jīvite /
MBh, 12, 103, 26.1 teṣāṃ sāntvaṃ krūramiśraṃ praṇetavyaṃ punaḥ punaḥ /
MBh, 12, 103, 26.1 teṣāṃ sāntvaṃ krūramiśraṃ praṇetavyaṃ punaḥ punaḥ /
MBh, 12, 103, 31.2 asaṃtaptaṃ tu yad dāru pratyeti prakṛtiṃ punaḥ //
MBh, 12, 103, 35.2 na cakartha ca me vākyam ucyamānaḥ punaḥ punaḥ //
MBh, 12, 103, 35.2 na cakartha ca me vākyam ucyamānaḥ punaḥ punaḥ //
MBh, 12, 104, 19.1 prāpte ca praharet kāle na sa saṃvartate punaḥ /
MBh, 12, 104, 20.2 durlabhaḥ sa punaḥ kālaḥ kāladharmacikīrṣuṇā //
MBh, 12, 105, 4.1 artheṣu bhāgī puruṣa īhamānaḥ punaḥ punaḥ /
MBh, 12, 105, 4.1 artheṣu bhāgī puruṣa īhamānaḥ punaḥ punaḥ /
MBh, 12, 105, 36.1 tvaṃ punaḥ prājñarūpaḥ san kṛpaṇaṃ paritapyase /
MBh, 12, 105, 45.1 dhanaṃ vā puruṣaṃ rājan puruṣo vā punar dhanam /
MBh, 12, 106, 3.2 rājyaṃ rājyasya mantraṃ vā mahatīṃ vā punaḥ śriyam /
MBh, 12, 106, 3.3 yadyetad rocate rājan punar brūhi bravīmi te //
MBh, 12, 108, 30.2 na tu śauryeṇa buddhyā vā rūpadravyeṇa vā punaḥ //
MBh, 12, 112, 68.2 pariṣvaktaśca sasnehaṃ mṛgendreṇa punaḥ punaḥ //
MBh, 12, 112, 68.2 pariṣvaktaśca sasnehaṃ mṛgendreṇa punaḥ punaḥ //
MBh, 12, 112, 76.1 avamānena yuktasya sthāpitasya ca me punaḥ /
MBh, 12, 112, 76.2 kathaṃ yāsyasi viśvāsam aham eṣyāmi vā punaḥ //
MBh, 12, 117, 44.2 ṛṣiṇā śarabhaḥ śaptaḥ svaṃ rūpaṃ punar āptavān //
MBh, 12, 120, 14.2 pīḍayeccāpi tāṃ bhūmiṃ praṇaśyed gahane punaḥ //
MBh, 12, 124, 24.3 jñānam āgamayat prītyā punaḥ sa paramadyutiḥ //
MBh, 12, 124, 25.2 śreyo 'stīti punar bhūyaḥ śukram āha śatakratuḥ //
MBh, 12, 125, 6.2 ākāśād api vā rājann aprameyaiva vā punaḥ //
MBh, 12, 125, 14.2 punar abhyeti javano javena mahatā tataḥ //
MBh, 12, 125, 15.2 prakrīḍann iva rājendra punar abhyeti cāntikam //
MBh, 12, 125, 16.1 punaśca javam āsthāya javano mṛgayūthapaḥ /
MBh, 12, 125, 16.2 atītyātītya rājendra punar abhyeti cāntikam //
MBh, 12, 125, 20.2 āsasāda tato rājā śrāntaścopāviśat punaḥ //
MBh, 12, 128, 7.1 karmaṇā buddhipūrveṇa bhavatyāḍhyo na vā punaḥ /
MBh, 12, 128, 10.2 avijñānād ayogo hi yogo bhūtikaraḥ punaḥ //
MBh, 12, 128, 35.1 rājñaḥ kośabalaṃ mūlaṃ kośamūlaṃ punar balam /
MBh, 12, 128, 35.2 tanmūlaṃ sarvadharmāṇāṃ dharmamūlāḥ punaḥ prajāḥ //
MBh, 12, 129, 6.2 tadbhāvabhāve dravyāṇi jīvan punar upārjayet //
MBh, 12, 133, 22.1 ye punar dharmaśāstreṇa varterann iha dasyavaḥ /
MBh, 12, 136, 154.1 adyaiva hi ripur bhūtvā punar adyaiva sauhṛdam /
MBh, 12, 136, 154.2 punaśca ripur adyaiva yuktīnāṃ paśya cāpalam //
MBh, 12, 136, 163.2 sa tvaṃ mām abhisaṃdhāya bhakṣyaṃ mṛgayase punaḥ //
MBh, 12, 136, 172.2 dṛṣṭā hi punar āvṛttir jīvatām iti naḥ śrutam //
MBh, 12, 136, 183.2 saṃstavair vā dhanaughair vā nāhaṃ śakyaḥ punastvayā //
MBh, 12, 136, 194.2 vistareṇa mahīpāla saṃkṣepeṇa punaḥ śṛṇu //
MBh, 12, 137, 32.2 na kṛtasya na kartuśca sakhyaṃ saṃdhīyate punaḥ /
MBh, 12, 137, 33.2 kṛtasya caiva kartuśca sakhyaṃ saṃdhīyate punaḥ /
MBh, 12, 137, 33.3 vairasyopaśamo dṛṣṭaḥ pāpaṃ nopāśnute punaḥ //
MBh, 12, 137, 75.2 hīnaṃ puruṣakāreṇa sasyaṃ naivāpnute punaḥ //
MBh, 12, 138, 34.2 saṃśayaṃ punar āruhya yadi jīvati paśyati //
MBh, 12, 138, 35.2 punar vṛddhikṣayāt kiṃcid abhivṛttaṃ niśāmayet //
MBh, 12, 138, 58.2 punaḥ punar vivardheta svalpo 'pyanivāritaḥ //
MBh, 12, 138, 58.2 punaḥ punar vivardheta svalpo 'pyanivāritaḥ //
MBh, 12, 138, 68.1 na tat tared yasya na pāram uttaren na taddhared yat punar āharet paraḥ /
MBh, 12, 139, 57.2 kṣudhārtaḥ pratyuvācedaṃ punar eva mahāmuniḥ //
MBh, 12, 139, 75.3 ahaṃ punar varta ityāśayātmā mūlaṃ rakṣan bhakṣayiṣyāmyabhakṣyam //
MBh, 12, 139, 87.3 sthānaṃ punar yo labhate niṣaṅgāt tenāpi daṇḍaḥ sahitavya eva //
MBh, 12, 142, 38.2 harṣeṇa mahatā yuktaḥ kapotaḥ punar abravīt //
MBh, 12, 143, 1.3 kapotam agnau patitaṃ vākyaṃ punar uvāca ha //
MBh, 12, 143, 3.1 sa vinindann athātmānaṃ punaḥ punar uvāca ha /
MBh, 12, 143, 3.1 sa vinindann athātmānaṃ punaḥ punar uvāca ha /
MBh, 12, 146, 17.2 tato 'pi punar āvṛttaḥ pāpayoniṃ gamiṣyasi //
MBh, 12, 147, 5.1 mahānasaṃ brāhmaṇānāṃ bhaviṣyāmyarthavān punaḥ /
MBh, 12, 147, 22.2 naiva vācā na manasā na punar jātu karmaṇā /
MBh, 12, 148, 9.1 yo martyaḥ pratipadyeta āyur jīveta vā punaḥ /
MBh, 12, 148, 11.2 kālodaṃ tveva gantāsi labdhāyur jīvite punaḥ //
MBh, 12, 148, 21.1 na niḥśeṣeṇa mantavyam acikitsyena vā punaḥ /
MBh, 12, 148, 22.2 naitat kāryaṃ punar iti dvitīyāt parimucyate /
MBh, 12, 148, 33.1 yathādityaḥ punar udyaṃstamaḥ sarvaṃ vyapohati /
MBh, 12, 149, 9.1 na punar jīvitaḥ kaścit kāladharmam upāgataḥ /
MBh, 12, 149, 63.2 śvo 'bhūte dharmanityena mṛtaḥ saṃjīvitaḥ punaḥ //
MBh, 12, 149, 69.2 apratyayaṃ kuto hyasya punar adyeha jīvitam //
MBh, 12, 149, 70.1 naiṣa jambukavākyena punaḥ prāpsyati jīvitam /
MBh, 12, 149, 70.2 mṛtasyotsṛṣṭadehasya punar deho na vidyate //
MBh, 12, 149, 73.2 na dīrgharuditeneha punarjīvo bhaviṣyati //
MBh, 12, 149, 115.1 te vismitāḥ prahṛṣṭāśca putrasaṃjīvanāt punaḥ /
MBh, 12, 150, 22.1 tvaṃ punaḥ kāraṇair nūnaṃ śalmale rakṣyase sadā /
MBh, 12, 150, 28.2 na te 'pi tulyā marutaḥ kiṃ punastvaṃ vanaspate //
MBh, 12, 154, 38.1 punaśca paripapraccha bhīṣmaṃ dharmabhṛtāṃ varam /
MBh, 12, 159, 48.2 aśvamedhena vāpīṣṭvā gomedhenāpi vā punaḥ /
MBh, 12, 160, 21.2 śāśvataṃ vedapaṭhitaṃ dharmaṃ ca yuyuje punaḥ //
MBh, 12, 161, 48.3 punaśca papraccha saridvarāsutaṃ tataḥ paraṃ dharmam ahīnasattvaḥ //
MBh, 12, 165, 22.1 tatastān rākṣasendraśca dvijān āha punar vacaḥ /
MBh, 12, 167, 10.2 tenaivāmṛtasiktaśca punaḥ saṃjīvito bakaḥ //
MBh, 12, 167, 16.1 gautamaścāpi samprāpya punastaṃ śabarālayam /
MBh, 12, 168, 17.1 adarśanād āpatitaḥ punaścādarśanaṃ gataḥ /
MBh, 12, 168, 18.2 sukhāt saṃjāyate duḥkham evam etat punaḥ punaḥ /
MBh, 12, 168, 18.2 sukhāt saṃjāyate duḥkham evam etat punaḥ punaḥ /
MBh, 12, 168, 19.1 sukhāt tvaṃ duḥkham āpannaḥ punar āpatsyase sukham /
MBh, 12, 168, 50.2 na punar vañcayiṣyanti pratibuddhāsmi jāgṛmi //
MBh, 12, 171, 5.1 īhamāno dhanaṃ maṅkir bhagnehaśca punaḥ punaḥ /
MBh, 12, 171, 5.1 īhamāno dhanaṃ maṅkir bhagnehaśca punaḥ punaḥ /
MBh, 12, 171, 20.1 saṃcitaṃ saṃcitaṃ dravyaṃ naṣṭaṃ tava punaḥ punaḥ /
MBh, 12, 171, 20.1 saṃcitaṃ saṃcitaṃ dravyaṃ naṣṭaṃ tava punaḥ punaḥ /
MBh, 12, 171, 32.2 yathā mā tvaṃ punar naivaṃ duḥkheṣu praṇidhāsyasi //
MBh, 12, 171, 39.2 nāham adya samāveṣṭuṃ śakyaḥ kāma punastvayā //
MBh, 12, 171, 42.2 na tvaṃ mayā punaḥ kāma nasyoteneva raṃsyase //
MBh, 12, 172, 19.2 śaye punar abhuñjāno divasāni bahūnyapi //
MBh, 12, 172, 20.1 āsravatyapi mām annaṃ punar bahuguṇaṃ bahu /
MBh, 12, 172, 20.2 punar alpaguṇaṃ stokaṃ punar naivopapadyate //
MBh, 12, 172, 20.2 punar alpaguṇaṃ stokaṃ punar naivopapadyate //
MBh, 12, 172, 21.2 bhakṣaye śālimāṃsāni bhakṣāṃścoccāvacān punaḥ //
MBh, 12, 172, 22.1 śaye kadācit paryaṅke bhūmāvapi punaḥ śaye /
MBh, 12, 173, 13.1 atha yeṣāṃ punaḥ pāṇī devadattau daśāṅgulī /
MBh, 12, 173, 18.2 kiṃ punar yo 'si sattvānāṃ sarveṣāṃ brāhmaṇottamaḥ //
MBh, 12, 173, 33.1 vadhabandhaparikleśaiḥ kliśyante ca punaḥ punaḥ /
MBh, 12, 173, 33.1 vadhabandhaparikleśaiḥ kliśyante ca punaḥ punaḥ /
MBh, 12, 173, 48.2 yad ahaṃ mānuṣīṃ yoniṃ sṛgālaḥ prāpnuyāṃ punaḥ //
MBh, 12, 174, 13.2 pravṛttā vinivartante vidhānānte punaḥ punaḥ //
MBh, 12, 174, 13.2 pravṛttā vinivartante vidhānānte punaḥ punaḥ //
MBh, 12, 175, 28.2 tadante punar ākāśam ākāśānte punar jalam //
MBh, 12, 175, 28.2 tadante punar ākāśam ākāśānte punar jalam //
MBh, 12, 175, 33.1 yadā tu divyaṃ tadrūpaṃ hrasate vardhate punaḥ /
MBh, 12, 176, 4.2 sarvaṃ tad vāruṇaṃ jñeyam āpas tastambhire punaḥ //
MBh, 12, 178, 13.2 sa ūrdhvam āgamya punaḥ samutkṣipati pāvakam //
MBh, 12, 179, 13.2 agninā copayuktasya kutaḥ saṃjīvanaṃ punaḥ //
MBh, 12, 179, 14.2 bījānyasya pravartante mṛtaḥ kva punar eṣyati //
MBh, 12, 180, 17.2 na ca sparśarasau vetti nidrāvaśagataḥ punaḥ //
MBh, 12, 187, 5.1 tataḥ sṛṣṭāni tatraiva tāni yānti punaḥ punaḥ /
MBh, 12, 187, 5.1 tataḥ sṛṣṭāni tatraiva tāni yānti punaḥ punaḥ /
MBh, 12, 187, 6.1 prasārya ca yathāṅgāni kūrmaḥ saṃharate punaḥ /
MBh, 12, 187, 6.2 tadvad bhūtāni bhūtātmā sṛṣṭvā saṃharate punaḥ //
MBh, 12, 187, 11.2 saptamī buddhir ityāhuḥ kṣetrajñaḥ punar aṣṭamaḥ //
MBh, 12, 188, 3.1 nāvartante punaḥ pārtha muktāḥ saṃsāradoṣataḥ /
MBh, 12, 188, 13.2 punar vāyupathaṃ bhrāntaṃ mano bhavati vāyuvat //
MBh, 12, 188, 14.2 samādadhyāt punaśceto dhyānena dhyānayogavit //
MBh, 12, 192, 12.3 japyaṃ prati mameccheyaṃ vardhatviti punaḥ punaḥ //
MBh, 12, 192, 12.3 japyaṃ prati mameccheyaṃ vardhatviti punaḥ punaḥ //
MBh, 12, 192, 44.3 na ca yuddhaṃ mayā sārdhaṃ kimarthaṃ yācase punaḥ //
MBh, 12, 192, 74.3 ihāgamya tu yācitvā na gṛhṇīṣe punaḥ katham //
MBh, 12, 192, 94.2 yathāvidhi yathāśraddhaṃ tad asyāhaṃ punaḥ prabho //
MBh, 12, 192, 101.2 mayāsya dattaṃ rājarṣe gṛhṇīyāṃ tat kathaṃ punaḥ /
MBh, 12, 192, 121.2 param avyayam icchan sa tam evāviśate punaḥ //
MBh, 12, 193, 24.1 uṣyatāṃ mayi cetyuktvācetayat sa tataḥ punaḥ /
MBh, 12, 194, 9.2 yathā ca dehāccyavate śarīrī punaḥ śarīraṃ ca yathābhyupaiti //
MBh, 12, 196, 17.1 yathā kośāntaraṃ prāpya candramā bhrājate punaḥ /
MBh, 12, 196, 17.2 tadval liṅgāntaraṃ prāpya śarīrī bhrājate punaḥ //
MBh, 12, 197, 15.1 praṇītaṃ karmaṇā mārgaṃ nīyamānaḥ punaḥ punaḥ /
MBh, 12, 197, 15.1 praṇītaṃ karmaṇā mārgaṃ nīyamānaḥ punaḥ punaḥ /
MBh, 12, 199, 2.1 tad eva ca yathā sūtraṃ suvarṇe vartate punaḥ /
MBh, 12, 200, 31.1 tataḥ kṛṣṇo mahābāhuḥ punar eva yudhiṣṭhira /
MBh, 12, 204, 14.3 abhyāsāt sa tathā yukto na gacchet prakṛtiṃ punaḥ //
MBh, 12, 204, 16.1 bījānyagnyupadagdhāni na rohanti yathā punaḥ /
MBh, 12, 204, 16.2 jñānadagdhaistathā kleśair nātmā sambadhyate punaḥ //
MBh, 12, 205, 25.3 ke punaḥ punar āyānti ke mohād aphalā iva //
MBh, 12, 205, 25.3 ke punaḥ punar āyānti ke mohād aphalā iva //
MBh, 12, 206, 21.2 jñātaiśca kāraṇair dehī na dehaṃ punar arhati //
MBh, 12, 211, 37.1 tathā hi musalair hanyuḥ śarīraṃ tat punar bhavet /
MBh, 12, 211, 48.2 narapatir abhivīkṣya vismitaḥ punar anuyoktum idaṃ pracakrame //
MBh, 12, 212, 1.3 punar evānupapraccha sāmparāye bhavābhavau //
MBh, 12, 212, 5.2 punaḥ praśamayan vākyaiḥ kaviḥ pañcaśikho 'bravīt //
MBh, 12, 212, 43.1 evaṃ sati kutaḥ saṃjñā pretyabhāve punar bhavet /
MBh, 12, 216, 8.1 uṣṭreṣu yadi vā goṣu khareṣvaśveṣu vā punaḥ /
MBh, 12, 217, 1.2 punar eva tu taṃ śakraḥ prahasann idam abravīt /
MBh, 12, 217, 12.1 tatastu ye nivartante jāyante vā punaḥ punaḥ /
MBh, 12, 217, 12.1 tatastu ye nivartante jāyante vā punaḥ punaḥ /
MBh, 12, 217, 59.1 maivaṃ śakra punaḥ kārṣīḥ śānto bhavitum arhasi /
MBh, 12, 218, 31.3 punar devāsuraṃ yuddhaṃ bhāvi jetāsmi vastadā //
MBh, 12, 219, 11.1 yatra yatraiva saṃyuṅkte dhātā garbhaṃ punaḥ punaḥ /
MBh, 12, 219, 11.1 yatra yatraiva saṃyuṅkte dhātā garbhaṃ punaḥ punaḥ /
MBh, 12, 220, 1.3 bandhunāśe mahīpāla rājyanāśe 'pi vā punaḥ //
MBh, 12, 220, 4.2 ārogyācca śarīrasya sa punar vindate śriyam //
MBh, 12, 220, 6.2 balivāsavasaṃvādaṃ punar eva yudhiṣṭhira //
MBh, 12, 220, 46.2 gaur nipānam ivotsṛjya punar anyaṃ gamiṣyati //
MBh, 12, 220, 63.1 tvaṃ caivemāṃ yadā bhuktvā pṛthivīṃ tyakṣyase punaḥ /
MBh, 12, 220, 85.2 punastānyeva kurvāṇo duḥkhaiḥ kālena yujyate //
MBh, 12, 224, 15.1 pitrye rātryahanī māsaḥ pravibhāgastayoḥ punaḥ /
MBh, 12, 224, 16.1 daive rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ /
MBh, 12, 224, 47.2 tānyeva pratipadyante sṛjyamānāḥ punaḥ punaḥ //
MBh, 12, 224, 47.2 tānyeva pratipadyante sṛjyamānāḥ punaḥ punaḥ //
MBh, 12, 225, 16.1 evaṃ vistārasaṃkṣepau brahmāvyakte punaḥ punaḥ /
MBh, 12, 225, 16.1 evaṃ vistārasaṃkṣepau brahmāvyakte punaḥ punaḥ /
MBh, 12, 226, 5.1 prajāsargeṇa dāraiśca brahmacaryeṇa vā punaḥ /
MBh, 12, 226, 5.2 vane gurusakāśe vā yatidharmeṇa vā punaḥ //
MBh, 12, 229, 3.3 puṣyate ca punaḥ sarvān prajñayā muktahetukaḥ //
MBh, 12, 230, 2.2 kiṃ nu karma svabhāvo 'yaṃ jñānaṃ karmeti vā punaḥ //
MBh, 12, 230, 11.2 vedānteṣu punar vyaktaṃ kramayogena lakṣyate //
MBh, 12, 230, 15.2 dṛśyante nāpi dṛśyante kaler ante punaḥ punaḥ //
MBh, 12, 230, 15.2 dṛśyante nāpi dṛśyante kaler ante punaḥ punaḥ //
MBh, 12, 231, 26.1 na tad ūrdhvaṃ na tiryak ca nādho na ca tiraḥ punaḥ /
MBh, 12, 234, 18.2 yacca śiṣyeṇa kartavyaṃ kāryaṃ dāsena vā punaḥ //
MBh, 12, 234, 24.2 kuryāt kṛtvā ca tat sarvam ākhyeyaṃ gurave punaḥ //
MBh, 12, 237, 8.2 na vaktāraṃ punar yānti sa kaivalyāśrame vaset //
MBh, 12, 239, 1.2 adhyātmaṃ vistareṇeha punar eva vadasva me /
MBh, 12, 239, 4.1 prasāryeha yathāṅgāni kūrmaḥ saṃharate punaḥ /
MBh, 12, 239, 14.2 saptamīṃ buddhim evāhuḥ kṣetrajñaṃ punar aṣṭamam //
MBh, 12, 243, 13.2 ṣaḍbhir lakṣaṇavān etaiḥ samagraḥ punar eṣyati //
MBh, 12, 243, 23.2 punarāvartanaṃ nāsti samprāptasya parāt param //
MBh, 12, 248, 13.2 atīva vṛddhā bahulā nāmṛṣyata punaḥ prajāḥ //
MBh, 12, 249, 9.1 naṣṭā na punar eṣyanti prajā hyetāḥ kathaṃcana /
MBh, 12, 249, 13.3 tejastat svaṃ nijagrāha punar evāntar ātmanā //
MBh, 12, 249, 22.2 mānavānāṃ hitārthāya yayāce punar eva ca //
MBh, 12, 250, 12.1 punaḥ punar athoktā sā gatasattveva bhāminī /
MBh, 12, 250, 12.1 punaḥ punar athoktā sā gatasattveva bhāminī /
MBh, 12, 250, 17.2 punar eva mahātejā brahmā vacanam abravīt //
MBh, 12, 250, 18.2 tathaivaikapade tāta punar anyāni sapta sā //
MBh, 12, 250, 20.1 punar gatvā tato rājanmaunam ātiṣṭhad uttamam /
MBh, 12, 250, 21.2 tatra vāyujalāhārā cacāra niyamaṃ punaḥ //
MBh, 12, 250, 25.1 tato 'bravīt punar mṛtyur bhagavantaṃ pitāmaham /
MBh, 12, 250, 25.2 na hareyaṃ prajā deva punastvāhaṃ prasādaye //
MBh, 12, 250, 26.1 tām adharmabhayatrastāṃ punar eva ca yācatīm /
MBh, 12, 250, 31.2 punar eva mahātmānaṃ neti deveśam avyayam //
MBh, 12, 252, 7.1 punar asya pramāṇaṃ hi nirdiṣṭaṃ śāstrakovidaiḥ /
MBh, 12, 252, 13.2 anvīkṣyamāṇaḥ kavibhiḥ punar gacchatyadarśanam //
MBh, 12, 252, 18.1 tenaivānyaḥ prabhavati so 'paraṃ bādhate punaḥ /
MBh, 12, 252, 18.2 dṛśyate caiva sa punastulyarūpo yadṛcchayā //
MBh, 12, 253, 32.1 jātapakṣāṃśca so 'paśyad uḍḍīnān punarāgatān /
MBh, 12, 253, 33.1 kadācit punar abhyetya punar gacchanti saṃtatam /
MBh, 12, 253, 33.1 kadācit punar abhyetya punar gacchanti saṃtatam /
MBh, 12, 253, 34.1 atha te divasaṃ cārīṃ gatvā sāyaṃ punar nṛpa /
MBh, 12, 253, 36.1 krameṇa ca punaḥ sarve divasāni bahūnyapi /
MBh, 12, 254, 6.1 adroheṇaiva bhūtānām alpadroheṇa vā punaḥ /
MBh, 12, 254, 34.1 sa eva subhago bhūtvā punar bhavati durbhagaḥ /
MBh, 12, 255, 15.2 brahmaiva vartate loke naiti kartavyatāṃ punaḥ //
MBh, 12, 255, 16.1 viguṇaṃ ca punaḥ karma jyāya ityanuśuśruma /
MBh, 12, 255, 26.1 svam eva cārthaṃ kurvāṇā yajñaṃ cakruḥ punar dvijāḥ /
MBh, 12, 258, 14.1 so 'ham ātmā svayaṃ pitrā putratve prakṛtaḥ punaḥ /
MBh, 12, 259, 14.2 kariṣyāmaḥ punar brahmanna pāpam iti vādinaḥ //
MBh, 12, 259, 16.1 garīyāṃso garīyāṃsam aparādhe punaḥ punaḥ /
MBh, 12, 259, 16.1 garīyāṃso garīyāṃsam aparādhe punaḥ punaḥ /
MBh, 12, 259, 18.1 ahanyamāneṣu punaḥ sarvam eva parābhavet /
MBh, 12, 261, 13.1 dāhaḥ punaḥ saṃśrayaṇe saṃsthite pātrabhojanam /
MBh, 12, 262, 24.1 yadyāgacchanti saṃsāraṃ punar yoniṣu tādṛśāḥ /
MBh, 12, 263, 5.1 tataścintāṃ punaḥ prāptaḥ katamad daivataṃ nu tat /
MBh, 12, 263, 20.2 tatastaṃ maṇibhadrastu punar vacanam abravīt /
MBh, 12, 264, 8.1 śukrasya punar ājātir apadhyānād adharmavit /
MBh, 12, 264, 12.1 sā tu baddhāñjaliṃ satyam ayācaddhariṇaṃ punaḥ /
MBh, 12, 265, 4.1 tatastadarthaṃ yatate karma cārabhate punaḥ /
MBh, 12, 267, 37.2 kṣīṇadehaḥ punar dehī brahmatvam upagacchati //
MBh, 12, 268, 8.2 tad eva paritāpāya nāśe sampadyate punaḥ //
MBh, 12, 270, 9.1 yathāñjanamayo vāyuḥ punar mānaḥśilaṃ rajaḥ /
MBh, 12, 270, 18.2 sāvaśeṣeṇa kālena sambhavanti punaḥ punaḥ //
MBh, 12, 270, 18.2 sāvaśeṣeṇa kālena sambhavanti punaḥ punaḥ //
MBh, 12, 270, 31.2 nivartate cāpi punaḥ katham aiśvaryam uttamam //
MBh, 12, 270, 32.1 kasmād bhūtāni jīvanti pravartante 'thavā punaḥ /
MBh, 12, 271, 8.2 eṣa cākṣipate kāle kāle visṛjate punaḥ /
MBh, 12, 271, 15.1 tad eva bahubhir mālyair vāsyamānaṃ punaḥ punaḥ /
MBh, 12, 271, 15.1 tad eva bahubhir mālyair vāsyamānaṃ punaḥ punaḥ /
MBh, 12, 271, 31.1 vāpyaḥ punar yojanavistṛtāstāḥ krośaṃ ca gambhīratayāvagāḍhāḥ /
MBh, 12, 271, 33.2 raktaṃ punaḥ sahyataraṃ sukhaṃ tu hāridravarṇaṃ susukhaṃ ca śuklam //
MBh, 12, 271, 35.2 gatiḥ punar varṇakṛtā prajānāṃ varṇastathā kālakṛto 'surendra //
MBh, 12, 271, 68.3 vihṛtya devalokeṣu punar mānuṣyam eṣyatha //
MBh, 12, 273, 8.1 tato nādaḥ samabhavat punar eva samantataḥ /
MBh, 12, 273, 36.2 svabhāvanihatān asmānna punar hantum arhasi //
MBh, 12, 273, 46.1 tatastrilokakṛd devaḥ punar eva mahātapāḥ /
MBh, 12, 275, 6.1 upakramān ahaṃ veda punar eva phalodayān /
MBh, 12, 275, 12.1 mūḍhasya darpaḥ sa punar moha eva mūḍhasya nāyaṃ na paro 'sti lokaḥ /
MBh, 12, 276, 26.1 anucyamānāśca punaste manyante mahājanāt /
MBh, 12, 277, 28.1 ātmabhāvaṃ tathā strīṣu muktam eva punaḥ punaḥ /
MBh, 12, 277, 28.1 ātmabhāvaṃ tathā strīṣu muktam eva punaḥ punaḥ /
MBh, 12, 278, 29.2 prasādaṃ me kuruṣveti punaḥ punar ariṃdama //
MBh, 12, 278, 29.2 prasādaṃ me kuruṣveti punaḥ punar ariṃdama //
MBh, 12, 278, 36.3 gacchatveṣa yathākāmam iti rājan punaḥ punaḥ //
MBh, 12, 278, 36.3 gacchatveṣa yathākāmam iti rājan punaḥ punaḥ //
MBh, 12, 283, 10.2 darpātmanāṃ tataḥ krodhaḥ punasteṣām ajāyata //
MBh, 12, 284, 33.1 tato 'sya jāyate tīvrā vedanā tatkṣayāt punaḥ /
MBh, 12, 285, 13.2 svenaiva tapasā teṣām ṛṣitvaṃ vidadhuḥ punaḥ //
MBh, 12, 286, 18.1 na jāyate tu nṛpate kaṃcit kālam ayaṃ punaḥ /
MBh, 12, 286, 19.1 sa punar jāyate rājan prāpyehāyatanaṃ nṛpa /
MBh, 12, 287, 1.2 punar eva tu papraccha janako mithilādhipaḥ /
MBh, 12, 287, 30.1 na hyanyat tīram āsādya punastartuṃ vyavasyati /
MBh, 12, 289, 12.1 yathā cānimiṣāḥ sthūlā jālaṃ chittvā punar jalam /
MBh, 12, 289, 20.1 sa eva ca yadā rājan vahnir jātabalaḥ punaḥ /
MBh, 12, 289, 27.1 prāpnuyād viṣayāṃścaiva punaścograṃ tapaścaret /
MBh, 12, 289, 27.2 saṃkṣipecca punaḥ pārtha sūryastejoguṇān iva //
MBh, 12, 289, 29.2 nidarśanārthaṃ sūkṣmāṇi vakṣyāmi ca punastava //
MBh, 12, 290, 16.1 dviguṇaṃ ca rajo jñātvā sattvam ekaguṇaṃ punaḥ /
MBh, 12, 290, 27.1 avāk caivānilaṃ jñātvā pravahaṃ cānilaṃ punaḥ /
MBh, 12, 290, 27.2 sapta vātāṃstathā śeṣān saptadhā vidhivat punaḥ //
MBh, 12, 290, 40.1 bahumānam alabdheṣu labdhe madhyasthatāṃ punaḥ /
MBh, 12, 290, 40.2 viṣayāṇāṃ ca daurātmyaṃ vijñāya nṛpate punaḥ //
MBh, 12, 290, 47.1 vṛddhiṃ dṛṣṭvā samudrāṇāṃ kṣayaṃ teṣāṃ tathā punaḥ /
MBh, 12, 290, 47.2 kṣayaṃ dhanānāṃ ca tathā punar vṛddhiṃ tathaiva ca //
MBh, 12, 290, 49.1 varṇānāṃ ca kṣayaṃ dṛṣṭvā kṣayāntaṃ ca punaḥ punaḥ /
MBh, 12, 290, 49.1 varṇānāṃ ca kṣayaṃ dṛṣṭvā kṣayāntaṃ ca punaḥ punaḥ /
MBh, 12, 290, 67.1 punar ājanmalokaughaṃ putrabāndhavapattanam /
MBh, 12, 290, 87.1 sattvasya ca guṇān kṛtsnān rajasaśca guṇān punaḥ /
MBh, 12, 290, 88.2 guṇān vāyośca dharmātmaṃstejasaśca guṇān punaḥ //
MBh, 12, 291, 1.2 kiṃ tad akṣaram ityuktaṃ yasmānnāvartate punaḥ /
MBh, 12, 291, 1.3 kiṃ ca tat kṣaram ityuktaṃ yasmād āvartate punaḥ //
MBh, 12, 291, 36.2 kathitaṃ te mahārāja yasmānnāvartate punaḥ //
MBh, 12, 292, 36.1 nirayāccāpi mānuṣyaṃ kālenaiṣyāmyahaṃ punaḥ /
MBh, 12, 292, 36.2 manuṣyatvācca devatvaṃ devatvāt pauruṣaṃ punaḥ /
MBh, 12, 293, 3.1 candramā iva kośānāṃ punastatra sahasraśaḥ /
MBh, 12, 293, 5.1 kalāyāṃ jāyate 'jasraṃ punaḥ punar abuddhimān /
MBh, 12, 293, 5.1 kalāyāṃ jāyate 'jasraṃ punaḥ punar abuddhimān /
MBh, 12, 294, 46.1 na tvevaṃ vartamānānām āvṛttir vidyate punaḥ /
MBh, 12, 294, 47.2 te 'vyaktaṃ pratipadyante punaḥ punar ariṃdama //
MBh, 12, 294, 47.2 te 'vyaktaṃ pratipadyante punaḥ punar ariṃdama //
MBh, 12, 295, 13.2 tad etad guṇasargāya vikurvāṇaṃ punaḥ punaḥ //
MBh, 12, 295, 13.2 tad etad guṇasargāya vikurvāṇaṃ punaḥ punaḥ //
MBh, 12, 295, 26.1 mamāstu dhig abuddhasya yo 'haṃ magnam imaṃ punaḥ /
MBh, 12, 295, 44.2 asmiṃśca śāstre yogānāṃ punar dadhi punaḥ śaraḥ //
MBh, 12, 295, 44.2 asmiṃśca śāstre yogānāṃ punar dadhi punaḥ śaraḥ //
MBh, 12, 296, 41.2 etad uktaṃ paraṃ brahma yasmānnāvartate punaḥ /
MBh, 12, 296, 47.1 avijñānācca mūḍhātmā punaḥ punar upadravan /
MBh, 12, 296, 47.1 avijñānācca mūḍhātmā punaḥ punar upadravan /
MBh, 12, 300, 2.1 yathā saṃharate jantūn sasarja ca punaḥ punaḥ /
MBh, 12, 300, 2.1 yathā saṃharate jantūn sasarja ca punaḥ punaḥ /
MBh, 12, 303, 6.1 yadājñānena kurvīta guṇasargaṃ punaḥ punaḥ /
MBh, 12, 303, 6.1 yadājñānena kurvīta guṇasargaṃ punaḥ punaḥ /
MBh, 12, 303, 19.2 te vyaktaṃ nirayaṃ ghoraṃ praviśanti punaḥ punaḥ //
MBh, 12, 303, 19.2 te vyaktaṃ nirayaṃ ghoraṃ praviśanti punaḥ punaḥ //
MBh, 12, 306, 51.2 yathāsya janmanidhane na bhavetāṃ punaḥ punaḥ //
MBh, 12, 306, 51.2 yathāsya janmanidhane na bhavetāṃ punaḥ punaḥ //
MBh, 12, 306, 101.1 yasyāvyaktaṃ na viditaṃ saguṇaṃ nirguṇaṃ punaḥ /
MBh, 12, 307, 7.1 na hyahāni nivartante na māsā na punaḥ kṣapāḥ /
MBh, 12, 307, 10.1 kṣipyante tena tenaiva niṣṭanantaḥ punaḥ punaḥ /
MBh, 12, 307, 10.1 kṣipyante tena tenaiva niṣṭanantaḥ punaḥ punaḥ /
MBh, 12, 308, 29.1 vairāgyaṃ punar etasya mokṣasya paramo vidhiḥ /
MBh, 12, 308, 63.2 avijñānena vā yuktā mithyājñānena vā punaḥ //
MBh, 12, 308, 67.1 tathā hyevaṃ punaśca tvaṃ dṛṣṭiṃ svāṃ pratimuñcasi /
MBh, 12, 308, 164.2 chatrādiṣu viśeṣeṣu kathaṃ saṅgaḥ punar nṛpa //
MBh, 12, 309, 61.2 abuddhimohanaṃ punaḥ prabhur vinā na yāvakam //
MBh, 12, 309, 79.2 tathātmānaṃ samādadhyād bhraśyeta na punar yathā //
MBh, 12, 312, 34.2 arham āsanam ādiśya niścakrāma tataḥ punaḥ //
MBh, 12, 313, 39.1 prasāryeha yathāṅgāni kūrmaḥ saṃharate punaḥ /
MBh, 12, 314, 35.2 punaḥ prāñjalayo bhūtvā praṇamya śirasā gurum //
MBh, 12, 315, 3.1 anyonyaṃ ca sabhājyaivaṃ suprītamanasaḥ punaḥ /
MBh, 12, 315, 3.2 vijñāpayanti sma guruṃ punar vākyaviśāradāḥ //
MBh, 12, 316, 55.1 tataḥ karma samādatte punar anyannavaṃ bahu /
MBh, 12, 316, 55.2 tapyate 'tha punastena bhuktvāpathyam ivāturaḥ //
MBh, 12, 318, 5.2 āyur ādāya martyānāṃ rātryahāni punaḥ punaḥ //
MBh, 12, 318, 5.2 āyur ādāya martyānāṃ rātryahāni punaḥ punaḥ //
MBh, 12, 318, 7.2 ādityo hyastam abhyeti punaḥ punar udeti ca //
MBh, 12, 318, 7.2 ādityo hyastam abhyeti punaḥ punar udeti ca //
MBh, 12, 318, 14.2 śukram anyatra sambhūtaṃ punar anyatra gacchati //
MBh, 12, 318, 27.2 prajāṃ ca labhate kāṃcit punar dvaṃdveṣu majjati //
MBh, 12, 318, 40.2 svaṃ svaṃ ca punar anyeṣāṃ na kiṃcid abhigamyate //
MBh, 12, 318, 50.1 paraṃ bhāvaṃ hi kāṅkṣāmi yatra nāvartate punaḥ /
MBh, 12, 318, 54.2 kampitaḥ patate bhūmiṃ punaścaivādhirohati /
MBh, 12, 318, 54.3 kṣīyate hi sadā somaḥ punaścaivābhipūryate //
MBh, 12, 318, 62.1 śrutvā ṛṣistad vacanaṃ śukasya prīto mahātmā punar āha cainam /
MBh, 12, 319, 6.1 sa punar yogam āsthāya mokṣamārgopalabdhaye /
MBh, 12, 319, 9.2 abhivādya punar yogam āsthāyākāśam āviśat //
MBh, 12, 323, 30.2 tataḥ punar varṣaśataṃ taptvā tātkālikaṃ mahat //
MBh, 12, 323, 35.2 sahasā dṛṣṭavantaḥ sma punar eva bṛhaspate //
MBh, 12, 323, 57.1 tasyaiva ca prasādena punar evotthitastu saḥ /
MBh, 12, 324, 36.1 tasminmuhūrte saṃjajñe rājoparicaraḥ punaḥ /
MBh, 12, 326, 66.2 tato yugasahasrānte saṃhariṣye jagat punaḥ /
MBh, 12, 326, 69.1 pradyumnād aniruddho 'haṃ sargo mama punaḥ punaḥ /
MBh, 12, 326, 69.1 pradyumnād aniruddho 'haṃ sargo mama punaḥ punaḥ /
MBh, 12, 326, 70.2 etāṃ sṛṣṭiṃ vijānīhi kalpādiṣu punaḥ punaḥ //
MBh, 12, 326, 70.2 etāṃ sṛṣṭiṃ vijānīhi kalpādiṣu punaḥ punaḥ //
MBh, 12, 326, 71.2 naṣṭau punar balāt kāla ānayatyamitadyutiḥ /
MBh, 12, 326, 73.2 nārasiṃhaṃ vapuḥ kṛtvā hiraṇyakaśipuṃ punaḥ /
MBh, 12, 326, 95.3 lokakāryāṇi kṛtvā ca punaḥ svāṃ prakṛtiṃ gatāḥ //
MBh, 12, 326, 101.1 nārāyaṇamukhodgītaṃ nārado 'śrāvayat punaḥ /
MBh, 12, 326, 112.2 sarve te paramātmānaṃ pūjayanti punaḥ punaḥ //
MBh, 12, 326, 112.2 sarve te paramātmānaṃ pūjayanti punaḥ punaḥ //
MBh, 12, 326, 124.2 pūjayitvā ca deveśaṃ punar āyāt svam āśramam //
MBh, 12, 327, 28.1 mahābhūtāni sṛṣṭvātha tadguṇānnirmame punaḥ /
MBh, 12, 328, 50.1 ānupūrvyeṇa vidhinā keśaveti punaḥ punaḥ /
MBh, 12, 328, 50.1 ānupūrvyeṇa vidhinā keśaveti punaḥ punaḥ /
MBh, 12, 328, 50.2 sa cakṣuṣmān samabhavad gautamaścābhavat punaḥ //
MBh, 12, 329, 39.1 athānindraṃ punastrailokyam abhavat /
MBh, 12, 329, 40.2 sā punastat saraḥ samabhyagacchat /
MBh, 12, 330, 39.2 jātīmaraṇajaṃ duḥkhaṃ smṛtvā smṛtvā punaḥ punaḥ /
MBh, 12, 330, 39.2 jātīmaraṇajaṃ duḥkhaṃ smṛtvā smṛtvā punaḥ punaḥ /
MBh, 12, 331, 15.1 badarīm āśramaṃ yat tu nāradaḥ prādravat punaḥ /
MBh, 12, 331, 21.2 yad gatvā dūram adhvānaṃ kṣemī punar ihāgataḥ //
MBh, 12, 333, 8.2 vedaśrutiḥ praṇaṣṭā ca punar adhyāpitā sutaiḥ /
MBh, 12, 335, 47.1 cakṣuṣī somasūryau te nāsā saṃdhyā punaḥ smṛtā /
MBh, 12, 335, 50.1 rasāṃ punaḥ praviṣṭaśca yogaṃ paramam āsthitaḥ /
MBh, 12, 335, 55.2 punar ājagmatustatra vegitau paśyatāṃ ca tau /
MBh, 12, 335, 56.2 punar uttasthatuḥ śīghraṃ rasānām ālayāt tadā /
MBh, 12, 335, 68.2 punaḥ pravṛttidharmārthaṃ tām eva vidadhe tanum //
MBh, 12, 336, 14.3 vaikhānasebhyaḥ somastu tataḥ so 'ntardadhe punaḥ //
MBh, 12, 336, 35.3 tataḥ so 'ntardadhe bhūyaḥ prāpte tretāyuge punaḥ //
MBh, 12, 336, 40.1 aṇḍaje janmani punar brahmaṇe hariyonaye /
MBh, 12, 336, 40.2 eṣa dharmaḥ samudbhūto nārāyaṇamukhāt punaḥ //
MBh, 12, 336, 47.1 tretāyugādau ca punar vivasvānmanave dadau /
MBh, 12, 336, 48.2 gamiṣyati kṣayānte ca punar nārāyaṇaṃ nṛpa //
MBh, 12, 336, 77.1 yathā samudrāt prasṛtā jalaughās tam eva rājan punar āviśanti /
MBh, 12, 336, 77.2 ime tathā jñānamahājalaughā nārāyaṇaṃ vai punar āviśanti //
MBh, 12, 337, 26.1 athainaṃ buddhisaṃyuktaṃ punaḥ sa dadṛśe hariḥ /
MBh, 12, 337, 28.2 athāsya buddhir abhavat punar anyā tadā kila //
MBh, 12, 337, 42.1 punastiṣye ca samprāpte kuravo nāma bhāratāḥ /
MBh, 12, 337, 50.2 punar drakṣyasi cānekasahasrayugaparyayān //
MBh, 12, 337, 54.3 punaśca jāto vikhyāto vasiṣṭhakulanandanaḥ //
MBh, 12, 337, 58.3 vyāsasyākliṣṭamanaso yathā pṛṣṭaḥ punaḥ śṛṇu //
MBh, 12, 338, 15.2 nityam ugratapāstvaṃ hi tataḥ pṛcchāmi te punaḥ //
MBh, 12, 345, 13.2 tataḥ sa viprastāṃ nāgīṃ samādhāya punaḥ punaḥ /
MBh, 12, 345, 13.2 tataḥ sa viprastāṃ nāgīṃ samādhāya punaḥ punaḥ /
MBh, 12, 350, 5.2 paryādatte punaḥ kāle kim āścaryam ataḥ param //
MBh, 13, 1, 40.3 bhāṣase kiṃ bahu punar vadhyaḥ san pannagādhama //
MBh, 13, 1, 49.2 sarve kālena sṛjyante hriyante ca tathā punaḥ //
MBh, 13, 2, 61.1 atha tāṃ punar evedaṃ provāca sa sudarśanaḥ /
MBh, 13, 3, 12.2 ātmānaṃ majjayāmāsa vipāśaḥ punar utthitaḥ //
MBh, 13, 4, 10.1 pratyākhyāya punar yāntam abravīd rājasattamaḥ /
MBh, 13, 6, 30.2 punar āropitaḥ svargaṃ dauhitraiḥ puṇyakarmabhiḥ //
MBh, 13, 6, 40.2 punaḥ pratyāhṛtaṃ caiva na daivād bhujasaṃśrayāt //
MBh, 13, 12, 14.2 strībhāvāt katham aśvaṃ tu punar āroḍhum utsahe //
MBh, 13, 12, 15.2 punar āyāt puraṃ tāta strībhūto nṛpasattama //
MBh, 13, 12, 40.1 indrastu vismito hṛṣṭaḥ striyaṃ papraccha tāṃ punaḥ /
MBh, 13, 14, 99.2 kaḥ punastava hetur vai īśe kāraṇakāraṇe /
MBh, 13, 14, 105.3 athāpaśyaṃ kṣaṇenaiva tam evairāvataṃ punaḥ //
MBh, 13, 14, 113.2 punar udvignahṛdayaḥ kim etad iti cintayam //
MBh, 13, 14, 178.2 jānubhyām avaniṃ gatvā praṇamya ca punaḥ punaḥ //
MBh, 13, 14, 178.2 jānubhyām avaniṃ gatvā praṇamya ca punaḥ punaḥ //
MBh, 13, 16, 42.1 yaṃ labdhvā paramaṃ lābhaṃ manyate nādhikaṃ punaḥ /
MBh, 13, 17, 28.1 yato lokāḥ sambhavanti na bhavanti yataḥ punaḥ /
MBh, 13, 18, 17.2 samīkṣasva punar buddhyā harṣaṃ tyaktvā dvijottama /
MBh, 13, 18, 18.1 evam uktvā mahākrodhāt prāha ruṣṭaḥ punar vacaḥ /
MBh, 13, 18, 46.1 tataḥ kṛṣṇo 'bravīd vākyaṃ punar matimatāṃ varaḥ /
MBh, 13, 21, 8.3 vyagamaccāpyahaḥśeṣaṃ tataḥ saṃdhyāgamat punaḥ //
MBh, 13, 21, 23.1 kiṃ tvasyāḥ paramaṃ rūpaṃ jīrṇam āsīt kathaṃ punaḥ /
MBh, 13, 22, 12.2 anujñātastayā cāpi svagṛhaṃ punar āvrajat //
MBh, 13, 23, 4.3 pūto bhavati sarvatra kiṃ punastvaṃ mahīpate //
MBh, 13, 23, 40.2 kim aṅga punar ekaṃ vai tasmāt pātraṃ samācaret //
MBh, 13, 24, 24.2 dātuḥ pratigrahītuśca śṛṇuṣvānugrahaṃ punaḥ //
MBh, 13, 26, 15.2 sudhāṃ vai labhate bhoktuṃ yo naro jāyate punaḥ //
MBh, 13, 26, 51.2 sidhyate 'tra mahābāho yo naro jāyate punaḥ //
MBh, 13, 27, 26.1 tapasā brahmacaryeṇa yajñaistyāgena vā punaḥ /
MBh, 13, 27, 27.2 nyastāni na punasteṣāṃ tyāgaḥ svargād vidhīyate //
MBh, 13, 28, 5.1 bahvīstu saṃsaran yonīr jāyamānaḥ punaḥ punaḥ /
MBh, 13, 28, 5.1 bahvīstu saṃsaran yonīr jāyamānaḥ punaḥ punaḥ /
MBh, 13, 28, 9.2 niravidhyat pratodena nāsikāyāṃ punaḥ punaḥ //
MBh, 13, 28, 9.2 niravidhyat pratodena nāsikāyāṃ punaḥ punaḥ //
MBh, 13, 29, 2.1 tam uvāca tataḥ śakraḥ punar eva mahāyaśāḥ /
MBh, 13, 30, 7.1 bahvīstu saṃsaran yonīr jāyamānaḥ punaḥ punaḥ /
MBh, 13, 30, 7.1 bahvīstu saṃsaran yonīr jāyamānaḥ punaḥ punaḥ /
MBh, 13, 31, 5.3 kṣatriyaḥ san punaḥ prāpto brāhmaṇyaṃ lokasatkṛtam //
MBh, 13, 39, 2.3 striyo vā teṣu rajyante virajyante 'thavā punaḥ //
MBh, 13, 40, 25.2 punaścedaṃ mahārāja papraccha prathitaṃ gurum //
MBh, 13, 40, 30.1 śikhī jaṭī cīravāsāḥ punar bhavati putraka /
MBh, 13, 40, 30.2 bṛhaccharīraśca punaḥ pīvaro 'tha punaḥ kṛśaḥ //
MBh, 13, 40, 30.2 bṛhaccharīraśca punaḥ pīvaro 'tha punaḥ kṛśaḥ //
MBh, 13, 40, 31.1 gauraṃ śyāmaṃ ca kṛṣṇaṃ ca varṇaṃ vikurute punaḥ /
MBh, 13, 40, 33.2 siṃhavyāghragajānāṃ ca rūpaṃ dhārayate punaḥ //
MBh, 13, 40, 35.1 catuṣpād bahurūpaśca punar bhavati bāliśaḥ /
MBh, 13, 40, 37.1 punar antarhitaḥ śakro dṛśyate jñānacakṣuṣā /
MBh, 13, 40, 37.2 vāyubhūtaśca sa punar devarājo bhavatyuta //
MBh, 13, 41, 12.1 tāṃ nirvikārāṃ dṛṣṭvā tu punar eva śacīpatiḥ /
MBh, 13, 41, 25.1 naivaṃ tu śakra kartavyaṃ punar mānyāśca te dvijāḥ /
MBh, 13, 44, 40.2 ācāraṃ tattvato vettum icchāmīti punaḥ punaḥ //
MBh, 13, 44, 40.2 ācāraṃ tattvato vettum icchāmīti punaḥ punaḥ //
MBh, 13, 44, 44.1 prasiddhaṃ bhāṣitaṃ dāne teṣāṃ pratyasanaṃ punaḥ /
MBh, 13, 45, 6.2 sādhūnāṃ punar ācāro garīyo dharmalakṣaṇam //
MBh, 13, 45, 24.1 anyo 'pyatha na vikreyo manuṣyaḥ kiṃ punaḥ prajāḥ /
MBh, 13, 46, 4.2 amodanāt punaḥ puṃsaḥ prajanaṃ na pravardhate //
MBh, 13, 48, 18.1 pratilomaṃ tu vartanto bāhyād bāhyataraṃ punaḥ /
MBh, 13, 48, 36.1 avidvāṃsam alaṃ loke vidvāṃsam api vā punaḥ /
MBh, 13, 48, 48.2 pranaṣṭam apyātmakulaṃ tathā naraḥ punaḥ prakāśaṃ kurute svakarmabhiḥ //
MBh, 13, 50, 22.2 babhūva kṛpayāviṣṭo niḥśvasaṃśca punaḥ punaḥ //
MBh, 13, 50, 22.2 babhūva kṛpayāviṣṭo niḥśvasaṃśca punaḥ punaḥ //
MBh, 13, 51, 19.2 kiṃ punar māṃ tapohīnaṃ bāhuvīryaparāyaṇam //
MBh, 13, 52, 39.2 punar anveṣaṇe yatnam akarot paramaṃ tadā //
MBh, 13, 53, 12.2 sa muniḥ punar evātha nṛpateḥ paśyatastadā /
MBh, 13, 53, 22.2 tayoḥ samprekṣator eva punar antarhito 'bhavat //
MBh, 13, 53, 26.1 punar eva ca viprarṣiḥ provāca kuśikaṃ nṛpam /
MBh, 13, 53, 56.1 gamyatāṃ svapuraṃ putra viśrāntaḥ punar eṣyasi /
MBh, 13, 54, 13.2 na dadarśa ca tān bhūyo dadarśa ca punar nṛpaḥ //
MBh, 13, 54, 20.1 tato 'nyasmin vanoddeśe punar eva dadarśa tam /
MBh, 13, 54, 22.1 niḥśabdam abhavaccāpi gaṅgākūlaṃ punar nṛpa /
MBh, 13, 55, 4.1 antardhānam akasmācca punar eva ca darśanam /
MBh, 13, 55, 4.2 punaśca śayanaṃ vipra divasān ekaviṃśatim //
MBh, 13, 55, 7.2 punaścādarśanaṃ tasya śrotum icchāmi kāraṇam //
MBh, 13, 55, 18.1 antarhitaścāsmi punaḥ punar eva ca te gṛhe /
MBh, 13, 55, 18.1 antarhitaścāsmi punaḥ punar eva ca te gṛhe /
MBh, 13, 55, 24.1 tataḥ prītena te rājan punar etat kṛtaṃ tava /
MBh, 13, 55, 35.1 punaścākhyātum icchāmi bhagavan vistareṇa vai /
MBh, 13, 56, 16.1 cyavanastu mahātejāḥ punar eva narādhipam /
MBh, 13, 57, 1.2 muhyāmīva niśamyādya cintayānaḥ punaḥ punaḥ /
MBh, 13, 57, 1.2 muhyāmīva niśamyādya cintayānaḥ punaḥ punaḥ /
MBh, 13, 60, 16.2 sraṃsayitvā punaḥ kośaṃ yad rāṣṭraṃ pālayiṣyasi //
MBh, 13, 61, 7.2 punar naratvaṃ samprāpya bhavet sa pṛthivīpatiḥ //
MBh, 13, 61, 32.2 asmiṃl loke pare caiva tataścājanane punaḥ //
MBh, 13, 61, 40.1 atha yeṣāṃ punaḥ prājño rājā bhavati dhārmikaḥ /
MBh, 13, 61, 77.1 bhūmipālaṃ cyutaṃ rāṣṭrād yastu saṃsthāpayet punaḥ /
MBh, 13, 62, 39.2 māṃsamedo'sthiśukrāṇāṃ prādurbhāvastataḥ punaḥ //
MBh, 13, 69, 9.1 śataṃ sahasrāṇi śataṃ gavāṃ punaḥ punaḥ śatānyaṣṭa śatāyutāni /
MBh, 13, 69, 9.1 śataṃ sahasrāṇi śataṃ gavāṃ punaḥ punaḥ śatānyaṣṭa śatāyutāni /
MBh, 13, 70, 11.1 sa paryapṛcchat taṃ putraṃ ślāghyaṃ pratyāgataṃ punaḥ /
MBh, 13, 70, 12.2 diṣṭyā cāsi punaḥ prāpto na hi te mānuṣaṃ vapuḥ //
MBh, 13, 70, 36.2 śrutvā vaivasvatavacastam ahaṃ punar abruvam /
MBh, 13, 70, 44.1 idaṃ ca mām abravīd dharmarājaḥ punaḥ punaḥ samprahṛṣṭo dvijarṣe /
MBh, 13, 70, 44.1 idaṃ ca mām abravīd dharmarājaḥ punaḥ punaḥ samprahṛṣṭo dvijarṣe /
MBh, 13, 76, 2.2 gopradāne guṇān samyak punaḥ prabrūhi bhārata /
MBh, 13, 76, 24.1 yathā hyamṛtam ādāya somo viṣyandate punaḥ /
MBh, 13, 77, 14.2 aiśvaryaṃ te 'bhijāyante jāyamānāḥ punaḥ punaḥ //
MBh, 13, 77, 14.2 aiśvaryaṃ te 'bhijāyante jāyamānāḥ punaḥ punaḥ //
MBh, 13, 77, 15.1 nākīrtayitvā gāḥ supyānnāsmṛtya punar utpatet /
MBh, 13, 83, 17.1 tato me punar evāsīt saṃjñā saṃcintya śāstrataḥ /
MBh, 13, 84, 32.1 ityuktvā tāṃstato devāḥ punar eva mahīm imām /
MBh, 13, 84, 37.4 ityuktvā punar evāgnim anusasrur divaukasaḥ //
MBh, 13, 86, 29.2 surendraḥ sthāpito rājye devānāṃ punar īśvaraḥ //
MBh, 13, 92, 17.1 pūrvaṃ svavaṃśajānāṃ tu kṛtvādbhistarpaṇaṃ punaḥ /
MBh, 13, 93, 10.3 sadopavāsī bhavati yo na bhuṅkte 'ntarā punaḥ //
MBh, 13, 97, 10.2 yāvad etān punaḥ subhru kṣipāmīti janādhipa //
MBh, 13, 97, 14.2 reṇuke kiṃ cireṇa tvam āgateti punaḥ punaḥ //
MBh, 13, 97, 14.2 reṇuke kiṃ cireṇa tvam āgateti punaḥ punaḥ //
MBh, 13, 103, 32.2 tasmād ayaṃ punaḥ śakro devarājye 'bhiṣicyatām //
MBh, 13, 103, 35.2 sa ca tair eva saṃsiddho nahuṣaḥ karmabhiḥ punaḥ //
MBh, 13, 107, 32.2 pratyutthānābhivādābhyāṃ punastān pratipadyate //
MBh, 13, 107, 63.1 kṛtvā mūtrapurīṣe tu rathyām ākramya vā punaḥ /
MBh, 13, 108, 6.1 jyeṣṭhaḥ kulaṃ vardhayati vināśayati vā punaḥ /
MBh, 13, 112, 29.3 vipramuktaśca tair bhūtaiḥ punar yātyaparāṃ gatim /
MBh, 13, 112, 64.1 tataḥ pretya mahārāja punar jāyati sūkaraḥ /
MBh, 13, 112, 70.2 tato 'dharmakṣayaṃ kṛtvā punar jāyati mānuṣaḥ //
MBh, 13, 113, 3.1 mohād adharmaṃ yaḥ kṛtvā punaḥ samanutapyate /
MBh, 13, 115, 1.3 punar eva mahātejāḥ papraccha vadatāṃ varam //
MBh, 13, 116, 23.1 kiṃ punar hanyamānānāṃ tarasā jīvitārthinām /
MBh, 13, 116, 55.2 etad eva punaścoktvā viveśa dharaṇītalam //
MBh, 13, 117, 29.1 jātāścāpyavaśāstatra bhidyamānāḥ punaḥ punaḥ /
MBh, 13, 117, 29.1 jātāścāpyavaśāstatra bhidyamānāḥ punaḥ punaḥ /
MBh, 13, 117, 30.2 ākramya māryamāṇāśca bhrāmyante vai punaḥ punaḥ //
MBh, 13, 117, 30.2 ākramya māryamāṇāśca bhrāmyante vai punaḥ punaḥ //
MBh, 13, 120, 6.2 so 'thāraṇyam abhipretya punar eva yudhiṣṭhira /
MBh, 13, 120, 8.1 tatastaṃ brāhmaṇaṃ dṛṣṭvā punar eva mahāyaśāḥ /
MBh, 13, 122, 12.1 prabhur hyannam adan vidvān punar janayatīśvaraḥ /
MBh, 13, 126, 20.2 saumyair dṛṣṭinipātaistat punaḥ prakṛtim ānayat //
MBh, 13, 126, 26.2 bhavān visṛjate lokān bhavān saṃharate punaḥ /
MBh, 13, 127, 12.1 taṃ mahotsavasaṃkāśaṃ bhīmarūpadharaṃ punaḥ /
MBh, 13, 127, 38.1 tato 'bhavat punaḥ sarvaḥ prakṛtisthaḥ sudarśanaḥ /
MBh, 13, 127, 42.1 kimarthaṃ ca punar deva prakṛtisthaḥ kṣaṇāt kṛtaḥ /
MBh, 13, 132, 2.2 badhyate bandhanaiḥ pāśair mucyate 'pyatha vā punaḥ //
MBh, 13, 132, 17.2 vācātha badhyate yena mucyate 'pyatha vā punaḥ /
MBh, 13, 133, 32.2 hastābhyāṃ yadi vā padbhyāṃ rajjvā daṇḍena vā punaḥ //
MBh, 13, 134, 26.1 prabhavan pṛcchate yo hi saṃmānayati vā punaḥ /
MBh, 13, 135, 1.3 yudhiṣṭhiraḥ śāṃtanavaṃ punar evābhyabhāṣata //
MBh, 13, 135, 11.2 yasmiṃśca pralayaṃ yānti punar eva yugakṣaye //
MBh, 13, 139, 9.1 tūṣṇīṃ babhūva nṛpatiḥ pavanastvabravīt punaḥ /
MBh, 13, 140, 11.1 tato lokāḥ punaḥ prāptāḥ suraiḥ śāntaṃ ca tad rajaḥ /
MBh, 13, 142, 1.2 tūṣṇīm āsīd arjunastu pavanastvabravīt punaḥ /
MBh, 13, 144, 16.2 ekadā smālpakaṃ bhuṅkte na vaiti ca punar gṛhān //
MBh, 13, 144, 43.1 tava mātaram ityuktvā tato māṃ punar abravīt /
MBh, 13, 145, 19.2 punaśca saṃdadhe rudro dīptaṃ suniśitaṃ śaram //
MBh, 13, 145, 30.1 taṃ caivāṅkagataṃ dṛṣṭvā bālaṃ pañcaśikhaṃ punaḥ /
MBh, 13, 146, 3.2 ghorām anyāṃ śivām anyāṃ te tanū bahudhā punaḥ //
MBh, 13, 146, 14.1 sarvathā yat paśūn pāti taiśca yad ramate punaḥ /
MBh, 13, 146, 27.1 sa dadāti manuṣyebhyaḥ sa evākṣipate punaḥ /
MBh, 13, 146, 28.2 aiśvaryāccaiva kāmānām īśvaraḥ punar ucyate //
MBh, 13, 147, 15.2 ācāraḥ kāraṇaṃ caiva dharmaścaiva trayaṃ punaḥ //
MBh, 13, 147, 16.2 punar eveha me buddhiḥ saṃśaye parimuhyate /
MBh, 13, 153, 40.2 saṃdhānasya paraḥ kālastaveti ca punaḥ punaḥ //
MBh, 13, 153, 40.2 saṃdhānasya paraḥ kālastaveti ca punaḥ punaḥ //
MBh, 13, 153, 49.2 punar evābravīd dhīmān yudhiṣṭhiram idaṃ vacaḥ //
MBh, 14, 1, 4.1 tam ārtaṃ patitaṃ bhūmau niśvasantaṃ punaḥ punaḥ /
MBh, 14, 1, 4.1 tam ārtaṃ patitaṃ bhūmau niśvasantaṃ punaḥ punaḥ /
MBh, 14, 2, 8.2 na śakyāste punar draṣṭuṃ tvayā hyasmin raṇe hatāḥ //
MBh, 14, 2, 15.1 akṛtā te matistāta punar bālyena muhyase /
MBh, 14, 5, 5.2 bṛhaspatiśca saṃvartaṃ bādhate sma punaḥ punaḥ //
MBh, 14, 5, 5.2 bṛhaspatiśca saṃvartaṃ bādhate sma punaḥ punaḥ //
MBh, 14, 7, 7.2 rūkṣayā brāhmaṇo rājan punaḥ punar athābravīt //
MBh, 14, 7, 7.2 rūkṣayā brāhmaṇo rājan punaḥ punar athābravīt //
MBh, 14, 7, 26.1 na tu me vartate buddhir dhane yājyeṣu vā punaḥ /
MBh, 14, 9, 19.2 māsmān evaṃ tvaṃ punar āgāḥ kathaṃcid bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 22.3 saṃvarto māṃ yājayitetyabhīkṣṇaṃ punaḥ punaḥ sa mayā procyamānaḥ //
MBh, 14, 9, 22.3 saṃvarto māṃ yājayitetyabhīkṣṇaṃ punaḥ punaḥ sa mayā procyamānaḥ //
MBh, 14, 9, 24.2 punar bhavān pārthivaṃ taṃ sametya vākyaṃ madīyaṃ prāpaya svārthayuktam /
MBh, 14, 9, 24.3 punar yadyukto na kariṣyate vacas tato vajraṃ samprahartāsmi tasmai //
MBh, 14, 9, 26.1 yadyāgaccheḥ punar evaṃ kathaṃcid bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 12, 10.1 punar ajñātacaryāyāṃ kīcakena padā vadhaḥ /
MBh, 14, 13, 12.3 tasya tasmin praharaṇe punaḥ prādurbhavāmyaham //
MBh, 14, 13, 13.2 jaṅgameṣviva karmātmā punaḥ prādurbhavāmyaham //
MBh, 14, 13, 16.2 tatastapasi tasyātha punaḥ prādurbhavāmyaham //
MBh, 14, 13, 20.1 mā te vyathāstu nihatān bandhūn vīkṣya punaḥ punaḥ /
MBh, 14, 13, 20.1 mā te vyathāstu nihatān bandhūn vīkṣya punaḥ punaḥ /
MBh, 14, 13, 20.2 na śakyāste punar draṣṭuṃ ye hatāsmin raṇājire //
MBh, 14, 14, 5.2 kṛtvātha pretakāryāṇi bandhūnāṃ sa punar nṛpaḥ /
MBh, 14, 16, 7.1 mama kautūhalaṃ tvasti teṣvartheṣu punaḥ prabho /
MBh, 14, 16, 29.2 sthānācca mahato bhraṃśo duḥkhalabdhāt punaḥ punaḥ //
MBh, 14, 16, 29.2 sthānācca mahato bhraṃśo duḥkhalabdhāt punaḥ punaḥ //
MBh, 14, 16, 31.1 punaḥ punaśca maraṇaṃ janma caiva punaḥ punaḥ /
MBh, 14, 16, 31.1 punaḥ punaśca maraṇaṃ janma caiva punaḥ punaḥ /
MBh, 14, 16, 31.1 punaḥ punaśca maraṇaṃ janma caiva punaḥ punaḥ /
MBh, 14, 16, 31.1 punaḥ punaśca maraṇaṃ janma caiva punaḥ punaḥ /
MBh, 14, 16, 38.1 nāhaṃ punar ihāgantā lokān ālokayāmyaham /
MBh, 14, 16, 39.2 itaḥ paraṃ gamiṣyāmi tataḥ parataraṃ punaḥ /
MBh, 14, 16, 40.1 nāhaṃ punar ihāgantā martyalokaṃ paraṃtapa /
MBh, 14, 17, 10.2 guru vāpi samaṃ bhuṅkte nātijīrṇe 'pi vā punaḥ //
MBh, 14, 17, 19.2 tādṛśīm eva labhate vedanāṃ mānavaḥ punaḥ //
MBh, 14, 17, 37.1 karmakṣayācca te sarve cyavante vai punaḥ punaḥ /
MBh, 14, 17, 37.1 karmakṣayācca te sarve cyavante vai punaḥ punaḥ /
MBh, 14, 18, 12.1 tatastat kṣīyate caiva punaścānyat pracīyate /
MBh, 14, 19, 36.2 papraccha punar evemaṃ mokṣadharmaṃ sudurvacam //
MBh, 14, 19, 39.1 kuto vāyaṃ praśvasiti ucchvasityapi vā punaḥ /
MBh, 14, 19, 57.1 kiṃ punar brāhmaṇāḥ pārtha kṣatriyā vā bahuśrutāḥ /
MBh, 14, 21, 15.1 tataḥ prāṇaḥ prādurabhūd vācam āpyāyayan punaḥ /
MBh, 14, 23, 7.3 yasmin pracīrṇe ca punaścaranti sa vai śreṣṭho gacchata yatra kāmaḥ //
MBh, 14, 23, 8.3 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 23, 9.2 prāṇaḥ pralīyata tataḥ punaśca pracacāra ha /
MBh, 14, 23, 10.3 pracacāra punaḥ prāṇastam apāno 'bhyabhāṣata //
MBh, 14, 23, 11.2 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 23, 13.1 apānaḥ pracacārātha vyānastaṃ punar abravīt /
MBh, 14, 23, 14.2 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 23, 15.1 prālīyata tato vyānaḥ punaśca pracacāra ha /
MBh, 14, 23, 16.1 pracacāra punar vyānaḥ samānaḥ punar abravīt /
MBh, 14, 23, 16.1 pracacāra punar vyānaḥ samānaḥ punar abravīt /
MBh, 14, 23, 17.2 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 23, 18.1 tataḥ samānaḥ prālilye punaśca pracacāra ha /
MBh, 14, 23, 20.2 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 23, 21.1 tataḥ prālīyatodānaḥ punaśca pracacāra ha /
MBh, 14, 24, 19.2 tṛtīyaṃ tu samānena punar eva vyavasyate //
MBh, 14, 25, 11.1 attā hyannam idaṃ vidvān punar janayatīśvaraḥ /
MBh, 14, 27, 17.1 ye 'dhigacchanti tat santasteṣāṃ nāsti bhayaṃ punaḥ /
MBh, 14, 27, 19.1 tatraiva pratitiṣṭhanti punastatrodayanti ca /
MBh, 14, 29, 17.1 tatastu hatavīrāsu kṣatriyāsu punaḥ punaḥ /
MBh, 14, 29, 17.1 tatastu hatavīrāsu kṣatriyāsu punaḥ punaḥ /
MBh, 14, 29, 19.2 kṣatrabandhūn imān prāṇair viprayojya punaḥ punaḥ //
MBh, 14, 29, 19.2 kṣatrabandhūn imān prāṇair viprayojya punaḥ punaḥ //
MBh, 14, 31, 11.1 sa tair guṇaiḥ saṃhatadehabandhanaḥ punaḥ punar jāyati karma cehate /
MBh, 14, 31, 11.1 sa tair guṇaiḥ saṃhatadehabandhanaḥ punaḥ punar jāyati karma cehate /
MBh, 14, 31, 11.2 janmakṣaye bhinnavikīrṇadehaḥ punar mṛtyuṃ gacchati janmani sve //
MBh, 14, 32, 10.2 tato me kaśmalasyānte matiḥ punar upasthitā //
MBh, 14, 32, 24.1 tataḥ prahasya janakaṃ brāhmaṇaḥ punar abravīt /
MBh, 14, 35, 23.1 svāṃ yoniṃ punar āgamya vartante svena karmaṇā /
MBh, 14, 36, 3.1 trīṇi srotāṃsi yānyasminn āpyāyante punaḥ punaḥ /
MBh, 14, 36, 3.1 trīṇi srotāṃsi yānyasminn āpyāyante punaḥ punaḥ /
MBh, 14, 37, 16.1 asmiṃl loke pramodante jāyamānāḥ punaḥ punaḥ /
MBh, 14, 37, 16.1 asmiṃl loke pramodante jāyamānāḥ punaḥ punaḥ /
MBh, 14, 43, 37.2 na guṇā vidur ātmānaṃ sṛjyamānaṃ punaḥ punaḥ //
MBh, 14, 43, 37.2 na guṇā vidur ātmānaṃ sṛjyamānaṃ punaḥ punaḥ //
MBh, 14, 46, 10.2 araṇyagocaro nityaṃ na grāmaṃ praviśet punaḥ //
MBh, 14, 46, 17.1 gṛhastho brahmacārī ca vānaprastho 'thavā punaḥ /
MBh, 14, 46, 23.2 na kiṃcid viṣayaṃ bhuktvā spṛhayet tasya vai punaḥ //
MBh, 14, 46, 31.3 pratiśrayārthaṃ seveta pārvatīṃ vā punar guhām //
MBh, 14, 48, 4.1 prāṇāyāmair atha prāṇān saṃyamya sa punaḥ punaḥ /
MBh, 14, 48, 4.1 prāṇāyāmair atha prāṇān saṃyamya sa punaḥ punaḥ /
MBh, 14, 48, 13.3 punaḥ saṃśayam āpannāḥ papracchur dvijasattamāḥ //
MBh, 14, 49, 5.2 te 'smiṃl loke pramodante jāyamānāḥ punaḥ punaḥ //
MBh, 14, 49, 5.2 te 'smiṃl loke pramodante jāyamānāḥ punaḥ punaḥ //
MBh, 14, 49, 36.1 bījadharmā tvahaṃkāraḥ prasavaśca punaḥ punaḥ /
MBh, 14, 49, 36.1 bījadharmā tvahaṃkāraḥ prasavaśca punaḥ punaḥ /
MBh, 14, 50, 12.1 ete viśvakṛto viprā jāyante ha punaḥ punaḥ /
MBh, 14, 50, 12.1 ete viśvakṛto viprā jāyante ha punaḥ punaḥ /
MBh, 14, 50, 25.1 avyaktād eva sambhūtaḥ samayajño gataḥ punaḥ /
MBh, 14, 51, 5.2 punar evābravīd vākyam idaṃ bharatasattama //
MBh, 14, 51, 46.2 vṛṣṇīṃśca punar āgaccher hayamedhe mamānagha //
MBh, 14, 52, 2.1 punaḥ punaśca vārṣṇeyaṃ paryaṣvajata phalgunaḥ /
MBh, 14, 52, 2.1 punaḥ punaśca vārṣṇeyaṃ paryaṣvajata phalgunaḥ /
MBh, 14, 52, 2.2 ā cakṣurviṣayāccainaṃ dadarśa ca punaḥ punaḥ //
MBh, 14, 52, 2.2 ā cakṣurviṣayāccainaṃ dadarśa ca punaḥ punaḥ //
MBh, 14, 53, 20.2 kruddheva bhūtvā ca punar yathāvad anudarśitāḥ //
MBh, 14, 54, 8.1 saṃharasva punar deva rūpam akṣayyam uttamam /
MBh, 14, 54, 8.2 punastvāṃ svena rūpeṇa draṣṭum icchāmi śāśvatam //
MBh, 14, 54, 11.1 tam abravīt punaḥ kṛṣṇo mā tvam atra vicāraya /
MBh, 14, 54, 19.1 punaḥ punaśca mātaṅgaḥ pibasveti tam abravīt /
MBh, 14, 54, 19.1 punaḥ punaśca mātaṅgaḥ pibasveti tam abravīt /
MBh, 14, 54, 28.2 sa māṃ prasādya devendraḥ punar evedam abravīt //
MBh, 14, 55, 28.2 uttaṅkastu mahārāja punar evābravīd vacaḥ /
MBh, 14, 56, 6.3 gurvartham abhinirvartya punar eṣyāmi te vaśam //
MBh, 14, 56, 9.2 samayeneha rājendra punar eṣyāmi te vaśam //
MBh, 14, 56, 15.2 ityuktastvabravīd rājā tam uttaṅkaṃ punar vacaḥ /
MBh, 14, 57, 4.1 avāpya kuṇḍale te tu rājānaṃ punar abravīt /
MBh, 14, 57, 9.2 rājaṃstatheha kartāsmi punar eṣyāmi te vaśam /
MBh, 14, 57, 37.2 nirāśaścābhavat tāta kuṇḍalāharaṇe punaḥ //
MBh, 14, 64, 18.1 eteṣvādhāya tad dravyaṃ punar abhyarcya pāṇḍavaḥ /
MBh, 14, 65, 10.2 āviśya pradiśaḥ sarvāḥ punar eva vyupāramat //
MBh, 14, 65, 12.2 krośantīm abhidhāveti vāsudevaṃ punaḥ punaḥ //
MBh, 14, 65, 12.2 krośantīm abhidhāveti vāsudevaṃ punaḥ punaḥ //
MBh, 14, 66, 17.2 kiṃ punar dayitaṃ jātaṃ svasrīyasyātmajaṃ mṛtam //
MBh, 14, 66, 19.1 svaseti vā mahābāho hataputreti vā punaḥ /
MBh, 14, 67, 14.1 yadi sma dharmarājñā vā bhīmasenena vā punaḥ /
MBh, 14, 68, 14.1 evaṃ vipralapantīṃ tu dṛṣṭvā nipatitāṃ punaḥ /
MBh, 14, 68, 14.2 uttarāṃ tāḥ striyaḥ sarvāḥ punar utthāpayantyuta //
MBh, 14, 68, 15.1 utthāya tu punar dhairyāt tadā matsyapateḥ sutā /
MBh, 14, 68, 23.2 tena satyena bālo 'yaṃ punar ujjīvatām iha //
MBh, 14, 69, 3.2 tataḥ prāṇān punar lebhe pitā tava janeśvara /
MBh, 14, 72, 13.2 svasti te 'stu vrajāriṣṭaṃ punaścaihīti bhārata //
MBh, 14, 72, 15.3 nivṛttam enaṃ drakṣyāmaḥ punar evaṃ ca te 'bruvan //
MBh, 14, 72, 16.2 śuśrāva madhurā vācaḥ punaḥ punar udīritāḥ //
MBh, 14, 72, 16.2 śuśrāva madhurā vācaḥ punaḥ punar udīritāḥ //
MBh, 14, 74, 6.1 punaḥ praviśya nagaraṃ daṃśitaḥ sa nṛpottamaḥ /
MBh, 14, 74, 18.1 tataḥ sa punar āruhya vāraṇapravaraṃ raṇe /
MBh, 14, 75, 16.1 tataḥ punar atikruddho rājā prāgjyotiṣādhipaḥ /
MBh, 14, 76, 26.2 yantrasyeveha śabdo 'bhūnmahāṃstasya punaḥ punaḥ //
MBh, 14, 76, 26.2 yantrasyeveha śabdo 'bhūnmahāṃstasya punaḥ punaḥ //
MBh, 14, 77, 2.1 tataḥ saindhavayodhāste punar eva vyavasthitāḥ /
MBh, 14, 77, 3.1 tān prasahya mahāvīryaḥ punar eva vyavasthitān /
MBh, 14, 77, 16.1 tataḥ prāsāṃśca śaktīśca punar eva dhanaṃjaye /
MBh, 14, 77, 19.1 teṣāṃ pradravatāṃ caiva punar eva ca dhāvatām /
MBh, 14, 77, 43.2 punar evānvadhāvat sa taṃ hayaṃ kāmacāriṇam //
MBh, 14, 78, 32.2 śarair āśīviṣākāraiḥ punar evārdayad balī //
MBh, 14, 80, 2.1 tataḥ saṃjñāṃ punar labdhvā sa rājā babhruvāhanaḥ /
MBh, 14, 81, 10.2 saṃjīvitaṃ punaḥ putra tato draṣṭāsi pāṇḍavam //
MBh, 14, 81, 14.1 utthite puruṣavyāghre punar lakṣmīvati prabho /
MBh, 14, 82, 17.2 punaḥ punaḥ prasādyaināṃsta enam idam abruvan //
MBh, 14, 82, 17.2 punaḥ punaḥ prasādyaināṃsta enam idam abruvan //
MBh, 14, 82, 18.1 punastasya mahābhāga maṇipūreśvaro yuvā /
MBh, 14, 82, 28.2 punar aśvānugamanaṃ kartāsi jayatāṃ vara //
MBh, 14, 83, 27.1 tam arjunaḥ samāśvāsya punar evedam abravīt /
MBh, 14, 83, 29.1 tato yatheṣṭam agamat punar eva sa kesarī /
MBh, 14, 84, 2.1 tataḥ sa punar āvṛtya hayaḥ kāmacaro balī /
MBh, 14, 84, 5.2 punar āvṛtya kaunteyo daśārṇān agamat tadā //
MBh, 14, 88, 8.1 sa taṃ papraccha kaunteyaḥ punaḥ punar ariṃdamam /
MBh, 14, 88, 8.1 sa taṃ papraccha kaunteyaḥ punaḥ punar ariṃdamam /
MBh, 14, 88, 17.2 rājadveṣād vinaśyeyur nemā rājan prajāḥ punaḥ //
MBh, 14, 89, 2.2 punar āsan hṛṣīkeśa tatra tatreti me śrutam //
MBh, 14, 91, 16.1 dvaipāyanastathoktastu punar eva yudhiṣṭhiram /
MBh, 14, 93, 86.2 tapovanāni yajñāṃśca hṛṣṭo 'bhyemi punaḥ punaḥ //
MBh, 14, 93, 86.2 tapovanāni yajñāṃśca hṛṣṭo 'bhyemi punaḥ punaḥ //
MBh, 14, 95, 22.2 viśeṣaṃ caiva kartāsmi punaḥ punar atīva hi //
MBh, 14, 95, 22.2 viśeṣaṃ caiva kartāsmi punaḥ punar atīva hi //
MBh, 15, 1, 16.1 vihārayātrāsu punaḥ kururājo yudhiṣṭhiraḥ /
MBh, 15, 5, 15.1 mahādānāni dattāni śrāddhāni ca punaḥ punaḥ /
MBh, 15, 5, 15.1 mahādānāni dattāni śrāddhāni ca punaḥ punaḥ /
MBh, 15, 7, 11.1 athābravīt punar vākyaṃ dhṛtarāṣṭro yudhiṣṭhiram /
MBh, 15, 7, 15.2 śokajaṃ bāṣpam utsṛjya punar vacanam abravīt //
MBh, 15, 8, 9.2 yudhiṣṭhiraṃ mahātejāḥ punar eva viśāṃ pate //
MBh, 15, 9, 25.2 abhede ca guṇān rājan punaḥ punar ariṃdama //
MBh, 15, 9, 25.2 abhede ca guṇān rājan punaḥ punar ariṃdama //
MBh, 15, 13, 22.2 punar eva mahātejā dhṛtarāṣṭro 'bravīd idam //
MBh, 15, 15, 2.2 dhṛtarāṣṭro mahīpālaḥ punar evābhyabhāṣata //
MBh, 15, 15, 5.1 so 'haṃ punaḥ punar yāce śirasāvanato 'naghāḥ /
MBh, 15, 15, 5.1 so 'haṃ punaḥ punar yāce śirasāvanato 'naghāḥ /
MBh, 15, 16, 13.2 samarthāstridivasyāpi pālane kiṃ punaḥ kṣiteḥ //
MBh, 15, 16, 25.1 dhṛtarāṣṭraśca tad vākyam abhipūjya punaḥ punaḥ /
MBh, 15, 16, 25.1 dhṛtarāṣṭraśca tad vākyam abhipūjya punaḥ punaḥ /
MBh, 15, 19, 9.1 vṛkodarakṛte cāham arjunaśca punaḥ punaḥ /
MBh, 15, 19, 9.1 vṛkodarakṛte cāham arjunaśca punaḥ punaḥ /
MBh, 15, 23, 5.2 punar vane na duḥkhī syā iti coddharṣaṇaṃ kṛtam //
MBh, 15, 26, 22.2 rājñaḥ prītyā dhṛtarāṣṭrasya te vai punaḥ punaḥ samahṛṣṭāstadānīm //
MBh, 15, 26, 22.2 rājñaḥ prītyā dhṛtarāṣṭrasya te vai punaḥ punaḥ samahṛṣṭāstadānīm //
MBh, 15, 28, 11.2 tacca jñātivadhaṃ ghoraṃ saṃsmarantaḥ punaḥ punaḥ //
MBh, 15, 28, 11.2 tacca jñātivadhaṃ ghoraṃ saṃsmarantaḥ punaḥ punaḥ //
MBh, 15, 31, 15.2 pāṇḍavā labdhasaṃjñāste mātrā cāśvāsitāḥ punaḥ //
MBh, 15, 32, 6.1 ayaṃ punar mattagajendragāmī prataptacāmīkaraśuddhagauraḥ /
MBh, 15, 32, 9.1 iyaṃ punaḥ padmadalāyatākṣī madhyaṃ vayaḥ kiṃcid iva spṛśantī /
MBh, 15, 33, 33.1 ityukto dharmarājaḥ sa vinivṛtya tataḥ punaḥ /
MBh, 15, 34, 15.2 vasu viśrāṇya tat sarvaṃ punar āyānmahīpatiḥ //
MBh, 15, 36, 15.2 provāca vadatāṃ śreṣṭhaḥ punar eva sa tad vacaḥ /
MBh, 15, 37, 1.3 punar navīkṛtaḥ śoko gāndhāryā janamejaya //
MBh, 15, 37, 12.2 punaḥ punar vardhayānaṃ śokaṃ rājño mamaiva ca /
MBh, 15, 37, 12.2 punaḥ punar vardhayānaṃ śokaṃ rājño mamaiva ca /
MBh, 15, 38, 5.1 tataḥ śāpabhayād vipram avocaṃ punar eva tam /
MBh, 15, 38, 5.2 evam astviti ca prāha punar eva sa māṃ dvijaḥ //
MBh, 15, 38, 15.1 nūnaṃ tasyaiva devasya prasādāt punar eva tu /
MBh, 15, 39, 16.2 tataḥ punar gatāḥ svargaṃ kṛte karmaṇi śobhane //
MBh, 15, 42, 2.2 kathaṃ nu tyaktadehānāṃ punastad rūpadarśanam //
MBh, 15, 42, 16.1 adarśanād āpatitaḥ punaścādarśanaṃ gataḥ /
MBh, 15, 43, 17.3 pūjayāmāsa tam ṛṣim anumānya punaḥ punaḥ //
MBh, 15, 43, 17.3 pūjayāmāsa tam ṛṣim anumānya punaḥ punaḥ //
MBh, 15, 44, 2.2 tad dṛṣṭvā mahad āścaryaṃ putrāṇāṃ darśanaṃ punaḥ /
MBh, 15, 44, 2.3 vītaśokaḥ sa rājarṣiḥ punar āśramam āgamat //
MBh, 15, 44, 17.2 tapoyuktaṃ śarīraṃ ca tvāṃ dṛṣṭvā dhāritaṃ punaḥ //
MBh, 15, 44, 49.1 punaḥ punar nirīkṣantaḥ prajagmuste pradakṣiṇam /
MBh, 15, 44, 49.1 punaḥ punar nirīkṣantaḥ prajagmuste pradakṣiṇam /
MBh, 15, 44, 52.2 nagaraṃ hāstinapuraṃ punar āyāt sabāndhavaḥ //
MBh, 15, 45, 26.1 ityuktaḥ saṃjayenedaṃ punar āha sa pārthivaḥ /
MBh, 15, 47, 21.2 praviveśa punar dhīmān nagaraṃ vāraṇāhvayam //
MBh, 15, 47, 22.2 saṃkalpya teṣāṃ kulyāni punaḥ pratyāgamaṃs tataḥ //
MBh, 16, 2, 14.1 evam uktvā hṛṣīkeśaḥ praviveśa punar gṛhān /
MBh, 16, 3, 2.2 gṛhāṇyavekṣya vṛṣṇīnāṃ nādṛśyata punaḥ kvacit //
MBh, 16, 3, 14.1 parasparaṃ ca nakṣatraṃ hanyamānaṃ punaḥ punaḥ /
MBh, 16, 3, 14.1 parasparaṃ ca nakṣatraṃ hanyamānaṃ punaḥ punaḥ /
MBh, 16, 3, 17.1 caturdaśī pañcadaśī kṛteyaṃ rāhuṇā punaḥ /
MBh, 16, 8, 51.2 abhipetur janaṃ mūḍhā vāryamāṇāḥ punaḥ punaḥ //
MBh, 16, 8, 51.2 abhipetur janaṃ mūḍhā vāryamāṇāḥ punaḥ punaḥ //
MBh, 16, 9, 4.1 tam apratītamanasaṃ niḥśvasantaṃ punaḥ punaḥ /
MBh, 16, 9, 4.1 tam apratītamanasaṃ niḥśvasantaṃ punaḥ punaḥ /
MBh, 16, 9, 12.1 punaḥ punar na mṛśyāmi vināśam amitaujasām /
MBh, 16, 9, 12.1 punaḥ punar na mṛśyāmi vināśam amitaujasām /
MBh, 16, 9, 33.2 kāla eva samādatte punar eva yadṛcchayā //
MBh, 16, 9, 34.1 sa eva balavān bhūtvā punar bhavati durbalaḥ /
MBh, 16, 9, 34.2 sa eveśaś ca bhūtveha parair ājñāpyate punaḥ //
MBh, 16, 9, 35.2 punar eṣyanti te hastaṃ yadā kālo bhaviṣyati //
MBh, 17, 1, 38.2 gataṃ tacca punar haste kālenaiṣyati tasya ha //
MBh, 17, 1, 43.1 tataḥ punaḥ samāvṛttāḥ paścimāṃ diśam eva te /
MBh, 17, 1, 44.1 udīcīṃ punar āvṛttya yayur bharatasattamāḥ /
MBh, 17, 2, 13.2 punar eva tadā bhīmo rājānam idam abravīt //
MBh, 17, 3, 34.2 punar evābravīddhīmān idaṃ vacanam arthavat //
MBh, 18, 2, 7.1 idaṃ ca paritapyāmi punaḥ punar ahaṃ surāḥ /
MBh, 18, 2, 7.1 idaṃ ca paritapyāmi punaḥ punar ahaṃ surāḥ /
MBh, 18, 2, 38.1 sa tā giraḥ purastād vai śrutapūrvāḥ punaḥ punaḥ /
MBh, 18, 2, 38.1 sa tā giraḥ purastād vai śrutapūrvāḥ punaḥ punaḥ /
MBh, 18, 3, 32.2 śvarūpadhāriṇā putra punastvaṃ me parīkṣitaḥ //
MBh, 18, 5, 29.2 tatas takṣaśilāyāḥ sa punar āyād gajāhvayam //
Manusmṛti
ManuS, 1, 28.2 sa tad eva svayaṃ bheje sṛjyamānaḥ punaḥ punaḥ //
ManuS, 1, 28.2 sa tad eva svayaṃ bheje sṛjyamānaḥ punaḥ punaḥ //
ManuS, 1, 67.1 daive rātryahanī varṣaṃ pravibhāgas tayoḥ punaḥ /
ManuS, 1, 80.2 krīḍann ivaitat kurute parameṣṭhī punaḥ punaḥ //
ManuS, 1, 80.2 krīḍann ivaitat kurute parameṣṭhī punaḥ punaḥ //
ManuS, 2, 120.2 pratyutthānābhivādābhyāṃ punas tān pratipadyate //
ManuS, 2, 141.1 ekadeśaṃ tu vedasya vedāṅgāny api vā punaḥ /
ManuS, 2, 181.2 snātvārkam arcayitvā triḥ punar mām ity ṛcaṃ japet //
ManuS, 2, 214.1 avidvāṃsam alaṃ loke vidvāṃsam api vā punaḥ /
ManuS, 2, 249.2 sa gacchaty uttamasthānaṃ na ceha jāyate punaḥ //
ManuS, 3, 61.2 apramodāt punaḥ puṃsaḥ prajanaṃ na pravartate //
ManuS, 3, 119.2 arhayen madhuparkeṇa parisaṃvatsarāt punaḥ //
ManuS, 3, 218.1 udakaṃ ninayeccheṣaṃ śanaiḥ piṇḍāntike punaḥ /
ManuS, 3, 242.2 hīnātiriktagātro vā tam apy apanayet punaḥ //
ManuS, 4, 2.1 adroheṇaiva bhūtānām alpadroheṇa vā punaḥ /
ManuS, 4, 99.2 na niśānte pariśrānto brahmādhītya punaḥ svapet //
ManuS, 4, 149.1 paurvikīṃ saṃsmaran jātiṃ brahmaivābhyasyate punaḥ /
ManuS, 5, 40.2 yajñārthaṃ nidhanaṃ prāptāḥ prāpnuvanty utsṛtīḥ punaḥ //
ManuS, 5, 79.1 antardaśāhe syātāṃ cet punar maraṇajanmanī /
ManuS, 5, 168.2 punar dārakriyāṃ kuryāt punar ādhānam eva ca //
ManuS, 5, 168.2 punar dārakriyāṃ kuryāt punar ādhānam eva ca //
ManuS, 6, 63.1 dehād utkramaṇaṃ cāsmāt punar garbhe ca sambhavam /
ManuS, 7, 10.2 kurute dharmasiddhyarthaṃ viśvarūpaṃ punaḥ punaḥ //
ManuS, 7, 10.2 kurute dharmasiddhyarthaṃ viśvarūpaṃ punaḥ punaḥ //
ManuS, 7, 221.2 vihṛtya tu yathākālaṃ punaḥ kāryāṇi cintayet //
ManuS, 7, 222.1 alaṃkṛtaś ca saṃpaśyed āyudhīyaṃ punar janam /
ManuS, 7, 224.2 praviśed bhojanārthaṃ ca strīvṛto 'ntaḥpuraṃ punaḥ //
ManuS, 7, 225.1 tatra bhuktvā punaḥ kiṃcit tūryaghoṣaiḥ praharṣitaḥ /
ManuS, 8, 54.1 apadiśyāpadeśyaṃ ca punar yas tv apadhāvati /
ManuS, 8, 153.1 nātisāṃvatsarīṃ vṛddhiṃ na cādṛṣṭāṃ punar haret /
ManuS, 8, 154.1 ṛṇaṃ dātum aśakto yaḥ kartum icchet punaḥ kriyām /
ManuS, 8, 161.1 adātari punar dātā vijñātaprakṛtāv ṛṇam /
ManuS, 8, 213.1 yadi saṃsādhayet tat tu darpāl lobhena vā punaḥ /
ManuS, 8, 240.1 pathi kṣetre parivṛte grāmāntīye 'tha vā punaḥ /
ManuS, 8, 403.2 ṣaṭsu ṣaṭsu ca māseṣu punar eva parīkṣayet //
ManuS, 9, 8.2 jāyāyās taddhi jāyātvaṃ yad asyāṃ jāyate punaḥ //
ManuS, 9, 64.2 na vivāhavidhāv uktaṃ vidhavāvedanaṃ punaḥ //
ManuS, 9, 70.1 na dattvā kasyacit kanyāṃ punar dadyād vicakṣaṇaḥ /
ManuS, 9, 70.2 dattvā punaḥ prayacchan hi prāpnoti puruṣānṛtam //
ManuS, 9, 98.2 yad anyasya pratijñāya punar anyasya dīyate //
ManuS, 9, 108.1 jyeṣṭhaḥ kulaṃ vardhayati vināśayati vā punaḥ /
ManuS, 9, 173.2 utpādayet punar bhūtvā sa paunarbhava ucyate //
ManuS, 9, 174.2 paunarbhavena bhartrā sā punaḥ saṃskāram arhati //
ManuS, 9, 206.1 vibhaktāḥ saha jīvanto vibhajeran punar yadi /
ManuS, 9, 297.1 ārabhetaiva karmāṇi śrāntaḥ śrāntaḥ punaḥ punaḥ /
ManuS, 9, 297.1 ārabhetaiva karmāṇi śrāntaḥ śrāntaḥ punaḥ punaḥ /
ManuS, 10, 31.1 pratikūlaṃ vartamānā bāhyā bāhyatarān punaḥ /
ManuS, 11, 151.2 punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ //
ManuS, 11, 178.1 sā cet punaḥ praduṣyet tu sadṛśenopamantritā /
ManuS, 11, 196.1 upavāsakṛśaṃ taṃ tu govrajāt punar āgatam /
ManuS, 11, 231.2 naivaṃ kuryāṃ punar iti nivṛttyā pūyate tu saḥ //
ManuS, 12, 22.2 tāny eva pañca bhūtāni punar apyeti bhāgaśaḥ //
Mūlamadhyamakārikāḥ
MMadhKār, 1, 8.2 athānārambaṇe dharme kuta ārambaṇaṃ punaḥ //
MMadhKār, 2, 5.2 yena tad gamyamānaṃ ca yaccātra gamanaṃ punaḥ //
MMadhKār, 2, 18.2 anya eva punar gantā gater iti na yujyate //
MMadhKār, 2, 20.1 anya eva punar gantā gater yadi vikalpyate /
MMadhKār, 3, 7.2 nāstītyupādānādīni bhaviṣyanti punaḥ katham //
MMadhKār, 6, 3.1 sahaiva punar udbhūtir na yuktā rāgaraktayoḥ /
MMadhKār, 7, 4.2 utpādotpādam utpādo maulo janayate punaḥ //
MMadhKār, 7, 13.2 athotpanno janayate jāte kiṃ janyate punaḥ //
MMadhKār, 7, 18.2 utpādayet tam utpādam utpādaḥ katamaḥ punaḥ //
MMadhKār, 9, 6.2 ajyate darśanādīnām anyena punar anyadā //
MMadhKār, 9, 9.1 draṣṭānya eva śrotānyo vedako 'nyaḥ punar yadi /
MMadhKār, 10, 2.2 punarārambhavaiyarthyam evaṃ cākarmakaḥ sati //
MMadhKār, 10, 3.2 punarārambhavaiyarthyaṃ nityadīptaḥ prasajyate //
MMadhKār, 10, 5.1 anyo na prāpsyate 'prāpto na dhakṣyatyadahan punaḥ /
MMadhKār, 10, 14.1 indhanaṃ punar agnir na nāgnir anyatra cendhanāt /
MMadhKār, 12, 4.1 svapudgalakṛtaṃ duḥkhaṃ yadi duḥkhaṃ punar vinā /
MMadhKār, 18, 12.1 saṃbuddhānām anutpāde śrāvakāṇāṃ punaḥ kṣaye /
Nyāyasūtra
NyāSū, 2, 2, 48.0 suvarṇādīnāṃ punarāpatteḥ ahetuḥ //
NyāSū, 3, 2, 68.0 tat adṛṣṭakāritam iti cet punaḥ tatprasaṅgaḥ apavarge //
Pāśupatasūtra
PāśupSūtra, 4, 20.0 na kaścid brāhmaṇaḥ punarāvartate //
Rāmāyaṇa
Rām, Bā, 1, 30.1 pāduke cāsya rājyāya nyāsaṃ dattvā punaḥ punaḥ /
Rām, Bā, 1, 30.1 pāduke cāsya rājyāya nyāsaṃ dattvā punaḥ punaḥ /
Rām, Bā, 1, 32.1 rāmas tu punar ālakṣya nāgarasya janasya ca /
Rām, Bā, 1, 52.1 bibheda ca punaḥ sālān saptaikena maheṣuṇā /
Rām, Bā, 1, 62.2 rāmāya priyam ākhyātuṃ punar āyān mahākapiḥ //
Rām, Bā, 1, 70.2 rāmaḥ sītām anuprāpya rājyaṃ punar avāptavān //
Rām, Bā, 2, 28.1 śocann eva muhuḥ krauñcīm upaślokam imaṃ punaḥ /
Rām, Bā, 2, 38.1 tasya śiṣyās tataḥ sarve jaguḥ ślokam imaṃ punaḥ /
Rām, Bā, 11, 20.2 anujñātās tataḥ sarve punar jagmur yathāgatam //
Rām, Bā, 12, 1.1 punaḥ prāpte vasante tu pūrṇaḥ saṃvatsaro 'bhavat /
Rām, Bā, 12, 28.1 tataḥ prīto dvijaśreṣṭhas tān sarvān punar abravīt /
Rām, Bā, 15, 16.1 atho punar idaṃ vākyaṃ prājāpatyo naro 'bravīt /
Rām, Bā, 15, 27.1 anucintya sumitrāyai punar eva mahīpatiḥ /
Rām, Bā, 17, 4.1 gateṣu pṛthivīśeṣu rājā daśarathaḥ punaḥ /
Rām, Bā, 19, 21.1 na śaktā rāvaṇaṃ soḍhuṃ kiṃ punar mānavā yudhi /
Rām, Bā, 20, 17.1 suprabhājanayac cāpi putrān pañcāśataṃ punaḥ /
Rām, Bā, 23, 28.2 manniyogād imaṃ deśaṃ kuru niṣkaṇṭakaṃ punaḥ //
Rām, Bā, 28, 11.1 mahendrāya punaḥ prādān niyamya balim ojasā /
Rām, Bā, 28, 11.2 trailokyaṃ sa mahātejāś cakre śakravaśaṃ punaḥ //
Rām, Bā, 32, 24.2 babhūva paramaprīto harṣaṃ lebhe punaḥ punaḥ //
Rām, Bā, 32, 24.2 babhūva paramaprīto harṣaṃ lebhe punaḥ punaḥ //
Rām, Bā, 35, 12.2 bāḍham ity abravīt sarvān punaś cedam uvāca ha //
Rām, Bā, 35, 17.1 tato devāḥ punar idam ūcuś cātha hutāśanam /
Rām, Bā, 35, 18.1 tad agninā punar vyāptaṃ saṃjātaḥ śvetaparvataḥ /
Rām, Bā, 37, 1.2 punar evāparaṃ vākyaṃ kākutstham idam abravīt //
Rām, Bā, 39, 4.2 devāḥ paramasaṃhṛṣṭāḥ punar jagmur yathāgatam //
Rām, Bā, 39, 16.1 tataḥ pūrvāṃ diśaṃ bhittvā dakṣiṇāṃ bibhiduḥ punaḥ /
Rām, Bā, 40, 22.2 tvaritaṃ hayam ādāya punar āyān mahāyaśāḥ //
Rām, Bā, 42, 15.1 salilenaiva salilaṃ kvacid abhyāhataṃ punaḥ /
Rām, Bā, 42, 15.2 muhur ūrdhvapathaṃ gatvā papāta vasudhāṃ punaḥ //
Rām, Bā, 42, 16.1 tac chaṃkaraśirobhraṣṭaṃ bhraṣṭaṃ bhūmitale punaḥ /
Rām, Bā, 42, 19.1 dhūtapāpāḥ punas tena toyenātha subhāsvatā /
Rām, Bā, 42, 19.2 punar ākāśam āviśya svāṃl lokān pratipedire //
Rām, Bā, 43, 11.2 punar na śaṅkitā netuṃ gaṅgāṃ prārthayatānagha //
Rām, Bā, 49, 16.2 punas taṃ paripapraccha prāñjaliḥ prayato nṛpaḥ //
Rām, Bā, 51, 18.1 evaṃ bruvantaṃ rājānaṃ vasiṣṭhaḥ punar eva hi /
Rām, Bā, 51, 18.2 nyamantrayata dharmātmā punaḥ punar udāradhīḥ //
Rām, Bā, 51, 18.2 nyamantrayata dharmātmā punaḥ punar udāradhīḥ //
Rām, Bā, 53, 5.1 iti sā cintayitvā tu niḥśvasya ca punaḥ punaḥ /
Rām, Bā, 53, 5.1 iti sā cintayitvā tu niḥśvasya ca punaḥ punaḥ /
Rām, Bā, 57, 5.1 bāliśas tvaṃ naraśreṣṭha gamyatāṃ svapuraṃ punaḥ /
Rām, Bā, 57, 6.2 sa rājā punar evaitān idaṃ vacanam abravīt //
Rām, Bā, 59, 18.1 evam ukto mahendreṇa triśaṅkur apatat punaḥ /
Rām, Bā, 59, 20.2 sṛjan dakṣiṇamārgasthān saptarṣīn aparān punaḥ //
Rām, Bā, 62, 3.1 tam evam uktvā deveśas tridivaṃ punar abhyagāt /
Rām, Bā, 64, 28.1 śvaḥ prabhāte mahātejo draṣṭum arhasi māṃ punaḥ /
Rām, Ay, 2, 25.1 saṃgrāmāt punar āgamya kuñjareṇa rathena vā /
Rām, Ay, 4, 3.2 sūtam ājñāpayāmāsa rāmaṃ punar ihānaya //
Rām, Ay, 4, 4.1 pratigṛhya sa tadvākyaṃ sūtaḥ punar upāyayau /
Rām, Ay, 4, 4.2 rāmasya bhavanaṃ śīghraṃ rāmam ānayituṃ punaḥ //
Rām, Ay, 4, 5.1 dvāḥsthair āveditaṃ tasya rāmāyāgamanaṃ punaḥ /
Rām, Ay, 4, 8.2 prayayau rājabhavanaṃ punar draṣṭuṃ nareśvaram //
Rām, Ay, 4, 11.2 pradiśya cāsmai ruciram āsanaṃ punar abravīt //
Rām, Ay, 4, 21.1 adya candro 'bhyupagataḥ puṣyāt pūrvaṃ punar vasum /
Rām, Ay, 6, 10.2 prabhātāṃ rajanīṃ dṛṣṭvā cakre śobhāṃ parāṃ punaḥ //
Rām, Ay, 7, 28.2 kaikeyī mantharāṃ hṛṣṭā punar evābravīd idam //
Rām, Ay, 7, 31.1 na me paraṃ kiṃcid itas tvayā punaḥ priyaṃ priyārhe suvacaṃ vaco varam /
Rām, Ay, 11, 2.2 punar ākārayāmāsa tam eva varam aṅganā //
Rām, Ay, 11, 11.2 prasādayāmāsa punaḥ kaikeyīṃ cedam abravīt //
Rām, Ay, 11, 15.1 tataḥ sa rājā punar eva mūrchitaḥ priyām atuṣṭāṃ pratikūlabhāṣiṇīm /
Rām, Ay, 12, 12.1 tataḥ pāpasamācārā kaikeyī pārthivaṃ punaḥ /
Rām, Ay, 12, 23.1 iti sūto matiṃ kṛtvā harṣeṇa mahatā punaḥ /
Rām, Ay, 13, 21.2 iti rājā daśarathaḥ sūtaṃ tatrānvaśāt punaḥ //
Rām, Ay, 15, 14.2 pratīkṣate tasya punaḥ sma nirgamaṃ yathodayaṃ candramasaḥ saritpatiḥ //
Rām, Ay, 16, 34.1 kiṃ punar manujendreṇa svayaṃ pitrā pracoditaḥ /
Rām, Ay, 17, 16.2 māṃ punar daṇḍakāraṇyaṃ vivāsayati tāpasam //
Rām, Ay, 17, 24.2 kiṃ punaḥ proṣite tāta dhruvaṃ maraṇam eva me //
Rām, Ay, 18, 7.1 tad idaṃ vacanaṃ rājñaḥ punar bālyam upeyuṣaḥ /
Rām, Ay, 18, 32.1 tām evam uktvā jananīṃ lakṣmaṇaṃ punar abravīt /
Rām, Ay, 18, 38.3 tīrṇapratijñaś ca vanāt punar eṣyāmy ahaṃ purīm //
Rām, Ay, 19, 9.2 anvag evāham icchāmi vanaṃ gantum itaḥ punaḥ //
Rām, Ay, 19, 13.2 rājyasya ca vitīrṇasya punar eva nivartane //
Rām, Ay, 20, 16.2 na ca kṛtsnās trayo lokā vihanyuḥ kiṃ punaḥ pitā //
Rām, Ay, 22, 10.1 svasti te 'stv āntarikṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ /
Rām, Ay, 22, 10.1 svasti te 'stv āntarikṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ /
Rām, Ay, 22, 17.1 arogaṃ sarvasiddhārtham ayodhyāṃ punar āgatam /
Rām, Ay, 22, 19.2 pradakṣiṇaṃ caiva cakāra rāghavaṃ punaḥ punaś cāpi nipīḍya sasvaje //
Rām, Ay, 22, 19.2 pradakṣiṇaṃ caiva cakāra rāghavaṃ punaḥ punaś cāpi nipīḍya sasvaje //
Rām, Ay, 22, 20.1 tathā tu devyā sa kṛtapradakṣiṇo nipīḍya mātuś caraṇau punaḥ punaḥ /
Rām, Ay, 22, 20.1 tathā tu devyā sa kṛtapradakṣiṇo nipīḍya mātuś caraṇau punaḥ punaḥ /
Rām, Ay, 24, 11.2 anyasyāpi janasyeha kiṃ punar mama mānada //
Rām, Ay, 27, 20.2 kiṃ punar daśavarṣāṇi trīṇi caikaṃ ca duḥkhitā //
Rām, Ay, 30, 11.2 kiṃ punar yasya loko 'yaṃ jito vṛttena kevalam //
Rām, Ay, 32, 1.2 sabāṣpam atiniḥśvasya jagādedaṃ punaḥ punaḥ //
Rām, Ay, 32, 1.2 sabāṣpam atiniḥśvasya jagādedaṃ punaḥ punaḥ //
Rām, Ay, 32, 8.2 sarvakāmaiḥ punaḥ śrīmān rāmaḥ saṃsādhyatām iti //
Rām, Ay, 35, 3.2 atha mātuḥ sumitrāyā jagrāha caraṇau punaḥ //
Rām, Ay, 35, 37.1 yam icchet punar āyāntaṃ nainaṃ dūram anuvrajet /
Rām, Ay, 37, 26.2 pariṣvajanto ye rāmaṃ drakṣyanti punar āgatam //
Rām, Ay, 38, 11.1 kadā prekṣya naravyāghrāv araṇyāt punarāgatau /
Rām, Ay, 39, 15.1 putras te varadaḥ kṣipram ayodhyāṃ punar āgataḥ /
Rām, Ay, 40, 12.2 cakarṣeva guṇair baddhvā janaṃ punar ivāsanam //
Rām, Ay, 40, 24.1 na punar niścayaḥ kāryas tvadgatau sukṛtā matiḥ /
Rām, Ay, 41, 6.1 bharatasyānṛśaṃsatvaṃ saṃcintyāhaṃ punaḥ punaḥ /
Rām, Ay, 41, 6.1 bharatasyānṛśaṃsatvaṃ saṃcintyāhaṃ punaḥ punaḥ /
Rām, Ay, 41, 25.1 muhūrtaṃ tvaritaṃ gatvā nirvartaya rathaṃ punaḥ /
Rām, Ay, 41, 31.1 tato mārgānusāreṇa gatvā kiṃcit kṣaṇaṃ punaḥ /
Rām, Ay, 43, 13.1 kadāhaṃ punar āgamya sarayvāḥ puṣpite vane /
Rām, Ay, 46, 14.2 rāmas tu madhuraṃ vākyaṃ punaḥ punar uvāca tam //
Rām, Ay, 46, 14.2 rāmas tu madhuraṃ vākyaṃ punaḥ punar uvāca tam //
Rām, Ay, 46, 22.1 caturdaśasu varṣeṣu nivṛtteṣu punaḥ punaḥ /
Rām, Ay, 46, 22.1 caturdaśasu varṣeṣu nivṛtteṣu punaḥ punaḥ /
Rām, Ay, 46, 23.2 anyāś ca devīḥ sahitāḥ kaikeyīṃ ca punaḥ punaḥ //
Rām, Ay, 46, 23.2 anyāś ca devīḥ sahitāḥ kaikeyīṃ ca punaḥ punaḥ //
Rām, Ay, 46, 46.2 yad anena rathenaiva tvāṃ vaheyaṃ purīṃ punaḥ //
Rām, Ay, 46, 49.1 evaṃ bahuvidhaṃ dīnaṃ yācamānaṃ punaḥ punaḥ /
Rām, Ay, 46, 49.1 evaṃ bahuvidhaṃ dīnaṃ yācamānaṃ punaḥ punaḥ /
Rām, Ay, 46, 55.1 ity uktvā vacanaṃ sūtaṃ sāntvayitvā punaḥ punaḥ /
Rām, Ay, 46, 55.1 ity uktvā vacanaṃ sūtaṃ sāntvayitvā punaḥ punaḥ /
Rām, Ay, 46, 69.2 bhrātrā saha mayā caiva punaḥ pratyāgamiṣyati //
Rām, Ay, 46, 70.1 tatas tvāṃ devi subhage kṣemeṇa punar āgatā /
Rām, Ay, 46, 72.2 prāptarājye naravyāghre śivena punar āgate //
Rām, Ay, 51, 11.2 na drakṣyāmaḥ punar jātu dhārmikaṃ rāmam antarā //
Rām, Ay, 51, 30.2 striyaś ca sarvā ruruduḥ samantataḥ puraṃ tadāsīt punar eva saṃkulam //
Rām, Ay, 52, 1.1 pratyāśvasto yadā rājā mohāt pratyāgataḥ punaḥ /
Rām, Ay, 53, 3.2 āśayā yadi māṃ rāmaḥ punaḥ śabdāpayed iti //
Rām, Ay, 53, 26.2 vacanam anuniśamya tasya devī bhayam agamat punar eva rāmamātā //
Rām, Ay, 54, 1.1 tato bhūtopasṛṣṭeva vepamānā punaḥ punaḥ /
Rām, Ay, 54, 1.1 tato bhūtopasṛṣṭeva vepamānā punaḥ punaḥ /
Rām, Ay, 55, 10.1 yadi pañcadaśe varṣe rāghavaḥ punar eṣyati /
Rām, Ay, 55, 13.2 naitāni yātayāmāni kurvanti punar adhvare //
Rām, Ay, 55, 21.2 tataḥ sa śokaṃ praviveśa pārthivaḥ svaduṣkṛtaṃ cāpi punas tadāsmarat //
Rām, Ay, 58, 51.2 mukhaṃ drakṣyanti rāmasya varṣe pañcadaśe punaḥ //
Rām, Ay, 58, 54.1 nivṛttavanavāsaṃ tam ayodhyāṃ punar āgatam /
Rām, Ay, 63, 10.1 tatas tilaudanaṃ bhuktvā punaḥ punar adhaḥśirāḥ /
Rām, Ay, 63, 10.1 tatas tilaudanaṃ bhuktvā punaḥ punar adhaḥśirāḥ /
Rām, Ay, 64, 13.2 punar apy aham eṣyāmi yadā me tvaṃ smariṣyasi //
Rām, Ay, 66, 31.2 lakṣmaṇaṃ ca mahābāhuṃ drakṣyanti punar āgatam //
Rām, Ay, 68, 1.2 roṣeṇa mahatāviṣṭaḥ punar evābravīd vacaḥ //
Rām, Ay, 68, 24.2 kiṃ punar yā vinā rāmaṃ kausalyā vartayiṣyati //
Rām, Ay, 70, 22.1 tato rudantyo vivaśā vilapya ca punaḥ punaḥ /
Rām, Ay, 70, 22.1 tato rudantyo vivaśā vilapya ca punaḥ punaḥ /
Rām, Ay, 72, 2.1 gatir yaḥ sarvabhūtānāṃ duḥkhe kiṃ punar ātmanaḥ /
Rām, Ay, 79, 3.2 abravīd bharataḥ śrīmān niṣādādhipatiṃ punaḥ //
Rām, Ay, 79, 11.2 punar evābravīd vākyaṃ bharataṃ prati harṣitaḥ //
Rām, Ay, 79, 15.2 śatrughnena saha śrīmāñ śayanaṃ punar āgamat //
Rām, Ay, 79, 21.2 sudurmanās taṃ bharataṃ tadā punar guhaḥ samāśvāsayad agrajaṃ prati //
Rām, Ay, 92, 15.2 guhena sārdhaṃ tvarito jagāma punar niveśyaiva camūṃ mahātmā //
Rām, Ay, 93, 16.2 rāmasya nipatiṣyāmi sītāyāś ca punaḥ punaḥ //
Rām, Ay, 93, 16.2 rāmasya nipatiṣyāmi sītāyāś ca punaḥ punaḥ //
Rām, Ay, 93, 37.2 uktvāryeti sakṛd dīnaṃ punar novāca kiṃcana //
Rām, Ay, 94, 15.1 kaccit tu sukṛtāny eva kṛtarūpāṇi vā punaḥ /
Rām, Ay, 94, 53.1 kaccid arthena vā dharmaṃ dharmaṃ dharmeṇa vā punaḥ /
Rām, Ay, 95, 12.1 sa tu saṃjñāṃ punar labdhvā netrābhyām āsram utsṛjan /
Rām, Ay, 95, 16.2 ko nu śāsiṣyati punas tāte lokāntaraṃ gate //
Rām, Ay, 97, 14.2 rāmasya śirasā pādau jagrāha bharataḥ punaḥ //
Rām, Ay, 97, 15.1 taṃ mattam iva mātaṃgaṃ niḥśvasantaṃ punaḥ punaḥ /
Rām, Ay, 97, 15.1 taṃ mattam iva mātaṃgaṃ niḥśvasantaṃ punaḥ punaḥ /
Rām, Ay, 99, 1.1 punar evaṃ bruvāṇaṃ tu bharataṃ lakṣmaṇāgrajaḥ /
Rām, Ay, 103, 1.2 abravīd dharmasaṃyuktaṃ punar evāparaṃ vacaḥ //
Rām, Ay, 103, 31.1 anena dharmaśīlena vanāt pratyāgataḥ punaḥ /
Rām, Ay, 104, 9.2 kṛtāñjalir idaṃ vākyaṃ rāghavaṃ punar abravīt //
Rām, Ay, 105, 19.1 tataḥ pradakṣiṇaṃ kṛtvā bharadvājaṃ punaḥ punaḥ /
Rām, Ay, 105, 19.1 tataḥ pradakṣiṇaṃ kṛtvā bharadvājaṃ punaḥ punaḥ /
Rām, Ay, 105, 20.2 punar nivṛttā vistīrṇā bharatasyānuyāyinī //
Rām, Ay, 105, 21.2 dadṛśus tāṃ punaḥ sarve gaṅgāṃ śivajalāṃ nadīm //
Rām, Ay, 107, 15.1 kṣipraṃ saṃyojayitvā tu rāghavasya punaḥ svayam /
Rām, Ay, 108, 20.2 purāṇāśramam evāhaṃ śrayiṣye sagaṇaḥ punaḥ //
Rām, Ay, 110, 4.1 kiṃ punar yo guṇaślāghyaḥ sānukrośo jitendriyaḥ /
Rām, Ār, 3, 1.1 athovāca punar vākyaṃ virādhaḥ pūrayan vanam /
Rām, Ār, 4, 29.2 śarabhaṅgo mahāprājñaḥ punar evābravīd vacaḥ //
Rām, Ār, 7, 16.2 āgantavyaṃ ca te dṛṣṭvā punar evāśramaṃ mama //
Rām, Ār, 8, 24.2 punar gatvā tv ayodhyāyāṃ kṣatradharmaṃ cariṣyasi //
Rām, Ār, 9, 19.2 anuktenāpi vaidehi pratijñāya tu kiṃ punaḥ //
Rām, Ār, 10, 26.2 sutīkṣṇasyāśramaṃ śrīmān punar evājagāma ha //
Rām, Ār, 11, 28.2 pūjayitvā yathākāmaṃ punar eva tato 'bravīt //
Rām, Ār, 11, 34.2 dattvā rāmāya bhagavān agastyaḥ punar abravīt //
Rām, Ār, 13, 12.2 tās tu kanyās tataḥ prītaḥ kaśyapaḥ punar abravīt //
Rām, Ār, 13, 35.2 pitur hi śuśrāva sakhitvam ātmavāñ jaṭāyuṣā saṃkathitaṃ punaḥ punaḥ //
Rām, Ār, 13, 35.2 pitur hi śuśrāva sakhitvam ātmavāñ jaṭāyuṣā saṃkathitaṃ punaḥ punaḥ //
Rām, Ār, 14, 22.2 snātvā padmāni cādāya saphalaḥ punar āgataḥ //
Rām, Ār, 15, 36.2 bharatasnehasaṃtaptā bāliśī kriyate punaḥ //
Rām, Ār, 19, 14.2 asmākam agrataḥ sthātuṃ kiṃ punar yoddhum āhave //
Rām, Ār, 19, 23.2 paritrastā punas tatra vyasṛjad bhairavaṃ ravam //
Rām, Ār, 19, 24.1 sā nadantī mahānādaṃ javāc chūrpaṇakhā punaḥ /
Rām, Ār, 19, 24.3 papāta punar evārtā saniryāseva vallarī //
Rām, Ār, 19, 25.1 nipātitān prekṣya raṇe tu rākṣasān pradhāvitā śūrpaṇakhā punas tataḥ /
Rām, Ār, 20, 1.1 sa punaḥ patitāṃ dṛṣṭvā krodhācchūrpaṇakhāṃ kharaḥ /
Rām, Ār, 20, 2.2 tvatpriyārthaṃ vinirdiṣṭāḥ kimarthaṃ rudyate punaḥ //
Rām, Ār, 20, 4.1 kim etacchrotum icchāmi kāraṇaṃ yatkṛte punaḥ /
Rām, Ār, 20, 10.2 śaraṇaṃ tvāṃ punaḥ prāptā sarvato bhayadarśinī //
Rām, Ār, 21, 6.2 praśaśaṃsa punar maurkhyād bhrātaraṃ rakṣasāṃ varam //
Rām, Ār, 21, 7.1 tayā paruṣitaḥ pūrvaṃ punar eva praśaṃsitaḥ /
Rām, Ār, 21, 26.2 acūcudat sārathim unnadan punar mahābalo megha ivāśmavarṣavān //
Rām, Ār, 22, 24.2 vajrahastaṃ raṇe hanyāṃ kiṃ punas tau ca mānuṣau //
Rām, Ār, 24, 26.1 tān sarvān punar ādāya samāśvāsya ca dūṣaṇaḥ /
Rām, Ār, 24, 27.1 nivṛttās tu punaḥ sarve dūṣaṇāśrayanirbhayāḥ /
Rām, Ār, 24, 28.2 rāmasyāsya mahāghoraṃ punas teṣāṃ ca rakṣasām //
Rām, Ār, 27, 15.1 sa punas tv aparān sapta śarān ādāya varmaṇi /
Rām, Ār, 30, 2.2 dṛṣṭvā punar mahānādaṃ nanāda jaladopamā //
Rām, Ār, 36, 7.1 ity evam uktaḥ sa munī rājānaṃ punar abravīt /
Rām, Ār, 40, 2.1 dṛṣṭaścāhaṃ punas tena śaracāpāsidhāriṇā /
Rām, Ār, 40, 22.1 punar gatvā nivṛttaś ca vicacāra mṛgottamaḥ /
Rām, Ār, 40, 22.2 gatvā muhūrtaṃ tvarayā punaḥ pratinivartate //
Rām, Ār, 40, 23.1 vikrīḍaṃś ca punar bhūmau punar eva niṣīdati /
Rām, Ār, 40, 23.1 vikrīḍaṃś ca punar bhūmau punar eva niṣīdati /
Rām, Ār, 40, 24.1 mṛgayūthair anugataḥ punar eva nivartate /
Rām, Ār, 41, 16.1 samāptavanavāsānāṃ rājyasthānāṃ ca naḥ punaḥ /
Rām, Ār, 42, 3.2 babhūvāntarhitas trāsāt punaḥ saṃdarśane 'bhavat //
Rām, Ār, 43, 31.2 api tvāṃ saha rāmeṇa paśyeyaṃ punar āgataḥ //
Rām, Ār, 45, 32.1 tvaṃ punar jambukaḥ siṃhīṃ mām ihecchasi durlabhām /
Rām, Ār, 47, 2.1 sa maithilīṃ punar vākyaṃ babhāṣe ca tato bhṛśam /
Rām, Ār, 49, 17.2 utpapāta punar hṛṣṭo maithilīṃ gṛhya rāvaṇaḥ //
Rām, Ār, 49, 40.2 punaḥ pariṣvajya śaśiprabhānanā ruroda sītā janakātmajā tadā //
Rām, Ār, 50, 25.2 samādhūtā daśagrīvaṃ punar evābhyavartata //
Rām, Ār, 54, 20.2 rāvaṇaṃ maithilī tatra punar novāca kiṃcana //
Rām, Ār, 54, 28.1 tatraināṃ tarjanair ghoraiḥ punaḥ sāntvaiś ca maithilīm /
Rām, Ār, 56, 9.1 yadi jīvati vaidehī gamiṣyāmy āśramaṃ punaḥ /
Rām, Ār, 56, 10.2 punaḥ prahasitā sītā vinaśiṣyāmi lakṣmaṇa //
Rām, Ār, 57, 1.2 paripapraccha saumitriṃ rāmo duḥkhārditaḥ punaḥ //
Rām, Ār, 58, 7.2 dṛṣṭvā śūnyoṭajasthānaṃ vilalāpa punaḥ punaḥ //
Rām, Ār, 58, 7.2 dṛṣṭvā śūnyoṭajasthānaṃ vilalāpa punaḥ punaḥ //
Rām, Ār, 58, 9.1 gatā vicetuṃ puṣpāṇi phalāny api ca vā punaḥ /
Rām, Ār, 58, 32.1 hā priye kva gatā bhadre hā sīteti punaḥ punaḥ /
Rām, Ār, 58, 32.1 hā priye kva gatā bhadre hā sīteti punaḥ punaḥ /
Rām, Ār, 58, 35.2 aniṣṭhitāśaḥ sa cakāra mārgaṇe punaḥ priyāyāḥ paramaṃ pariśramam //
Rām, Ār, 59, 29.2 apaśyaṃs tāṃ priyāṃ sītāṃ prākrośat sa punaḥ punaḥ //
Rām, Ār, 59, 29.2 apaśyaṃs tāṃ priyāṃ sītāṃ prākrośat sa punaḥ punaḥ //
Rām, Ār, 60, 2.1 evam uktas tu rāmeṇa lakṣmaṇaḥ punar eva hi /
Rām, Ār, 62, 8.2 ahnā putraśataṃ jajñe tathaivāsya punar hatam //
Rām, Ār, 64, 4.1 jaṭāyo yadi śaknoṣi vākyaṃ vyāharituṃ punaḥ /
Rām, Ār, 65, 26.3 mamāsyam anusaṃprāptau durlabhaṃ jīvitaṃ punaḥ //
Rām, Ār, 68, 22.2 plavaṃgamānāṃ pravaras tava priyāṃ nihatya rakṣāṃsi punaḥ pradāsyati //
Rām, Ār, 69, 1.2 vākyam anvartham arthajñaḥ kabandhaḥ punar abravīt //
Rām, Ār, 71, 25.2 ity uvāca punar vākyaṃ lakṣmaṇaṃ satyavikramam //
Rām, Ki, 1, 46.2 māṃ punar mṛgaśāvākṣyā vaidehyā virahīkṛtam //
Rām, Ki, 2, 24.2 viśvāsayan praśaṃsābhir iṅgitaiś ca punaḥ punaḥ //
Rām, Ki, 2, 24.2 viśvāsayan praśaṃsābhir iṅgitaiś ca punaḥ punaḥ //
Rām, Ki, 3, 22.2 vākyajñau vākyakuśalaḥ punar novāca kiṃcana //
Rām, Ki, 7, 7.2 mahātmā ca vinītaś ca kiṃ punar dhṛtimān bhavān //
Rām, Ki, 8, 3.2 surarājyam api prāptuṃ svarājyaṃ kiṃ punaḥ prabho //
Rām, Ki, 8, 9.1 dhanatyāgaḥ sukhatyāgo dehatyāgo 'pi vā punaḥ /
Rām, Ki, 8, 30.2 viniḥśvasya ca tejasvī rāghavaṃ punar abravīt //
Rām, Ki, 10, 18.1 vikrośamānasya tu me sugrīveti punaḥ punaḥ /
Rām, Ki, 10, 18.1 vikrośamānasya tu me sugrīveti punaḥ punaḥ /
Rām, Ki, 10, 19.2 tato 'haṃ tena niṣkramya yathā punar upāgataḥ //
Rām, Ki, 11, 50.1 kṣiptaṃ dṛṣṭvā tataḥ kāyaṃ sugrīvaḥ punar abravīt /
Rām, Ki, 12, 4.2 niṣpatya ca punas tūrṇaṃ svatūṇīṃ praviveśa ha //
Rām, Ki, 12, 8.2 samarthaḥ samare hantuṃ kiṃ punar vālinaṃ prabho //
Rām, Ki, 12, 28.2 karuṇaṃ dīnayā vācā rāghavaḥ punar abravīt //
Rām, Ki, 13, 20.2 viśanti mohād ye 'py atra nivartante na te punaḥ //
Rām, Ki, 15, 10.2 ihaitya punar āhvānaṃ śaṅkāṃ janayatīva me //
Rām, Ki, 19, 27.1 supteva punar utthāya āryaputreti krośatī /
Rām, Ki, 22, 17.2 harṣaṃ tyaktvā punar dīno grahagrasta ivoḍurāṭ //
Rām, Ki, 24, 21.1 ādāya śibikāṃ tāraḥ sa tu paryāpatat punaḥ /
Rām, Ki, 26, 13.2 parivartayituṃ śaktaḥ kim aṅga puna rāvaṇam //
Rām, Ki, 26, 19.2 punar evābravīd vākyaṃ saumitrir mitranandanaḥ //
Rām, Ki, 28, 19.2 kiṃ punaḥ pratikartus te rājyena ca dhanena ca //
Rām, Ki, 29, 4.1 sa tu saṃjñām upāgamya muhūrtān matimān punaḥ /
Rām, Ki, 29, 42.2 nirghoṣam iva vajrasya punaḥ saṃśrotum icchati //
Rām, Ki, 30, 28.2 buddhvā kopavaśaṃ vīraḥ punar eva jagāma saḥ //
Rām, Ki, 31, 20.1 na sa kṣamaḥ kopayituṃ yaḥ prasādya punar bhavet /
Rām, Ki, 34, 8.2 viśvāmitro mahātejāḥ kiṃ punar yaḥ pṛthagjanaḥ //
Rām, Ki, 35, 5.2 rāmaprasādāt saumitre punaḥ prāptam idaṃ mayā //
Rām, Ki, 37, 25.2 tvatprasādān mahābāho punaḥ prāptam idaṃ mayā //
Rām, Ki, 39, 37.2 abhitaptāś ca sūryeṇa lambante sma punaḥ punaḥ //
Rām, Ki, 39, 37.2 abhitaptāś ca sūryeṇa lambante sma punaḥ punaḥ //
Rām, Ki, 42, 12.1 cīnān paramacīnāṃś ca nīhārāṃś ca punaḥ punaḥ /
Rām, Ki, 42, 12.1 cīnān paramacīnāṃś ca nīhārāṃś ca punaḥ punaḥ /
Rām, Ki, 46, 13.3 ye caiva gahanā deśā vicitās te punaḥ punaḥ //
Rām, Ki, 46, 13.3 ye caiva gahanā deśā vicitās te punaḥ punaḥ //
Rām, Ki, 47, 21.1 vicitaṃ tu tataḥ kṛtvā sarve te kānanaṃ punaḥ /
Rām, Ki, 47, 22.1 te vicintya punaḥ khinnā viniṣpatya samāgatāḥ /
Rām, Ki, 48, 7.2 khedaṃ tyaktvā punaḥ sarvaṃ vanam etad vicīyatām //
Rām, Ki, 48, 13.1 punar mārgāmahe śailān kandarāṃś ca darīs tathā /
Rām, Ki, 48, 15.1 tataḥ samutthāya punar vānarās te mahābalāḥ /
Rām, Ki, 48, 21.2 punar evodyatāḥ kṛtsnāṃ mārgituṃ dakṣiṇāṃ diśam //
Rām, Ki, 50, 1.1 ity uktvā hanumāṃs tatra punaḥ kṛṣṇājināmbarām /
Rām, Ki, 57, 34.1 punaḥ pratyānayitvā vai taṃ deśaṃ patageśvaram /
Rām, Ki, 58, 5.2 punar āśvāsayan prīta idaṃ vacanam abravīt //
Rām, Ki, 59, 2.2 janitapratyayo harṣāt saṃpātiḥ punar abravīt //
Rām, Ki, 59, 10.2 tīkṣṇadarbhāṃ vasumatīṃ duḥkhena punar āgataḥ //
Rām, Ki, 59, 17.1 ṛṣistu dṛṣṭvā māṃ tuṣṭaḥ praviṣṭaścāśramaṃ punaḥ /
Rām, Ki, 61, 2.1 pakṣau ca te prapakṣau ca punar anyau bhaviṣyataḥ /
Rām, Ki, 62, 10.2 ādityaraśminirdagdhau pakṣau me punar utthitau //
Rām, Ki, 63, 12.2 harivṛddhaiḥ samāgamya punar mantram amantrayat //
Rām, Ki, 63, 22.1 punar evāṅgadaḥ prāha tān harīn harisattamaḥ /
Rām, Ki, 64, 14.1 tāṃśca sarvān hariśreṣṭhāñ jāmbavān punar abravīt /
Rām, Ki, 64, 29.2 punaḥ khalvidam asmābhiḥ kāryaṃ prāyopaveśanam //
Rām, Ki, 66, 13.1 tato bhūmim asaṃspṛśya punar āgantum utsahe /
Rām, Su, 1, 81.1 tvam eṣāṃ jñātavīryāṇāṃ punar evotpatiṣyatām /
Rām, Su, 1, 105.2 dharmaṃ jijñāsamānena kiṃ punar yādṛśo bhavān //
Rām, Su, 1, 165.1 praviśann abhrajālāni niṣpataṃśca punaḥ punaḥ /
Rām, Su, 1, 165.1 praviśann abhrajālāni niṣpataṃśca punaḥ punaḥ /
Rām, Su, 1, 187.2 punaḥ prakṛtim āpede vītamoha ivātmavān //
Rām, Su, 2, 4.2 kiṃ punaḥ sāgarasyāntaṃ saṃkhyātaṃ śatayojanam //
Rām, Su, 4, 10.2 dadarśa kāntāśca samālapanti tathāparāstatra punaḥ svapanti //
Rām, Su, 4, 13.2 vidyotamānān sa ca tān surūpān dadarśa kāṃścic ca punar virūpān //
Rām, Su, 4, 16.1 anyāḥ punar harmyatalopaviṣṭās tatra priyāṅkeṣu sukhopaviṣṭāḥ /
Rām, Su, 4, 17.2 punaśca kāścicchaśalakṣmavarṇāḥ kāntaprahīṇā rucirāṅgavarṇāḥ //
Rām, Su, 6, 2.2 manoharāścāpi punar viśālā dadarśa veśmādriṣu candraśālāḥ //
Rām, Su, 6, 10.2 punaśca padmāni sakesarāṇi dhanyāni citrāṇi tathā vanāni //
Rām, Su, 6, 15.2 punaśca tat paramasugandhi sundaraṃ himātyaye nagam iva cārukandaram //
Rām, Su, 7, 34.2 punaḥsaṃvṛtapatrāṇi rātrāviva babhustadā //
Rām, Su, 7, 35.2 ambujānīva phullāni prārthayanti punaḥ punaḥ //
Rām, Su, 7, 35.2 ambujānīva phullāni prārthayanti punaḥ punaḥ //
Rām, Su, 7, 50.2 uparyupari vaktrāṇāṃ vyādhūyante punaḥ punaḥ //
Rām, Su, 7, 50.2 uparyupari vaktrāṇāṃ vyādhūyante punaḥ punaḥ //
Rām, Su, 7, 54.2 mukhāni sma sapatnīnām upājighran punaḥ punaḥ //
Rām, Su, 7, 54.2 mukhāni sma sapatnīnām upājighran punaḥ punaḥ //
Rām, Su, 7, 57.1 anyā vakṣasi cānyasyāstasyāḥ kācit punar bhujam /
Rām, Su, 7, 69.1 punaśca so 'cintayad ārtarūpo dhruvaṃ viśiṣṭā guṇato hi sītā /
Rām, Su, 9, 26.1 śayanānyatra nārīṇāṃ śūnyāni bahudhā punaḥ /
Rām, Su, 9, 37.1 tasya prādurabhūccintāpunar anyā manasvinaḥ /
Rām, Su, 10, 15.2 utpatannipataṃścāpi tiṣṭhan gacchan punaḥ kvacit //
Rām, Su, 10, 24.2 vyarthaṃ vīkṣyānilasutaścintāṃ punar upāgamat //
Rām, Su, 11, 34.1 na vaneṣu na śaileṣu na nirodheṣu vā punaḥ /
Rām, Su, 11, 52.2 tāvad etāṃ purīṃ laṅkāṃ vicinomi punaḥ punaḥ //
Rām, Su, 11, 52.2 tāvad etāṃ purīṃ laṅkāṃ vicinomi punaḥ punaḥ //
Rām, Su, 12, 31.1 punar āvṛttatoyāṃ ca dadarśa sa mahākapiḥ /
Rām, Su, 12, 31.2 prasannām iva kāntasya kāntāṃ punar upasthitām //
Rām, Su, 13, 18.2 upavāsakṛśāṃ dīnāṃ niḥśvasantīṃ punaḥ punaḥ /
Rām, Su, 13, 18.2 upavāsakṛśāṃ dīnāṃ niḥśvasantīṃ punaḥ punaḥ /
Rām, Su, 13, 34.3 vadanenāprasannena niḥśvasantīṃ punaḥ punaḥ //
Rām, Su, 13, 34.3 vadanenāprasannena niḥśvasantīṃ punaḥ punaḥ //
Rām, Su, 14, 1.2 guṇābhirāmaṃ rāmaṃ ca punaścintāparo 'bhavat //
Rām, Su, 14, 23.1 asyā nūnaṃ punar lābhād rāghavaḥ prītim eṣyati /
Rām, Su, 14, 23.2 rājā rājyaparibhraṣṭaḥ punaḥ prāpyeva medinīm //
Rām, Su, 17, 9.2 punaḥ saṃskāram āpannāṃ jātām iva ca duṣkule //
Rām, Su, 18, 12.2 yad atītaṃ punar naiti srotaḥ śīghram apām iva //
Rām, Su, 20, 36.1 iti pratisamādiśya rākṣasendraḥ punaḥ punaḥ /
Rām, Su, 20, 36.1 iti pratisamādiśya rākṣasendraḥ punaḥ punaḥ /
Rām, Su, 21, 2.1 niṣkrānte rākṣasendre tu punar antaḥpuraṃ gate /
Rām, Su, 23, 11.1 hā rāmeti ca duḥkhārtā punar hā lakṣmaṇeti ca /
Rām, Su, 24, 9.2 rāvaṇaṃ kiṃ punar ahaṃ kāmayeyaṃ vigarhitam //
Rām, Su, 25, 2.2 punaḥ paruṣam ekārtham anarthārtham athābruvan //
Rām, Su, 25, 18.2 kṛṣyamāṇaḥ striyā dṛṣṭo muṇḍaḥ kṛṣṇāmbaraḥ punaḥ //
Rām, Su, 25, 38.1 pakṣī ca śākhānilayaṃ praviṣṭaḥ punaḥ punaścottamasāntvavādī /
Rām, Su, 25, 38.1 pakṣī ca śākhānilayaṃ praviṣṭaḥ punaḥ punaścottamasāntvavādī /
Rām, Su, 25, 38.2 sukhāgatāṃ vācam udīrayāṇaḥ punaḥ punaścodayatīva hṛṣṭaḥ //
Rām, Su, 25, 38.2 sukhāgatāṃ vācam udīrayāṇaḥ punaḥ punaścodayatīva hṛṣṭaḥ //
Rām, Su, 27, 4.2 praspandamānaḥ punar ūrur asyā rāmaṃ purastāt sthitam ācacakṣe //
Rām, Su, 27, 5.1 śubhaṃ punar hemasamānavarṇam īṣadrajodhvastam ivāmalākṣyāḥ /
Rām, Su, 27, 7.1 tasyāḥ punar bimbaphalopamauṣṭhaṃ svakṣibhrukeśāntam arālapakṣma /
Rām, Su, 33, 39.1 paśyatastasyā rudatastāmyataśca punaḥ punaḥ /
Rām, Su, 33, 39.1 paśyatastasyā rudatastāmyataśca punaḥ punaḥ /
Rām, Su, 33, 40.2 mayāpi vividhair vākyaiḥ kṛcchrād utthāpitaḥ punaḥ //
Rām, Su, 34, 30.2 śrotuṃ punastasya vaco 'bhirāmaṃ rāmārthayuktaṃ virarāma rāmā //
Rām, Su, 36, 20.1 āsīnasya ca te śrāntā punar utsaṅgam āviśam /
Rām, Su, 36, 50.1 idaṃ brūyāśca me nāthaṃ śūraṃ rāmaṃ punaḥ punaḥ /
Rām, Su, 36, 50.1 idaṃ brūyāśca me nāthaṃ śūraṃ rāmaṃ punaḥ punaḥ /
Rām, Su, 37, 18.1 tatastaṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ /
Rām, Su, 37, 18.1 tatastaṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ /
Rām, Su, 37, 21.1 gate hi hariśārdūla punarāgamanāya tu /
Rām, Su, 37, 38.1 ahaṃ tāvad iha prāptaḥ kiṃ punaste mahābalāḥ /
Rām, Su, 37, 46.2 gamanāya matiṃ kṛtvā vaidehīṃ punar abravīt //
Rām, Su, 40, 34.2 yuddhākāṅkṣī punar vīrastoraṇaṃ samupasthitaḥ //
Rām, Su, 43, 16.2 yuyutsur anyaiḥ punar eva rākṣasais tad eva vīro 'bhijagāma toraṇam //
Rām, Su, 44, 29.2 nipapāta punar bhūmau suparṇasamavikramaḥ //
Rām, Su, 46, 27.2 vikṛṣyamāṇasya ca kārmukasya niśamya ghoṣaṃ punar utpapāta //
Rām, Su, 46, 29.1 śarāṇām agratastasya punaḥ samabhivartata /
Rām, Su, 46, 48.2 punaśca nāstre vihate 'stram anyat pravartate saṃśayitāḥ sma sarve //
Rām, Su, 49, 32.2 na sukhaṃ prāpnuyād anyaḥ kiṃ punastvadvidho janaḥ //
Rām, Su, 50, 12.2 iha yaḥ punar āgacchet paraṃ pāraṃ mahodadhiḥ //
Rām, Su, 51, 11.2 chittvā pāśān samutpatya hanyām aham imān punaḥ //
Rām, Su, 51, 13.1 laṅkā cārayitavyā me punar eva bhaved iti /
Rām, Su, 51, 36.1 sa bhūtvā śailasaṃkāśaḥ kṣaṇena punar ātmavān /
Rām, Su, 51, 37.1 vimuktaścābhavacchrīmān punaḥ parvatasaṃnibhaḥ /
Rām, Su, 51, 38.2 rakṣiṇastān punaḥ sarvān sūdayāmāsa mārutiḥ //
Rām, Su, 51, 39.1 sa tānnihatvā raṇacaṇḍavikramaḥ samīkṣamāṇaḥ punar eva laṅkām /
Rām, Su, 53, 17.2 pūrvam apyupalabdhāni sākṣāt punar acintayat //
Rām, Su, 53, 28.2 pratyakṣatastāṃ punar eva dṛṣṭvā pratiprayāṇāya matiṃ cakāra //
Rām, Su, 54, 2.1 tatastaṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ /
Rām, Su, 54, 2.1 tatastaṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ /
Rām, Su, 55, 7.1 praviśann abhrajālāni niṣkramaṃśca punaḥ punaḥ /
Rām, Su, 55, 7.1 praviśann abhrajālāni niṣkramaṃśca punaḥ punaḥ /
Rām, Su, 55, 8.2 ājagāma mahātejāḥ punar madhyena sāgaram //
Rām, Su, 55, 33.2 yad avaplutya vistīrṇaṃ sāgaraṃ punar āgataḥ //
Rām, Su, 56, 30.1 tasminmuhūrte ca punar babhūvāṅguṣṭhasaṃmitaḥ /
Rām, Su, 56, 31.1 abravīt surasā devī svena rūpeṇa māṃ punaḥ /
Rām, Su, 56, 44.1 tāṃ hatvā punar evāhaṃ kṛtyam ātyayikaṃ smaran /
Rām, Su, 56, 87.1 uttaraṃ punar evāha niścitya manasā tadā /
Rām, Su, 56, 100.1 tatrasthān rākṣasān hatvā śataṃ stambhena vai punaḥ /
Rām, Su, 56, 105.1 tataḥ punar daśagrīvaḥ putram akṣaṃ mahābalam /
Rām, Su, 56, 133.1 tato 'haṃ sumahad rūpaṃ saṃkṣipya punar ātmanaḥ /
Rām, Su, 56, 133.2 vimocayitvā taṃ bandhaṃ prakṛtiṣṭhaḥ sthitaḥ punaḥ //
Rām, Su, 56, 136.1 dagdhvā laṅkāṃ punaścaiva śaṅkā mām abhyavartata /
Rām, Su, 56, 138.2 punar dṛṣṭā ca vaidehī visṛṣṭaśca tayā punaḥ //
Rām, Su, 56, 138.2 punar dṛṣṭā ca vaidehī visṛṣṭaśca tayā punaḥ //
Rām, Su, 58, 4.1 kiṃ punaḥ sahito vīrair balavadbhiḥ kṛtātmabhiḥ /
Rām, Su, 58, 8.2 devān api raṇe hanyāt kiṃ punastānniśācarān //
Rām, Su, 58, 11.2 mandaro 'pyavaśīryeta kiṃ punar yudhi rākṣasāḥ //
Rām, Su, 60, 3.2 akāryam api kartavyaṃ kim aṅga punar īdṛśam //
Rām, Su, 60, 18.2 punar vīrā madhuvanaṃ tenaiva sahitā yayuḥ //
Rām, Su, 61, 25.3 vanapālaṃ punar vākyaṃ sugrīvaḥ pratyabhāṣata //
Rām, Su, 64, 8.1 kim āha sītā vaidehī brūhi saumya punaḥ punaḥ /
Rām, Su, 64, 8.1 kim āha sītā vaidehī brūhi saumya punaḥ punaḥ /
Rām, Su, 65, 4.2 punaśca kila pakṣī sa devyā janayati vyathām //
Rām, Su, 65, 5.1 tataḥ punar upāgamya virarāda bhṛśaṃ kila /
Rām, Su, 65, 24.2 punar apyaham āryāṃ tām idaṃ vacanam abruvam //
Rām, Su, 66, 1.1 athāham uttaraṃ devyā punar uktaḥ sasaṃbhramam /
Rām, Su, 66, 5.1 gate hi tvayi vikrānte punarāgamanāya vai /
Rām, Su, 66, 22.1 ahaṃ tāvad iha prāptaḥ kiṃ punas te mahābalāḥ /
Rām, Yu, 1, 13.2 sāgaraṃ tu samāsādya punar naṣṭaṃ mano mama //
Rām, Yu, 3, 6.2 vākyaṃ vākyavidāṃ śreṣṭho rāmaṃ punar athābravīt //
Rām, Yu, 6, 13.2 punar yatraikatāṃ prāptaḥ sa mantro madhyamaḥ smṛtaḥ //
Rām, Yu, 7, 9.1 akṣayā balavantaśca śūrā labdhavarāḥ punaḥ /
Rām, Yu, 8, 2.2 na tvāṃ dharṣayituṃ śaktāḥ kiṃ punar vānarā raṇe //
Rām, Yu, 9, 7.2 abravīt prāñjalir vākyaṃ punaḥ pratyupaveśya tān //
Rām, Yu, 11, 12.2 sādhu niryātyatāṃ sītā rāmāyeti punaḥ punaḥ //
Rām, Yu, 11, 12.2 sādhu niryātyatāṃ sītā rāmāyeti punaḥ punaḥ //
Rām, Yu, 11, 28.2 hetuto matisampannāḥ samarthāśca punaḥ punaḥ //
Rām, Yu, 11, 28.2 hetuto matisampannāḥ samarthāśca punaḥ punaḥ //
Rām, Yu, 12, 12.2 kapoto vānaraśreṣṭha kiṃ punar madvidho janaḥ //
Rām, Yu, 17, 14.2 sphoṭayatyabhisaṃrabdho lāṅgūlaṃ ca punaḥ punaḥ //
Rām, Yu, 17, 14.2 sphoṭayatyabhisaṃrabdho lāṅgūlaṃ ca punaḥ punaḥ //
Rām, Yu, 17, 20.1 tūrṇaṃ sugrīvam āgamya punar gacchati vānaraḥ /
Rām, Yu, 17, 28.1 yastu karṇau vivṛṇute jṛmbhate ca punaḥ punaḥ /
Rām, Yu, 17, 28.1 yastu karṇau vivṛṇute jṛmbhate ca punaḥ punaḥ /
Rām, Yu, 19, 10.2 enaṃ paśya purā dṛṣṭaṃ vānaraṃ punar āgatam //
Rām, Yu, 20, 23.2 punar laṅkām anuprāptāḥ śvasanto naṣṭacetasaḥ //
Rām, Yu, 21, 16.1 evam uktvā mahātejā rāvaṇaḥ punar abravīt /
Rām, Yu, 25, 5.1 evaṃ bruvāṇāṃ tāṃ sītā saramāṃ punar abravīt /
Rām, Yu, 25, 15.2 punar evāgamat kṣipram aśokavanikāṃ tadā //
Rām, Yu, 25, 16.1 sā praviṣṭā punastatra dadarśa janakātmajām /
Rām, Yu, 25, 17.1 tāṃ tu sītā punaḥ prāptāṃ saramāṃ valgubhāṣiṇīm /
Rām, Yu, 26, 33.1 idaṃ vacastatra nigadya mālyavān parīkṣya rakṣo'dhipater manaḥ punaḥ /
Rām, Yu, 28, 7.2 gatvā laṅkāṃ mamāmātyāḥ purīṃ punar ihāgatāḥ //
Rām, Yu, 28, 15.2 māmakāḥ sacivāḥ sarve śīghraṃ punar ihāgatāḥ //
Rām, Yu, 30, 20.1 manasāpi durārohaṃ kiṃ punaḥ karmaṇā janaiḥ /
Rām, Yu, 31, 48.2 saṃmantrya mantribhiḥ sārdhaṃ niścitya ca punaḥ punaḥ //
Rām, Yu, 31, 48.2 saṃmantrya mantribhiḥ sārdhaṃ niścitya ca punaḥ punaḥ //
Rām, Yu, 33, 33.1 punaḥ śaraśatenātha kṣiprahasto niśācaraḥ /
Rām, Yu, 33, 46.2 punaḥ suyuddhaṃ tarasā samāśritā divākarasyāstamayābhikāṅkṣiṇaḥ //
Rām, Yu, 35, 11.2 draṣṭum āsādituṃ vāpi na śaktaḥ kiṃ punar yuvām //
Rām, Yu, 36, 35.2 yāvat sarvāṇi sainyāni punaḥ saṃsthāpayāmyaham //
Rām, Yu, 36, 38.2 vidrutaṃ vānarānīkaṃ tat samāśvāsayat punaḥ //
Rām, Yu, 38, 27.1 iyaṃ punar asaṃbhrāntā nirudvignā tarasvinī /
Rām, Yu, 39, 10.2 mayā saha vanaṃ yāto vinā tenāgataḥ punaḥ //
Rām, Yu, 39, 24.2 sāgaraṃ tara sugrīva punastenaiva setunā //
Rām, Yu, 40, 12.1 te nivṛttāḥ punaḥ sarve vānarāstyaktasaṃbhramāḥ /
Rām, Yu, 44, 7.1 na sthātuṃ vānarāḥ śekuḥ kiṃ punar yoddhum āhave /
Rām, Yu, 44, 36.2 cakarṣuśca punastatra saprāṇān eva rākṣasān //
Rām, Yu, 45, 14.2 apradāne punar yuddhaṃ dṛṣṭam etat tathaiva naḥ //
Rām, Yu, 46, 9.1 nirucchvāsāḥ punaḥ kecit patitā dharaṇītale /
Rām, Yu, 46, 17.1 durmukhaḥ punar utpāṭya kapiḥ sa vipuladrumam /
Rām, Yu, 47, 65.3 hanūmān vakṣasi vyūḍhe saṃcacāla hataḥ punaḥ //
Rām, Yu, 47, 99.2 punaśca saṃjñāṃ pratilabhya kṛcchrāccicheda cāpaṃ tridaśendraśatroḥ //
Rām, Yu, 47, 100.2 sa sāyakārto vicacāla rājā kṛcchrācca saṃjñāṃ punar āsasāda //
Rām, Yu, 47, 113.2 rāvaṇasya rathe tasmin sthānaṃ punar upāgamat //
Rām, Yu, 48, 77.1 tathetyuktvā tu te sarve punar āgamya rākṣasāḥ /
Rām, Yu, 49, 3.2 dṛṣṭvā punaḥ pradudrāva vānarāṇāṃ mahācamūḥ //
Rām, Yu, 51, 9.2 bhajate puruṣaḥ kāle trīṇi dvandvāni vā punaḥ //
Rām, Yu, 51, 23.2 nābhipannam idānīṃ yad vyarthāstasya punaḥ kṛthāḥ //
Rām, Yu, 52, 20.1 labdhvā punastāṃ vaidehīṃ kimarthaṃ tvaṃ prajalpasi /
Rām, Yu, 55, 69.2 jagāma khaṃ vegavad abhyupetya punaśca rāmeṇa samājagāma //
Rām, Yu, 57, 8.2 punar jātam ivātmānaṃ manyate kālacoditaḥ //
Rām, Yu, 57, 90.2 visiṣmiye so 'pyativīryavikramaḥ punaśca yuddhe sa babhūva harṣitaḥ //
Rām, Yu, 58, 17.2 jānubhyāṃ patito bhūmau punar evotpapāta ha //
Rām, Yu, 58, 52.1 tāṃ gṛhītvā gadāṃ bhīmām āvidhya ca punaḥ punaḥ /
Rām, Yu, 58, 52.1 tāṃ gṛhītvā gadāṃ bhīmām āvidhya ca punaḥ punaḥ /
Rām, Yu, 59, 36.2 visphārayāmāsa dhanur nanāda ca punaḥ punaḥ //
Rām, Yu, 59, 36.2 visphārayāmāsa dhanur nanāda ca punaḥ punaḥ //
Rām, Yu, 60, 17.2 kiṃ punar mānuṣaṃ dhṛṣyaṃ na vadhiṣyasi rāghavam //
Rām, Yu, 60, 43.1 asau punar lakṣmaṇa rākṣasendro brahmāstram āśritya surendraśatruḥ /
Rām, Yu, 61, 25.2 punarjātam ivātmānaṃ sa mene ṛkṣapuṃgavaḥ //
Rām, Yu, 61, 68.2 nināya vegāddhimavantam eva punaśca rāmeṇa samājagāma //
Rām, Yu, 62, 11.2 adahat pāvakastatra jajvāla ca punaḥ punaḥ //
Rām, Yu, 62, 11.2 adahat pāvakastatra jajvāla ca punaḥ punaḥ //
Rām, Yu, 62, 39.2 laṅkāyā niryayur vīrāḥ praṇadantaḥ punaḥ punaḥ //
Rām, Yu, 62, 39.2 laṅkāyā niryayur vīrāḥ praṇadantaḥ punaḥ punaḥ //
Rām, Yu, 62, 45.1 javenāplutya ca punastad rākṣasabalaṃ mahat /
Rām, Yu, 62, 49.1 dehītyanyo dadātyanyo dadāmītyaparaḥ punaḥ /
Rām, Yu, 63, 17.1 sa pracicheda tān sarvān bibheda ca punaḥ śilāḥ /
Rām, Yu, 67, 3.2 kiṃ punar mānuṣau dṛṣṭvā na vadhiṣyasi saṃyuge //
Rām, Yu, 72, 4.2 yat tat punar idaṃ vākyaṃ babhāṣe sa vibhīṣaṇaḥ //
Rām, Yu, 76, 8.2 abravīccainam āsādya punaḥ sa paruṣaṃ vacaḥ //
Rām, Yu, 76, 22.1 astrāṇyastravidāṃ śreṣṭhau darśayantau punaḥ punaḥ /
Rām, Yu, 76, 22.1 astrāṇyastravidāṃ śreṣṭhau darśayantau punaḥ punaḥ /
Rām, Yu, 77, 22.2 lakṣmaṇaṃ paravīraghnaṃ punar evābhyadhāvata //
Rām, Yu, 77, 36.2 punar utpatya vegena tasthur lakṣmaṇapārśvataḥ //
Rām, Yu, 80, 7.2 mandarasyāpi śṛṅgāṇi kiṃ punar lakṣmaṇaṃ raṇe //
Rām, Yu, 80, 57.2 gṛhaṃ jagāmātha tataśca vīryavān punaḥ sabhāṃ ca prayayau suhṛdvṛtaḥ //
Rām, Yu, 81, 24.2 punaḥ paśyanti kākutstham ekam eva mahāhave //
Rām, Yu, 85, 20.1 jaghnatustau tadānyonyaṃ nedatuśca punaḥ punaḥ /
Rām, Yu, 85, 20.1 jaghnatustau tadānyonyaṃ nedatuśca punaḥ punaḥ /
Rām, Yu, 87, 36.1 punar evātha taṃ rāmo rathasthaṃ rākṣasādhipam /
Rām, Yu, 89, 27.2 diṣṭyā tvāṃ vīra paśyāmi maraṇāt punar āgatam //
Rām, Yu, 90, 15.2 sasarja paramakruddhaḥ punar eva niśācaraḥ //
Rām, Yu, 91, 8.2 devā rāmam athocuste tvaṃ jayeti punaḥ punaḥ //
Rām, Yu, 91, 8.2 devā rāmam athocuste tvaṃ jayeti punaḥ punaḥ //
Rām, Yu, 94, 4.2 yathāpasavyaṃ patatā vegena mahatā punaḥ /
Rām, Yu, 96, 6.2 parasparasyābhimukhau punar eva ca tasthatuḥ //
Rām, Yu, 96, 11.1 cikṣepa ca punar bāṇān vajrapātasamasvanān /
Rām, Yu, 96, 23.1 chinnamātraṃ ca tacchīrṣaṃ punar anyat sma dṛśyate /
Rām, Yu, 97, 19.2 kṛtakarmā nibhṛtavat svatūṇīṃ punar āviśat //
Rām, Yu, 98, 17.2 bhūya eva ca duḥkhārtā vilepuśca punaḥ punaḥ //
Rām, Yu, 98, 17.2 bhūya eva ca duḥkhārtā vilepuśca punaḥ punaḥ //
Rām, Yu, 98, 22.1 tvayā punar nṛśaṃsena sītāṃ saṃrundhatā balāt /
Rām, Yu, 99, 34.2 śrutvā tasya guṇān sarve vakṣyanti sukṛtaṃ punaḥ //
Rām, Yu, 99, 42.2 tāḥ striyo 'nunayāmāsa sāntvam uktvā punaḥ punaḥ //
Rām, Yu, 99, 42.2 tāḥ striyo 'nunayāmāsa sāntvam uktvā punaḥ punaḥ //
Rām, Yu, 103, 19.2 tejasvī punar ādadyāt suhṛllekhena cetasā //
Rām, Yu, 103, 20.2 kathaṃ tvāṃ punarādadyāṃ kulaṃ vyapadiśanmahat //
Rām, Yu, 107, 26.2 lakṣmaṇaṃ ca pariṣvajya punar vākyam uvāca ha //
Rām, Yu, 108, 13.1 savraṇaiḥ prathamaṃ gātraiḥ saṃvṛtair nirvraṇaiḥ punaḥ /
Rām, Yu, 111, 29.2 ayodhyāṃ kuru vaidehi praṇāmaṃ punar āgatā //
Rām, Yu, 113, 43.2 praharṣito rāmadidṛkṣayābhavat punaśca harṣād idam abravīd vacaḥ //
Rām, Yu, 114, 8.2 āryasya pāduke gṛhya yathāsi punar āgataḥ //
Rām, Yu, 114, 38.1 mayā ca punar āgamya rāmasyākliṣṭakarmaṇaḥ /
Rām, Yu, 114, 45.1 taṃ gaṅgāṃ punar āsādya vasantaṃ munisaṃnidhau /
Rām, Yu, 115, 31.2 rāmam āsādya muditaḥ punar evābhyavādayat //
Rām, Yu, 115, 44.2 yastvāṃ paśyāmi rājānam ayodhyāṃ punar āgatam //
Rām, Yu, 116, 2.2 tad dadāmi punas tubhyaṃ yathā tvam adadā mama //
Rām, Yu, 116, 65.1 triṃśatkoṭīr hiraṇyasya brāhmaṇebhyo dadau punaḥ /
Rām, Utt, 8, 13.2 mālyavān punar āśvastastasthau girir ivācalaḥ //
Rām, Utt, 10, 21.2 punastāni bhaviṣyanti tathaiva tava rākṣasa //
Rām, Utt, 11, 32.1 sa krodhena mayā cokto dhvaṃsasveti punaḥ punaḥ /
Rām, Utt, 11, 32.1 sa krodhena mayā cokto dhvaṃsasveti punaḥ punaḥ /
Rām, Utt, 17, 25.2 tasmāt tava vadhārthaṃ vai samutpatsyāmyahaṃ punaḥ //
Rām, Utt, 17, 30.1 evam eṣā mahābhāgā martyeṣūtpadyate punaḥ /
Rām, Utt, 17, 31.3 sītotpanneti sītaiṣā mānuṣaiḥ punar ucyate //
Rām, Utt, 18, 18.2 vitṛpto rudhiraisteṣāṃ punaḥ samprayayau mahīm //
Rām, Utt, 18, 33.2 nivṛtte saha rājñā vai punaḥ svabhavanaṃ gatāḥ //
Rām, Utt, 22, 14.1 tato 'bhavat punar yuddhaṃ yamarākṣasayostadā /
Rām, Utt, 22, 29.2 kiṃ punastāḍanād vāpi pīḍanād vāpi dehinaḥ //
Rām, Utt, 30, 41.2 punastridivam ākrāmad anvaśāsacca devatāḥ //
Rām, Utt, 30, 42.2 nirjitastena devendraḥ prāṇino 'nye ca kiṃ punaḥ //
Rām, Utt, 31, 1.1 tato rāmo mahātejā vismayāt punar eva hi /
Rām, Utt, 33, 21.2 pulastyavacanāccāpi punar mokṣam avāptavān //
Rām, Utt, 33, 23.2 punar narāṇāṃ kadanaṃ cakāra cacāra sarvāṃ pṛthivīṃ ca darpāt //
Rām, Utt, 34, 30.2 kiṣkindhābhimukho gṛhya rāvaṇaṃ punar āgamat //
Rām, Utt, 35, 40.2 utpapāta punar vyoma grahītuṃ siṃhikāsutam //
Rām, Utt, 35, 57.2 kāraṇād iti tān uktvā prajāḥ punar abhāṣata //
Rām, Utt, 36, 4.2 jalasiktaṃ yathā sasyaṃ punar jīvitam āptavān //
Rām, Utt, 38, 9.2 ādāya tāni ratnāni ayodhyām agaman punaḥ //
Rām, Utt, 39, 8.1 evam uktvā ca sugrīvaṃ praśasya ca punaḥ punaḥ /
Rām, Utt, 39, 8.1 evam uktvā ca sugrīvaṃ praśasya ca punaḥ punaḥ /
Rām, Utt, 39, 12.2 sādhu sādhviti kākutsthaṃ praśaśaṃsuḥ punaḥ punaḥ //
Rām, Utt, 39, 12.2 sādhu sādhviti kākutsthaṃ praśaśaṃsuḥ punaḥ punaḥ //
Rām, Utt, 40, 9.2 tvatsakāśaṃ punaḥ prāptaḥ sa evaṃ pratigṛhṇa mām //
Rām, Utt, 40, 11.2 evam astviti rāmeṇa visṛṣṭaḥ puṣpakaḥ punaḥ /
Rām, Utt, 42, 16.2 amarṣaṃ pṛṣṭhataḥ kṛtvā svaveśma punar ānayat //
Rām, Utt, 42, 18.1 laṅkām api punar nītām aśokavanikāṃ gatām /
Rām, Utt, 44, 13.2 apavādabhayād bhītāḥ kiṃ punar janakātmajām //
Rām, Utt, 45, 17.2 prabhāte punar utthāya saumitriḥ sūtam abravīt //
Rām, Utt, 45, 27.2 tatra caikāṃ niśām uṣya yāsyāmastāṃ purīṃ punaḥ //
Rām, Utt, 47, 14.2 āruroha punar nāvaṃ nāvikaṃ cābhyacodayat //
Rām, Utt, 48, 20.2 svam āśramaṃ śiṣyavṛtaḥ punar āyānmahātapāḥ //
Rām, Utt, 50, 16.2 abhivādya mahātmānau punar āyāt purottamam //
Rām, Utt, 51, 1.2 prabhāte punar utthāya lakṣmaṇaḥ prayayau tadā //
Rām, Utt, 51, 8.3 punar asmyāgato vīra pādamūlam upāsitum //
Rām, Utt, 51, 11.2 lokān sarvāṃśca kākutstha kiṃ punar duḥkham īdṛśam //
Rām, Utt, 52, 16.1 tvayā punar brāhmaṇagauravād iyaṃ kṛtvā pratijñā hyanavekṣya kāraṇam /
Rām, Utt, 53, 9.2 taṃ śūlaṃ bhasmasāt kṛtvā punar eṣyati te karam //
Rām, Utt, 54, 8.2 bharatasya mahābāhoḥ śatrughnasyāthavā punaḥ //
Rām, Utt, 54, 15.1 tathā bruvati śatrughne rāghavaḥ punar abravīt /
Rām, Utt, 54, 18.1 yo hi vaṃśaṃ samutpāṭya pārthivasya punaḥ kṣaye /
Rām, Utt, 55, 15.1 tat saṃnikṣipya bhavane pūjyamānaṃ punaḥ punaḥ /
Rām, Utt, 55, 15.1 tat saṃnikṣipya bhavane pūjyamānaṃ punaḥ punaḥ /
Rām, Utt, 56, 1.1 evam uktvā tu kākutsthaṃ praśasya ca punaḥ punaḥ /
Rām, Utt, 56, 1.1 evam uktvā tu kākutsthaṃ praśasya ca punaḥ punaḥ /
Rām, Utt, 56, 1.2 punar evāparaṃ vākyam uvāca raghunandanaḥ //
Rām, Utt, 57, 24.2 sa ca rakṣaḥ punastatra sūdaveṣam athākarot //
Rām, Utt, 57, 29.2 punar vasiṣṭhaṃ provāca yad uktaṃ brahmarūpiṇā //
Rām, Utt, 57, 30.2 punaḥ provāca rājānaṃ vasiṣṭhaḥ puruṣarṣabham //
Rām, Utt, 57, 33.2 pratilebhe punā rājyaṃ prajāścaivānvapālayat //
Rām, Utt, 58, 12.2 muniṃ prāñjalir āmantrya prāyāt paścānmukhaḥ punaḥ //
Rām, Utt, 59, 15.2 punar evāgamacchrīmān imaṃ lokaṃ nareśvaraḥ //
Rām, Utt, 61, 9.1 tad dṛṣṭvā viphalaṃ karma rākṣasaḥ punar eva tu /
Rām, Utt, 61, 16.1 muhūrtāllabdhasaṃjñastu punastasthau dhṛtāyudhaḥ /
Rām, Utt, 61, 32.2 siṃhanādaṃ muhuḥ kṛtvā dadarśa lavaṇaṃ punaḥ //
Rām, Utt, 61, 35.2 punar evāgamat tūrṇam ikṣvākukulanandanam //
Rām, Utt, 67, 13.1 dattasya hi punar dānaṃ sumahat phalam ucyate /
Rām, Utt, 69, 19.2 kiṃ punastvāṃ mahābāho kṣutpipāsāvaśaṃ gatam //
Rām, Utt, 69, 26.2 tṛptaḥ pramudito rājā jagāma tridivaṃ punaḥ //
Rām, Utt, 70, 7.2 tataḥ paramasaṃhṛṣṭo manuḥ punar uvāca ha //
Rām, Utt, 76, 21.2 punar eṣyati devānām indratvam akutobhayaḥ //
Rām, Utt, 78, 26.2 māsaṃ strītvam upāsitvā māsaṃ syāṃ puruṣaḥ punaḥ //
Rām, Utt, 79, 2.2 vistaraṃ tasya bhāvasya tadā papracchatuḥ punaḥ //
Rām, Utt, 81, 3.2 rāmaḥ punar uvācemāṃ prajāpatisute kathām //
Rām, Utt, 81, 19.1 tataḥ prītamanā rudraḥ puruṣatvaṃ dadau punaḥ /
Rām, Utt, 82, 1.2 lakṣmaṇaṃ punar evāha dharmayuktam idaṃ vacaḥ //
Rām, Utt, 91, 14.3 punar āyānmahābāhur ayodhyāṃ kaikayīsutaḥ //
Rām, Utt, 92, 13.2 putre sthite durādharṣe ayodhyāṃ punar āgamat //
Rām, Utt, 92, 14.2 ayodhyāṃ punar agamya rāmapādāvupāgamat //
Saundarānanda
SaundĀ, 3, 22.1 sa vicakrame divi bhuvīva punarupaviveśa tasthivān /
SaundĀ, 3, 22.2 niścalamatiraśayiṣṭa punarbahudhābhavat punarabhūttathaikadhā //
SaundĀ, 3, 22.2 niścalamatiraśayiṣṭa punarbahudhābhavat punarabhūttathaikadhā //
SaundĀ, 3, 23.2 megha iva divi vavarṣa punaḥ punarajvalannava ivodito raviḥ //
SaundĀ, 3, 23.2 megha iva divi vavarṣa punaḥ punarajvalannava ivodito raviḥ //
SaundĀ, 4, 25.2 tasmādatho preṣyajanapramādād bhikṣām alabdhvaiva punarjagāma //
SaundĀ, 4, 31.1 śrutvā maharṣeḥ sa gṛhapraveśaṃ satkārahīnaṃ ca punaḥ prayāṇam /
SaundĀ, 4, 42.1 taṃ gauravaṃ buddhagataṃ cakarṣa bhāryānurāgaḥ punarācakarṣa /
SaundĀ, 4, 43.2 śrutvā tato nūpuranisvanaṃ sa punarlalambe hṛdaye gṛhītaḥ //
SaundĀ, 6, 7.1 tasyāśca sopānatalapraṇādaṃ śrutvaiva tūrṇaṃ punarutpapāta /
SaundĀ, 6, 48.2 anātmanādāya gṛhonmukhasya punarvimoktuṃ ka ivāsti doṣaḥ //
SaundĀ, 7, 31.2 sārasvato yatra suto 'sya jajñe naṣṭasya vedasya punaḥpravaktā //
SaundĀ, 7, 51.2 cīrāṇyapāsya dadhire punaraṃśukāni chittvā jaṭāśca kuṭilā mukuṭāni babhruḥ //
SaundĀ, 8, 17.2 jalatarṣavaśena tāṃ punaḥ saritaṃ grāhavatīṃ titīrṣati //
SaundĀ, 8, 19.2 punaricchati nīḍatṛṣṇayā patituṃ tatra gatavyatho dvijaḥ //
SaundĀ, 8, 21.2 aśanaṃ khalu vāntamātmanā kṛpaṇaḥ śvā punarattumicchati //
SaundĀ, 8, 29.1 vyasanābhihato yathā viśet parimuktaḥ punareva bandhanam /
SaundĀ, 8, 29.2 samupetya vanaṃ tathā punargṛhasaṃjñaṃ mṛgayeta bandhanam //
SaundĀ, 8, 30.1 puruṣaśca vihāya yaḥ kaliṃ punaricchet kalimeva sevitum /
SaundĀ, 8, 56.2 upagamya yathā tathā punarna hi bhettuṃ niyamaṃ tvamarhasi //
SaundĀ, 8, 60.1 yathā svannaṃ bhuktvā paramaśayanīye 'pi śayito varāho nirmuktaḥ punaraśuci dhāvet paricitam /
SaundĀ, 9, 28.1 ṛturvyatītaḥ parivartate punaḥ kṣayaṃ prayātaḥ punareti candramāḥ /
SaundĀ, 9, 28.1 ṛturvyatītaḥ parivartate punaḥ kṣayaṃ prayātaḥ punareti candramāḥ /
SaundĀ, 10, 64.2 tato muniḥ pavana ivāmbarāt patan pragṛhya taṃ punaragamanmahītalam //
SaundĀ, 11, 39.2 nṛlokaṃ punarevaiti pravāsāt svagṛhaṃ yathā //
SaundĀ, 11, 43.2 sa devatvaṃ gataḥ kāle māndhātādhaḥ punaryayau //
SaundĀ, 11, 45.2 svargaṃ gatvā punarbhraṣṭaḥ kūrmībhūtaḥ kilārṇave //
SaundĀ, 11, 46.2 karmabhirdyām abhikrīya tatkṣayāt punaratyajan //
SaundĀ, 11, 51.2 kiṃ punaḥ patatāṃ svargādevānte sukhasevinām //
SaundĀ, 11, 57.2 sunetraḥ punarāvṛtto garbhavāsamupeyivān //
SaundĀ, 11, 59.2 ajñānasūtreṇa tathāvabaddho gato 'pi dūraṃ punareti lokaḥ //
SaundĀ, 11, 60.2 tadvad dyāṃ pratibhūvadātmaniyamairdhyānādibhiḥ prāptavān kāle karmasu teṣu bhuktaviṣayeṣvākṛṣyate gāṃ punaḥ //
SaundĀ, 12, 39.1 punaśca bījamityuktā nimittaṃ śreyaso yadā /
SaundĀ, 12, 39.2 pāvanārthena pāpasya nadītyabhihitā punaḥ //
SaundĀ, 15, 34.2 pratiyānti punastyaktvā tadvajjñātisamāgamaḥ //
SaundĀ, 17, 70.2 karomi bhūyaḥ punaruktamasmai namo namo 'rhāya tathāgatāya //
SaundĀ, 17, 73.2 saṃbuddhaṃ daśabalinaṃ bhiṣakpradhānaṃ trātāraṃ punarapi cāsmi saṃnatastam //
SaundĀ, 18, 24.2 ataḥ punaścāprayatām asaumyāṃ yatsaumya no vekṣyasi garbhaśayyām //
SaundĀ, 18, 55.2 kriyāmamutraiva phalāya madhyamo viśiṣṭadharmā punarapravṛttaye //
Saṅghabhedavastu
SBhedaV, 1, 6.1 na ca punar jānīmaḥ kuto nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca teṣāṃ paurāṇaḥ kulavaṃśa iti //
SBhedaV, 1, 15.1 na ca punar jānīmaḥ kuto nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaś ca paurāṇaḥ kulavaṃśa iti //
SBhedaV, 1, 31.1 dṛṣṭvā ca punas te sattvāḥ pṛthivīrasam aṅgulyagreṇa āsvādayitum ārabdhāḥ yathā yathāsvādayanti tathā tathā rocayante yathā yathā rocayante tataḥ kavaḍīkāropakrameṇa paribhuktavantaḥ yataś ca te sattvāḥ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktās tatas teṣāṃ sattvānāṃ kharatvaṃ ca gurutvaṃ ca kāye 'vakrāntam //
SBhedaV, 1, 74.1 adrākṣur anye 'pi sattvāḥ sattvaṃ sattve vipratipannaṃ dṛṣṭvā ca punaḥ pāṃsum api kṣipanti loṣṭam api śarkarā api kapālāny apyevaṃ cāhuḥ dhig grāmyasattva akāryakāraka dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti //
SBhedaV, 1, 117.1 adrākṣīd anyataraḥ sattvaḥ taṃ sattvaṃ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādadānaṃ dṛṣṭvā ca punas taṃ sattvam idam avocat kasmāt tvam bhoḥ sattva tiṣṭhati sve śālau parakīyaṃ śālim ādatse gaccha bhos tvam sattva mā bhūya evaṃ kārṣir dvir api trir api sa sattvaḥ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādatte //
SBhedaV, 1, 118.1 adrākṣīt sa sattvaḥ taṃ sattvaṃ dvir api trir api tiṣṭhati sve śālau parakīyaṃ śālim adattam ādadānaṃ dṛṣṭvā ca punas taṃ sattvam idam avocat //
SBhedaV, 1, 170.0 tamonudasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ ekaśatarājaśatam abhūt teṣām apaścimako mahendraseno nāma rājābhūt //
SBhedaV, 1, 172.0 samudrasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare rājasahasram abhūt teṣām apaścimakas tapaṃcaro nāma rājābhūt //
SBhedaV, 1, 173.0 tapaṃcarasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api kuśāvatyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan teṣām apaścimako mahīmukho nāma rājābhūt //
SBhedaV, 1, 174.0 mahīmukhasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ rājaśatasahasram abhūt teṣām apaścimako mahīpatir nāma rājābhūt //
SBhedaV, 1, 175.0 mahīpater gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api ayodhyāyāṃ nagaryāṃ śatasahasram abhūt teṣām apaścimako mahīdharo nāma rājābhūt //
SBhedaV, 1, 177.0 mahādevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api mithilāyāṃ nagaryāṃ caturaśītimahādevasahasrāṇi rājarṣaya brahmacaryam acārṣuḥ teṣām apaścimako nimir nāma rājābhūt //
SBhedaV, 1, 179.0 ambarīṣasya gautamā rājñaḥ nāgasaṃpālaḥ putraḥ nāgasaṃpālasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ ekaśataṃ rājaśatam abhūt teṣām apaścimako kṛkir nāma rājābhūt //
SBhedaV, 1, 181.0 kṛker gautamā rājñaḥ sujātaḥ putraḥ sujātasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśataṃ rājaśatam abhūt teṣām apaścimako karṇo nāma rājābhūt //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 20.1 samantrakam aśabdaṃ ca hṛdayasthe jale punaḥ /
Vṛddhayamasmṛti, 1, 25.1 pibed vipro jale hyasthe karmasthe bāhujaḥ punaḥ /
Vṛddhayamasmṛti, 1, 34.1 evaṃ dantānūśucī kṛtvā punar ācamya buddhimān /
Yogasūtra
YS, 3, 51.1 sthānyupanimantraṇe saṅgasmayākaraṇaṃ punar aniṣṭaprasaṅgāt //
Śvetāśvataropaniṣad
ŚvetU, 6, 22.2 nāpraśāntāya dātavyaṃ nāputrāyāśiṣyāya vā punaḥ //
Abhidharmakośa
AbhidhKo, 1, 7.1 te punaḥ saṃskṛtā dharmā rūpādiskandhapañcakam /
AbhidhKo, 1, 15.1 caturbhyo'nye tu saṃskāraskandhaḥ ete punastrayaḥ /
AbhidhKo, 1, 22.1 skandheṣvasaṃskṛtaṃ noktamarthāyogāt kramaḥ punaḥ /
AbhidhKo, 2, 8.1 anyatra sā saumanasyaṃ aśātā caitasī punaḥ /
AbhidhKo, 5, 1.3 māno'vidyā ca dṛṣṭiśca vicikitsā ca te punaḥ //
AbhidhKo, 5, 5.1 catvāro bhāvanāheyāḥ ta evāpratighāḥ punaḥ /
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 7.0 kecit punaḥ śrotraṃ prāptāprāptaviṣayaṃ manyante karṇābhyantare'pi śabdaśravaṇāt //
Agnipurāṇa
AgniPur, 2, 6.2 sa tu vṛddhaḥ punarmatsyaḥ prāha taṃ dehi me bṛhat //
AgniPur, 2, 8.1 sarovare punaḥ kṣipto vavṛdhe tatpramāṇavān /
AgniPur, 6, 30.2 prabhāte tamapaśyanto 'yodhyāṃ te punarāgatāḥ //
AgniPur, 15, 8.1 punastacchāpato nītā gopālair laguḍāyudhaiḥ /
AgniPur, 19, 1.3 cākṣuṣe tuṣitā devāste 'dityāṃ kaśyapātpunaḥ //
AgniPur, 20, 22.2 himavadduhitā bhūtvā patnī śambhorabhūt punaḥ //
AgniPur, 248, 31.2 anāmayā punargṛhya tathā madhyamayāpi ca //
AgniPur, 249, 9.2 nigṛhṇīyān madhyamayā tato 'ṅgulyā punaḥ punaḥ //
AgniPur, 249, 9.2 nigṛhṇīyān madhyamayā tato 'ṅgulyā punaḥ punaḥ //
Amaruśataka
AmaruŚ, 1, 10.1 yātāḥ kiṃ na milanti sundari punaścintā tvayā matkṛte no kāryā nitarāṃ kṛśāmi kathayatyevaṃ sabāṣpe mayi /
AmaruŚ, 1, 12.2 iti sarabhasaṃ dhvastapremṇi vyapetaghṛṇe jane punarapi hatavrīḍaṃ cetaḥ prayāti karomi kim //
AmaruŚ, 1, 18.1 kāñcyā gāḍhatarāvaruddhavasanaprāntā kimarthaṃ punar mugdhākṣī svapitīti tatparijanaṃ svairaṃ priye pṛcchati /
AmaruŚ, 1, 46.2 sphuṭo rekhānyāsaḥ kathamapi sa tādṛk pariṇato gatā yena vyaktaṃ punaravayavaiḥ saiva taruṇī //
AmaruŚ, 1, 57.2 tasminnāgatya kaṇṭhagrahaṇasarabhasasthāyini prāṇanāthe bhagnā mānasya cintā bhavati mama punarvajramayyāḥ kadā nu //
AmaruŚ, 1, 60.1 varamasau divaso na punarniśā nanu niśaiva varaṃ na punardivā /
AmaruŚ, 1, 60.1 varamasau divaso na punarniśā nanu niśaiva varaṃ na punardivā /
AmaruŚ, 1, 71.1 sphuṭatu hṛdayaṃ kāmaṃ kāmaṃ karotu tanuṃ tanuṃ na sakhi caṭulapremṇā kāryaṃ punardayitena me /
AmaruŚ, 1, 73.2 asahanasakhīśrotraprāptipramādasasaṃbhramaṃ vigalitadṛśā śūnye gehe samucchvasitaṃ punaḥ //
AmaruŚ, 1, 74.2 dattaikaṃ saśucā gṛhaṃ prati padaṃ pānthastriyāsminkṣaṇe mā bhūdāgata ityamandavalitagrīvaṃ punarvīkṣitam //
AmaruŚ, 1, 77.2 tacchūnye punarāsthitāsmi bhavane prāṇāsta ete dṛḍhāḥ sakhyastiṣṭhata jīvitavyasaninī dambhādahaṃ rodimi //
AmaruŚ, 1, 83.2 āvegādavadhīritaḥ priyatamastūṣṇīṃ sthitastatkṣaṇāt mā bhūḥ supta ivaiṣa mandavalitagrīvaṃ punarvīkṣitaḥ //
AmaruŚ, 1, 97.1 santyevātra gṛhe gṛhe yuvatayastāḥ pṛccha gatvādhunā preyāṃsaḥ praṇamanti kiṃ tava punardāso yathā vartate /
AmaruŚ, 1, 97.2 ātmadrohiṇi durjanaiḥ pralapitaṃ karṇe'niśaṃ mā kṛthāś chinnasneharasā bhavanti puruṣā duḥkhānuvartyāḥ punaḥ //
AmaruŚ, 1, 99.1 adyārabhya yadi priye punarahaṃ mānasya vānyasya vā gṛhṇīyāṃ śaṭhadurnayena manasā nāmāpi saṃkṣepataḥ /
AmaruŚ, 1, 104.2 etāvatsakhi vedmi sāmpratamahaṃ tasyāṅgasaṅge punaḥ ko'yaṃ kāsmi rataṃ nu vā kathamiti svalpāpi me na smṛtiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 7.2 avapīḍakam etacca saṃjñitaṃ dhāraṇāt punaḥ //
AHS, Sū., 4, 26.2 ye tu saṃśodhanaiḥ śuddhā na teṣāṃ punarudbhavaḥ //
AHS, Sū., 5, 11.2 udaraślīpadātaṅkān sahyavindhyodbhavāḥ punaḥ //
AHS, Sū., 6, 62.1 śītā mahāmṛgās teṣu kravyādaprasahāḥ punaḥ /
AHS, Sū., 6, 69.2 laghur yoṣiccatuṣpātsu vihaṅgeṣu punaḥ pumān //
AHS, Sū., 6, 103.2 svarāgnisādodāvartapīnasāṃś ca mahat punaḥ //
AHS, Sū., 7, 23.2 bindubhiś cācayo 'ṅgānāṃ pakvāśayagate punaḥ //
AHS, Sū., 7, 78.2 seveta cānu śayanaṃ viratau ratasya tasyaivam āśu vapuṣaḥ punar eti dhāma //
AHS, Sū., 8, 4.1 atimātraṃ punaḥ sarvān āśu doṣān prakopayet /
AHS, Sū., 8, 39.1 bhojanaṃ tṛṇakeśādijuṣṭam uṣṇīkṛtaṃ punaḥ /
AHS, Sū., 9, 12.2 vīryaṃ punar vadanty eke guru snigdhaṃ himaṃ mṛdu //
AHS, Sū., 9, 19.1 śamaṃ ca vātakaphayoḥ karoti śiśiraṃ punaḥ /
AHS, Sū., 9, 27.2 iti sāmānyataḥ karma dravyādīnāṃ punaś ca tat //
AHS, Sū., 12, 28.2 iti kālasvabhāvo 'yam āhārādivaśāt punaḥ //
AHS, Sū., 12, 35.2 hīnātimithyāyogena bhidyate tat punas tridhā //
AHS, Sū., 12, 60.1 dvidhā svaparatantratvād vyādhayo 'ntyāḥ punar dvidhā /
AHS, Sū., 12, 77.1 ekaikavṛddhisamatākṣayaiḥ ṣaṭ te punaś ca ṣaṭ /
AHS, Sū., 17, 4.1 pittena padmakādyais tu śālvaṇākhyaiḥ punaḥ punaḥ /
AHS, Sū., 17, 4.1 pittena padmakādyais tu śālvaṇākhyaiḥ punaḥ punaḥ /
AHS, Sū., 18, 23.2 vamet punaḥ punas tatra vegānām apravartanam //
AHS, Sū., 18, 23.2 vamet punaḥ punas tatra vegānām apravartanam //
AHS, Sū., 18, 36.2 utthāne 'lpe dine tasmin bhuktvānyedyuḥ punaḥ pibet //
AHS, Sū., 18, 51.1 hared bahūṃś calān doṣān alpān alpān punaḥ punaḥ /
AHS, Sū., 18, 51.1 hared bahūṃś calān doṣān alpān alpān punaḥ punaḥ /
AHS, Sū., 18, 57.2 karmaṇāṃ vamanādīnāṃ punar apy antare 'ntare //
AHS, Sū., 20, 17.2 nivātaśayanasthasya jatrūrdhvaṃ svedayet punaḥ //
AHS, Sū., 22, 3.1 śodhanas tiktakaṭvamlapaṭūṣṇai ropaṇaḥ punaḥ /
AHS, Sū., 23, 19.2 śītasātmyā dṛg āgneyī sthiratāṃ labhate punaḥ //
AHS, Sū., 23, 30.2 kaṇḍūjāḍye 'ñjanaṃ tīkṣṇaṃ dhūmaṃ vā yojayet punaḥ //
AHS, Sū., 26, 37.2 viṣapittāsranut kāryaṃ tatra śuddhāmbujāḥ punaḥ //
AHS, Sū., 26, 40.2 avantisome takre vā punaścāśvāsitā jale //
AHS, Sū., 26, 49.2 vyamlībhavet paryuṣitaṃ tasmāt tat srāvayet punaḥ //
AHS, Sū., 27, 12.1 uro'pāṅgalalāṭasthā unmāde 'pasmṛtau punaḥ /
AHS, Sū., 27, 39.1 yantraṃ vimucya mūrchāyāṃ vījite vyajanaiḥ punaḥ /
AHS, Sū., 27, 39.2 srāvayen mūrchati punas tvaparedyus tryahe 'pi vā //
AHS, Sū., 27, 51.1 unmārgagā yantranipīḍanena svasthānam āyānti punar na yāvat /
AHS, Sū., 28, 22.1 athāharet karaprāpyaṃ kareṇaivetarat punaḥ /
AHS, Sū., 29, 12.2 tiṣṭhann antaḥ punaḥ pūyaḥ sirāsnāyvasṛgāmiṣam //
AHS, Sū., 29, 43.2 tṛtīye 'hni punaḥ kuryād vraṇakarma ca pūrvavat //
AHS, Sū., 30, 23.2 balārthaṃ kṣīṇapānīye kṣārāmbu punarāvapet //
AHS, Sū., 30, 35.1 tāmratātodakaṇḍvādyair durdagdhaṃ taṃ punar dahet /
AHS, Śār., 1, 5.2 raktasya strī tayoḥ sāmye klībaḥ śukrārtave punaḥ //
AHS, Śār., 1, 9.1 vīryavantaṃ sutaṃ sūte tato nyūnābdayoḥ punaḥ /
AHS, Śār., 1, 12.2 kuryād vātādibhir duṣṭe svauṣadhaṃ kuṇape punaḥ //
AHS, Śār., 1, 17.2 ghṛtamākṣikatailābhaṃ sadgarbhāyārtavaṃ punaḥ //
AHS, Śār., 1, 22.2 māsenopacitaṃ raktaṃ dhamanībhyām ṛtau punaḥ //
AHS, Śār., 1, 61.2 paṭolanimbamañjiṣṭhāsurasaiḥ secayet punaḥ //
AHS, Śār., 1, 78.2 ābhugnasakthim uttānām abhyaktāṅgīṃ punaḥ punaḥ //
AHS, Śār., 1, 78.2 ābhugnasakthim uttānām abhyaktāṅgīṃ punaḥ punaḥ //
AHS, Śār., 1, 101.1 gatasūtābhidhānā syāt punarārtavadarśanāt //
AHS, Śār., 2, 61.2 garbhākṛtitvāt kaṭukoṣṇatīkṣṇaiḥ srute punaḥ kevala eva rakte //
AHS, Śār., 3, 36.1 śarīram anugṛhṇanti pīḍayanty anyathā punaḥ /
AHS, Śār., 3, 37.2 sparśoṣṇāḥ śīghravāhinyo nīlapītāḥ kaphaṃ punaḥ //
AHS, Śār., 3, 58.1 pittam āmāśayāt kuryāc cyavamānaṃ cyutaṃ punaḥ /
AHS, Śār., 3, 78.1 vayaḥkṛtam ṛtūtthaṃ ca kālajaṃ yuktijaṃ punaḥ /
AHS, Śār., 4, 9.1 kūrparaṃ jānuvat kauṇyaṃ tayor viṭapavat punaḥ /
AHS, Śār., 4, 32.2 keśānte śaṅkhayorūrdhvam utkṣepau sthapanī punaḥ //
AHS, Śār., 5, 43.1 chāyāṅgāt sambhavatyuktā praticchāyeti sā punaḥ /
AHS, Śār., 5, 91.1 virecanahṛtānāham ānahyantaṃ punaḥ punaḥ /
AHS, Śār., 5, 91.1 virecanahṛtānāham ānahyantaṃ punaḥ punaḥ /
AHS, Śār., 6, 16.1 tat sarvam abhito vākyaṃ vākyakāle 'thavā punaḥ /
AHS, Śār., 6, 64.2 akalyāṇam api svapnaṃ dṛṣṭvā tatraiva yaḥ punaḥ //
AHS, Nidānasthāna, 1, 19.1 miśrībhāvāt samastānāṃ saṃnipātas tathā punaḥ /
AHS, Nidānasthāna, 2, 37.2 dāhādau punarante syus tandrāṣṭhīvavamiklamāḥ //
AHS, Nidānasthāna, 2, 48.2 dāhaḥ pittayute miśraṃ miśre 'ntaḥsaṃśraye punaḥ //
AHS, Nidānasthāna, 2, 62.1 ityagniveśasya mataṃ hārītasya punaḥ smṛtiḥ /
AHS, Nidānasthāna, 2, 66.1 nivartate punaścaiṣa pratyanīkabalābalaḥ /
AHS, Nidānasthāna, 7, 10.2 agnau male 'tinicite punaścātivyavāyataḥ //
AHS, Nidānasthāna, 7, 13.2 karśanād viṣamābhyaśca ceṣṭābhyo yoṣitāṃ punaḥ //
AHS, Nidānasthāna, 8, 25.1 punaḥ punaḥ sṛjed varcaḥ pāyurukśvāsakāsavān /
AHS, Nidānasthāna, 8, 25.1 punaḥ punaḥ sṛjed varcaḥ pāyurukśvāsakāsavān /
AHS, Nidānasthāna, 9, 36.2 uṣṇaṃ punaḥ punaḥ kṛcchrād uṣṇavātaṃ vadanti tam //
AHS, Nidānasthāna, 9, 36.2 uṣṇaṃ punaḥ punaḥ kṛcchrād uṣṇavātaṃ vadanti tam //
AHS, Nidānasthāna, 11, 13.2 śvāso yakṛti rodhas tu plīhnyucchvāsasya tṛṭ punaḥ //
AHS, Nidānasthāna, 11, 30.3 prapīḍito 'ntaḥ svanavān prayāti pradhmāpayann eti punaśca muktaḥ //
AHS, Nidānasthāna, 11, 56.2 pākaṃ cireṇa bhajate naiva vā vidradhiḥ punaḥ //
AHS, Nidānasthāna, 14, 20.2 asvedaṃ matsyaśakalasaṃnibhaṃ kiṭibhaṃ punaḥ //
AHS, Nidānasthāna, 14, 34.1 svedasvāpaśvayathavaḥ śoṇite piśite punaḥ /
AHS, Cikitsitasthāna, 1, 147.2 vītaśītaṃ ca vijñāya tās tato 'panayet punaḥ //
AHS, Cikitsitasthāna, 1, 159.1 sevitvā tadahaḥ svapyād athavā punarullikhet /
AHS, Cikitsitasthāna, 1, 159.2 sarpiṣo mahatīṃ mātrāṃ pītvā vā chardayet punaḥ //
AHS, Cikitsitasthāna, 2, 2.2 śāntaṃ śāntaṃ punaḥ kupyan mārgān mārgāntaraṃ ca yat //
AHS, Cikitsitasthāna, 2, 23.1 śaśaḥ savāstukaḥ śasto vibandhe tittiriḥ punaḥ /
AHS, Cikitsitasthāna, 3, 65.2 matsyaṇḍikāyāḥ śuddhāyāḥ punaśca tad adhiśrayet //
AHS, Cikitsitasthāna, 3, 114.1 vītatvagasthikūṣmāṇḍatulāṃ svinnāṃ punaḥ pacet /
AHS, Cikitsitasthāna, 3, 138.1 tailājyadhātrīrasataḥ prasthaṃ prasthaṃ tataḥ punaḥ /
AHS, Cikitsitasthāna, 5, 30.1 punas tena ghṛtaprasthaṃ siddhe cāsmin palāni ṣaṭ /
AHS, Cikitsitasthāna, 6, 57.2 yasya jīrṇe 'dhikaṃ snehaiḥ sa virecyaḥ phalaiḥ punaḥ //
AHS, Cikitsitasthāna, 7, 115.1 upācaret taṃ pratatam anubandhabhayāt punaḥ /
AHS, Cikitsitasthāna, 8, 16.2 svedayed anu piṇḍena dravasvedena vā punaḥ //
AHS, Cikitsitasthāna, 8, 29.1 arśobhyo jalajāśastrasūcīkūrcaiḥ punaḥ punaḥ /
AHS, Cikitsitasthāna, 8, 29.1 arśobhyo jalajāśastrasūcīkūrcaiḥ punaḥ punaḥ /
AHS, Cikitsitasthāna, 8, 42.1 na virohanti gudajāḥ punas takrasamāhatāḥ /
AHS, Cikitsitasthāna, 9, 17.1 saphenapicchaṃ sarujaṃ savibandhaṃ punaḥ punaḥ /
AHS, Cikitsitasthāna, 9, 17.1 saphenapicchaṃ sarujaṃ savibandhaṃ punaḥ punaḥ /
AHS, Cikitsitasthāna, 9, 39.1 śṛtam eraṇḍamūlena bālabilvena vā punaḥ /
AHS, Cikitsitasthāna, 9, 82.1 pittātīsārī seveta pittalānyeva yaḥ punaḥ /
AHS, Cikitsitasthāna, 10, 2.2 vitaret paṭulaghvannaṃ punar yogāṃśca dīpanān //
AHS, Cikitsitasthāna, 10, 26.2 laghvannapratisaṃyuktaṃ sarpirabhyāsayet punaḥ //
AHS, Cikitsitasthāna, 12, 43.3 śilājatutulām adyāt pramehārtaḥ punarnavaḥ //
AHS, Cikitsitasthāna, 13, 5.2 nyagrodhādipravālatvakphalair vā kaphajaṃ punaḥ //
AHS, Cikitsitasthāna, 14, 6.1 punaḥ punaḥ snehapānaṃ nirūhāḥ sānuvāsanāḥ /
AHS, Cikitsitasthāna, 14, 6.1 punaḥ punaḥ snehapānaṃ nirūhāḥ sānuvāsanāḥ /
AHS, Cikitsitasthāna, 14, 62.1 kalpoktaṃ raktapittoktaṃ gulme rūkṣoṣṇaje punaḥ /
AHS, Cikitsitasthāna, 14, 73.1 samāśvastaṃ saśeṣārtiṃ sarpirabhyāsayet punaḥ /
AHS, Cikitsitasthāna, 14, 129.2 kāryā vātarugārtāyāḥ sarvā vātaharāḥ punaḥ /
AHS, Cikitsitasthāna, 15, 12.1 śṛtaṃ pibed vyoṣayutaṃ pītam evaṃ punaḥ punaḥ /
AHS, Cikitsitasthāna, 15, 12.1 śṛtaṃ pibed vyoṣayutaṃ pītam evaṃ punaḥ punaḥ /
AHS, Cikitsitasthāna, 15, 36.2 punaḥ punaḥ pibet sarpirānupūrvyānayaiva ca //
AHS, Cikitsitasthāna, 15, 36.2 punaḥ punaḥ pibet sarpirānupūrvyānayaiva ca //
AHS, Cikitsitasthāna, 15, 50.2 vāsasā veṣṭayed evaṃ vāyur nādhmāpayet punaḥ //
AHS, Cikitsitasthāna, 15, 51.1 suviriktasya yasya syād ādhmānaṃ punareva tam /
AHS, Cikitsitasthāna, 15, 56.2 sodāvartaṃ punaḥ snigdhasvinnam āsthāpayet tataḥ //
AHS, Cikitsitasthāna, 15, 65.1 punaḥ kṣīraṃ punar vastiṃ punareva virecanam /
AHS, Cikitsitasthāna, 15, 65.1 punaḥ kṣīraṃ punar vastiṃ punareva virecanam /
AHS, Cikitsitasthāna, 15, 65.1 punaḥ kṣīraṃ punar vastiṃ punareva virecanam /
AHS, Cikitsitasthāna, 16, 5.1 snehitaṃ vāmayet tīkṣṇaiḥ punaḥ snigdhaṃ ca śodhayet /
AHS, Cikitsitasthāna, 17, 29.2 svedābhyaṅgān samīraghnān lepam ekāṅgage punaḥ //
AHS, Cikitsitasthāna, 18, 27.1 bahirmārgāśritaṃ granthiṃ kiṃ punaḥ kaphasaṃbhavam /
AHS, Cikitsitasthāna, 18, 34.2 punaścāpahṛte rakte vātaśleṣmajid auṣadham //
AHS, Cikitsitasthāna, 21, 2.1 snehaklāntaṃ samāśvāsya payobhiḥ snehayet punaḥ /
AHS, Cikitsitasthāna, 21, 4.1 svabhyaktaṃ snehasaṃyuktaiḥ śaṃkarādyaiḥ punaḥ punaḥ /
AHS, Cikitsitasthāna, 21, 4.1 svabhyaktaṃ snehasaṃyuktaiḥ śaṃkarādyaiḥ punaḥ punaḥ /
AHS, Cikitsitasthāna, 21, 8.2 asakṛt taṃ punaḥ snehaiḥ svedaiśca pratipādayet //
AHS, Cikitsitasthāna, 21, 13.2 saṃśuddhasyotthite cāgnau snehasvedau punar hitau //
AHS, Cikitsitasthāna, 21, 58.2 aṣṭāṃśaśeṣitarasena punaśca tena prasthaṃ ghṛtasya vipacet picubhāgakalkaiḥ //
AHS, Kalpasiddhisthāna, 1, 5.2 dadhimadhvājyapalalair mṛditvā śoṣayet punaḥ //
AHS, Kalpasiddhisthāna, 2, 39.2 kaṣāye daśamūlasya taṃ bhāgaṃ bhāvitaṃ punaḥ //
AHS, Kalpasiddhisthāna, 2, 40.1 śuṣkaṃ cūrṇaṃ punaḥ kṛtvā tataḥ pāṇitalaṃ pibet /
AHS, Kalpasiddhisthāna, 3, 2.2 vāmayet taṃ punaḥ snigdhaṃ smaran pūrvam atikramam //
AHS, Kalpasiddhisthāna, 3, 10.2 snigdhaṃ vātaharaiḥ snehaiḥ punastīkṣṇena śodhayet //
AHS, Kalpasiddhisthāna, 4, 5.2 prastho rasācchāgarasārdhayuktaḥ sādhyaḥ punaḥ prasthasamaḥ sa yāvat //
AHS, Kalpasiddhisthāna, 4, 39.1 kṣīradviprasthasaṃyuktaṃ kṣīraśeṣaṃ punaḥ pacet /
AHS, Kalpasiddhisthāna, 5, 22.1 alpe doṣe mṛdau koṣṭhe prayukto vā punaḥ punaḥ /
AHS, Kalpasiddhisthāna, 5, 22.1 alpe doṣe mṛdau koṣṭhe prayukto vā punaḥ punaḥ /
AHS, Kalpasiddhisthāna, 6, 15.2 kalkasnehadravaṃ yojyam adhīte śaunakaḥ punaḥ //
AHS, Utt., 2, 16.1 śītāṃścābhyaṅgalepādīn yuñjyācchleṣmātmake punaḥ /
AHS, Utt., 3, 19.1 sphoṭāḥ sadāharukpākāḥ saṃdhiṣu syuḥ punaḥ punaḥ /
AHS, Utt., 3, 19.1 sphoṭāḥ sadāharukpākāḥ saṃdhiṣu syuḥ punaḥ punaḥ /
AHS, Utt., 4, 10.1 gandharvās tu caturdaśyāṃ dvādaśyāṃ coragāḥ punaḥ /
AHS, Utt., 7, 5.1 kālāntareṇa sa punaścaivam eva viceṣṭate /
AHS, Utt., 8, 7.1 ādhmāyante punar bhinnāḥ piṭikāḥ kumbhisaṃjñitāḥ /
AHS, Utt., 8, 21.2 kharatāntarmukhatvaṃ ca romṇām anyāni vā punaḥ //
AHS, Utt., 9, 41.1 sūcyagreṇāgnivarṇena dāho bāhyālajeḥ punaḥ /
AHS, Utt., 11, 57.2 tathāpi punarādhmāne bhedacchedādikāṃ kriyām /
AHS, Utt., 13, 71.1 dṛgvaimalyāya vimalā vartiḥ syāt kokilā punaḥ /
AHS, Utt., 14, 2.2 śalākayāvakṛṣṭo 'pi punarūrdhvaṃ prapadyate //
AHS, Utt., 14, 3.1 karoti vedanāṃ tīvrāṃ dṛṣṭiṃ ca sthagayet punaḥ /
AHS, Utt., 14, 31.2 ājena tāmram amunā pratanu pradigdhaṃ saptāhataḥ punaridaṃ payasaiva piṣṭam //
AHS, Utt., 16, 25.2 jaladroṇe rase pūte punaḥ pakve ghane kṣipet //
AHS, Utt., 16, 32.1 rekaḥ snigdhe punar drākṣāpathyākvāthatrivṛdghṛtaiḥ /
AHS, Utt., 16, 59.1 punaḥ punar virekaṃ ca nityam āścyotanāñjanam /
AHS, Utt., 16, 59.1 punaḥ punar virekaṃ ca nityam āścyotanāñjanam /
AHS, Utt., 18, 65.2 sīvyet tataśca suślakṣṇaṃ hīnaṃ saṃvardhayet punaḥ //
AHS, Utt., 21, 5.2 piṭikābhir bahukledāvāśupākau kaphāt punaḥ //
AHS, Utt., 21, 9.2 kṣatajāvavadīryete pāṭyete cāsakṛt punaḥ //
AHS, Utt., 21, 10.1 grathitau ca punaḥ syātāṃ kaṇḍūlau daśanacchadau /
AHS, Utt., 21, 31.1 tāḥ punaḥ pañca vijñeyā lakṣaṇaiḥ svair yathoditaiḥ /
AHS, Utt., 22, 49.2 chinnāyāṃ sapaṭukṣaudrair gharṣaṇaṃ kavaḍaḥ punaḥ //
AHS, Utt., 22, 66.1 upanāhyo vraṇe rūḍhe pralepyaśca punaḥ punaḥ /
AHS, Utt., 22, 66.1 upanāhyo vraṇe rūḍhe pralepyaśca punaḥ punaḥ /
AHS, Utt., 22, 90.2 ghaṭacatuṣke pādaśeṣe 'smin pūte punaḥ kvathanād ghane //
AHS, Utt., 25, 31.1 ānūpavesavārādyaiḥ svedaḥ somāstilāḥ punaḥ /
AHS, Utt., 26, 6.2 tīvravyathaṃ kavoṣṇena balātailena vā punaḥ //
AHS, Utt., 27, 37.1 punarapi pītapayaskāṃstān pūrvavad eva śoṣitān bāḍham /
AHS, Utt., 28, 23.2 pāke punarupasnigdhaṃ sveditaṃ cāvagāhataḥ //
AHS, Utt., 28, 32.2 āsrāvamārgān niḥśeṣaṃ naivaṃ vikurute punaḥ //
AHS, Utt., 30, 2.2 saṃsvedya bahuśo granthiṃ vimṛdnīyāt punaḥ punaḥ //
AHS, Utt., 30, 2.2 saṃsvedya bahuśo granthiṃ vimṛdnīyāt punaḥ punaḥ //
AHS, Utt., 30, 3.1 eṣa vāte viśeṣeṇa kramaḥ pittāsraje punaḥ /
AHS, Utt., 30, 4.2 sādhvaśeṣaṃ saśeṣo hi punarāpyāyate dhruvam //
AHS, Utt., 32, 8.2 valmīkaṃ hastapāde ca varjayed itarat punaḥ //
AHS, Utt., 32, 12.2 duṣṭaṃ kunakham apyevaṃ caraṇāvalase punaḥ //
AHS, Utt., 34, 13.1 tvakpāke sparśahānyāṃ ca secayenmṛditaṃ punaḥ /
AHS, Utt., 34, 16.2 maṇau punaḥ punaḥ snigdhaṃ bhojanaṃ cātra śasyate //
AHS, Utt., 34, 16.2 maṇau punaḥ punaḥ snigdhaṃ bhojanaṃ cātra śasyate //
AHS, Utt., 34, 25.1 pāṇinā namayejjihmāṃ saṃvṛtāṃ vyadhayet punaḥ /
AHS, Utt., 37, 30.1 lavaṇottamayuktena sarpiṣā vā punaḥ punaḥ /
AHS, Utt., 37, 30.1 lavaṇottamayuktena sarpiṣā vā punaḥ punaḥ /
AHS, Utt., 39, 8.2 tatra saṃśodhanaiḥ śuddhaḥ sukhī jātabalaḥ punaḥ //
AHS, Utt., 39, 76.2 tadrasaṃ punar api śrapayeta kṣīrakumbhasahitaṃ caraṇasthe //
AHS, Utt., 39, 99.1 vardhayet payasā sārdhaṃ tathaivāpanayet punaḥ /
AHS, Utt., 39, 110.2 bhānti vṛkṣā iva punaḥ prarūḍhanavapallavāḥ //
AHS, Utt., 40, 11.2 kiṃ punar yad yaśodharmamānaśrīkulavardhanam //
AHS, Utt., 40, 38.2 kiṃ punaḥ strīśarīre ye saṃghātena pratiṣṭhitāḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 2.6 punaśca dvividhaṃ dravyamadravyaṃ ca /
ASaṃ, 1, 12, 2.9 audbhidaṃ tu punarvanaspativānaspatyavīrudauṣadhibhedena caturvidhaṃ bhavati /
ASaṃ, 1, 12, 3.0 adravyaṃ punar upavāsānilātapachāyāmantrasāntvadānabhayottrāsakṣobhaṇaharṣaṇabhartsanasvapnajāgaraṇasaṃvāhanādi //
ASaṃ, 1, 12, 4.1 punarapi ca trividhamauṣadhaṃ daivavyapāśrayaṃ yuktivyapāśrayaṃ sattvāvajayaśceti /
ASaṃ, 1, 12, 4.4 sattvāvajayaḥ punarahitānmanonigrahaḥ //
ASaṃ, 1, 12, 5.1 punarapi ca trividham /
ASaṃ, 1, 12, 5.3 te punarapakarṣaṇādayo dvividhā bāhyābhyantarabhedena /
ASaṃ, 1, 12, 5.5 ābhyantaraṃ punarvamanavirecanādibhiḥ /
ASaṃ, 1, 12, 6.1 punarapi trividhaṃ hetuviparītaṃ vyādhiviparītam ubhayārthakāri ca /
ASaṃ, 1, 12, 7.3 ubhayārthakāri punardaivavyapāśrayamauṣadham /
ASaṃ, 1, 12, 8.1 anauṣadhaṃ punardvividhameva /
ASaṃ, 1, 22, 2.11 ta ete samāsataḥ punardvividhā bhavanti pratyutpannakarmajāḥ pūrvakarmajāśca /
ASaṃ, 1, 22, 2.14 tattu punardaivākhyamuktaṃ ca niyatāniyatabhedena prāk /
ASaṃ, 1, 22, 3.4 anye tu punaḥ pratyutpannaṃ karma parakṛtamapi varṇayanti /
ASaṃ, 1, 22, 5.1 trividhāśca punarvyādhayo mṛdumadhyātimātrabhedena /
ASaṃ, 1, 22, 5.3 te punaḥ sukhasādhyādiviśeṣeṇa caturvidhāḥ prāgupadiṣṭāḥ /
ASaṃ, 1, 22, 7.2 te punaḥ pratyekam atiyogāyogamithyāyogabhedāt tridhā bhidyante /
ASaṃ, 1, 22, 9.1 pariṇāmaḥ punaḥ kāla ucyate so'pi śītoṣṇavarṣabhedāttridhā /
ASaṃ, 1, 22, 10.3 arthakarmakālāḥ punaḥ samyagyogenopaśayād bhūyiṣṭhaṃ svāsthyahetavaḥ /
ASaṃ, 1, 22, 10.8 sarveṣāṃ punarvikārāṇāṃ nidānadoṣadūṣyaviśeṣebhyo bhāvābhāvaviśeṣā bhavanti /
ASaṃ, 1, 22, 11.2 sa punaḥ śākhākhyaḥ /
Bhallaṭaśataka
BhallŚ, 1, 5.2 prāg arṇavasya hṛdaye vṛṣalakṣmaṇo 'tha kaṇṭhe 'dhunā vasasi vāci punaḥ khalānām //
BhallŚ, 1, 42.2 asyātyantam abhājanasya jaladāraṇyoṣarasyāpi kiṃ jātā paśya punaḥ punar eva paruṣā saivāsya dagdhā chaviḥ //
BhallŚ, 1, 42.2 asyātyantam abhājanasya jaladāraṇyoṣarasyāpi kiṃ jātā paśya punaḥ punar eva paruṣā saivāsya dagdhā chaviḥ //
BhallŚ, 1, 53.2 na samprāpto vṛddhiṃ sa yadi bhṛśam akṣetrapatitaḥ kim ikṣor doṣo 'yaṃ na punar aguṇāyā marubhuvaḥ //
BhallŚ, 1, 54.2 etās tā niravagrahograkarabhollīḍhārdharūḍhāḥ punaḥ śamyo bhrāmyasi mūḍha nirmaruti kiṃ mithyaiva martuṃ marau //
BhallŚ, 1, 84.1 vātāhāratayā jagadviṣadharair āśvāsya niḥśeṣitaṃ te grastāḥ punar abhratoyakaṇikātīvravratair barhibhiḥ /
BhallŚ, 1, 90.2 tamasy ākrāntāśe kiyad api hi tejo 'vayavinaḥ svaśaktyā bhānty ete divasakṛti satyeva na punaḥ //
Bodhicaryāvatāra
BoCA, 1, 4.2 yadi nātra vicintyate hitaṃ punarapyeṣa samāgamaḥ kutaḥ //
BoCA, 1, 27.2 kiṃ punaḥ sarvasattvānāṃ sarvasaukhyārthamudyamāt //
BoCA, 2, 28.1 anādimati saṃsāre janmanyatraiva vā punaḥ /
BoCA, 2, 36.2 svapnānubhūtavatsarvaṃ gataṃ na punarīkṣyate //
BoCA, 2, 45.1 kiṃ punarbhairavākārairyamadūtairadhiṣṭhitaḥ /
BoCA, 2, 47.1 trāṇaśūnyā diśo dṛṣṭvā punaḥ sammohamāgataḥ /
BoCA, 2, 50.2 punaśca mañjughoṣāya dadāmyātmānamātmanā //
BoCA, 2, 65.2 kṛtāñjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ //
BoCA, 2, 65.2 kṛtāñjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ //
BoCA, 2, 66.2 na bhadrakamidaṃ nāthā na kartavyaṃ punarmayā //
BoCA, 3, 24.2 punaḥ pṛṣṭhasya puṣṭyarthaṃ cittamevaṃ praharṣayet //
BoCA, 4, 5.1 manasā cintayitvāpi yo na dadyātpunarnaraḥ /
BoCA, 4, 14.1 adyāpi cet tathaiva syāṃ yathaivāhaṃ punaḥ punaḥ /
BoCA, 4, 14.1 adyāpi cet tathaiva syāṃ yathaivāhaṃ punaḥ punaḥ /
BoCA, 4, 17.1 nahīdṛśair maccaritair mānuṣyaṃ labhyate punaḥ /
BoCA, 4, 24.1 yadi caivaṃ vimṛṣyāmi punaḥ sīdāmi mohitaḥ /
BoCA, 4, 26.2 jānann api ca nīye 'haṃ tāneva narakānpunaḥ //
BoCA, 4, 45.2 yataḥ punaḥ saṃbhṛtaśaktireti na kleśaśatrorgatirīdṛśī tu //
BoCA, 4, 47.1 na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā nāto'nyatra kuhasthitāḥ punarime mathnanti kṛtsnaṃ jagat /
BoCA, 5, 33.1 samprajanyaṃ tadāyāti na ca yātyāgataṃ punaḥ /
BoCA, 5, 39.1 kāyenaivam avastheyam ityākṣipya kriyāṃ punaḥ /
BoCA, 5, 39.2 kathaṃ kāyaḥ sthita iti draṣṭavyaṃ punarantarā //
BoCA, 5, 51.1 lābhasatkārakīrtyarthi parivārārthi vā punaḥ /
BoCA, 5, 105.1 śikṣāsamuccayo'vaśyaṃ draṣṭavyaśca punaḥ punaḥ /
BoCA, 5, 105.1 śikṣāsamuccayo'vaśyaṃ draṣṭavyaśca punaḥ punaḥ /
BoCA, 6, 87.1 jātaṃ cedapriyaṃ śatros tvattuṣṭyā kiṃ punarbhavet /
BoCA, 7, 11.2 kiṃ punaḥ kṛtapāpasya tīvrān narakaduḥkhataḥ //
BoCA, 7, 14.2 mūḍha kālo na nidrāyā iyaṃ naur durlabhā punaḥ //
BoCA, 7, 66.1 balanāśānubandhe tu punaḥ kartuṃ parityajet /
BoCA, 7, 72.2 kathaṃ karomi yenedaṃ punarme na bhavediti //
BoCA, 8, 5.2 yena janmasahasrāṇi draṣṭavyo na punaḥ priyaḥ //
BoCA, 8, 22.2 kiṃ punarmādṛśairajñaistasmāt kiṃ kokacintayā //
BoCA, 8, 64.2 kathaṃ jñātvāpi tatraiva punarutpadyate ratiḥ //
BoCA, 9, 9.2 yadi māyopamaḥ sattvaḥ kiṃ punarjāyate mṛtaḥ //
BoCA, 9, 49.1 vinā śūnyatayā cittaṃ baddhamutpadyate punaḥ /
BoCA, 9, 74.2 athotpannamahaṃ cittaṃ naṣṭe'sminnāstyahaṃ punaḥ //
BoCA, 9, 80.2 na grīvā na śiraḥ kāyaḥ kāyo'tra kataraḥ punaḥ //
BoCA, 9, 125.1 apekṣate cetsāmagrīṃ heturna punarīśvaraḥ /
BoCA, 9, 163.1 punaśca kṣaṇadaurlabhyaṃ buddhotpādo'tidurlabhaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 10.2 navamantrikṛtārakṣā jāyate sma punar vā //
BKŚS, 1, 85.1 itīdaṃ prakṛtīr uktvā pālakaṃ punar abravīt /
BKŚS, 2, 83.2 nipatyotpatya ca punaḥ siṃhāsanatalaṃ gataḥ //
BKŚS, 3, 5.1 dṛśyamānas tayā rājā tāṃ ca paśyan punaḥ punaḥ /
BKŚS, 3, 5.1 dṛśyamānas tayā rājā tāṃ ca paśyan punaḥ punaḥ /
BKŚS, 4, 32.2 vahanasya punaḥ svāmī vipanna iti na śrutam //
BKŚS, 4, 33.2 avipannā gṛhān eva śrūyante punar āgatāḥ //
BKŚS, 4, 34.2 vimuktaḥ punar āyāyān mamāvaidhavyalakṣaṇaiḥ //
BKŚS, 5, 116.1 ārabhya ca tataḥ kālāt kiṃ punaḥ kāraṇaṃ guruḥ /
BKŚS, 5, 134.2 punar āgacchatā kāryam anutkaṇṭhabhujaṃgamam //
BKŚS, 5, 147.2 vādanīyā punar vīṇā geyaṃ vā śanakair api //
BKŚS, 5, 148.2 samādheḥ kiṃ punar yena sākṣiṇo 'pi vimohitāḥ //
BKŚS, 5, 199.1 ākāśayantrāṇi punar yavanāḥ kila jānate /
BKŚS, 6, 22.2 mā sma tāta punar bhrātṝn kopayeḥ kopanān iti //
BKŚS, 7, 38.1 tatas tapantako gatvā punar āgatya coktavān /
BKŚS, 7, 76.1 ahaṃ punar guṇopāyaprayogakuśalo yataḥ /
BKŚS, 7, 81.1 punaś ca gomukhenoktaṃ yātrāṃ lokasya gacchataḥ /
BKŚS, 9, 73.2 punaḥsaṃdarśanāyātas tāta prasthīyatām iti //
BKŚS, 10, 33.1 kiṃ punas trayam ity ukte devyai kathitavān aham /
BKŚS, 10, 68.1 kaḥ punaḥ syād ayaṃ grantha iti śrotuṃ mayecchatā /
BKŚS, 10, 121.2 mayā kuśalam ity uktaṃ mām apṛcchad asau punaḥ //
BKŚS, 10, 160.1 dine 'nyatra ca sevitvā kṣaṇaṃ yuṣmān ahaṃ punaḥ /
BKŚS, 10, 163.1 tayoktaṃ kathayiṣyāmi punar apy āgatāya te /
BKŚS, 10, 192.2 aham apy āci yāmīti punaḥ punar abhāṣata //
BKŚS, 10, 192.2 aham apy āci yāmīti punaḥ punar abhāṣata //
BKŚS, 10, 227.2 vaśayeyaṃ tava prītyai kiṃ punaḥ puruṣeśvaram //
BKŚS, 10, 232.2 moktukāmā tadā prāṇān punar utprekṣitā mayā //
BKŚS, 12, 19.2 na punar dīyate tāvad bālikā śaiśavād iti //
BKŚS, 13, 6.2 nāhaṃ sevitum icchāmi kiṃ punar vyasanaṃ mahat //
BKŚS, 13, 10.1 sābravīd vyaktam adyāpi na jānītha rasaṃ punaḥ /
BKŚS, 13, 10.2 pīyatām iti pītaṃ ca punas tadvacanānmayā //
BKŚS, 13, 20.2 pānaṃ sādhu na paśyāmi kiṃ punar mantriṇām iti //
BKŚS, 13, 22.2 anuṣṭhāne punas tasya svātantryaṃ svāminām iti //
BKŚS, 13, 24.2 punar uktapriyālāpo mām avandata gomukhaḥ //
BKŚS, 13, 42.1 bhāryā punaḥ śarīrārdham ato madanamañjukām /
BKŚS, 15, 52.2 tathaiteṣāṃ gatā rātrir mā sma gacchad yathā punaḥ //
BKŚS, 15, 56.1 tapantakaḥ punaḥ śayyāṃ tyaktvā supto mahītale /
BKŚS, 15, 146.1 punar brūhīti tenoktaḥ punar apy abravīt tritaḥ /
BKŚS, 15, 146.1 punar brūhīti tenoktaḥ punar apy abravīt tritaḥ /
BKŚS, 15, 147.1 punaḥ prītatamenoktaṃ hariṇā yācyatām iti /
BKŚS, 16, 16.2 viśantaṃ nānujānāmi kiṃ punaḥ saumyam īdṛśam //
BKŚS, 17, 119.1 ahaṃ punar idaṃ jānan sadyaḥ pariṇamatphalam /
BKŚS, 18, 29.1 athavā gacchatu bhavān yathāsukham ahaṃ punaḥ /
BKŚS, 18, 124.1 uktaś cāsmi punar yāvad dārikāyā muhūrtakam /
BKŚS, 18, 141.1 tenoktam īdṛśaṃ tattvaṃ na tvaṃ paragṛhaṃ punaḥ /
BKŚS, 18, 143.2 lajjamānaḥ sthitas tūṣṇīm atha tenoditaṃ punaḥ //
BKŚS, 18, 150.1 daridravāṭakaṃ pṛṣṭaḥ kutreti sa mayā punaḥ /
BKŚS, 18, 292.1 saṃbhāvayatu nāmeyam ahaṃ punar imāṃ katham /
BKŚS, 18, 324.1 kathaṃ punar amuṃ deśam āgato 'sīti pṛcchate /
BKŚS, 18, 367.2 sānudāsaḥ punaḥ potam āruhya gatavān iti //
BKŚS, 18, 656.1 punaś ca bhinnapotaś ca pāṇḍyapuryāṃ ca yat tava /
BKŚS, 18, 682.2 āryaputraḥ punar yas te sa nau niścīyatām iti //
BKŚS, 19, 153.2 ninditāmṛtapānena kiṃ punar darśanena te //
BKŚS, 19, 172.1 punaruktaguṇākhyānam etat nāgapuraṃ puram /
BKŚS, 20, 193.2 vardhase devi diṣṭyeti mām uktvoktavatī punaḥ //
BKŚS, 20, 204.2 kasmin punar asau kārye kartavye buddhimān iti //
BKŚS, 20, 308.2 āhūtaḥ punar ādiṣṭam adhyāstānuccam āsanam //
BKŚS, 20, 335.1 punar apy uktavān svāmī sā tathāpi priyā priyā /
BKŚS, 20, 349.1 yadi tyaktaśarīrāṇāṃ śarīraṃ na punar bhavet /
BKŚS, 20, 367.1 tvaṃ punas tasya mitraṃ ca cirāc ca gṛham āgataḥ /
BKŚS, 20, 377.1 tvaṃ punaḥ puruṣaḥ śaktaḥ priyāpatyaś ca yatnataḥ /
BKŚS, 20, 388.2 na punar yat tvayā pāpa duṣkaraṃ duṣkṛtaṃ kṛtam //
BKŚS, 21, 71.2 na vikalpayituṃ śaktaḥ kiṃ punar nyāyyam īdṛśam //
BKŚS, 21, 111.2 dṛḍhodyame punaḥ paśya yadi kaṃcin na paśyasi //
BKŚS, 21, 150.1 punaḥ kāpālikenoktaṃ muñca brāhmaṇam adhvagam /
BKŚS, 22, 37.2 ye punas tasya doṣās tān mithyā bhaṇa guṇā iti //
BKŚS, 22, 146.2 kiṃ punar yaḥ sadācāraḥ sargahetur bhavādṛśaḥ //
BKŚS, 22, 175.1 yaḥ punaḥ svagṛhe mohāt pracchādayati taṃ nṛpaḥ /
BKŚS, 22, 204.2 tat tasyaiva prabhāvena sadyaḥ saṃghaṭitaṃ punaḥ //
BKŚS, 22, 211.2 punaḥsaṃvaraṇaṃ cāsau yāti bhojyānnatām iti //
BKŚS, 22, 213.1 taṃ ca kāpālikaṃ kalpaṃ sāyam ādāya sā punaḥ /
BKŚS, 22, 300.2 yajñaguptaḥ punar dṛṣṭyā sarāgāñjanagarbhayā //
BKŚS, 23, 8.1 śrūyatām asty ahaṃ yuṣmān vanditvā punar āgataḥ /
BKŚS, 23, 30.1 jīyamāne punas tasmiñ jānumūrdhasthamastakāḥ /
BKŚS, 23, 89.2 vanditvā punar abrūtāṃ brūta kiṃ kriyatām iti //
BKŚS, 23, 116.1 ekavidyaḥ punas tatra pragalbho 'pi tapasvikaḥ /
BKŚS, 24, 6.1 dhātrā punar iyaṃ sṛṣṭā komaleva mṛṇālinī /
BKŚS, 24, 31.2 upāviśat punaś coktam upanandena pūrvavat //
BKŚS, 24, 38.1 ṛṣidattā punaḥ sāsraṃ savikāsacalekṣaṇā /
BKŚS, 25, 23.2 kriyatāṃ vatsakauśāmbīsaṃbandhaiva punaḥ kathā //
BKŚS, 25, 49.1 tataḥ śrutadhārāyai mām arpayat sumanāḥ punaḥ /
BKŚS, 25, 49.2 sa ca yātaḥ punar vyādhir mantrāgadabhayād iva //
BKŚS, 25, 83.2 muktvā tvāṃ sthātum anyatra kiṃ punaḥ saṃtatajvaram //
BKŚS, 25, 102.1 pravrajyāyāṃ punar yasyāḥ kāntir yāsīd akṛtrimā /
BKŚS, 26, 2.1 ekadā punar āyātas tayānuṣṭhitasatkriyaḥ /
BKŚS, 26, 19.2 paramārthaṃ punar veda sahasraikaḥ pumān iti //
BKŚS, 26, 40.1 yuṣmākaṃ punar ajñātaśīlacāritrajanmanām /
BKŚS, 27, 38.1 kule ca kulaputrasya jāto jātismaraḥ punaḥ /
BKŚS, 27, 72.1 sā yadā dṛḍhanibandhā pṛcchati sma punaḥ punaḥ /
BKŚS, 27, 72.1 sā yadā dṛḍhanibandhā pṛcchati sma punaḥ punaḥ /
BKŚS, 27, 94.1 yaḥ punar ghaṭanopāyaḥ kāryaḥ sa bhavatānayoḥ /
BKŚS, 28, 65.1 punar āha sa te bhartā chāttratvād durjanaḥ kila /
BKŚS, 28, 67.1 punar uktaṃ tayā smitvā nedaṃ saṃbhāvyate tayoḥ /
BKŚS, 28, 88.1 yat punar mekhalā baddhā niḥsarair bisatantubhiḥ /
Daśakumāracarita
DKCar, 1, 1, 16.1 tatra magadharājaḥ prakṣīṇasakalasainyamaṇḍalaṃ mālavarājaṃ jīvagrāhamabhigṛhya kṛpālutayā punarapi svarājye pratiṣṭhāpayāmāsa //
DKCar, 1, 2, 8.5 pāpiṣṭhairanubhūyamānamatra yātanāviśeṣaṃ vilokya punarapi pūrvaśarīramanena gamyatām iti //
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
DKCar, 1, 2, 13.2 tadanu tadanucarāḥ kalyena sākalye rājakumāramanavalokayanto viṣaṇṇahṛdayāsteṣu teṣu vaneṣu samyag anviṣyānavekṣamāṇā etadanveṣaṇamanīṣayā deśāntaraṃ cariṣṇavo 'tisahiṣṇavo niścitapunaḥsaṃketasthānāḥ parasparaṃ viyujya yayuḥ //
DKCar, 1, 3, 7.1 tathāvidhaṃ māmavekṣya bhūsurānmayā śrutaṃ lāṭapativṛttāntaṃ vyākhyāya coravīrāḥ punaravocan mahābhāga vīraketumantriṇo mānapālasya kiṅkarā vayam /
DKCar, 1, 3, 9.3 tadākarṇya roṣāruṇitanetro mantrī lāṭapatiḥ kaḥ tena maitrī kā punarasya varākasya sevayā kiṃ labhyam iti tānnirabhartsayat te ca mānapālenoktaṃ vipralāpaṃ mattakālāya tathaivākathayan /
DKCar, 1, 4, 19.5 ahamekāntaniketane muṣṭijānupādāghātaistaṃ rabhasānnihatya punarapi vayasyāmiṣeṇa bhavatīm anu niḥśaṅkaṃ nirgamiṣyāmi /
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
DKCar, 1, 5, 23.4 punarapi rājavāhanaṃ samyagālokya asyāṃ līlāvanau pāṇḍuratānimittaṃ kim iti sābhiprāyaṃ vihasyāpṛcchat /
DKCar, 2, 1, 46.1 sa punaḥ prasādyamānastvatpādapadmadvayasya māsadvayamātraṃ saṃdānatāmetya nistaraṇīyāmimām āpadam aparikṣīṇaśaktitvaṃ cendriyāṇāmakalpayat //
DKCar, 2, 2, 46.1 phalaṃ punaḥ paramāhlādanam parasparavimardajanma smaryamāṇamadhuram udīritābhimānamanuttamam sukham aparokṣaṃ svasaṃvedyameva //
DKCar, 2, 2, 86.1 atha punaḥ prakīrṇamalapaṅkaḥ prabalakeśaluñcanavyathaḥ prakṛṣṭatamakṣutpipāsādiduḥkhaḥ sthānāsanaśayanabhojaneṣvapi dvipa iva navagraho balavatībhir yantraṇābhirudvejitaḥ pratyavāmṛśam //
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
DKCar, 2, 2, 132.1 vākpunarmamāpahṛtā //
DKCar, 2, 2, 161.1 upahvare punar ityaśikṣayaṃ dhanamitram upatiṣṭha sakhe ekānta eva carmaratnabhastrikāmimāṃ puraskṛtyāṅgarājam //
DKCar, 2, 2, 164.1 madarthameva saṃvardhitāyāṃ kulapālikāyāṃ maddāridryadoṣāt punaḥ kuberadattena duhitaryarthapataye ditsitāyām udvegād ujhitum asūn upanagarabhavaṃ jaradvanamavagāhya kaṇṭhanyastaśastrikaḥ kenāpi jaṭādhareṇa nivāryaivamuktaḥ kiṃ te sāhasasya mūlam iti //
DKCar, 2, 2, 166.1 sa punarevaṃ kṛpālur anvagrahīt tāta mūḍho 'si //
DKCar, 2, 2, 223.1 sa bhūyo 'pi tarjayannivābravīt sa eṣa dhanagarvo nāma yatparasya bhāryāṃ śulkakrītāṃ punastatpitarau dravyeṇa vilobhya svīcikīrṣasi //
DKCar, 2, 2, 236.1 arthapatistu tam adṛṣṭvā tatkṛtam aparādham ātmasambaddhaṃ matvā mohādbhayādvā pratyākhyāya punardhanamitreṇa vibhāvite kupitena rājñā nigṛhya nigaḍabandhanamanīyata //
DKCar, 2, 2, 274.1 yato 'hamekadā rāgamañjaryāḥ praṇayakopapraśamanāya sānunayaṃ pāyitāyāḥ punaḥ punaḥ praṇayasamarpitamukhamadhugaṇḍūṣam āsvādam āsvādaṃ madenāspṛśye //
DKCar, 2, 2, 274.1 yato 'hamekadā rāgamañjaryāḥ praṇayakopapraśamanāya sānunayaṃ pāyitāyāḥ punaḥ punaḥ praṇayasamarpitamukhamadhugaṇḍūṣam āsvādam āsvādaṃ madenāspṛśye //
DKCar, 2, 2, 286.1 sā punar uddhaṭitajñā paramadhūrtā sāśrugadgadamudañjalistān puruṣānsapraṇāmamāsāditavatī sāmapūrvaṃ mama purastādayācata bhadrakāḥ pratīkṣyatāṃ kaṃcit kālaṃ yāvadasmādasmadīyaṃ sarvaṃ muṣitamarthajātamavagaccheyam iti //
DKCar, 2, 2, 287.1 tatheti taiḥ pratipanne punarmatsamīpamāsādya saumya kṣamasvāsya dāsījanasyaikamaparādham //
DKCar, 2, 2, 302.1 tvayā punaraviśaṅkamadyaiva rājā vijñāpanīyaḥ deva devaprasādādeva purāpi tad ajinaratnam arthapatimuṣitam āsāditam //
DKCar, 2, 2, 314.1 ekadā ca harmyagatāyāstasyāḥ sthānasthitamapi karṇakuvalayaṃ srastamiti samādadhatī pramatteva pracyāvya punar utkṣipya bhūmestenopakanyāpuraṃ kāraṇena kenāpi bhavanāṅgaṇaṃ praviṣṭasya kāntakasyopari pravṛttakuharapārāvatatrāsanāpadeśāt prahasantī prāhārṣam //
DKCar, 2, 2, 351.1 eṣā punarvarākī gṛhyeta //
DKCar, 2, 2, 353.1 yuṣmākam ayam adhikāraḥ na punarasyā varṣīyasyāḥ ityavādiṣam //
DKCar, 2, 2, 366.1 pratyūṣe punarudārakeṇa ca samagacche //
DKCar, 2, 2, 367.1 atha bhagavantaṃ marīciṃ veśakṛcchrād utthāya punaḥ pratitaptatapaḥprabhāvapratyāpannadivyacakṣuṣam upasaṃgamya tenāsmyevaṃbhūtatvaddarśanam avagamitaḥ //
DKCar, 2, 2, 381.1 śrutvā ca smitvā ca devo 'pi rājavāhanaḥ kathamasi kārkaśyena karṇīsutamapyatikrāntaḥ ityabhidhāya punaravekṣyopahāravarmāṇam ācakṣva tavedānīmavasaraḥ ityabhāṣata //
DKCar, 2, 3, 16.1 ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat //
DKCar, 2, 3, 19.1 sa ca rājā diṣṭadoṣājjyeṣṭhaputraiściraṃ vigṛhya punarasahiṣṇutayātimātraṃ ciraṃ prayudhya baddhaḥ //
DKCar, 2, 3, 21.1 dagdhā punaraham asmin api vārddhake hatajīvitam apārayantī hātuṃ pravrajyāṃ kilāgrahīṣam //
DKCar, 2, 3, 31.1 anujāḥ punaratibahavaḥ tairapi ghaṭante paurajānapadāḥ //
DKCar, 2, 3, 34.1 sā tu harṣanirbharanipīḍitā ciraṃ prarudya bahu vilapya śāntā punaḥ svamātrā rājāntaḥpuravṛttāntākhyāne nyayujyata //
DKCar, 2, 3, 41.1 punaridamambāmavocam itthameva tvayāpyananyavyāpārayā nṛpāṅganāsāvupasthātavyā //
DKCar, 2, 3, 42.1 pratyahaṃ ca yadyatra vṛttaṃ tadasmi tvayaiva bodhyaḥ maduktā punariyamudarkasvāduno 'smatkarmaṇaḥ prasādhanāya chāyevānapāyinī kalpasundarīmanuvartatām iti //
DKCar, 2, 3, 46.1 punarahamabhilikhyātmanaḥ pratikṛtim iyamamuṣyai neyā //
DKCar, 2, 3, 72.1 tayā tu kiṃcid iva dhyātvā punarabhihitam amba tava naitadidānīṃ gopyatamam //
DKCar, 2, 3, 76.1 tābhyāṃ punar ajātāpatyābhyām eva kṛtaḥ samayo 'bhūt āvayoḥ putramatyāḥ putrāya duhitṛmatyā duhitā deyā iti //
DKCar, 2, 3, 101.1 abhyarthitaścānayā ekapūrvā punastvāmevopacarya yāvajjīvaṃ rameyam iti //
DKCar, 2, 3, 112.1 punar udīcā pāṭalipathena sparśalabhyaviśālasaudhakuḍyodareṇa śarakṣepamiva gatvā punaḥ prācā piṇḍībhāṇḍīraṣaṇḍamaṇḍitobhayapārśvena saikatapathena kiṃcid uttaram atikramya punaravācīṃ cūtavīthīmagāhiṣi //
DKCar, 2, 3, 112.1 punar udīcā pāṭalipathena sparśalabhyaviśālasaudhakuḍyodareṇa śarakṣepamiva gatvā punaḥ prācā piṇḍībhāṇḍīraṣaṇḍamaṇḍitobhayapārśvena saikatapathena kiṃcid uttaram atikramya punaravācīṃ cūtavīthīmagāhiṣi //
DKCar, 2, 3, 112.1 punar udīcā pāṭalipathena sparśalabhyaviśālasaudhakuḍyodareṇa śarakṣepamiva gatvā punaḥ prācā piṇḍībhāṇḍīraṣaṇḍamaṇḍitobhayapārśvena saikatapathena kiṃcid uttaram atikramya punaravācīṃ cūtavīthīmagāhiṣi //
DKCar, 2, 3, 125.1 māṃ punar anaparādham adhikam āyāsayatītyeṣa eva tasya doṣaḥ //
DKCar, 2, 3, 130.1 punarahamuṣṇamāyataṃ ca niḥśvasya kiṃcid dīnadṛṣṭiḥ sacakitaprasāritābhyāṃ bhujābhyām enām anatipīḍaṃ pariṣvajya nātiviśadam acumbiṣam //
DKCar, 2, 3, 146.1 punarasyāmeva pramadavanavāṭīśṛṅgāṭikāyām ātharvaṇikena vidhinā saṃjñapitapaśunābhihutya mukte hiraṇyaretasi dhūmapaṭena sampraviṣṭena mayāsmin eva latāmaṇḍape sthātavyam //
DKCar, 2, 3, 147.1 tvaṃ punaḥ pragāḍhāyāṃ pradoṣavelāyām ālapiṣyasi karṇe kṛtanarmasmitā vikaṭavarmāṇam dhūrto 'si tvamakṛtajñaśca //
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
DKCar, 2, 3, 184.1 smitvā punarmayoktam kiṃ vā śapathena //
DKCar, 2, 4, 20.0 mantriṇā punaraham āhūyābhyadhāyiṣi bhadra mṛtyurevaiṣa mṛtyuvijayo nāma hiṃsāvihārī //
DKCar, 2, 4, 48.0 yā kila śaunakāvasthāyām agnisākṣikam ātmasātkṛtā gopakanyā saiva kilāryadāsī punaścādya tārāvalītyabhūvam //
DKCar, 2, 4, 65.0 punaḥ prasupte rājani prāhartumadyutāsir āsīt //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 4, 102.0 punaranyo 'pi yadi syādanyāyavṛttis tamapyevameva yathārheṇa daṇḍena yojayiṣyati devaḥ iti //
DKCar, 2, 4, 108.0 maduktaṃ ca kecidanvamanyanta apare punarnininduḥ //
DKCar, 2, 4, 167.0 tāṃ punaravocam adyaiva rājagṛhe kimapi kāryaṃ sādhayitvā pratinivṛtto yuṣmāsu yathārhaṃ pratipatsye iti //
DKCar, 2, 5, 11.1 āsattyanurūpaṃ punarāśliṣṭā yadi spaṣṭamārtaraveṇaiva saha nidrāṃ mokṣyati //
DKCar, 2, 5, 17.1 punar ananukūlasparśaduḥkhāyattagātraḥ prābudhye //
DKCar, 2, 5, 29.1 pratyāsanne ca tasmindevagṛhe punaracintayam kathamiha taruṇenānena saha samājaṃ gamiṣyāmi iti //
DKCar, 2, 5, 41.1 punarapīmamarthaṃ labdhalakṣo yathopapannairupāyaiḥ sādhayiṣyati iti matprabhāvaprasvāpitaṃ bhavantametadeva patraśayanaṃ pratyanaiṣam //
DKCar, 2, 5, 71.1 punastamādāya tāmapi vyājasuptām ullasanmadanarāgavihvalāṃ vallabhāṃ tatraivābhilikhya kācidevaṃbhūtā yuvatirīdṛśasya puṃsaḥ pārśvaśāyinyaraṇyānīprasuptena mayopalabdhā //
DKCar, 2, 5, 102.1 punastvadupahṛte vāsasī paridhāyāpanītadārikāveṣo jāmātā nāma bhūtvā tvāmevānugaccheyam //
DKCar, 2, 6, 23.1 yastvamuttamāt sārthavāhād arthadāsād utpadya kośadāsa iti gurubhirabhihitanāmadheyaḥ punar madatyāsaṅgād veśadāsa iti dviṣadbhiḥ prakhyāpito 'si tasmiṃstvayyuparate yadyahaṃ jīveyaṃ nṛśaṃso veśa iti samarthayeyaṃ lokavādam //
DKCar, 2, 6, 43.1 abhuktapūrvā cāsau purātanena puṃsā pūrvarājaiśca asyāḥ punaranavadyamayātayāmaṃ ca yauvanam iti cintayatyeva mayi sānaghasarvagātrī vyatyastahastapallavāgraspṛṣṭabhūmir ālolanīlakuṭilālakā savibhramaṃ bhagavatīmabhivandya kandukamamandarāgarūṣitākṣam anaṅgam ivālambata //
DKCar, 2, 6, 61.1 anayā tadaktanetrayā rājasūnurupasthito vānarīmivaināṃ drakṣyati viraktaścaināṃ punastyakṣyati iti //
DKCar, 2, 6, 122.1 punaravantirājānugrahād atimahatyā bhūtyā nyavasat //
DKCar, 2, 6, 128.1 punar anuyukto gominīvṛttāntamākhyātavān asti draviḍeṣu kāñcī nāma nagarī //
DKCar, 2, 6, 165.1 śiraḥkampasaṃjñāvāritā ca punaraparakarakeṇācamanamadatta kanyā //
DKCar, 2, 6, 179.1 na tāṃ punardraṣṭumiṣṭavān //
DKCar, 2, 6, 266.1 punarasau gṛhiṇyai svanūpurayugalaṃ preṣaya iti saṃdideśa //
DKCar, 2, 6, 268.1 so 'dyāpyanviṣṭo na dṛṣṭaḥ sa punarayaṃ dvitīya ityaparaṃ prāhiṇot //
DKCar, 2, 6, 280.1 anunītā ca sundari tvadākāronmāditena mayā tvadāvarjane bahūnupāyānbhikṣukīmukhenopanyasya teṣvasiddheṣu punarayamupāyo yāvajjīvam asādhāraṇīkṛtya rantumācaritaḥ //
DKCar, 2, 6, 291.1 punarahamatimṛduni pulinavati kusumalavalāñchite sarastīre 'varopya saspṛhaṃ nirvarṇayaṃstāṃ matprāṇaikavallabhāṃ rājakanyāṃ kandukāvatīmalakṣayam //
DKCar, 2, 6, 293.1 avādīcca nātha tvaddarśanād upoḍharāgā tasminkandukotsave punaḥ sakhyā candrasenāya tvatkathābhireva samāśvāsitāsmi //
DKCar, 2, 7, 106.0 harṣaprakarṣaspṛśoḥ prajñāsattvayordṛṣṭamiha svarūpam ityabhidhāya punaḥ avataratu bhavān iti bahuśrute viśrute vikacarājīvasadṛśaṃ dṛśaṃ cikṣepa devo rājavāhanaḥ //
DKCar, 2, 8, 7.0 sa puṇyaiḥ karmabhiḥ prāṇya puruṣāyuṣam punarapuṇyena prajānām agaṇyatāmareṣu //
DKCar, 2, 8, 28.0 sa punarimānpratyāha ko 'sau mārgaḥ iti //
DKCar, 2, 8, 29.0 punarime bruvate nanu catasro rājavidyāstrayī vārtānvīkṣikī daṇḍanītiriti //
DKCar, 2, 8, 56.0 punarupāsyaiva saṃdhyām prathame rātribhāge gūḍhapuruṣā draṣṭavyāḥ //
DKCar, 2, 8, 61.0 punaḥ ṣaṣṭhe śāstracintākāryacintārambhaḥ //
DKCar, 2, 8, 90.0 apaṇḍitāḥ punararjayanta eva dhvaṃsante //
DKCar, 2, 8, 186.0 tatpratigatya kuśalamasya madvārtāṃ ca devyai raho nivedya punaḥ kumāraḥ śārdūlabhakṣita iti prakāśamākrośanaṃ kāryam //
DKCar, 2, 8, 188.0 punastayā tvanmukhena sa vācyaḥ yadapekṣayā tvanmatamatyakramiṣaṃ so 'pi bālaḥ pāpena me paralokamagāt //
DKCar, 2, 8, 191.0 punaranena vatsanābhanāmnā mahāviṣeṇa saṃnīya toyaṃ tatra mālāṃ majjayitvā tayā sa vakṣasi mukhe ca hantavyaḥ //
DKCar, 2, 8, 193.0 punaranenāgadena saṃgamite 'mbhasi tāṃ mālāṃ majjayitvā svaduhitre deyā //
DKCar, 2, 8, 195.0 punaḥ pracaṇḍavarmaṇe saṃdeśyam anāyakamidaṃ rājyam //
DKCar, 2, 8, 198.0 punarāryaprāyānpauravṛddhānāptāṃśca mantrivṛddhānekānte bravītu devī svapne 'dya me devyā vindhyavāsinyā kṛtaḥ prasādaḥ //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
DKCar, 2, 8, 261.0 atratyāśca maulāḥ prakṛtayaḥ prathamameva rājasutābhyudayābhilāṣiṇya idānīṃ ca punarmayā dānamānādyāvarjanena viśvāsitā viśeṣeṇa rājaputramevābhikāṅkṣanti //
DKCar, 2, 8, 284.0 ahaṃ ca yāvadiṣṭajanopalambhaṃ kiyantamapyanehasaṃ bhuvaṃ vibhramya tamāsādya punaratra sameṣyāmi ityākarṇya mātrānumatena rājñāhamagādi yad etad asmākam etadrājyopalambhalakṣaṇasyaitāvato 'bhyudayasyāsādhāraṇo heturbhavāneva //
DKCar, 2, 9, 21.0 punaryadecchā bhavati tadā pitroścaraṇābhivandanāyāgantavyam iti //
Divyāvadāna
Divyāv, 1, 80.0 mātā sāśrudurdinavadanā kathayati putra kadācidahaṃ putrakaṃ punarapi jīvantaṃ drakṣyāmīti //
Divyāv, 1, 128.0 tau na kasyacit punarapi śraddadhātumārabdhau //
Divyāv, 1, 202.0 tataḥ paścāt punarapi tadvimānaṃ prādurbhūtam tā apsarasaḥ prādurbhūtāḥ //
Divyāv, 1, 247.0 tataḥ paścāt punarapi tadvimānaṃ prādurbhūtam //
Divyāv, 1, 335.0 dṛṣṭvā ca punaḥ śroṇaṃ koṭikarṇamidamavocat ehi śroṇa svāgataṃ te //
Divyāv, 1, 344.0 asti kaścid dṛṣṭaḥ paralokāt punarāgacchan bhadramukha eṣo 'hamāgataḥ //
Divyāv, 1, 360.0 asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan bhadramukha eṣo 'hamāgataḥ //
Divyāv, 1, 374.0 asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan sa kathayati eṣo 'hamāgataḥ //
Divyāv, 1, 436.0 tena khalu punaḥ samayena śroṇaḥ koṭikarṇastasyāmeva parṣadi saṃniṣaṇṇo 'bhūt saṃnipatitaḥ //
Divyāv, 1, 476.0 sā cet kṣayadharmiṇī bhavati tāṃ tyaktvā punar navā grahītavyā //
Divyāv, 2, 12.0 punarapyasya putro jātaḥ //
Divyāv, 2, 349.0 dṛṣṭvā ca punarbhikṣūnāmantrayate sma eṣa bhikṣavo 'nāthapiṇḍado gṛhapatiḥ saprābhṛta āgacchati //
Divyāv, 2, 455.0 dṛṣṭvā ca punaḥ kathayati ārya pūrṇa kiṃ viheṭhayasīti āyuṣmān pūrṇaḥ kathayati jarādharmo 'ham //
Divyāv, 2, 520.0 punarapi pṛcchati bhadanta pūrṇa kiṃ bhagavānāgataḥ āyuṣmān pūrṇaḥ kathayati mahārāja na bhagavān api tu khalu sthavirasthavirā eva te bhikṣava iti //
Divyāv, 2, 534.0 punarapi rājā vismayotphullalocanaḥ pṛcchati ārya pūrṇa idaṃ kim sa kathayati mahārāja bhagavatā kanakamarīcivarṇaprabhā utsṛṣṭeti //
Divyāv, 2, 643.0 dṛṣṭvā ca punaḥ sasambhramāt tatsakāśamupasaṃkramya kathayati cirādbata putrakaṃ paśyāmīti //
Divyāv, 3, 14.0 dṛṣṭvā ca punarāyuṣmantamāmantrayate icchasi tvamānanda yo 'sau yūpa ūrdhvaṃ vyāmasahasraṃ tiryak ṣoḍaśapravedho nānāratnavicitro divyaḥ sarvasauvarṇo rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā nadyāṃ gaṅgāyāṃ āplāvitaḥ taṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yo 'yaṃ bhagavān yūpamucchrāpayet bhikṣavaḥ paśyeyuḥ //
Divyāv, 3, 66.0 sa yāvattāvad dharmeṇa rājyaṃ kārayitvā punarapi adharmeṇa rājyaṃ kārayituṃ pravṛttaḥ //
Divyāv, 3, 155.0 śrutvā ca punaḥ so 'pi caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ gaṅgāyā uttare kūle 'vasthitaḥ //
Divyāv, 3, 163.0 dṛṣṭvā ca punaramātyān pṛcchati kimayaṃ bhavanto vāsavasya rājño vijite mahānudārāvabhāsaḥ te kathayanti deva vāsavasya rājño vijite ratnaśikhī nāma samyaksambuddha utpannaḥ //
Divyāv, 4, 50.0 śrutvā punaḥ saṃjātāmarṣo yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 5, 2.0 anyatamo brāhmaṇo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva parvataṃ samantato bhadrakaṃ dṛṣṭvā ca punarbhagavantamabhigamya gāthābhiḥ stotumārabdhaḥ //
Divyāv, 6, 9.0 dṛṣṭvā ca punarasyaitadabhavat kiṃ cāpi śramaṇo gautamo mamāntikādabhirūpataraḥ noccatara iti //
Divyāv, 6, 60.0 śrutvā ca punaḥ kutūhalajātaḥ sahāntaḥpureṇa kumārairamātyairbhaṭabalāgrair naigamajānapadaiśca draṣṭuṃ samprasthitaḥ //
Divyāv, 6, 64.0 śrutvā ca punasteṣāṃ duḥkhadaurmanasyamutpannam vṛthā asmākamāgamanaṃ jātamiti //
Divyāv, 7, 5.0 śrutvā ca punaryena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 7, 87.0 śrutvā ca punaryena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 7, 183.0 śrutvā ca punaḥ pṛcchati bhavantaḥ kimeṣa uccaśabdo mahāśabda iti //
Divyāv, 8, 36.0 dṛṣṭvā ca punaḥ parasparaṃ kathayanti gacchatu bhagavān saśrāvakasaṃghaḥ //
Divyāv, 8, 52.0 punarapi bhagavān sārthaparivṛto bhikṣusaṃghapuraskṛto rājagṛhāt śrāvastīṃ samprasthitaḥ //
Divyāv, 8, 57.0 dṛṣṭvā ca punaḥ parasparaṃ saṃlapanti bhagavān gacchatu bhikṣusaṃghaṃ muṣiṣyāmaḥ //
Divyāv, 8, 75.0 dṛṣṭvā ca punaścittānyabhiprasādya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 8, 163.0 kathaṃ punaḥ sarvasattvān dhanena saṃtarpayiṣyāmīti cintāparo middhamavakrāntaḥ //
Divyāv, 8, 172.0 atha supriyasya sārthavāhasya suptapratibuddhasya etadabhavat aho bata me sā devatā punarapi darśayet diśaṃ copāyaṃ ca vyapadiśed badaradvīpamahāpattanasya gamanāyeti cintāparo middhamavakrāntaḥ //
Divyāv, 8, 227.0 vairambhe mahāsamudre vairambhā nāma vāyavo vānti yaistadudakaṃ kṣobhyate yatrāgatir makarakacchapavallakaśiśumārādīnāṃ pretapiśācakumbhāṇḍakaṭapūtanādīnāṃ kaḥ punarvādo manuṣyāṇām //
Divyāv, 8, 343.0 dṛṣṭvā punarmaghāya sārthavāhāyārocayati yatkhalu mahāsārthavāha jānīyāḥ ekapāṇḍaraṃ pānīyaṃ paśyāmi //
Divyāv, 8, 348.0 punarapi gacchan paśyati supriyo mahāsārthavāhaḥ śastravarṇaṃ pānīyam //
Divyāv, 8, 349.0 dṛṣṭvā ca punarmaghāya sārthavāhāyārocayati yat khalu mahāsārthavāha jānīyāḥ śastravarṇaṃ pānīyaṃ dṛśyate //
Divyāv, 8, 357.0 dṛṣṭvā ca punarmaghāya sārthavāhāyārocayati yatkhalu mahāsārthavāha jānīyāḥ nīlapītalohitāvadātaṃ pānīyaṃ dṛśyate antarjale ca dīpārciṣo dīpyamānāḥ //
Divyāv, 8, 405.0 dṛṣṭvā ca punarudyānaṃ gatvā cintayati yadyapyahaṃ nagaramadrākṣam tadapi śūnyam //
Divyāv, 8, 522.0 śrutvā ca punarbrahmadattaḥ kāśirāja ānanditaḥ //
Divyāv, 8, 525.0 srutvā ca punarupasaṃkramya supriyaṃ mahāsārthavāhamidamavocan parikṣīṇadhanāḥ sma iti //
Divyāv, 8, 528.0 śrutvā ca punaḥ prakrāntaḥ //
Divyāv, 9, 34.0 śrutvā ca punarvyathitāste parasparaṃ kathayanti pūrvaṃ tāvadvayaṃ śramaṇena gautamena madhyadeśānnirvāsitāḥ //
Divyāv, 10, 19.1 vigatadurbhikṣabhayāḥ subhikṣe punarapyupāgamiṣyanti //
Divyāv, 10, 35.1 dṛṣṭvā ca punaḥ saṃlakṣayati etadapyahaṃ parityajya niyataṃ prāṇairviyokṣye yannvahaṃ svapratyaṃśamasmai pravrajitāya dadyāmiti //
Divyāv, 11, 106.1 yatpunaridānīṃ mamāntike cittaṃ prasāditam tasya karmaṇo vipākena divyaṃ mānuṣaṃ sukhamanubhūya pratyekāṃ bodhimadhigamiṣyati //
Divyāv, 11, 107.1 evaṃ hi ānanda tathāgatānāṃ cittaprasādo 'pyacintyavipākaḥ kiṃ punaḥ praṇidhānam //
Divyāv, 12, 84.1 śrutvā ca punaḥ śrāvastīṃ samprasthitāḥ //
Divyāv, 12, 126.1 atha tīrthyānāmetadabhavat kiṃ punaḥ śramaṇo gautamaḥ saptabhirdivasairanadhigatamadhigamiṣyati atha vā niṣpalāyiṣyati atha vā pakṣaparyeṣaṇaṃ kartukāmas teṣāmetadabhavat na hyeva śramaṇo gautamo niṣpalāyiṣyati nāpyanadhigatamadhigamiṣyati //
Divyāv, 12, 236.1 dṛṣṭvā ca punastīrthyānidamavocat vidarśitaṃ bhagavatottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 240.1 adrākṣustīrthyā bhagavataḥ prātihāryamaṇḍapaṃ prajvalitam dṛṣṭvā ca punaḥ prasenajitaṃ kauśalamidamavocan eṣa idānīṃ mahārāja śramaṇasya gautamasya prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 12, 248.1 dṛṣṭvā ca punastīrthyānāmantrayate vidarśitaṃ bhagavatottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 275.1 dṛṣṭvā ca punar na tathā dvādaśavarṣe 'bhyastaśamatho yogācārasya cittasya kalyatāṃ janayati aputrasya vā putraḥ pratilambho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathā tatprathamataḥ pūrvabuddhāropitakuśalamūlānāṃ tatprathamato buddhadarśanam //
Divyāv, 12, 334.1 atha lokottaracittamutpādayanti tatrāgatirbhavati pratyekabuddhānāmapi kaḥ punarvādaḥ śrāvakāṇām atha śakrabrahmādīnāṃ devānāmetadabhavat kimarthaṃ bhagavatā laukikaṃ cittamutpāditam teṣāmetadabhavat śrāvastyāṃ mahāprātihāryaṃ vidarśayitukāmo hitāya prāṇinām //
Divyāv, 12, 361.1 tena khalu punaḥ samayena pāñciko mahāsenāpatistasyāmeva parṣadi saṃnipatito 'bhūt saṃnipatitaḥ //
Divyāv, 12, 399.1 kālagataṃ dṛṣṭvā ca punaḥ puṣkiriṇyā uddhṛtya ekānte chorayitvā prakrāntāḥ //
Divyāv, 13, 2.1 tena khalu punaḥ samayena śiśumāragirau bodho nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī //
Divyāv, 13, 20.1 śrutvā ca punarasyaitadabhavat ahamapi tāvat tāṃ putrasyārthāya prārthayāmi //
Divyāv, 13, 24.1 yāvat punarapi bodhasya gṛhapateḥ patnyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā //
Divyāv, 13, 53.1 tadgṛhaṃ pratisaṃskṛtaṃ punaragninā dagdham //
Divyāv, 13, 67.1 ahaṃ punar na yāsyāmīti //
Divyāv, 13, 183.1 tasyāsau dārikā punaḥ preṣitā dārike gaccha cirayatyasau paśya kimarthaṃ nāgacchatīti //
Divyāv, 13, 225.1 dṛṣṭvā ca punarbhikṣūnāmantrayate sma tṛpyata bhikṣavaḥ sarvabhavopapattibhyaḥ //
Divyāv, 13, 255.2 bhraṣṭaḥ svāgataśabdo 'yaṃ kutaḥ punarihāgataḥ /
Divyāv, 13, 324.1 śrutvā ca punaḥ saṃghāt saṃghaṃ pūgātpūgaṃ saṃgamya śuśumāragirer niṣkramya yena bhagavāṃstenopasaṃkrāntāḥ //
Divyāv, 13, 365.1 dṛṣṭvā ca punaḥ saṃlakṣayati kimanena śramaṇakena mama mṛtipravṛttir yena me bhavanamāgacchatīti punaḥ saṃlakṣayati āganturayam āgacchatu tāvaditi //
Divyāv, 13, 365.1 dṛṣṭvā ca punaḥ saṃlakṣayati kimanena śramaṇakena mama mṛtipravṛttir yena me bhavanamāgacchatīti punaḥ saṃlakṣayati āganturayam āgacchatu tāvaditi //
Divyāv, 13, 425.1 śrutvā ca punaryenāyuṣmān svāgatastenopasaṃkrāntaḥ //
Divyāv, 13, 437.1 śrutvā ca punaḥ śrāvastyā niṣkramya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 13, 445.1 śrutvā ca punaryenāyuṣmān svāgatastenopasaṃkrāntaḥ //
Divyāv, 14, 4.1 dṛṣṭvā punaryena sa devaputrastenopasaṃkrāntaḥ //
Divyāv, 15, 7.0 dṛṣṭvā ca punarbhikṣūnāmantrayate sma paśyata yūyaṃ bhikṣava etaṃ bhikṣuṃ keśanakhastūpe sarvaśarīreṇa praṇipatya cittamabhiprasādayantam evaṃ bhadanta //
Divyāv, 15, 9.0 atha teṣāṃ bhikṣūṇāmetadabhavat puruṣamātrāyām yāvadgartāyāṃ na śakyate vālukā gaṇayitum kutaḥ punaraśītiyojanasahasrāṇi yāvat kāñcanacakramiti //
Divyāv, 16, 13.0 dṛṣṭvā ca punastvaritatvaritamantarjanamāmantrayata eṣa bhadanto bhagavānāgacchati āsanamasya prajñāpayateti hṛṣṭamadhurasvareṇa nikūjataḥ //
Divyāv, 16, 21.0 dṛṣṭvā ca punarbhagavantamidamavocat nāhetupratyayaṃ bhadanta tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti //
Divyāv, 16, 29.0 śrutvā ca punaḥ śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyāḥ paścādbhaktapiṇḍapātapratikrāntāḥ pātracīvaraṃ pratisamayya pādau prakṣālya yena bhagavāṃstenopasaṃkrāntāḥ //
Divyāv, 16, 34.0 evaṃ hi bhikṣavo mahāphalaṃ dharmaśravaṇaṃ mahānuśaṃsakam kaḥ punarvādo dharmadeśanā dharmābhisamayo vā //
Divyāv, 17, 59.1 punaraparamānanda bhikṣurmaharddhiko bhavati mahānubhāvaḥ //
Divyāv, 17, 65.1 punaraparamānanda //
Divyāv, 17, 70.1 punaraparamānanda yasmin samaye bodhisattvo mātuḥ kukṣer niṣkrāmati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 74.1 punaraparamānanda yasmin samaye bodhisattvo 'nuttaraṃ jñānamadhigacchati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 78.1 punaraparamānanda yasmin samaye tathāgatas triparivartadvādaśākāraṃ dharmacakraṃ parivartayati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 82.1 punaraparamānanda yasmin samaye tathāgato jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinadanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 86.1 punaraparamānanda nacirasyedānīṃ tathāgatasya nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati //
Divyāv, 17, 170.1 tairamātyaiḥ punaḥ saṃdeśo visarjitaḥ pitā te kāladharmaṇā saṃyuktaḥ //
Divyāv, 17, 285.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate sma kimetaddivaukasa citropacitrān vṛkṣānāpīḍakajātān //
Divyāv, 17, 288.1 śrutvā ca punā rājā māndhātā amātyānāmantrayate paśyatha yūyaṃ grāmaṇyaścitropacitrān vṛkṣānāpīḍakajātān evaṃ deva //
Divyāv, 17, 291.1 adrākṣīdrājā māndhātā sumerupārśvenānuyāyañ śvetaśvetaṃ pṛthivīpradeśaṃ dṛṣṭvā ca punar divaukasaṃ yakṣaṃ āmantrayate kimetaddivaukasa śvetaśvetaṃ pṛthivīpradeśam etaddeva uttarakauravakāṇāṃ manuṣyāṇām akṛṣṭoptaṃ taṇḍulaphalaśālim yata uttarakauravakā manuṣyā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjanti //
Divyāv, 17, 348.1 yato nāgaistaiḥ karoṭapāṇibhirdevaiḥ sārdhaṃ miśrībhāvaṃ gatvā punastadbalāgraṃ stambhitam //
Divyāv, 17, 355.1 yatastaiḥ sambhūya nāgairdevaiśca punastadbalāgraṃ stambhitam //
Divyāv, 17, 378.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa nīlanīlā vanarājirmegharājirivonnatā eṣā deva devānāṃ pārijātako nāma kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 380.1 śrutvā ca punā rājā mūrdhāto 'mātyānāmantrayate paśyatha yūyaṃ nīlanīlāṃ vanarājiṃ megharājimivonnatām evaṃ deva //
Divyāv, 17, 384.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa śvetaśvetamabhrakūṭamivonnatam eṣā deva devānāṃ trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 17, 386.1 śrutvā ca punaramātyānāmantrayate paśyatha yūyaṃ grāmaṇyaḥ śvetaśvetamabhrakūṭamivonnatam evaṃ deva //
Divyāv, 17, 445.1 dharmatā ca punareṣāṃ devāsurāṇām yudhyatāṃ rathā vaihāyasena tiṣṭhanti //
Divyāv, 17, 465.1 yadā ca punastena janakāyena śrutaṃ rājā mūrdhāto glāno maraṇāvasthita iti tataste 'mātyā janapadāścānekāni prāṇiśatasahasrāṇi rājānaṃ mūrdhātamupasaṃkramya darśanāya //
Divyāv, 18, 9.1 evamukte ca punaḥ sarva eva sattvāḥ saṃpattikāmā vipattipratikūlāstaṃ śrutvā tasmin mahāsamudre vyavasitāḥ samavataritum //
Divyāv, 18, 54.1 punarasau karṇadhāro vaṇijāṃ kathayati śṛṇvantu bhavantaḥ nāsmākamidānīṃ jīvitopāyaḥ kaścidyena vayamasmādbhayāt mucyema //
Divyāv, 18, 70.1 śrutvā ca punarbhagavatā sa nādastathā adhiṣṭhito yathā tena timiṃgilena śrutam //
Divyāv, 18, 110.1 punarapi gṛhasvāminaṃ vijñāpayati āryaputra naiva tṛptimupagacchāmi //
Divyāv, 18, 134.1 pratyavasṛteṣu bhikṣubhikṣuṇīṣu ca punaḥ pipāsāduḥkhaṃ pratisaṃvedayamāno rodituṃ pravṛttaḥ //
Divyāv, 18, 163.1 punaśca pṛcchati vatsa kimidānīṃ tṛpto 'si atha sa tamupādhyāyaṃ vadati na tṛpto 'smi //
Divyāv, 18, 188.1 tenocyata ārya punarbhokṣyase sa kathayati mahātman yadi te parityaktam //
Divyāv, 18, 192.1 tenoktam ārya punarbhokṣyase sa kathayati mahātman yadi te parityaktam //
Divyāv, 18, 193.1 yatastasmācchakaṭādannapānaṃ gṛhītvā trayāṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 195.1 pṛṣṭa ārya punarbhokṣyase sa kathayati yadi te parityaktam //
Divyāv, 18, 196.1 yataḥ sa gṛhapatistasmādannapānaṃ gṛhītvā yena caturṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 198.1 pṛṣṭa ārya punarbhokṣyase bhūyaḥ sa kathayati yadi te parityaktam //
Divyāv, 18, 199.1 yataḥ punastasmācchakaṭādyena pañcabhikṣūṇāmannapānaistṛptiḥ syāt tāvadgṛhītvā punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 199.1 yataḥ punastasmācchakaṭādyena pañcabhikṣūṇāmannapānaistṛptiḥ syāt tāvadgṛhītvā punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 346.1 yataḥ sahasrayodhyāha tvayā punarmahāśreṣṭhin katamasyāṃ bodhau praṇidhānaṃ kṛtaṃ tena mahāśreṣṭhinoktam anuttarasyāṃ bodhau cittamutpāditam //
Divyāv, 18, 383.1 yataḥ sā kanyā rājñā pradānabuddhyā parityaktā na punargṛhītā sumatināpi māṇavenāpratigṛhyamāṇā rājño dīpasya dīpāvatīṃ nagarīṃ gatā //
Divyāv, 18, 404.1 sā kathayati gacchata punarapi tatra puṣkiriṇyām yadi matpuṇyair nīlotpalapadmam anuddhṛtamāsādyeta //
Divyāv, 18, 564.1 evamasau vaṇigdārako mātrā bahuvidhairanunayavacanairvinītaśokastayā mātrā tasmin pātake 'saddharme punaḥ punaratīva saṃjātarāgaḥ pravṛttaḥ //
Divyāv, 18, 564.1 evamasau vaṇigdārako mātrā bahuvidhairanunayavacanairvinītaśokastayā mātrā tasmin pātake 'saddharme punaḥ punaratīva saṃjātarāgaḥ pravṛttaḥ //
Divyāv, 18, 615.1 tataḥ punaḥ pṛṣṭo mā tāvanmātṛghātako 'si tenoktam ārya ghātitā mayā mātā //
Divyāv, 19, 10.1 dṛṣṭvā ca punaḥ patnīmādāya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 19, 101.1 dṛṣṭvā ca punargāthāṃ bhāṣate //
Divyāv, 19, 107.1 śrutvā ca punarasyaitadabhavan na bhagavān nirarthakaṃ śītavanaṃ gacchati //
Divyāv, 19, 112.1 dṛṣṭvā ca punargāthāṃ bhāṣate //
Divyāv, 19, 160.1 śrutvā ca punaḥ saṃlakṣayati bhagavatā asau vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyāṃ mānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 233.1 dṛṣṭvā ca punarjyotiṣkasya gṛhapateḥ kathayanti gṛhapate kimetaditi tena teṣāṃ vistareṇārocitam //
Divyāv, 19, 281.1 tairasau sārthaḥ punaḥ pratinivartya śulkitaḥ //
Divyāv, 19, 289.1 taiste punaḥ pratyavekṣitāḥ //
Divyāv, 19, 306.1 sa taṃ punargṛhītvā punaśchatranāḍikāyāṃ prakṣipya prakrāntaḥ //
Divyāv, 19, 306.1 sa taṃ punargṛhītvā punaśchatranāḍikāyāṃ prakṣipya prakrāntaḥ //
Divyāv, 19, 331.1 jyotiṣkaḥ kathayati brāhmaṇa punaḥ paśyainaṃ yo 'sau aparibhuktaka iti sa kaṇṭakavāṭasyopariṣṭāt kṣipto 'sajjamāno gataḥ //
Divyāv, 19, 370.1 punarmadhyaṃ janaṃ dṛṣṭvā indriyāṇyutkṣiptumārabdhaḥ //
Divyāv, 19, 469.1 śrutvā ca punarasyaitadabhavad bahuśo mayā bhagavānantargṛhe upanimantrya bhojitaḥ //
Divyāv, 20, 46.1 tena khalu punaḥ samayena sarvajambudvīpādannādyaṃ parikṣīṇamanyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 49.1 dṛṣṭvā ca punarasyaitadabhavat kliśyanti bateme sattvāḥ saṃkliśyanti bateme sattvā yatra hi nāma asyāmeva nava māsān kukṣau uṣitvā asyā eva stanau pītvā atraiva kālaṃ kariṣyati iti //
Divyāv, 20, 65.1 dṛṣṭvā ca punarmahāmātrānāmantrayate paśyata paśyata grāmaṇyaḥ //
Divyāv, 20, 87.1 dharmatā punarbhagavatāṃ pratyekabuddhānāṃ kāyikī dharmadeśanā na vācikī //
Divyāv, 20, 92.1 ta evamāhur yadā devasya śrīsaubhāgyasampadāsīt tadā vayaṃ devena sārdhaṃ krīḍatā ramatā kathaṃ punarvayamidānīṃ devaṃ paścime kāle paścime samaye parityakṣyāma iti //
Harivaṃśa
HV, 1, 31.1 tato 'sṛjat punar brahmā rudraṃ roṣātmasaṃbhavam /
HV, 2, 51.2 kathaṃ prācetasatvaṃ sa punar lebhe mahātapāḥ //
HV, 2, 54.2 punaś caiva nirudhyante vidvāṃs tatra na muhyati //
HV, 3, 4.2 tataḥ saṃcintya tu punaḥ prajāhetoḥ prajāpatiḥ //
HV, 3, 18.1 haryaśveṣv atha naṣṭeṣu dakṣaḥ prācetasaḥ punaḥ /
HV, 3, 50.1 tatra viṣṇuś ca śakraś ca jajñāte punar eva hi /
HV, 3, 55.2 ete yugasahasrānte jāyante punar eva ha //
HV, 3, 107.2 mā rodīr iti taṃ śakraḥ punaḥ punar athābravīt //
HV, 3, 107.2 mā rodīr iti taṃ śakraḥ punaḥ punar athābravīt //
HV, 3, 108.1 so 'bhavat saptadhā garbhas tam indro ruṣitaḥ punaḥ /
HV, 5, 20.1 tataḥ punar mahātmānaḥ pāṇiṃ venasya dakṣiṇam /
HV, 6, 16.1 ṛṣibhiḥ śrūyate cāpi punar dugdhā vasuṃdharā /
HV, 6, 18.1 tataḥ punar devagaṇaiḥ puraṃdarapurogamaiḥ /
HV, 6, 20.1 pitṛbhiḥ śrūyate cāpi punar dugdhā vasuṃdharā /
HV, 6, 25.1 asuraiḥ śrūyate cāpi punar dugdhā vasuṃdharā /
HV, 6, 28.1 yakṣaiś ca śrūyate rājan punar dugdhā vasuṃdharā /
HV, 6, 30.1 rākṣasaiś ca piśācaiś ca punar dugdhā vasuṃdharā /
HV, 6, 33.1 padmapatre punar dugdhā gandharvaiḥ sāpsarogaṇaiḥ /
HV, 6, 35.1 śailaiś ca śrūyate dugdhā punar devī vasuṃdharā /
HV, 7, 54.2 sraṣṭāraṃ sarvabhūtānāṃ kalpānteṣu punaḥ punaḥ /
HV, 7, 54.2 sraṣṭāraṃ sarvabhūtānāṃ kalpānteṣu punaḥ punaḥ /
HV, 8, 14.2 bhartuḥ samīpaṃ gaccheti niyuktā ca punaḥ punaḥ //
HV, 8, 14.2 bhartuḥ samīpaṃ gaccheti niyuktā ca punaḥ punaḥ //
HV, 8, 28.2 tulyeṣv abhyadhikaḥ snehaḥ kriyate 'ti punaḥ punaḥ /
HV, 8, 28.2 tulyeṣv abhyadhikaḥ snehaḥ kriyate 'ti punaḥ punaḥ /
HV, 10, 16.3 yadi te dvāv imau śaṅkū na syātāṃ vai kṛtau punaḥ //
HV, 11, 11.2 vartante pitaraḥ svarge keṣāṃcin narake punaḥ /
HV, 11, 13.2 kathaṃ ca śaktās te dātuṃ nirayasthāḥ phalaṃ punaḥ /
HV, 11, 13.3 ke vā te pitaro 'nye sma kān yajāmo vayaṃ punaḥ //
HV, 11, 32.2 te vātha pitaro 'nye vā kān yajāmo vayaṃ punaḥ //
HV, 11, 37.1 āpyāyitāś ca te śrāddhaiḥ punar āpyāyayanti vai /
HV, 12, 32.1 tatas te punar āgamya putrān ūcur divaukasaḥ /
HV, 13, 1.3 sanatkumāreṇa punaḥ pṛṣṭavān devam avyayam //
HV, 13, 9.2 punar yugasahasrānte jāyante brahmavādinaḥ //
HV, 13, 35.3 kanyaiva bhūtvā lokān svān punaḥ prāpsyasi durlabhān //
HV, 13, 38.1 etān utpādya putrāṃs tvaṃ punar lokān avāpsyasi /
HV, 13, 48.2 mahāyogī tadā gantā punar āvartinīṃ gatim //
HV, 13, 67.2 udagāyanam apy agnāv agnyabhāve 'psu vā punaḥ //
HV, 14, 5.2 tatas te punar ājātiṃ bhraṣṭāḥ prāpsyanti kutsitāṃ //
HV, 14, 8.1 tataś ca yogaṃ prāpsyanti pūrvajātikṛtaṃ punaḥ /
HV, 14, 9.1 evaṃ dharme ca te buddhir bhaviṣyati punaḥ punaḥ /
HV, 14, 9.1 evaṃ dharme ca te buddhir bhaviṣyati punaḥ punaḥ /
HV, 15, 25.1 vibhrājaḥ punar ājātaḥ sukṛteneha karmaṇā /
HV, 18, 29.1 te tam ūcur dvijāḥ sarve pitaraṃ punar eva hi /
HV, 21, 24.2 rajiputro 'ham ity uktvā punar evābravīd vacaḥ //
HV, 24, 18.1 devabhāgas tato jajñe tato devaśravāḥ punaḥ /
HV, 25, 3.2 citrā subhadreti punar vikhyātā kurunandana //
HV, 27, 17.3 jajñe punar vasus tasmād abhijit tu punar vasoḥ //
HV, 27, 17.3 jajñe punar vasus tasmād abhijit tu punar vasoḥ //
HV, 28, 27.2 punar dvāravatīm etya hataṃ kṛṣṇaṃ nyavedayan //
HV, 29, 33.1 punar dvāravatīṃ prāpte tasmin dānapatau tataḥ /
HV, 29, 39.2 dadau hṛṣṭamanāḥ kṛṣṇas taṃ maṇiṃ babhrave punaḥ //
HV, 30, 13.1 yena saiṃhaṃ vapuḥ kṛtvā dvidhā kṛtvā ca tat punaḥ /
Harṣacarita
Harṣacarita, 1, 56.1 etāni tānyātmapramādaskhalitavailakṣyāṇi yairyāpyatāṃ yātyavidagdho jana ityuktvā punarāha vatse sarasvati viṣādaṃ mā gāḥ //
Harṣacarita, 1, 86.3 avatara kalahaṃsi vāpikāṃ punarapi yāsyasi paṅkajālayam //
Harṣacarita, 1, 87.1 tacchrutvā sarasvatī punaracintayad aham ivānena paryanuyuktā //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 159.1 atha muhūrtamātramiva sthitvā smṛtvā ca tāṃ tasya rūpasaṃpadaṃ punaḥ punar vyasmayatāsyā hṛdayam //
Harṣacarita, 1, 159.1 atha muhūrtamātramiva sthitvā smṛtvā ca tāṃ tasya rūpasaṃpadaṃ punaḥ punar vyasmayatāsyā hṛdayam //
Harṣacarita, 1, 194.1 tacchrutvā punarapi sāvitrī samabhāṣata atimahānubhāvaḥ khalu kumāro yenaivam avijñāyamāne kṣaṇadṛṣṭe 'pi jane paricitimanubadhnāti //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 241.1 sadbhartṛślāghayā darśayitumiva hṛdayenādāya dadhīcaṃ pitāmahādeśātsamaṃ sāvitryā punarapi brahmalokamāruroha //
Harṣacarita, 1, 268.1 atha śanaiḥ śanair atyudāravyavahṛtimanohṛnti bṛhanti rājakulāni vīkṣamāṇaḥ niravadyavidyāvidyotitāni gurukulāni ca sevamānaḥ mahārhālāpagambhīraguṇavadgoṣṭhīścopatiṣṭhamānaḥ svabhāvagambhīradhīrdhanāni vidagdhamaṇḍalāni ca gāhamānaḥ punarapi tām eva vaipaścitīm ātmavaṃśocitāṃ prakṛtimabhajat //
Kirātārjunīya
Kir, 1, 42.1 vihāya śāntiṃ nṛpa dhāma tat punaḥ prasīda saṃdhehi vadhāya vidviṣām /
Kir, 2, 17.1 dviṣatā vihitaṃ tvayāthavā yadi labdhā punar ātmanaḥ padam /
Kir, 9, 43.2 kāminām iti vacaḥ punaruktaṃ prītaye navanavatvam iyāya //
Kir, 9, 51.1 pātum āhitaratīny abhileṣus tarṣayanty apunaruktarasāni /
Kir, 10, 50.2 punar api sulabhaṃ tapo 'nurāgī yuvatijanaḥ khalu nāpyate 'nurūpaḥ //
Kir, 11, 58.2 anyonyasyāpi jihrīmaḥ kiṃ punaḥ sahavāsinām //
Kir, 13, 64.1 janmaveṣatapasāṃ virodhinīṃ mā kṛthāḥ punar amūm apakriyām /
Kir, 14, 55.2 na tāsu pete viśikhaiḥ punar muner aruṃtudatvaṃ mahatāṃ hy agocaraḥ //
Kir, 16, 35.2 kṣayaṃ gatāyām iva yāmavatyāṃ punaḥ samīyāya dinaṃ dinaśrīḥ //
Kir, 16, 54.2 pinākinā hūtamahāmbuvāham astraṃ punaḥ pāśabhṛtaḥ praṇinye //
Kir, 18, 42.2 virodhya mohāt punar abhyupeyuṣāṃ gatir bhavān eva durātmanāpi //
Kumārasaṃbhava
KumSaṃ, 3, 55.1 srastāṃ nitambād avalambamānā punaḥ punaḥ kesaradāmakāñcīm /
KumSaṃ, 3, 55.1 srastāṃ nitambād avalambamānā punaḥ punaḥ kesaradāmakāñcīm /
KumSaṃ, 3, 57.2 jitendriye śūlini puṣpacāpaḥ svakāryasiddhiṃ punar āśaśaṃse //
KumSaṃ, 3, 69.1 athendriyakṣobham ayugmanetraḥ punar vaśitvād balavan nigṛhya /
KumSaṃ, 4, 4.1 atha sā punar eva vihvalā vasudhāliṅganadhūsarastanī /
KumSaṃ, 4, 16.1 pratipadya manoharaṃ vapuḥ punar apy ādiśa tāvad utthitaḥ /
KumSaṃ, 4, 20.1 aham etya pataṅgavartmanā punar aṅkāśrayiṇī bhavāmi te /
KumSaṃ, 4, 44.2 ravipītajalā tapātyaye punar oghena hi yujyate nadī //
KumSaṃ, 5, 4.2 padaṃ saheta bhramarasya pelavaṃ śirīṣapuṣpaṃ na punaḥ patatriṇaḥ //
KumSaṃ, 5, 13.1 punar grahītuṃ niyamasthayā tayā dvaye 'pi nikṣepa ivārpitam dvayam /
KumSaṃ, 5, 28.1 svayaṃviśīrṇadrumaparṇavṛttitā parā hi kāṣṭhā tapasas tayā punaḥ /
KumSaṃ, 5, 65.1 athāha varṇī vidito maheśvaras tadarthinī tvaṃ punar eva vartase /
KumSaṃ, 5, 83.1 nivāryatām āli kim apy ayaṃ baṭuḥ punar vivakṣuḥ sphuritottarādharaḥ /
KumSaṃ, 5, 86.2 ahnāya sā niyamajaṃ klamam utsasarja kleśaḥ phalena hi punar navatāṃ vidhatte //
KumSaṃ, 6, 18.2 kiṃ punar brahmayoner yas tava cetasi vartate //
KumSaṃ, 6, 22.1 sākṣād dṛṣṭo 'si na punar vidmas tvāṃ vayam añjasā /
KumSaṃ, 6, 33.2 mahākośīprapāte 'smin saṃgamaḥ punar eva naḥ //
KumSaṃ, 6, 94.1 te himālayam āmantrya punaḥ prekṣya ca śūlinam /
KumSaṃ, 8, 50.2 pārvatīm avacanām asūyayā pratyupetya punar āha sasmitam //
Kāmasūtra
KāSū, 1, 1, 10.1 tad eva tu punar adhyardhenādhyāyaśatena sādhāraṇasāmprayogikakanyāsaṃprayuktakabhāryādhikārikapāradārikavaiśikaupaniṣadikaḥ saptabhir adhikaraṇair bābhravyaḥ pāñcālaḥ saṃcikṣepa //
KāSū, 1, 2, 20.1 tiryagyoniṣu punar anāvṛtatvāt strījāteśca ṛtau yāvadarthaṃ pravṛtter abuddhipūrvakatvācca pravṛttīnām anupāyaḥ pratyayaḥ //
KāSū, 1, 2, 29.3 kāla eva punar apyenaṃ karteti kālakāraṇikāḥ //
KāSū, 1, 2, 40.1 trivargasādhakaṃ yat syād dvayor ekasya vā punaḥ /
KāSū, 1, 3, 18.2 sahasrāntaḥpunar api svavaśe kurute patim //
KāSū, 1, 4, 6.18 varṣapramṛṣṭanepathyānāṃ durdinābhisārikāṇāṃ svayam eva punar maṇḍanam mitrajanena vā paricaraṇam ityāhorātrikam //
KāSū, 2, 1, 1.2 nāyikā punarmṛgī vaḍavā hastinī ceti //
KāSū, 2, 1, 3.4 viparyaye punar dve nīcarate /
KāSū, 2, 1, 12.1 sā punar ābhimānikena sukhena saṃsṛṣṭā rasāntaraṃ janayati /
KāSū, 2, 1, 16.2 puruṣaḥ punar anta eva /
KāSū, 2, 1, 24.8 pṛthak pṛthak svārthasādhakau punar imau tad ayuktam iti //
KāSū, 2, 1, 31.2 yoṣitaḥ punar etad eva viparītam /
KāSū, 2, 3, 13.1 tatra jitā sārdharuditaṃ karaṃ vidhunuyāt praṇuded daśet parivartayed balād āhṛtā vivadet punar apyastu paṇa iti brūyāt /
KāSū, 2, 4, 25.4 dhanurvedādiṣvapi hi śastrakarmaśāstreṣu vaicitryam evāpekṣyate kiṃ punar iheti vātsyāyanaḥ //
KāSū, 2, 6, 26.1 nāyakasyāṃsa eko dvitīyakaḥ prasārita iti punaḥ punar vyatyāsena veṇudāritakam //
KāSū, 2, 6, 26.1 nāyakasyāṃsa eko dvitīyakaḥ prasārita iti punaḥ punar vyatyāsena veṇudāritakam //
KāSū, 2, 8, 2.4 punar ārambheṇādita evopakramet /
KāSū, 2, 8, 3.1 sā prakīryamāṇakeśakusumā śvāsavicchinnahāsinī vaktrasaṃsargārthaṃ stanābhyām uraḥ pīḍayantī punaḥ punaḥ śiro nāmayantī yāśceṣṭāḥ pūrvam aṃsau darśitavāṃstā eva pratikurvīta /
KāSū, 2, 8, 3.1 sā prakīryamāṇakeśakusumā śvāsavicchinnahāsinī vaktrasaṃsargārthaṃ stanābhyām uraḥ pīḍayantī punaḥ punaḥ śiro nāmayantī yāśceṣṭāḥ pūrvam aṃsau darśitavāṃstā eva pratikurvīta /
KāSū, 2, 8, 3.4 punaśca vrīḍāṃ darśayet /
KāSū, 2, 8, 20.1 viśrāntāyāṃ ca puruṣasya punar āvartanam /
KāSū, 2, 9, 19.2 punar api hyāsāṃ vadanasaṃsarge svayam evārtiṃ prapadyeta /
KāSū, 2, 10, 1.1 nāgarakaḥ saha mitrajanena paricārakaiśca kṛtapuṣpopahāre saṃcāritasurabhidhūpe ratyāvāse prasādhite vāsagṛhe kṛtasnānaprasādhanāṃ yuktyā pītāṃ striyaṃ sāntvanaiḥ punaḥ pānena copakramet /
KāSū, 2, 10, 1.9 punaḥ pānenopacchandanam /
KāSū, 2, 10, 6.2 punarviyoge duḥkhaṃ ca tasya sarvasya kīrtanaiḥ //
KāSū, 3, 1, 7.1 apare punar asyānyato viśiṣṭena kanyālābhena kanyāmātaram unmādayeyuḥ //
KāSū, 3, 4, 25.2 na hyetad ṛte kanyayā anyena kāryam iti gacchantīṃ punar āgamanānubandham enāṃ visṛjet //
KāSū, 4, 2, 31.1 vidhavā tvindriyadaurbalyād āturā bhoginaṃ guṇasampannaṃ ca yā punar vindet sā punarbhūḥ //
KāSū, 4, 2, 32.1 yatastu svecchayā punar api niṣkramaṇaṃ nirguṇo 'yam iti tadā anyaṃ kāṅkṣed iti bābhravīyāḥ //
KāSū, 4, 2, 33.1 saukhyārthinī sā kilānyaṃ punar vindeta //
KāSū, 5, 1, 10.4 punaḥ punar abhiyuktā sidhyati /
KāSū, 5, 1, 10.4 punaḥ punar abhiyuktā sidhyati /
KāSū, 5, 1, 10.8 abhiyujyāpi punar nābhiyuṅkte /
KāSū, 5, 3, 3.1 apratigṛhyābhiyogaṃ punar api saṃsṛjyamānāṃ dvidhā bhūtamānasāṃ vidyāt /
KāSū, 5, 3, 4.1 apratigṛhyābhiyogaṃ saviśeṣam alaṃkṛtā ca punar dṛśyeta tathaiva tam abhigacchecca vivikte balād grahaṇīyāṃ vidyāt //
KāSū, 5, 3, 13.13 pratigṛhyaivaṃ nāyakābhiyogān punar dvitīye ahani saṃvāhanāyopagacchati /
KāSū, 5, 4, 3.6 tatra siddhā dvitīye ahani vāci vaktre dṛṣṭyāṃ ca prasādam upalakṣya punar api kathāṃ pravartayet /
KāSū, 5, 4, 4.9 punar darśanānubandhaṃ visṛjati /
KāSū, 5, 4, 24.1 nāyakasyānurāgaṃ ca punaśca ratikauśalam /
KāSū, 5, 4, 25.2 punar āvartayatyeva dūtī vacanakauśalāt //
KāSū, 6, 1, 6.1 nāyikāyāḥ punā rūpayauvanalakṣaṇamādhuryayoginī guṇeṣvanuraktā na tathārtheṣu prītisaṃyogaśīlā sthiram atirekajātīyā viśeṣārthinī nityam akadaryavṛttir goṣṭhīkalāpriyā ceti //
KāSū, 6, 1, 7.1 nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ /
KāSū, 6, 3, 2.22 pūrvayogināṃ ca lābhātiśayena punaḥ saṃdhāne yatamānānām āviṣkṛtaḥ pratiṣedhaḥ /
KāSū, 6, 3, 2.24 na punar eṣyatīti bālayācitakam ityarthāgamopāyāḥ //
KāSū, 6, 4, 19.3 pūrvasaṃsṛṣṭaḥ sarvato niṣpīḍitārthatvān nātyartham arthado duḥkhaṃ ca punarviśvāsayitum /
KāSū, 6, 4, 20.3 sthitasya copaghātārthaṃ punaḥ saṃdhānam iṣyate //
KāSū, 6, 5, 12.1 prayojanakartā sakṛt kṛtvā kṛtinam ātmānaṃ manyate tyāgī punar atītaṃ nāpekṣata iti vātsyāyanaḥ //
KāSū, 6, 5, 21.1 arthaḥ parimitāvacchedaḥ anarthaḥ punaḥ sakṛtprasṛto na jñāyate kvāvatiṣṭhata iti vātsyāyanaḥ //
KāSū, 6, 6, 25.1 sarvāsāṃ cānurūpeṇa gamyāḥ sahāyāstad uparañjanam arthāgamopāyā niṣkāsanaṃ punaḥ sadhānaṃ lābhaviśeṣānubandhā arthānarthānubandhasaṃśayavicārāśceti vaiśikam //
KāSū, 7, 2, 23.0 evaṃ vṛkṣajānāṃ jantūnāṃ śūkair upaliptaṃ liṅgaṃ daśarātraṃ tailena mṛditaṃ punaḥ punar upaliptaṃ punaḥ pramṛditam iti jātaśophaṃ khaṭvāyām adhomukhastad antare lambayet //
KāSū, 7, 2, 23.0 evaṃ vṛkṣajānāṃ jantūnāṃ śūkair upaliptaṃ liṅgaṃ daśarātraṃ tailena mṛditaṃ punaḥ punar upaliptaṃ punaḥ pramṛditam iti jātaśophaṃ khaṭvāyām adhomukhastad antare lambayet //
KāSū, 7, 2, 23.0 evaṃ vṛkṣajānāṃ jantūnāṃ śūkair upaliptaṃ liṅgaṃ daśarātraṃ tailena mṛditaṃ punaḥ punar upaliptaṃ punaḥ pramṛditam iti jātaśophaṃ khaṭvāyām adhomukhastad antare lambayet //
Kātyāyanasmṛti
KātySmṛ, 1, 7.2 tena bhūyo 'pi śakratvaṃ narendratvaṃ punaḥ punaḥ //
KātySmṛ, 1, 7.2 tena bhūyo 'pi śakratvaṃ narendratvaṃ punaḥ punaḥ //
KātySmṛ, 1, 27.1 na rājā tu viśitvena dhanalobhena vā punaḥ /
KātySmṛ, 1, 51.2 nānyathā tat punaḥ kāryaṃ nyāyāpetaṃ vivarjayet //
KātySmṛ, 1, 158.2 datte 'pi kāle deyaṃ syāt punaḥ kāryasya gauravāt //
KātySmṛ, 1, 171.1 ācāreṇāvasanno 'pi punar lekhayate yadi /
KātySmṛ, 1, 197.1 lekhayitvā tu yo vākyaṃ hīnaṃ vāpy adhikaṃ punaḥ /
KātySmṛ, 1, 206.1 doṣānurūpaṃ saṃgrāhyaḥ punarvādo na vidyate /
KātySmṛ, 1, 216.2 dvibhedā sā punarjñeyā daivikī mānuṣī tathā /
KātySmṛ, 1, 221.2 sa jaye 'vadhṛte sabhyaiḥ punas tāṃ nāpnuyāt kriyām //
KātySmṛ, 1, 295.1 anyathā dūrataḥ kāryaṃ punar eva vinirṇayet /
KātySmṛ, 1, 356.1 anye punar anirdiṣṭāḥ sākṣiṇaḥ samudāhṛtāḥ /
KātySmṛ, 1, 372.1 yas tu kāryaprasiddhyarthaṃ dṛṣṭvā kāryaṃ punaḥ punaḥ /
KātySmṛ, 1, 372.1 yas tu kāryaprasiddhyarthaṃ dṛṣṭvā kāryaṃ punaḥ punaḥ /
KātySmṛ, 1, 392.2 ukte tu sākṣiṇo rājñā na praṣṭavyāḥ punaḥ punaḥ //
KātySmṛ, 1, 392.2 ukte tu sākṣiṇo rājñā na praṣṭavyāḥ punaḥ punaḥ //
KātySmṛ, 1, 438.1 sādhayet tat punaḥ sādhyaṃ vyāghāte sādhanasya hi /
KātySmṛ, 1, 438.3 mūrkhair lubdhaiś ca duṣṭaiś ca punar deyāni tāni vai //
KātySmṛ, 1, 440.2 śuddhes tu saṃśaye caiva parīkṣeta punar naram //
KātySmṛ, 1, 445.2 punas tatra nimajjet sa deśacihnavibhāvite //
KātySmṛ, 1, 496.2 vicārya tat kṛtaṃ rājā kukṛtaṃ punar uddharet //
KātySmṛ, 1, 509.2 labhate cen na dviguṇaṃ punar vṛddhiṃ prakalpayet //
KātySmṛ, 1, 617.1 yadā mūlam upanyasya punar vādī krayaṃ vadet /
KātySmṛ, 1, 647.2 vyatyāsaparihāsāc ca yad dattaṃ tat punar haret //
KātySmṛ, 1, 692.2 asvatantreṇa mugdhena tyājyaṃ tasya punar bhavet //
KātySmṛ, 1, 696.2 sadoṣam api tat krītaṃ vikretur na bhavet punaḥ //
KātySmṛ, 1, 741.2 ajñānoktau daṇḍayitvā punaḥ sīmāṃ vicārayet /
KātySmṛ, 1, 766.1 vikṛṣyamāṇe kṣetre ca kṣetrikaḥ punar āvrajet /
KātySmṛ, 1, 775.2 nāham evaṃ punar vakṣye daṇḍārdhaṃ tasya kalpayet //
KātySmṛ, 1, 822.2 chindyād aṅgaṃ nṛpas tasya na karoti yathā punaḥ //
KātySmṛ, 1, 837.2 divaḥ punar ihāyātā sukhānāṃ śevadhir bhavet //
KātySmṛ, 1, 862.1 klībaṃ vihāya patitaṃ yā punar labhate patim /
KātySmṛ, 1, 888.1 pracchāditaṃ yadi dhanaṃ punar āsādya tat samam /
KātySmṛ, 1, 890.2 hṛtaṃ naṣṭaṃ ca yal labdhaṃ prāg uktaṃ ca punar bhajet //
KātySmṛ, 1, 895.2 vibhajeyuḥ punar dvyaṃśaṃ sa labhetodayo yataḥ //
KātySmṛ, 1, 899.1 yat punar labhate nārī nīyamānā pitur gṛhāt /
KātySmṛ, 1, 911.1 atha cet sa dvibhāryaḥ syān na ca tāṃ bhajate punaḥ /
KātySmṛ, 1, 948.1 dṛṣṭāntatvena śāstrānte punar uktakriyāsthitam /
Kāvyādarśa
KāvĀ, 1, 6.2 duṣprayuktā punar gotvaṃ prayoktuḥ saiva śaṃsati //
KāvĀ, 1, 39.1 lāsyacchalitaśampādi prekṣārtham itarat punaḥ /
KāvĀ, 1, 66.1 padasaṃdhānavṛttyā vā vākyārthatvena vā punaḥ /
KāvĀ, 1, 77.2 tadavasthā punar deva nānyasya mukham īkṣate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 120.2 athāsya punar ākṣepyabhedānantyād anantatā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 192.2 sadṛśavyatirekaś ca punar anyaḥ pradarśyate //
Kāvyālaṃkāra
KāvyAl, 1, 12.2 kukavitvaṃ punaḥ sākṣānmṛtimāhurmanīṣiṇaḥ //
KāvyAl, 1, 17.2 kalāśāstrāśrayaṃ ceti caturdhā bhidyate punaḥ //
KāvyAl, 1, 18.2 anibaddhaṃ ca kāvyādi tatpunaḥ pañcadhocyate //
KāvyAl, 1, 30.1 anibaddhaṃ punargāthāślokamātrādi tat punaḥ /
KāvyAl, 1, 30.1 anibaddhaṃ punargāthāślokamātrādi tat punaḥ /
KāvyAl, 1, 50.1 arthaduṣṭaṃ punarjñeyaṃ yatrokte jāyate matiḥ /
KāvyAl, 1, 51.2 patanaṃ jāyate'vaśyaṃ kṛcchreṇa punarunnatiḥ //
KāvyAl, 2, 65.1 ityukta upamābhedo vakṣyate cāparaḥ punaḥ /
KāvyAl, 3, 5.3 kālenaiṣā bhavet prītistavaivāgamanāt punaḥ //
KāvyAl, 3, 7.1 ūrjasvi karṇena yathā pārthāya punarāgataḥ /
KāvyAl, 3, 42.1 upamānena tattvaṃ ca bhedaṃ ca vadataḥ punaḥ /
KāvyAl, 3, 46.2 rūpakārthena ca punarutprekṣāvayavo yathā //
KāvyAl, 4, 3.2 arthavān varṇasaṃghātaḥ suptiṅantaṃ padaṃ punaḥ //
KāvyAl, 4, 15.2 uktasya punarākhyāne kāryāsaṃbhavato yathā //
KāvyAl, 5, 41.2 rājyāya punaruttasthāv iti dharmavirodhinī //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.24 punar guṇavṛddhigrahaṇaṃ svasaṃjñayā vidhāne niyamārtham /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.8 diggrahaṇe punaḥ kriyamāṇe jñāyate digupadiṣṭasamāse vibhāṣā anyatra pratiṣedhaḥ iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.8 bahuvrīhau iti vartamāne punarbahuvrīhigrahaṇaṃ bhūtapūrvamātre 'pi pratiṣedho yathā syāt vastrāntaravasanāntarāḥ iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.6 samāse iti vartamāne punaḥ samāsagrahaṇaṃ tṛtīyāsamāsārthavākye 'pi pratiṣedho yathā syāt /
Kūrmapurāṇa
KūPur, 1, 1, 49.2 madājñayā muniśreṣṭhā jajñe viprakule punaḥ //
KūPur, 1, 1, 61.2 praṇamya śirasā devīṃ prāñjaliḥ punarabravīt //
KūPur, 1, 1, 97.1 kathaṃ sṛṣṭamidaṃ pūrvaṃ kathaṃ saṃhriyate punaḥ /
KūPur, 1, 2, 4.1 cintayāmi punaḥ sṛṣṭiṃ niśānte pratibudhya tu /
KūPur, 1, 2, 34.1 tāsu kṣīṇāsvaśeṣāsu kālayogena tāḥ punaḥ /
KūPur, 1, 2, 34.2 vārtopāyaṃ punaścakrurhastasiddhiṃ ca karmajām /
KūPur, 1, 2, 62.2 tasmānnivṛttaṃ saṃsevyamanyathā saṃsaret punaḥ //
KūPur, 1, 2, 70.2 hairaṇyagarbhaṃ tat sthānaṃ yasmānnāvartate punaḥ //
KūPur, 1, 3, 8.1 vānaprasthāśramaṃ gatvā na gṛhaṃ praviśet punaḥ /
KūPur, 1, 4, 1.3 namaskṛtya hṛṣīkeśaṃ punarvacanamabruvan //
KūPur, 1, 4, 53.3 ekadhā sa dvidhā caiva tridhā ca bahudhā punaḥ //
KūPur, 1, 4, 55.1 hitāya caiva bhaktānāṃ sa eva grasate punaḥ /
KūPur, 1, 4, 56.1 yasmāt sṛṣṭvānugṛhṇāti grasate ca punaḥ prajāḥ /
KūPur, 1, 5, 18.2 procyate kālayogena punareva ca saṃbhavaḥ //
KūPur, 1, 5, 19.2 kālenaiva tu sṛjyante sa eva grasate punaḥ //
KūPur, 1, 7, 12.1 te 'parigrāhiṇaḥ sarve saṃvibhāgaratāḥ punaḥ /
KūPur, 1, 7, 33.1 sthānābhimāninaḥ sṛṣṭvā sādhakānasṛjat punaḥ /
KūPur, 1, 7, 49.2 mūrtiṃ tamorajaḥprāyāṃ punarevābhyayūyujat //
KūPur, 1, 7, 61.2 tānyeva te prapadyante sṛjyamānāḥ punaḥ punaḥ //
KūPur, 1, 7, 61.2 tānyeva te prapadyante sṛjyamānāḥ punaḥ punaḥ //
KūPur, 1, 8, 6.1 dvidhākarot punardehamardhena puruṣo 'bhavat /
KūPur, 1, 8, 11.2 tayoḥ prasūtiṃ dakṣāya manuḥ kanyāṃ dadau punaḥ //
KūPur, 1, 9, 37.2 praharṣamatulaṃ gatvā punarviṣṇumabhāṣata //
KūPur, 1, 9, 82.1 tathetyuktvā mahādevaḥ punarviṣṇumabhāṣata /
KūPur, 1, 11, 4.2 bibheda puruṣatvaṃ ca daśadhā caikadhā punaḥ //
KūPur, 1, 11, 8.1 vibhajya punar īśānī svātmānaṃ śaṅkarād vibhoḥ /
KūPur, 1, 11, 16.3 viṣṇunā punarevainaṃ papracchuḥ praṇatā harim //
KūPur, 1, 11, 213.2 saṃhṛtya darśayāmāsa svarūpamaparaṃ punaḥ //
KūPur, 1, 11, 290.2 sadānandāstu saṃsāre na jāyante punaḥ punaḥ //
KūPur, 1, 11, 290.2 sadānandāstu saṃsāre na jāyante punaḥ punaḥ //
KūPur, 1, 11, 305.2 saṃsārasāgare ghore jāyante ca punaḥ punaḥ //
KūPur, 1, 11, 305.2 saṃsārasāgare ghore jāyante ca punaḥ punaḥ //
KūPur, 1, 11, 319.2 praṇamya śirasā devīṃ prāñjaliḥ punarabravīt //
KūPur, 1, 11, 322.2 lokamātuḥ paraṃ jñānaṃ yogāsakto 'bhavatpunaḥ //
KūPur, 1, 14, 25.1 punaḥ prāha ca taṃ dakṣaṃ dadhīco bhagavānṛṣiḥ /
KūPur, 1, 14, 32.1 tyaktvā tapobalaṃ kṛtsnaṃ gacchadhvaṃ narakān punaḥ /
KūPur, 1, 15, 34.1 hatvā taṃ daityarājaṃ tvaṃ hiraṇyakaśipuṃ punaḥ /
KūPur, 1, 15, 104.2 babhūvuste tathā śāpājjāyamānāḥ punaḥ punaḥ //
KūPur, 1, 15, 104.2 babhūvuste tathā śāpājjāyamānāḥ punaḥ punaḥ //
KūPur, 1, 15, 114.2 patanto niraye ghore bahūn kalpān punaḥ punaḥ //
KūPur, 1, 15, 114.2 patanto niraye ghore bahūn kalpān punaḥ punaḥ //
KūPur, 1, 15, 117.1 cakruste 'nyāni śāstrāṇi tatra tatra ratāḥ punaḥ /
KūPur, 1, 15, 227.1 saṃsmṛtā viṣṇunā devyo nṛsiṃhavapuṣā punaḥ /
KūPur, 1, 16, 9.1 ityukto 'surarājastaṃ punaḥ prāha mahāmunim /
KūPur, 1, 16, 59.1 tamabravīd bhagavānādikartā bhūtvā punarvāmano vāsudevaḥ /
KūPur, 1, 16, 60.1 praṇamya mūrdhnā punareva daityo nipātayāmāsa jalaṃ karāgre /
KūPur, 1, 16, 62.2 dhyāyasva māṃ satataṃ bhaktiyogāt pravekṣyase kalpadāhe punarmām //
KūPur, 1, 17, 19.2 ete yugasahasrānte jāyante punareva hi /
KūPur, 1, 19, 8.2 ilā putratrayaṃ lebhe punaḥ strītvamavindata //
KūPur, 1, 19, 70.2 punaḥ saṃvatsaraśataṃ rājñe hyāyurakalpayat //
KūPur, 1, 19, 73.1 japatastasya nṛpateḥ pūrṇe varṣaśate punaḥ /
KūPur, 1, 20, 42.2 nayiṣye tvāṃ mahābāhuruktvā rāmaṃ yayau punaḥ //
KūPur, 1, 22, 10.2 prītiḥ saṃjāyate mahyaṃ sthātavyaṃ vatsaraṃ punaḥ //
KūPur, 1, 22, 12.2 nānyayāpsarasā tāvad rantavyaṃ bhavatā punaḥ //
KūPur, 1, 22, 30.2 dṛṣṭavānanavadyāṅgīṃ tasyai mālāṃ dadau punaḥ //
KūPur, 1, 23, 25.1 gacchetyāha mahārāja na sthātavyaṃ tvayā punaḥ /
KūPur, 1, 25, 20.2 ājagāmopamanyuṃ taṃ purīṃ dvāravatīṃ punaḥ //
KūPur, 1, 25, 73.2 ahaṃ kartāsmi lokānāṃ saṃhartā ca punaḥ punaḥ //
KūPur, 1, 25, 73.2 ahaṃ kartāsmi lokānāṃ saṃhartā ca punaḥ punaḥ //
KūPur, 1, 27, 35.1 tataḥ kālāntareṇaiva punarlobhāvṛtāstadā /
KūPur, 1, 27, 36.1 tāsāṃ tenāpacāreṇa punarlobhakṛtena vai /
KūPur, 1, 27, 39.1 tataḥ prādurbabhau tāsāṃ siddhistretāyuge punaḥ /
KūPur, 1, 27, 41.1 ye punastadapāṃ stokā āpannāḥ pṛthivītale /
KūPur, 1, 27, 51.1 ṛṣiputraiḥ punarbhedād bhidyante dṛṣṭivibhramaiḥ /
KūPur, 1, 28, 56.1 tamuvāca punarvyāsaḥ pārthaṃ parapuraṃjayam /
KūPur, 1, 29, 38.2 viṇmūtraretasāṃ madhye te vasanti punaḥ punaḥ //
KūPur, 1, 29, 38.2 viṇmūtraretasāṃ madhye te vasanti punaḥ punaḥ //
KūPur, 1, 32, 1.2 uṣitvā tatra bhagavān kapardeśāntike punaḥ /
KūPur, 1, 33, 21.2 jagāma punarevāpi yatra viśveśvaraḥ śivaḥ //
KūPur, 1, 34, 41.1 tataḥ śubhāni karmāṇi cintayānaḥ punaḥ punaḥ /
KūPur, 1, 34, 41.1 tataḥ śubhāni karmāṇi cintayānaḥ punaḥ punaḥ /
KūPur, 1, 36, 5.2 sa bhuktvā vipulān bhogāṃstat tīrthaṃ bhajate punaḥ //
KūPur, 1, 36, 10.2 bhuktvā tu vipulān bhogāṃstat tīrthaṃ bhajate punaḥ //
KūPur, 1, 36, 13.2 bhuktvā tu vipulān bhogāṃstat tīrthaṃ bhajate punaḥ //
KūPur, 1, 38, 28.2 vibhajya navadhā tebhyo yathānyāyaṃ dadau punaḥ //
KūPur, 1, 38, 29.1 nābhestu dakṣiṇaṃ varṣaṃ himāhvaṃ pradadau punaḥ /
KūPur, 1, 39, 22.1 tebhyo 'dhastācca catvāraḥ punaranye mahāgrahāḥ /
KūPur, 1, 41, 2.2 teṣāṃ śreṣṭhāḥ punaḥ sapta raśmayo grahayonayaḥ //
KūPur, 1, 41, 3.2 viśvavyacāḥ punaścānyaḥ saṃyadvasurataḥ paraḥ //
KūPur, 1, 41, 13.1 himodvāhāśca tā nāḍyo raśmayastriśataṃ punaḥ /
KūPur, 1, 49, 28.1 tataḥ punarasau devaḥ prāpte svārociṣe 'ntare /
KūPur, 1, 49, 30.1 tāmasasyāntare caiva samprāpte punareva hi /
KūPur, 1, 49, 47.1 ekaṃ cedaṃ catuṣpādaṃ caturdhā punaracyutaḥ /
KūPur, 1, 49, 50.2 etat satyaṃ punaḥ satyamevaṃ jñātvā na muhyati //
KūPur, 1, 50, 9.2 aṣṭāviṃśe punaḥ prāpte hyasmin vai dvāpare dvijāḥ /
KūPur, 2, 1, 4.2 avāptākhilavijñānastattvāṃ pṛcchāmahe punaḥ //
KūPur, 2, 4, 26.2 te 'pi māṃ prāpnuvantyeva nāvartante ca vai punaḥ //
KūPur, 2, 7, 1.3 yaṃ jñātvā puruṣo mukto na saṃsāre patet punaḥ //
KūPur, 2, 10, 8.1 ye punaḥ paramaṃ tattvamekaṃ vānekamīśvaram /
KūPur, 2, 11, 64.2 viśodhya sarvatattvāni praṇavenāthavā punaḥ //
KūPur, 2, 11, 113.2 na te māṃ samprapaśyanti jāyante ca punaḥ punaḥ //
KūPur, 2, 11, 113.2 na te māṃ samprapaśyanti jāyante ca punaḥ punaḥ //
KūPur, 2, 11, 114.2 ekībhāvena paśyanti na teṣāṃ punarudbhavaḥ //
KūPur, 2, 12, 33.1 ātmanaḥ sarvayatnena prāṇatyāgena vā punaḥ /
KūPur, 2, 13, 3.2 saṃdhyayorubhayostadvadācānto 'pyācamet punaḥ //
KūPur, 2, 13, 11.1 naikahastārpitajalairvinā sūtreṇa vā punaḥ /
KūPur, 2, 14, 79.1 ekāmṛcamathaikaṃ vā yajuḥ sāmāthavā punaḥ /
KūPur, 2, 16, 4.1 nityaṃ yācanako na syāt punastaṃ naiva yācayet /
KūPur, 2, 17, 26.2 śvāghrātaṃ ca punaḥ siddhaṃ caṇḍālāvekṣitaṃ tathā //
KūPur, 2, 18, 22.2 ācamya mantravannityaṃ punarācamya vāgyataḥ //
KūPur, 2, 18, 51.1 vinā darbheṇa yatkarma vinā sūtreṇa vā punaḥ /
KūPur, 2, 18, 58.2 pañcapiṇḍān samuddhṛtya snāyād vāsaṃbhave punaḥ //
KūPur, 2, 18, 63.1 āpo nārāyaṇodbhūtāstā evāsyāyanaṃ punaḥ /
KūPur, 2, 18, 64.2 ācāntaḥ punarācāmenmantreṇānena mantravit //
KūPur, 2, 18, 81.1 caṇḍālāśaucapatitān dṛṣṭvācamya punarjapet /
KūPur, 2, 18, 81.2 taireva bhāṣaṇaṃ kṛtvā snātvā caiva japet punaḥ //
KūPur, 2, 18, 97.1 mantreṇa rudrāgāyatryā praṇavenāthavā punaḥ /
KūPur, 2, 19, 9.2 ācāntaḥ punar ācāmed āyaṃ gauriti mantrataḥ //
KūPur, 2, 20, 14.1 sarvān kāmān vaiśvadeve śraiṣṭhyaṃ tu śravaṇe punaḥ /
KūPur, 2, 20, 17.1 vidyām abhīṣṭāṃ jīve tu dhanaṃ vai bhārgave punaḥ /
KūPur, 2, 20, 24.1 karmārambheṣu sarveṣu kuryād ā abhyudayaṃ punaḥ /
KūPur, 2, 20, 25.1 ahanyahani nityaṃ syāt kāmyaṃ naimittikaṃ punaḥ /
KūPur, 2, 21, 46.1 sarve punar abhojyānnās tv adānārhāśca karmasu /
KūPur, 2, 22, 29.1 uddhṛtya pātre cānnaṃ tat sarvasmāt prakṛtāt punaḥ /
KūPur, 2, 22, 39.1 dve pavitre gṛhītvātha bhājane kṣālite punaḥ /
KūPur, 2, 22, 43.1 kṣiptvā cārghaṃ yathāpūrvaṃ dattvā hasteṣu vai punaḥ /
KūPur, 2, 22, 53.1 udakaṃ ninayeccheṣaṃ śanaiḥ piṇḍāntike punaḥ /
KūPur, 2, 22, 59.1 krodhena caiva yat dattaṃ yad bhuktaṃ tvarayā punaḥ /
KūPur, 2, 22, 61.2 na cāyasena pātreṇa na caivāśraddhayā punaḥ //
KūPur, 2, 22, 79.2 mahārauravamāsādya kīṭayoniṃ vrajet punaḥ //
KūPur, 2, 22, 93.2 aśauce sve parikṣīṇe kāmyaṃ vai kāmataḥ punaḥ //
KūPur, 2, 23, 5.2 sūtakaṃ sūtikāṃ caiva varjayitvā nṛṇāṃ punaḥ //
KūPur, 2, 23, 18.2 sarveṣāmeva guṇināmūrdhvaṃ tu viṣamaṃ punaḥ //
KūPur, 2, 23, 50.2 ṣaḍrātreṇāthavā sarve trirātreṇāthavā punaḥ //
KūPur, 2, 23, 54.2 śūdre dinatrayaṃ proktaṃ prāṇāyāmaśataṃ punaḥ //
KūPur, 2, 23, 78.1 dehābhāvāt palāśaistu kṛtvā pratikṛtiṃ punaḥ /
KūPur, 2, 23, 84.2 sapiṇḍīkaraṇaṃ proktaṃ pūrṇe saṃvatsare punaḥ //
KūPur, 2, 23, 87.1 pitṝn āvāhayet tatra punaḥ pretaṃ ca nirdiśet /
KūPur, 2, 24, 12.2 so 'sau mūḍho na saṃbhāṣyaḥ kiṃ punarnāstiko janaḥ //
KūPur, 2, 24, 16.2 dharmo vimuktaye sākṣācchrautaḥ smārto dvidhā punaḥ //
KūPur, 2, 25, 9.1 vaṇik pradadyād dviguṇaṃ kusīdī triguṇaṃ punaḥ /
KūPur, 2, 25, 10.1 śiloñchaṃ vāpyādadīta gṛhasthaḥ sādhakaḥ punaḥ /
KūPur, 2, 28, 4.1 prājāpatyāṃ nirūpyeṣṭimāgneyīmathavā punaḥ /
KūPur, 2, 29, 3.1 saptāgāraṃ cared bhaikṣamalābhāt tu punaścaret /
KūPur, 2, 29, 22.2 ānandamajaraṃ jñānaṃ dhyāyīta ca punaḥ param //
KūPur, 2, 29, 27.2 punarāśramamāgamya cared bhikṣur atandritaḥ //
KūPur, 2, 29, 47.2 na bhavati punareṣāmudbhavo vā vināśaḥ praṇihitamanaso ye nityamevācaranti //
KūPur, 2, 31, 100.2 sasmito 'nantayogātmā nṛtyati sma punaḥ punaḥ //
KūPur, 2, 31, 100.2 sasmito 'nantayogātmā nṛtyati sma punaḥ punaḥ //
KūPur, 2, 32, 17.2 cāndrāyaṇāni vā kuryāt pañca catvāri vā punaḥ //
KūPur, 2, 33, 28.2 buddhipūrvaṃ tu kṛcchrābdaṃ punaḥ saṃskārameva ca //
KūPur, 2, 33, 32.2 punaḥ saṃskāramarhanti trayo varṇā dvijātayaḥ //
KūPur, 2, 33, 43.1 saṃvatsarānte kṛcchraṃ tu cared vipraḥ punaḥ punaḥ /
KūPur, 2, 33, 43.1 saṃvatsarānte kṛcchraṃ tu cared vipraḥ punaḥ punaḥ /
KūPur, 2, 33, 47.2 trirātreṇa viśudhyeta trirātrāt ṣaḍahaṃ punaḥ //
KūPur, 2, 33, 51.1 punaśca jātakarmādisaṃskāraiḥ saṃskṛtā dvijāḥ /
KūPur, 2, 33, 62.2 cāndrāyaṇena śuddhiḥ syāt prājāpatyena vā punaḥ //
KūPur, 2, 33, 130.1 sā pratyayāya bhūtānāṃ sītā māyāmayī punaḥ /
KūPur, 2, 34, 48.2 dṛṣṭvāpi devamīśānaṃ nṛtyati sma punaḥ punaḥ //
KūPur, 2, 34, 48.2 dṛṣṭvāpi devamīśānaṃ nṛtyati sma punaḥ punaḥ //
KūPur, 2, 35, 25.2 baddhvā bhaktaṃ punarevātha pāśaiḥ kruddho rudramabhidudrāva vegāt //
KūPur, 2, 36, 50.1 mohayitvā munīn sarvān punastaiḥ samprapūjitaḥ /
KūPur, 2, 37, 20.1 karoti nṛtyaṃ paramaprabhāvaṃ tadā virūḍhaḥ punareva bhūyaḥ /
KūPur, 2, 37, 42.2 na rājate sahasrāṃśuścacāla pṛthivī punaḥ /
KūPur, 2, 37, 86.2 kathaṃ paśyema taṃ devaṃ punareva pinākinam /
KūPur, 2, 37, 92.2 jagmuḥ saṃhṛṣṭamanaso devadāruvanaṃ punaḥ //
KūPur, 2, 37, 102.1 āśrame 'bhyāgato bhikṣāṃ yācate ca punaḥ punaḥ /
KūPur, 2, 37, 102.1 āśrame 'bhyāgato bhikṣāṃ yācate ca punaḥ punaḥ /
KūPur, 2, 37, 162.2 ārādhayanti sma tameva devaṃ vanaukasaste punareva rudram //
KūPur, 2, 39, 73.1 tapasā brahmacaryeṇa yajñadānena vā punaḥ /
KūPur, 2, 41, 24.2 śilādaṃ tāta tāteti prāha nandī punaḥ punaḥ //
KūPur, 2, 41, 24.2 śilādaṃ tāta tāteti prāha nandī punaḥ punaḥ //
KūPur, 2, 41, 30.1 sa vavre punarevāhaṃ japeyaṃ koṭimīśvaram /
KūPur, 2, 41, 35.2 ityukte bhagavānāha na japtavyaṃ tvayā punaḥ //
KūPur, 2, 43, 24.2 sarvameva tadarcirbhiḥ pūrṇaṃ jājvalyate punaḥ //
KūPur, 2, 43, 44.3 punaḥ patati tad bhūmau pūryante tena cārṇavāḥ //
KūPur, 2, 44, 5.1 praviśya maṇḍalaṃ sauraṃ kṛtvāsau bahudhā punaḥ /
KūPur, 2, 44, 75.1 varāhavapuṣā bhūyo bhūmeruddharaṇaṃ punaḥ /
Laṅkāvatārasūtra
LAS, 1, 1.3 tena khalu punaḥ samayena bhagavān sāgaranāgarājabhavanāt saptāhenottīrṇo'bhūt /
LAS, 1, 4.1 atha rāvaṇo laṅkādhipatiḥ toṭakavṛttenānugāyya punarapi gāthābhigītenānugāyati sma saptarātreṇa bhagavān sāgarānmakarālayāt /
LAS, 1, 25.1 tatra gatvā purīṃ ramyāṃ punaḥ pūjāṃ pralabdhavān /
LAS, 1, 28.2 mahāmatiṃ pūjayanti adhyeṣanti punaḥ punaḥ /
LAS, 1, 28.2 mahāmatiṃ pūjayanti adhyeṣanti punaḥ punaḥ /
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.22 atha tasminnantare rāvaṇasyaitadabhavat yannvahaṃ punarapi bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakaṃ pratyātmagatigocarodbhāvakaṃ nairmitanairmāṇikavyapetam adhigamabuddhir yadyogināṃ yogābhisamayakāle samādhimukhe samāptānāmadhigamo bhavati /
LAS, 1, 44.25 atha bhagavāṃstasyāṃ velāyāṃ laṅkādhipater anutpattikadharmakṣāntyadhigataṃ viditvā tayaiva śobhayā daśagrīvasyānukampayā punarapyātmānaṃ śikhare subahuratnakhacite ratnajālavitate darśayati sma /
LAS, 1, 44.26 adrākṣīddaśagrīvo laṅkādhipatiḥ punarapi dṛṣṭānubhūtāṃ śobhāṃ śikhare tathāgatamarhantaṃ samyaksaṃbuddhaṃ dvātriṃśadvaralakṣaṇavibhūṣitatanum /
LAS, 1, 44.29 atha bhagavān punarapi tasyāṃ velāyāṃ parṣadamavalokya buddhyā na māṃsacakṣuṣā siṃharājavadvijṛmbhya mahāhāsamahasat /
LAS, 1, 44.33 teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma kaḥ khalvatra hetuḥ kaḥ pratyayaḥ smitasya pravṛttaye bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate lokasvabhāvamavalokya kudṛṣṭipatitānāṃ ca lokānāṃ traikālyacittāvabodhāya mā praṣṭumārabdhaḥ /
LAS, 1, 44.72 kimaṅga punar dharmādharmayoḥ prativikalpapravṛttayor viśeṣo na bhavati bhavatyeva /
LAS, 1, 44.81 punarapyalabdhātmakā dharmāḥ katame yaduta śaśakharoṣṭravājiviṣāṇavandhyāputraprabhṛtayo dharmāḥ /
LAS, 2, 100.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat katividho bhagavan vijñānānāmutpādasthitinirodho bhavati bhagavānāha dvividho mahāmate vijñānānām utpattisthitinirodho bhavati na ca tārkikā avabudhyante yaduta prabandhanirodho lakṣaṇanirodhaśca /
LAS, 2, 101.3 prabandhanirodhaḥ punarmahāmate yasmācca pravartate /
LAS, 2, 101.13 svajātilakṣaṇe punarnirudhyamāne ālayavijñānanirodhaḥ syāt /
LAS, 2, 101.14 ālayavijñāne punarnirudhyamāne nirviśiṣṭastīrthakarocchedavāde nāyaṃ vādaḥ syāt /
LAS, 2, 101.19 kāraṇaṃ punarmahāmate pradhānapuruṣeśvarakālāṇupravādāḥ /
LAS, 2, 101.20 punaraparaṃ mahāmate saptavidho bhāvasvabhāvo bhavati yaduta samudayasvabhāvo bhāvasvabhāvo lakṣaṇasvabhāvo mahābhūtasvabhāvo hetusvabhāvaḥ pratyayasvabhāvo niṣpattisvabhāvaśca saptamaḥ /
LAS, 2, 101.21 punaraparaṃ mahāmate saptavidhaḥ paramārtho yaduta cittagocaro jñānagocaraḥ prajñāgocaro dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ sutabhūmyanukramaṇagocaras tathāgatasya pratyātmagatigocaraḥ /
LAS, 2, 101.26 punaraparaṃ mahāmate vikalpabhavatrayaduḥkhavinivartanamajñānatṛṣṇākarmapratyayavinivṛttiṃ svacittadṛśyamāyāviṣayānudarśanaṃ bhāṣiṣye /
LAS, 2, 101.30 yadi punarmahāmate abhūtvā śraddhāvijñānānāṃ trisaṃgatipratyayakriyāyogenotpattirabhaviṣyat asatāmapi mahāmate kūrmaromnāmutpattirabhaviṣyat sikatābhyo vā tailasya /
LAS, 2, 101.34 ye punaranye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaramutpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirātte mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti /
LAS, 2, 101.39 tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva /
LAS, 2, 101.40 atha khalu bhagavān punareva mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat caturbhirmahāmate kāraṇaiścakṣurvijñānaṃ pravartate /
LAS, 2, 118.2 vijñānena vijānāti manasā manyate punaḥ //
LAS, 2, 125.1 punaraparaṃ mahāmate bodhisattvena svacittadṛśyagrāhyagrāhakavikalpagocaraṃ parijñātukāmena saṃgaṇikāsaṃsargamiddhanivaraṇavigatena bhavitavyam /
LAS, 2, 126.1 punaraparaṃ mahāmate bodhisattvena mahāsattvena cittavijñānaprajñālakṣaṇavyavasthāyāṃ sthitvā upariṣṭādāryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ /
LAS, 2, 126.4 tatra nirābhāsalakṣaṇaṃ punarmahāmate sarvaśrāvakapratyekabuddhatīrthalakṣaṇaparicayātpravartate /
LAS, 2, 126.5 adhiṣṭhānalakṣaṇaṃ punarmahāmate pūrvabuddhasvapraṇidhānādhiṣṭhānataḥ pravartate /
LAS, 2, 126.6 pratyātmāryajñānagatilakṣaṇaṃ punarmahāmate sarvadharmalakṣaṇānabhiniveśato māyopamasamādhikāyapratilambhād buddhabhūmigatigamanapracārāt pravartate /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 126.12 anye punarmahāmate bhūtaguṇāṇudravyasaṃsthānasaṃniveśaviśeṣaṃ dṛṣṭvā nāstiśaśaśṛṅgābhiniveśābhiniviṣṭā asti gośṛṅgamiti kalpayanti /
LAS, 2, 126.16 ye punarmahāmate nāstyastivinivṛttā nāsti śaśaśṛṅgaṃ na kalpayanti tairanyonyāpekṣahetutvānnāsti śaśaviṣāṇamiti na kalpayitavyam /
LAS, 2, 127.1 yadi punarmahāmate vikalpo'nyaḥ syācchaśaviṣāṇādaviṣāṇahetukaḥ syāt /
LAS, 2, 127.4 anye punarmahāmate tīrthakaradṛṣṭayo rūpakāraṇasaṃsthānābhiniveśābhiniviṣṭā ākāśabhāvāparicchedakuśalā rūpamākāśabhāvavigataṃ paricchedaṃ dṛṣṭvā vikalpayanti /
LAS, 2, 127.11 goviṣāṇaṃ punarmahāmate aṇuśo vibhajyamānaṃ punarapyaṇavo vibhajyamānā aṇutvalakṣaṇe nāvatiṣṭhante /
LAS, 2, 127.11 goviṣāṇaṃ punarmahāmate aṇuśo vibhajyamānaṃ punarapyaṇavo vibhajyamānā aṇutvalakṣaṇe nāvatiṣṭhante /
LAS, 2, 127.13 atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat śaśagośṛṅgākāśarūpadṛṣṭivikalpavigatena mahāmate bhavitavyam tadanyaiśca bodhisattvaiḥ /
LAS, 2, 132.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi svacittadṛśyadhārāviśuddhyarthaṃ bhagavantam adhyeṣate sma kathaṃ bhagavansvacittadṛśyadhārā viśudhyati yugapatkramavṛttyā vā bhagavānāha kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat /
LAS, 2, 132.10 punaraparaṃ mahāmate dharmatāniṣyandabuddhaḥ svasāmānyalakṣaṇapatitāt sarvadharmāt svacittadṛśyavāsanāhetulakṣaṇopanibaddhāt parikalpitasvabhāvābhiniveśahetukānatadātmakavividhamāyāraṅgapuruṣavaicitryābhiniveśānupalabdhito mahāmate deśayati /
LAS, 2, 132.11 punaraparaṃ mahāmate parikalpitasvabhāvavṛttilakṣaṇaṃ paratantrasvabhāvābhiniveśataḥ pravartate /
LAS, 2, 132.15 dharmatābuddhaḥ punarmahāmate cittasvabhāvalakṣaṇavisaṃyuktāṃ pratyātmāryagatigocaravyavasthāṃ karoti /
LAS, 2, 132.16 nirmitanirmāṇabuddhaḥ punarmahāmate dānaśīladhyānasamādhicitraprajñājñānaskandhadhātvāyatanavimokṣavijñānagatilakṣaṇaprabhedapracāraṃ vyavasthāpayati /
LAS, 2, 132.18 dharmatābuddhaḥ punarmahāmate nirālambaḥ /
LAS, 2, 132.22 punaraparaṃ mahāmate dvividhaṃ śrāvakayānanayaprabhedalakṣaṇaṃ yaduta pratyātmāryādhigamaviśeṣalakṣaṇaṃ ca bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ ca /
LAS, 2, 132.29 bhāvavikalpasvabhāvābhiniveśaḥ punarmahāmate śrāvakāṇāṃ katamaḥ yaduta nīlapītoṣṇadravacalakaṭhināni mahābhūtānyakriyāpravṛttāni svasāmānyalakṣaṇayuktyāgamapramāṇasuvinibaddhāni dṛṣṭvā tatsvabhāvābhiniveśavikalpaḥ pravartate /
LAS, 2, 132.36 yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati /
LAS, 2, 132.41 punaraparaṃ mahāmate nityācintyatā tīrthakarāṇām anityabhāvavilakṣaṇahetutvāt /
LAS, 2, 132.43 yadi punarmahāmate tīrthakarāṇāṃ nityācintyatā kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā anumānabuddhyā nityaṃ samāpyate tenaiva hetunā mamāpi mahāmate kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā nityamahetūpadeśāt /
LAS, 2, 132.44 yadi punarmahāmate hetulakṣaṇasaṃyuktaṃ nityācintyatā tīrthakarāṇāṃ hetubhāvasvalakṣaṇabhāvābhāvācchaśaviṣāṇatulyā mahāmate nityācintyatā vāgvikalpamātrā ca mahāmate tīrthakarāṇāṃ prasajyate /
LAS, 2, 132.47 yasya punarmahāmate bāhyābhāvān nityānumānānnityācintyatvānnityam tasyā nityācintyatāyāḥ svahetulakṣaṇaṃ na jānīte /
LAS, 2, 132.49 punaraparaṃ mahāmate saṃsāravikalpaduḥkhabhayabhītā nirvāṇam anveṣante /
LAS, 2, 132.53 te saṃsāragaticakre punarmahāmate caṅkramyante /
LAS, 2, 132.54 punaraparaṃ mahāmate anutpannān sarvadharmān atītānāgatapratyutpannās tathāgatā bhāṣante /
LAS, 2, 132.61 punaraparaṃ mahāmate pañcābhisamayagotrāṇi /
LAS, 2, 132.63 kathaṃ punarmahāmate śrāvakayānābhisamayagotraṃ pratyetavyam yaḥ skandhadhātvāyatanasvasāmānyalakṣaṇaparijñānādhigame deśyamāne romāñcitatanurbhavati /
LAS, 2, 132.67 anye punarmahāmate ātmasattvajīvapoṣapuruṣapudgalasattvāvabodhānnirvāṇam anveṣante /
LAS, 2, 132.68 anye punarmahāmate kāraṇādhīnān sarvadharmān dṛṣṭvā nirvāṇagatibuddhayo bhavanti /
LAS, 2, 132.76 yadā punarmahāmate trayāṇāmapyeṣāmanyatame deśyamāne svacittadṛśyadehālayabhogapratiṣṭhācintyaviṣaye deśyamāne nottrasati na saṃtrasati na saṃtrāsamāpadyate veditavyamayaṃ tathāgatayānābhisamayagotraka iti /
LAS, 2, 132.78 aniyatagotrakaḥ punarmahāmate triṣvapyeteṣu deśyamāneṣu yatrānunīyate tatrānuyojyaḥ syāt /
LAS, 2, 136.1 tatrecchantikānāṃ punarmahāmate anicchantikatāmokṣaṃ kena pravartate yaduta sarvakuśalamūlotsargataśca sattvānādikālapraṇidhānataśca /
LAS, 2, 136.3 dvitīyaḥ punarmahāmate bodhisattvo mahāsattva evaṃ bhavapraṇidhānopāyapūrvakatvānnāparinirvṛtaiḥ sarvasattvaiḥ parinirvāsyāmīti tato na parinirvāti /
LAS, 2, 136.5 punarapi mahāmatirāha katamo'tra bhagavan atyantato na parinirvāti bhagavānāha bodhisattvecchantiko'tra mahāmate ādiparinirvṛtān sarvadharmān viditvā atyantato na parinirvāti /
LAS, 2, 136.6 na punaḥ sarvakuśalamūlotsargecchantikaḥ /
LAS, 2, 136.7 sarvakuśalamūlotsargecchantiko hi mahāmate punarapi tathāgatādhiṣṭhānātkadācitkarhicitkuśalamūlān vyutthāpayati /
LAS, 2, 136.10 punaraparaṃ mahāmate bodhisattvena mahāsattvena svabhāvalakṣaṇatrayakuśalena bhavitavyam /
LAS, 2, 136.12 kathaṃ punarmahāmate parikalpitasvabhāvo nimittātpravartate tatra mahāmate paratantrasvabhāvo vastunimittalakṣaṇākāraḥ khyāyate /
LAS, 2, 136.13 tatra mahāmate vastunimittalakṣaṇābhiniveśaḥ punardviprakāraḥ /
LAS, 2, 136.15 tatra vastunimittābhiniveśalakṣaṇaṃ punarmahāmate yaduta adhyātmabāhyadharmābhiniveśaḥ /
LAS, 2, 136.16 nimittalakṣaṇābhiniveśaḥ punar yaduta teṣveva ādhyātmikabāhyeṣu dharmeṣu svasāmānyalakṣaṇaparijñānāvabodhaḥ /
LAS, 2, 137.2 punaraparaṃ mahāmate bodhisattvena mahāsattvena nairātmyadvayalakṣaṇapravicayakuśalena bhavitavyam /
LAS, 2, 137.9 dharmanairātmyakuśalaḥ punarmahāmate bodhisattvo mahāsattvo nacirātprathamāṃ bodhisattvabhūmiṃ nirābhāsapravicayāṃ pratilabhate /
LAS, 2, 137.15 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat samāropāpavādalakṣaṇaṃ me bhagavān deśayatu yathāhaṃ ca anye ca bodhisattvāḥ samāropāpavādakudṛṣṭivarjitamatayaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran /
LAS, 2, 137.17 atha khalu bhagavān punarapi mahāmaterbodhisattvasya mahāsattvasyādhyeṣaṇāṃ viditvā imāṃ gāthāmabhāṣata /
LAS, 2, 138.1 atha khalu bhagavānetameva gāthārthamuddyotayan punarapyetad avocat caturvidho mahāmate asatsamāropaḥ /
LAS, 2, 138.4 apavādaḥ punarmahāmate katamaḥ yaduta asyaiva kudṛṣṭisamāropasyānupalabdhipravicayābhāvād apavādo bhavati /
LAS, 2, 138.6 punaraparaṃ mahāmate asallakṣaṇasamāropasya lakṣaṇaṃ katamat yaduta skandhadhātvāyatanānām asatsvasāmānyalakṣaṇābhiniveśaḥ idam evamidaṃ nānyatheti /
LAS, 2, 138.10 asaddṛṣṭisamāropaḥ punarmahāmate yasteṣveva skandhadhātvāyataneṣv ātmajīvajantupoṣapuruṣapudgaladṛṣṭisamāropaḥ /
LAS, 2, 138.12 asaddhetusamāropaḥ punarmahāmate yaduta ahetusamutpannaṃ prāgvijñānaṃ paścād abhūtvā māyāvadanutpannaṃ pūrvaṃ cakṣūrūpālokasmṛtipūrvakaṃ pravartate /
LAS, 2, 138.13 pravṛtya bhūtvā ca punarvinaśyati /
LAS, 2, 138.15 asadbhāvasamāropaḥ punarmahāmate yaduta ākāśanirodhanirvāṇākṛtakabhāvābhiniveśasamāropaḥ /
LAS, 2, 138.21 punaraparaṃ mahāmate bodhisattvāś cittamanomanovijñānapañcadharmasvabhāvanairātmyalakṣaṇadvayagatiṃ gatvā parahitahetor anekarūpaveṣadhāriṇo bhavanti /
LAS, 2, 139.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantam adhyeṣate sma deśayatu bhagavān śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvadharmāṇām yena śūnyatānutpādādvayaniḥsvabhāvalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvā nāstyastivikalpavarjitāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeran /
LAS, 2, 139.6 parikalpitasvabhāvābhiniveśena punarmahāmate śūnyatānutpādābhāvādvayaniḥsvabhāvabhāvavādino bhavanti /
LAS, 2, 139.13 bhāvasvabhāvaśūnyatā punarmahāmate katamā yaduta svayaṃ svabhāvābhāvotpattito mahāmate bhāvasvabhāvaśūnyatā bhavati sarvadharmāṇām /
LAS, 2, 139.15 apracaritaśūnyatā punarmahāmate katamā yaduta apracaritapūrvaṃ nirvāṇaṃ skandheṣu /
LAS, 2, 139.17 pracaritaśūnyatā punarmahāmate katamā yaduta skandhā ātmātmīyarahitā hetuyuktikriyākarmayogaiḥ pravartamānāḥ pravartante /
LAS, 2, 139.19 sarvadharmanirabhilāpyaśūnyatā punarmahāmate katamā yaduta parikalpitasvabhāvān abhilāpyatvānnirabhilāpyaśūnyāḥ sarvadharmāḥ /
LAS, 2, 139.21 paramārthāryajñānamahāśūnyatā punarmahāmate katamā yaduta svapratyātmāryajñānādhigamaḥ sarvadṛṣṭidoṣavāsanābhiḥ śūnyaḥ /
LAS, 2, 139.23 itaretaraśūnyatā punarmahāmate katamā yaduta yadyatra nāsti tattena śūnyamityucyate /
LAS, 2, 139.27 na ca punarmahāmate prāsādaḥ prāsādabhāvato nāsti bhikṣavaśca bhikṣubhāvato na santi /
LAS, 2, 139.35 na svayamutpadyate na ca punarmahāmate te notpadyante anyatra samādhyavasthāyām /
LAS, 2, 139.40 advayalakṣaṇaṃ punarmahāmate katamat yaduta chāyātapavaddīrghahrasvakṛṣṇaśuklavan mahāmate dvayaprabhāvitā na pṛthakpṛthak /
LAS, 2, 141.1 atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvam etadavocad etaddhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvabuddhānāṃ sarvasūtrāntagatam /
LAS, 2, 141.6 atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocattathāgatagarbhaḥ punarbhagavatā sūtrāntapāṭhe'nuvarṇitaḥ /
LAS, 2, 143.1 atha khalu mahāmatirbodhisattvo'nāgatāṃ janatāṃ samālokya punarapi bhagavantamadhyeṣate sma deśayatu me bhagavān yogābhisamayaṃ yathā bodhisattvā mahāsattvā mahāyogayogino bhavanti /
LAS, 2, 143.7 kathaṃ punarmahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati yaduta māyāsvapnarūpajanmasadṛśāḥ sarvabhāvāḥ svaparobhayābhāvān notpadyante /
LAS, 2, 143.17 atha khalu mahāmatirbodhisattvaḥ punarapi bhagavantamadhyeṣate sma deśayatu me bhagavān hetupratyayalakṣaṇaṃ sarvadharmāṇām yena hetupratyayalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ /
LAS, 2, 143.28 saṃbandhahetuḥ punarmahāmate ālambanakṛtyaṃ karotyadhyātmikabāhyotpattau skandhabījādīnām /
LAS, 2, 143.29 lakṣaṇahetuḥ punaraparaṃ mahāmate anantarakriyālakṣaṇoparibaddhaṃ janayati /
LAS, 2, 143.30 kāraṇahetuḥ punarmahāmate ādhipatyādhikārakṛtyaṃ karoti cakravartinṛpavat /
LAS, 2, 143.31 vyañjanahetuḥ punarmahāmate utpannasya vikalpasya bhāvasya lakṣaṇoddyotanakṛtyaṃ karoti pradīpavadrūpādīnām /
LAS, 2, 143.32 upekṣāhetuḥ punarmahāmate vinivṛttikāle prabandhakriyāvyucchittiṃ karotyavikalpotpattau /
LAS, 2, 143.34 tat kasya hetoḥ yadi punarmahāmate yugapatpravarteran kāryakāraṇavibhāgo na syād apratilabdhahetulakṣaṇatvāt /
LAS, 2, 148.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocad deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhena ahaṃ ca anye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃgatāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya abhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ /
LAS, 2, 148.8 svapnavāk punarmahāmate pūrvānubhūtaviṣayānusmaraṇāt prativibuddhaviṣayābhāvācca pravartate /
LAS, 2, 148.9 dauṣṭhulyavikalpābhiniveśavāk punarmahāmate śatrupūrvakṛtakarmānusmaraṇātpravartate /
LAS, 2, 148.10 anādikālavikalpavāk punarmahāmate anādikālaprapañcābhiniveśadauṣṭhulyasvabījavāsanātaḥ pravartate /
LAS, 2, 148.12 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametamevārthamadhyeṣate sma deśayatu me bhagavān punarapi vāgvikalpābhivyaktigocaram /
LAS, 2, 148.12 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametamevārthamadhyeṣate sma deśayatu me bhagavān punarapi vāgvikalpābhivyaktigocaram /
LAS, 2, 148.14 mahāmatirāha kiṃ punarbhagavan vāg vikalpādanyā uta ananyā bhagavānāha na hi mahāmate vāg vikalpādanyā nānanyā /
LAS, 2, 148.16 yadi punarmahāmate vāg vikalpādanyā syāt avikalpahetukī syāt /
LAS, 2, 148.20 punarapi mahāmatirāha kiṃ punarbhagavan vacanameva paramārthaḥ uta yadvacanenābhilapyate sa paramārthaḥ bhagavānāha na mahāmate vacanaṃ paramārthaḥ na ca yadvacanenābhilapyate sa paramārthaḥ /
LAS, 2, 148.20 punarapi mahāmatirāha kiṃ punarbhagavan vacanameva paramārthaḥ uta yadvacanenābhilapyate sa paramārthaḥ bhagavānāha na mahāmate vacanaṃ paramārthaḥ na ca yadvacanenābhilapyate sa paramārthaḥ /
LAS, 2, 148.24 vacanaṃ punarmahāmate utpannapradhvaṃsi capalaṃ parasparapratyayahetusamutpannam /
LAS, 2, 148.27 punaraparaṃ mahāmate svacittadṛśyamātrānusāritvād vividhavicitralakṣaṇabāhyabhāvābhāvād vāgvikalpaḥ paramārthaṃ na vikalpayati /
LAS, 2, 152.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat deśayatu me bhagavān nāstyastitvaikatvānyatvobhayanobhayanaivāstinanāstinityānityavarjitaṃ sarvatīrthyāgatipracāram āryapratyātmajñānagatigamyaṃ parikalpitasvasāmānyalakṣaṇavinivṛttaṃ paramārthatattvāvatāraṃ bhūmyanusaṃdhikramottarottaraviśuddhilakṣaṇaṃ tathāgatabhūmyanupraveśalakṣaṇam anābhogapūrvapraṇidhānaviśvarūpamaṇisadṛśaviṣayānantalakṣaṇapracārasvacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām /
LAS, 2, 152.3 bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate yattvametamartham adhyeṣitavyaṃ manyase /
LAS, 2, 154.1 punaraparaṃ mahāmate pramāṇatrayāvayavapratyavasthānaṃ kṛtvā āryajñānapratyātmādhigamyaṃ svabhāvadvayavinirmuktaṃ vastu svabhāvato vidyata iti vikalpayiṣyanti /
LAS, 2, 154.3 yadi punarmahāmate yoginām evaṃgativiṣayāṇāṃ bhāvābhāvagrāhaḥ pravartate sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt /
LAS, 2, 154.4 yā punareva mahāmate bhāvasvabhāvasvasāmānyalakṣaṇadeśanā eṣā mahāmate nairmāṇikabuddhadeśanā na dharmatābuddhadeśanā /
LAS, 2, 154.5 deśanā punarmahāmate bālāśayagatadṛṣṭipravṛttā na ca pratyavasthānagatisvabhāvadharmāryajñānapratyātmādhigamasamādhisukhavihāram udbhāvayati /
LAS, 2, 166.1 punaraparaṃ mahāmate catuṣṭayavinirmuktā tathāgatānāṃ dharmadeśanā yaduta ekatvānyatvobhayānubhayapakṣavivarjitā nāstyastisamāropāpavādavinirmuktā /
LAS, 2, 166.4 punaraparaṃ mahāmate kleśajñeyāvaraṇadvayaviśuddhyarthaṃ sārthavāhavadānupūrvyā aṣṭottare nirābhāsapadaśate pratiṣṭhāpayanti yānabhūmyaṅgasuvibhāgalakṣaṇe ca /
LAS, 2, 166.5 punaraparaṃ mahāmate caturvidhaṃ dhyānam /
LAS, 2, 166.8 tatra arthapravicayadhyānaṃ punarmahāmate katamat yaduta pudgalanairātmyasvasāmānyalakṣaṇabāhyatīrthakarasvaparobhayābhāvaṃ kṛtvā dharmanairātmyabhūmilakṣaṇārthaṃ pravicayānupūrvakam arthapravicayadhyānaṃ bhavati /
LAS, 2, 166.10 tāthāgataṃ punarmahāmate dhyānaṃ katamat yaduta tāthāgatabhūmyākārapraveśaṃ pratyātmāryajñānalakṣaṇatrayasukhavihārācintyasattvakṛtyakaraṇatayā tāthāgataṃ dhyānamiti vadāmi /
LAS, 2, 170.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantam etadavocat nirvāṇaṃ nirvāṇamiti bhagavannucyate /
LAS, 2, 170.3 punaraparaṃ mahāmate nirvāṇam āryajñānapratyātmagatigocaraṃ śāśvatocchedavikalpabhāvābhāvavivarjitam /
LAS, 2, 170.6 punarmahāmate mahāparinirvāṇaṃ na nāśo na maraṇam /
LAS, 2, 170.7 yadi punarmahāmate mahāparinirvāṇaṃ maraṇaṃ syāt punarapi janmaprabandhaḥ syāt /
LAS, 2, 170.7 yadi punarmahāmate mahāparinirvāṇaṃ maraṇaṃ syāt punarapi janmaprabandhaḥ syāt /
LAS, 2, 170.11 punaraparaṃ mahāmate mahāparinirvāṇam aprahīṇāsaṃprāptito 'nucchedāśāśvatato naikārthato nānārthato nirvāṇamityucyate /
LAS, 2, 170.12 punaraparaṃ mahāmate śrāvakapratyekabuddhānāṃ nirvāṇaṃ svasāmānyalakṣaṇāvabodhād asaṃsargataḥ /
LAS, 2, 170.15 punar aparaṃ mahāmate dviprakāraṃ svabhāvadvayalakṣaṇaṃ bhavati /
LAS, 2, 170.18 tatra vastusvabhāvābhiniveśaḥ punar mahāmate svacittadṛśyamātrānavabodhāt pravartate /
LAS, 2, 170.19 punaraparaṃ mahāmate adhiṣṭhānadvayādhiṣṭhitā bodhisattvāstathāgatānām arhatāṃ samyaksaṃbuddhānāṃ caraṇayornipatya praśnān paripṛcchanti /
LAS, 2, 170.28 punaraparaṃ mahāmate yatkiṃcid bodhisattvānāṃ mahāsattvānāṃ pratibhāti samādhyṛddhideśanākāreṇa tat sarvabuddhādhiṣṭhānadvayādhiṣṭhitānām /
LAS, 2, 170.29 yadi punarmahāmate bodhisattvānāṃ mahāsattvānām adhiṣṭhānamantareṇa pratibhānaṃ pratibhāyāt bālapṛthagjanānāmapi mahāmate pratibhānaṃ pratibhāyāt /
LAS, 2, 170.32 kiṃ punarmahāmate sacetanā mūkāndhabadhirā api mahāmate svadoṣebhyo vimucyante /
LAS, 2, 171.1 punaraparaṃ mahāmatirāha kiṃ punarbhagavaṃstathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ samādhisamāpattyavasthānakāle viśeṣabhūmau ca abhiṣekādhiṣṭhānaṃ prakurvanti bhagavānāha mārakarmakleśaviyuktārthaṃ śrāvakadhyānabhūmyaprapatanatayā ca tathāgatabhūmipratyātmādhigamanatayā ca prāptadharmādhigamavivṛddhaye ca /
LAS, 2, 171.1 punaraparaṃ mahāmatirāha kiṃ punarbhagavaṃstathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ samādhisamāpattyavasthānakāle viśeṣabhūmau ca abhiṣekādhiṣṭhānaṃ prakurvanti bhagavānāha mārakarmakleśaviyuktārthaṃ śrāvakadhyānabhūmyaprapatanatayā ca tathāgatabhūmipratyātmādhigamanatayā ca prāptadharmādhigamavivṛddhaye ca /
LAS, 2, 173.1 atha khalu mahāmatirbodhisattvaḥ punar api bhagavantam etadavocat pratītyasamutpādaṃ punarbhagavatā deśayatā kāraṇavyapadeśa eva kṛto na svanayaprakṛtyavasthānakathā /
LAS, 2, 173.1 atha khalu mahāmatirbodhisattvaḥ punar api bhagavantam etadavocat pratītyasamutpādaṃ punarbhagavatā deśayatā kāraṇavyapadeśa eva kṛto na svanayaprakṛtyavasthānakathā /
LAS, 2, 174.1 punaraparaṃ mahāmatirāha nanu bhagavan abhilāpasadbhāvātsanti sarvabhāvāḥ /
LAS, 2, 174.2 yadi punarbhagavan bhāvā na syuḥ abhilāpo na pravartate /
Liṅgapurāṇa
LiPur, 1, 1, 23.2 punaḥ ṣoḍaśadhā caiva ṣaḍviṃśakam ajodbhavam //
LiPur, 1, 2, 8.2 brahmaṇaś ca divārātramāyuṣo gaṇanaṃ punaḥ //
LiPur, 1, 2, 12.1 brahmaviṣṇuvivādaś ca punarliṅgasya sambhavaḥ /
LiPur, 1, 2, 16.2 punarliṅgodbhavaścaiva ṛṣimadhye pinākinaḥ //
LiPur, 1, 2, 19.1 dakṣasya patanaṃ bhūmau punaḥ svārociṣe 'ntare /
LiPur, 1, 3, 5.1 saptadhācāṣṭadhā caiva tathaikādaśadhā punaḥ /
LiPur, 1, 4, 10.2 pitrye rātryahanī māsaḥ pravibhāgastayoḥ punaḥ //
LiPur, 1, 4, 15.2 divye rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ //
LiPur, 1, 4, 39.2 punastathāṣṭasāhasraṃ sarvatraiva samāsataḥ //
LiPur, 1, 4, 45.1 bhavodbhavastapaścaiva bhavyo rambhaḥkratuḥ punaḥ /
LiPur, 1, 4, 50.1 gatāni tāvaccheṣāṇi aharniśyāni vai punaḥ /
LiPur, 1, 4, 63.2 sraṣṭuṃ ca bhagavāṃścakre tadā sraṣṭā punarmatim //
LiPur, 1, 5, 6.1 arvāksroto 'nugrahaś ca tathā bhūtādikaḥ punaḥ /
LiPur, 1, 7, 21.1 vaivasvatāntare kalpe vārāhe ye ca tān punaḥ /
LiPur, 1, 7, 24.1 vaivasvataś ca sāvarṇir dharmaḥ sāvarṇikaḥ punaḥ /
LiPur, 1, 7, 27.2 nāmato varṇataścaiva varṇataḥ punareva ca //
LiPur, 1, 8, 88.2 pārṣṇibhyāṃ vṛṣaṇau rakṣaṃs tathā prajananaṃ punaḥ //
LiPur, 1, 8, 115.2 yogāntarāyās tasyātha jāyante yuñjataḥ punaḥ //
LiPur, 1, 9, 9.1 ādhidaivikamityuktaṃ trividhaṃ sahajaṃ punaḥ /
LiPur, 1, 9, 40.1 parvatādimahābhāraskandhenodvahanaṃ punaḥ /
LiPur, 1, 10, 36.1 na durlabhā na sandeho bhaktānāṃ kiṃ punas tathā /
LiPur, 1, 12, 13.2 punareva mahādevaṃ praviṣṭā rudramavyayam //
LiPur, 1, 13, 8.1 punarāha mahādevaḥ sarvadevanamaskṛtaḥ /
LiPur, 1, 13, 8.2 matiḥ smṛtirbuddhiriti gāyamānaḥ punaḥ punaḥ //
LiPur, 1, 13, 8.2 matiḥ smṛtirbuddhiriti gāyamānaḥ punaḥ punaḥ //
LiPur, 1, 14, 1.3 punaranyaḥ pravṛttastu kalpo nāmnāsitastu saḥ //
LiPur, 1, 14, 11.2 upāsitvā mahāyogaṃ śiṣyebhyaḥ pradaduḥ punaḥ //
LiPur, 1, 15, 7.2 tadardhaṃ vācike vatsa tadardhaṃ mānase punaḥ //
LiPur, 1, 16, 2.1 vinivṛtte tu saṃhāre punaḥ sṛṣṭe carācare /
LiPur, 1, 17, 82.1 praṇamya bhagavān viṣṇuḥ punaścāpaśyadūrddhvataḥ /
LiPur, 1, 17, 92.1 tuṣṭāva punariṣṭābhir vāgbhir varadamīśvaram //
LiPur, 1, 19, 8.1 jānubhyāmavanīṃ gatvā punarnārāyaṇaḥ svayam /
LiPur, 1, 19, 10.1 tasya tadvacanaṃ śrutvā punaḥ prāha haro harim /
LiPur, 1, 20, 15.1 tamevamuktvā bhagavān viṣṇuḥ punarathābravīt /
LiPur, 1, 20, 22.2 aho'sya tapaso vīryamityuktvā ca punaḥ punaḥ //
LiPur, 1, 20, 22.2 aho'sya tapaso vīryamityuktvā ca punaḥ punaḥ //
LiPur, 1, 20, 36.2 atyuṣṇaś cātiśītaś ca vāyustatra vavau punaḥ //
LiPur, 1, 20, 88.2 jīvanaṃ maraṇaṃ caiva saṃbhavaś ca punaḥ punaḥ //
LiPur, 1, 20, 88.2 jīvanaṃ maraṇaṃ caiva saṃbhavaś ca punaḥ punaḥ //
LiPur, 1, 21, 87.1 yogāś ca tvāṃ dhyāyino nityasiddhaṃ jñātvā yogān saṃtyajante punastān /
LiPur, 1, 23, 5.1 tasmādahaṃ ca deveśa tvayā guhyena vai punaḥ /
LiPur, 1, 23, 7.2 yadā caiva punastvāsīllohito nāma nāmataḥ //
LiPur, 1, 23, 13.1 yadāhaṃ punareveha pītavarṇo yugakramāt /
LiPur, 1, 23, 16.1 tatra tatpuruṣatvena vijñāto 'haṃ tvayā punaḥ /
LiPur, 1, 23, 18.2 yadāhaṃ punarevāsaṃ kṛṣṇavarṇo bhayānakaḥ //
LiPur, 1, 23, 22.2 punaś ca viśvarūpatvaṃ yadā brahmanmamābhavat //
LiPur, 1, 23, 40.2 jīvaḥ prāṇabhṛtāṃ brahman punaḥ pītastanāḥ smṛtāḥ //
LiPur, 1, 23, 42.2 dṛṣṭā punastathaivaiṣā sāvitrī lokabhāvinī //
LiPur, 1, 23, 49.1 praṇamya prayato bhūtvā punarāha pitāmahaḥ /
LiPur, 1, 24, 1.3 punaḥ praṇamya deveśaṃ rudramāha prajāpatiḥ //
LiPur, 1, 24, 11.1 utpatsyāmi tadā brahman punar asmin yugāntike /
LiPur, 1, 24, 16.2 tataḥ punaryadā brahman dvitīye dvāpare prabhuḥ //
LiPur, 1, 24, 31.2 parīvarte punaḥ ṣaṣṭhe mṛtyurvyāso yadā vibhuḥ //
LiPur, 1, 24, 59.1 trayodaśe punaḥ prāpte parivarte krameṇa tu /
LiPur, 1, 24, 63.2 tatrāpi punarevāhaṃ bhaviṣyāmi yugāntike //
LiPur, 1, 24, 99.2 ekaviṃśe punaḥ prāpte parivarte kramāgate //
LiPur, 1, 24, 108.1 vyāso hi bhavitā brahmaṃstadāhaṃ bhavitā punaḥ /
LiPur, 1, 24, 114.2 pañcaviṃśe punaḥ prāpte parivarte kramāgate //
LiPur, 1, 24, 120.2 saptaviṃśe punaḥ prāpte parivarte kramāgate //
LiPur, 1, 24, 124.2 aṣṭāviṃśe punaḥ prāpte parivarte kramāgate //
LiPur, 1, 24, 142.1 tuṣṭāva vāgbhir iṣṭābhiḥ punaḥ prāha ca śaṅkaram /
LiPur, 1, 24, 149.2 punaḥ samprekṣya deveśaṃ tatraivāntaradhīyata //
LiPur, 1, 25, 15.1 uddhṛtāsītimantreṇa punardehaṃ viśodhayet /
LiPur, 1, 25, 17.1 punaḥ snātvā parityajya tadvastraṃ malinaṃ tataḥ /
LiPur, 1, 25, 19.2 punarācamya vidhivadabhimantrya mahājalam //
LiPur, 1, 25, 20.1 avagāhya punastasmin japedvai cāghamarṣaṇam /
LiPur, 1, 25, 21.1 ācamya ca punastasmājjalāduttīrya mantravit /
LiPur, 1, 25, 21.2 praviśya tīrthamadhye tu punaḥ puṇyavivṛddhaye //
LiPur, 1, 26, 6.2 abhivandya punaḥ sūryaṃ brahmāṇaṃ ca vidhānataḥ //
LiPur, 1, 26, 8.2 abhivandya punaḥ sūryaṃ brahmāṇaṃ ca vibhāvasum //
LiPur, 1, 27, 42.2 śāntyā cātha punaḥ śāntyā bhāruṇḍenāruṇena ca //
LiPur, 1, 27, 47.2 toyaṃ sugandhitaṃ caiva punarācamanīyakam //
LiPur, 1, 28, 8.1 mahāṃs tathā tvahaṅkāraṃ tanmātraṃ pañcakaṃ punaḥ /
LiPur, 1, 29, 50.1 tasyāstadvacanaṃ śrutvā punaḥ prāha sudarśanaḥ /
LiPur, 1, 29, 56.2 kiṃcetyāha punastaṃ vai dharme cakre ca sā matim //
LiPur, 1, 29, 78.2 vratenānaśanenāpi toyavṛttyāpi vā punaḥ //
LiPur, 1, 31, 30.2 āśrame hyaṭate bhaikṣyaṃ yācate ca punaḥ punaḥ //
LiPur, 1, 31, 30.2 āśrame hyaṭate bhaikṣyaṃ yācate ca punaḥ punaḥ //
LiPur, 1, 31, 46.2 punastuṣṭuvurīśānaṃ devadāruvanaukasaḥ //
LiPur, 1, 33, 8.1 rudralokamanuprāpya na nivartanti te punaḥ /
LiPur, 1, 36, 28.2 nīcānāmapi sarvatra dadhīcasyāsya kiṃ punaḥ //
LiPur, 1, 36, 30.2 vināśo mama rājendra punarutthānameva ca //
LiPur, 1, 36, 51.3 sasarja ca punastasmai sarvāstrāṇi samantataḥ //
LiPur, 1, 36, 65.2 vastuśaktyātha vā viṣṇo dhyānaśaktyātha vā punaḥ //
LiPur, 1, 36, 74.2 evaṃ śaptvā kṣupaṃ prekṣya punarāha dvijottamaḥ //
LiPur, 1, 37, 12.3 śilāda iti puṇyātmā punaḥ prāha śacīpatim //
LiPur, 1, 39, 1.3 punaḥ papraccha deveśaṃ praṇamya racitāñjaliḥ //
LiPur, 1, 39, 29.2 tataḥ kālāntareṇaiva punarlobhāvṛtāstu tāḥ //
LiPur, 1, 39, 30.2 tāsāṃ tenopacāreṇa punarlobhakṛtena vai //
LiPur, 1, 39, 34.2 yathāyogaṃ yathāprīti niketeṣvavasanpunaḥ //
LiPur, 1, 39, 36.2 tataḥ prādurbabhau tāsāṃ siddhistretāyuge punaḥ //
LiPur, 1, 39, 39.1 ye punastadapāṃ stokāḥ patitāḥ pṛthivītale /
LiPur, 1, 39, 42.1 tataḥ punarabhūttāsāṃ rāgo lobhaś ca sarvaśaḥ /
LiPur, 1, 39, 58.1 ṛṣiputraiḥ punarbhedā bhidyante dṛṣṭivibhramaiḥ /
LiPur, 1, 40, 75.2 pravṛtte tu tatastasminpunaḥ kṛtayuge tu vai //
LiPur, 1, 40, 90.1 tathā cānyeṣu bhavati punastadvai yathākramam /
LiPur, 1, 41, 1.2 punaḥ sasarja bhagavānprabhraṣṭāḥ pūrvavatprajāḥ /
LiPur, 1, 41, 18.1 nārāyaṇaṃ punarbrahmā brahmāṇaṃ ca punarbhavaḥ /
LiPur, 1, 41, 37.1 aṣṭamūrteḥ prasādena virañciścāsṛjatpunaḥ /
LiPur, 1, 41, 37.2 sṛṣṭvaitad akhilaṃ brahmā punaḥ kalpāntare prabhuḥ //
LiPur, 1, 41, 49.1 ghṛṇī dadau punaḥ prāṇānbrahmaputro maheśvaraḥ /
LiPur, 1, 42, 10.3 śilādaṃ brahmaṇā rudraḥ prītyā paramayā punaḥ //
LiPur, 1, 42, 27.1 putro'si jagatāṃ yasmāttrātā duḥkhāddhi kiṃ punaḥ /
LiPur, 1, 43, 22.2 saṃsārasya svabhāvo'yaṃ sukhaṃ duḥkhaṃ punaḥ punaḥ //
LiPur, 1, 43, 22.2 saṃsārasya svabhāvo'yaṃ sukhaṃ duḥkhaṃ punaḥ punaḥ //
LiPur, 1, 49, 3.1 nīlastathottare meroḥ śvetastasyottare punaḥ /
LiPur, 1, 49, 21.1 evaṃ saṃkṣepataḥ proktāḥ punaḥ śṛṇu girīśvarān /
LiPur, 1, 54, 7.2 astameti punaḥ sūryo vibhāyāṃ viśvadṛg vibhuḥ //
LiPur, 1, 54, 29.2 adhiṣṭhitaḥ punastena bhānustvādāya tiṣṭhati //
LiPur, 1, 54, 67.2 dhruveṇādhiṣṭhito vāyurvṛṣṭiṃ saṃharate punaḥ //
LiPur, 1, 55, 14.2 dhruveṇa mucyamānābhyāṃ raśmibhyāṃ punareva tu //
LiPur, 1, 55, 23.1 sahaḥsahasyau ca tathā tapasyaś ca tapaḥ punaḥ /
LiPur, 1, 55, 36.2 sarpo vyāghraḥ punaścāpo vāto vidyuddivākaraḥ //
LiPur, 1, 55, 52.1 tataḥ sūrye punaścānyā nivasantīha devatāḥ /
LiPur, 1, 56, 17.2 amāvāsyāṃ tatastasyā antarā pūryate punaḥ //
LiPur, 1, 57, 20.1 tebhyo'dhastāttu catvāraḥ punaranye mahāgrahāḥ /
LiPur, 1, 58, 11.1 gandharvavidyādharakinnarāṇām īśaṃ punaś citrarathaṃ cakāra /
LiPur, 1, 59, 1.2 etacchrutvā tu munayaḥ punastaṃ saṃśayānvitāḥ /
LiPur, 1, 59, 15.2 udyantaṃ ca punaḥ sūryam auṣṇyam agneḥ samāviśet //
LiPur, 1, 59, 18.1 uttiṣṭhati punaḥ sūryaḥ punarvai praviśaty apaḥ /
LiPur, 1, 59, 18.1 uttiṣṭhati punaḥ sūryaḥ punarvai praviśaty apaḥ /
LiPur, 1, 59, 19.1 astaṃ yāti punaḥ sūryo 'harvai praviśaty apaḥ /
LiPur, 1, 59, 19.2 tasmānnaktaṃ punaḥ śuklā āpo dṛśyanti bhāsvarāḥ //
LiPur, 1, 59, 26.1 himodvahāś ca tā nāḍyo raśmayas triśatāḥ punaḥ /
LiPur, 1, 60, 10.1 atra gacchanti nidhanaṃ jāyante ca punaḥ punaḥ /
LiPur, 1, 60, 10.1 atra gacchanti nidhanaṃ jāyante ca punaḥ punaḥ /
LiPur, 1, 60, 19.2 teṣāṃ śreṣṭhāḥ punaḥ sapta raśmayo grahayonayaḥ //
LiPur, 1, 60, 20.2 viśvavyacāḥ punaścādyaḥ saṃnaddhaś ca tataḥ paraḥ //
LiPur, 1, 60, 21.1 sarvāvasuḥ punaścānyaḥ svarāḍanyaḥ prakīrtitaḥ /
LiPur, 1, 60, 25.1 śanaiścaraṃ punaś cāpi raśmir āpyāyate svarāṭ /
LiPur, 1, 60, 26.1 dṛśyante divi tāḥ sarvāḥ viśvaṃ cedaṃ punarjagat /
LiPur, 1, 61, 14.2 abhimānino 'vatiṣṭhante devāḥ sthānaṃ punaḥ punaḥ //
LiPur, 1, 61, 14.2 abhimānino 'vatiṣṭhante devāḥ sthānaṃ punaḥ punaḥ //
LiPur, 1, 61, 31.2 ādityameti somācca punaḥ saureṣu parvasu //
LiPur, 1, 62, 7.2 mātuḥ samīpamāgamya ruroda sa punaḥ punaḥ //
LiPur, 1, 62, 7.2 mātuḥ samīpamāgamya ruroda sa punaḥ punaḥ //
LiPur, 1, 62, 9.2 kiṃ śocasi kimarthaṃ tvaṃ rodamānaḥ punaḥ punaḥ //
LiPur, 1, 62, 9.2 kiṃ śocasi kimarthaṃ tvaṃ rodamānaḥ punaḥ punaḥ //
LiPur, 1, 62, 23.1 jajāpa mantramaniśamajasraṃ sa punaḥ punaḥ /
LiPur, 1, 62, 23.1 jajāpa mantramaniśamajasraṃ sa punaḥ punaḥ /
LiPur, 1, 63, 7.2 haryaśveṣu ca naṣṭeṣu punardakṣaḥ prajāpatiḥ //
LiPur, 1, 63, 9.1 nārado'nugatānprāha punastānsūryavarcasaḥ /
LiPur, 1, 63, 9.2 bhuvaḥ pramāṇaṃ sarvaṃ tu jñātvā bhrātṝn punaḥ punaḥ //
LiPur, 1, 63, 9.2 bhuvaḥ pramāṇaṃ sarvaṃ tu jñātvā bhrātṝn punaḥ punaḥ //
LiPur, 1, 63, 49.1 kaśyapo gotrakāmastu cacāra sa punastapaḥ /
LiPur, 1, 63, 74.2 sa tāsu janayāmāsa punaḥ putrāṃstapodhanaḥ //
LiPur, 1, 64, 26.1 svaputraṃ ca smaran duḥkhātpunarehyehi putraka /
LiPur, 1, 64, 65.1 adṛśyantīṃ punaḥ prāha śākteyo bhagavānmama /
LiPur, 1, 64, 90.1 punarbhavānyāḥ pādau ca nandinaś ca mahātmanaḥ /
LiPur, 1, 65, 21.1 punaḥ śaravaṇaṃ prāpya strītvaṃ prāpto bhavājñayā /
LiPur, 1, 65, 23.1 māsamekaṃ pumānvīraḥ strītvaṃ māsamabhūtpunaḥ /
LiPur, 1, 66, 78.1 tasmādvaṃśātparibhraṣṭo vasoścedipateḥ punaḥ /
LiPur, 1, 67, 6.2 prārthitena punastena jarā saṃcāriṇī kṛtā //
LiPur, 1, 70, 37.2 praśāntaghoramūḍhatvādaviśeṣāstataḥ punaḥ //
LiPur, 1, 70, 57.2 rudro'gnimadhye bhagavānugro vāyau punaḥ smṛtaḥ //
LiPur, 1, 70, 93.1 ekadhā sa dvidhā caiva tridhā ca bahudhā punaḥ /
LiPur, 1, 70, 111.1 atītā vartamānāś ca bhaviṣyā ye ca vai punaḥ /
LiPur, 1, 70, 123.1 anumānād asaṃmūḍho bhūmeruddharaṇaṃ punaḥ /
LiPur, 1, 70, 136.2 viśvakarmā vibhajate kalpādiṣu punaḥ punaḥ //
LiPur, 1, 70, 136.2 viśvakarmā vibhajate kalpādiṣu punaḥ punaḥ //
LiPur, 1, 70, 137.2 bhūrādyāṃś caturo lokānpunaḥ so'tha vyakalpayat //
LiPur, 1, 70, 161.1 nivṛttaṃ vartamānaṃ ca teṣāṃ jānanti vai punaḥ /
LiPur, 1, 70, 162.1 te parigrāhiṇaḥ sarve saṃvibhāgaratāḥ punaḥ /
LiPur, 1, 70, 168.2 buddhipūrvaṃ pravartante ṣaṭ punarbrahmaṇastu te //
LiPur, 1, 70, 177.1 asṛṣṭvaiva prajāsargaṃ pratisargaṃ gatāḥ punaḥ /
LiPur, 1, 70, 178.1 mānasānasṛjadbrahmā punaḥ sthānābhimāninaḥ /
LiPur, 1, 70, 188.2 pulastyaṃ ca tathodānādvyānācca pulahaṃ punaḥ //
LiPur, 1, 70, 213.1 tato hyanyāṃ punarbrahmā tanuṃ vai samagṛhṇata /
LiPur, 1, 70, 215.1 sṛṣṭvā punaḥ prajāścāpi svāṃ tanuṃ tām apohata /
LiPur, 1, 70, 223.1 bhātirdīptau nigaditaḥ punaścātha prajāpatiḥ /
LiPur, 1, 70, 224.1 pitṝṃścaiva sṛjattanvā ātmanā vividhānpunaḥ /
LiPur, 1, 70, 225.1 mūrtiṃ tamorajaḥprāyāṃ punarevābhyapūjayat /
LiPur, 1, 70, 253.1 tānyeva pratipadyante sṛjyamānāḥ punaḥ punaḥ /
LiPur, 1, 70, 253.1 tānyeva pratipadyante sṛjyamānāḥ punaḥ punaḥ /
LiPur, 1, 70, 289.1 tās tathā pratyapadyanta punaranye maharṣayaḥ /
LiPur, 1, 71, 46.2 punaḥ prāha sa sarvāṃstāṃstridaśāṃstridaśeśvaraḥ //
LiPur, 1, 71, 60.3 punaryathāgataṃ vīrā gantumarhatha bhūtaye //
LiPur, 1, 71, 76.2 ihaiva svarganarakaṃ pratyayaṃ nānyathā punaḥ //
LiPur, 1, 72, 23.2 kālarātryā tathaiveha tathendradhanuṣā punaḥ //
LiPur, 1, 72, 135.2 punaraṣṭaprakāśāya tathāṣṭāṣṭakamūrtaye //
LiPur, 1, 72, 136.1 catuḥṣaṣṭyātmatattvāya punaraṣṭavidhāya te /
LiPur, 1, 72, 180.2 mānasairvācikaiḥ pāpais tathā vai kāyikaiḥ punaḥ //
LiPur, 1, 76, 7.1 aindram āsādya caindratvaṃ kṛtvā varṣāyutaṃ punaḥ /
LiPur, 1, 76, 27.1 sṛṣṭyantare punaḥ prāpte mānavaṃ padamāpnuyāt /
LiPur, 1, 77, 67.1 so'pi yāti śivaṃ sthānaṃ prāpya kiṃ punareva ca /
LiPur, 1, 77, 72.1 punaraṣṭābhir īśānaṃ daśāre daśabhis tathā /
LiPur, 1, 77, 72.2 punarbāhye ca daśabhiḥ sampūjya praṇipatya ca //
LiPur, 1, 79, 21.1 stutvā ca devamīśānaṃ punaḥ sampūjya śaṅkaram /
LiPur, 1, 80, 54.1 tasthustadāgrataḥ śaṃbhoḥ praṇipatya punaḥ punaḥ /
LiPur, 1, 80, 54.1 tasthustadāgrataḥ śaṃbhoḥ praṇipatya punaḥ punaḥ /
LiPur, 1, 80, 57.2 tasmātpāśupatāḥ proktāstapastepuś ca te punaḥ //
LiPur, 1, 81, 40.2 nānāvidhāni cārhāṇi prokṣitānyaṃbhasā punaḥ //
LiPur, 1, 83, 39.2 śvetāgrapādaṃ pauṇḍraṃ ca dadyādgomithunaṃ punaḥ //
LiPur, 1, 83, 47.1 paurṇamāsyāṃ ca vidhivatsnāpya dattvā caruṃ punaḥ /
LiPur, 1, 84, 8.1 pratiṣṭhāpya yathānyāyaṃ dattvā rudrālaye punaḥ /
LiPur, 1, 86, 29.2 dvātriṃśadbhedamanaghāścatvāriṃśadguṇaṃ punaḥ //
LiPur, 1, 86, 113.2 tatkṣayācca śarīreṇa na punaḥ samprayujyate //
LiPur, 1, 86, 120.2 tathā dvādaśadhā caiva punaḥ ṣoḍaśadhā kramāt //
LiPur, 1, 86, 138.1 na jīvaḥ prakṛtiḥ sattvaṃ rajaścātha tamaḥ punaḥ /
LiPur, 1, 88, 4.1 tataḥ ṣoḍaśadhā caiva punardvādaśadhā dvijāḥ /
LiPur, 1, 88, 5.2 tābhiścāṣṭavidhā rudrāścatuḥṣaṣṭividhāḥ punaḥ //
LiPur, 1, 88, 12.2 tatra sūkṣmapravṛttistu pañcabhūtātmikā punaḥ //
LiPur, 1, 88, 14.2 punaraṣṭaguṇaścāpi sūkṣmeṣveva vidhīyate //
LiPur, 1, 88, 33.1 tasmātsthānātpunaḥ śreṣṭho mānuṣyamupapadyate /
LiPur, 1, 88, 39.1 yogena paśyenna ca cakṣuṣā punarnirindriyaṃ puruṣaṃ rukmavarṇam /
LiPur, 1, 88, 68.2 sthāvaratve punaḥ prāpte yāvad unmilate janaḥ //
LiPur, 1, 88, 84.2 apaḥ punaḥ sakṛtprāśya ācamya hṛdayaṃ spṛśet //
LiPur, 1, 89, 16.1 ata ūrdhvaṃ punaścāpi aduṣṭāpatiteṣu ca /
LiPur, 1, 89, 47.1 yaḥ punastattvavettā ca brahmavid brāhmaṇottamaḥ /
LiPur, 1, 89, 72.2 ṣṭhīvitvādhyayanādau ca śucirapyācametpunaḥ //
LiPur, 1, 89, 99.2 akālakṛṣṭā vidhvastāḥ punarutpāditās tathā //
LiPur, 1, 89, 110.2 kanyārthinaiva gantavyā pañcamyāṃ vidhivatpunaḥ //
LiPur, 1, 90, 9.1 punar āśramam āgatya caredbhikṣuratandritaḥ /
LiPur, 1, 90, 15.3 punarnirvedamāpannaścaredbhikṣuratandritaḥ //
LiPur, 1, 90, 24.2 sthānaṃ dhruvaṃ śāśvatamavyayaṃ tu paraṃ hi gatvā na punarhi jāyate //
LiPur, 1, 91, 9.1 gacched vāyasapaṅktībhiḥ pāṃsuvarṣeṇa vā punaḥ /
LiPur, 1, 91, 32.1 ūrdhvā ca dṛṣṭirna ca sampratiṣṭhā raktā punaḥ samparivartamānā /
LiPur, 1, 92, 35.3 kṣetrasya ca guṇānsarvānpunarme vaktumarhasi //
LiPur, 1, 92, 63.2 iha kṣetre mṛtaḥ so'pi saṃsāre na punarbhavet //
LiPur, 1, 92, 64.1 ye punarnirmamā dhīrāḥ sattvasthā vijitendriyāḥ /
LiPur, 1, 92, 73.1 brahmaṇā cāpi saṃgṛhya viṣṇunā sthāpitaḥ punaḥ /
LiPur, 1, 92, 74.2 tamuvāca punar viṣṇur brahmāṇaṃ kupitānanam //
LiPur, 1, 92, 77.1 tataḥ punarapi brahmā mama liṅgamidaṃ śubham /
LiPur, 1, 92, 78.2 prāṇān iha narastyaktvā na punarjāyate kvacit //
LiPur, 1, 92, 81.1 na punardurgatiṃ yāti dṛṣṭvainaṃ vyāghramīśvaram /
LiPur, 1, 92, 94.2 mṛtaś ca na punarjantuḥ saṃsārī tu bhavennaraḥ //
LiPur, 1, 92, 111.2 punarnirīkṣya yogeśaṃ dhyānayogaṃ ca kṛtsnaśaḥ //
LiPur, 1, 92, 114.2 na śaśāka punardraṣṭuṃ hṛṣṭaromā girīndrajā //
LiPur, 1, 92, 116.1 taṃ śaśāka punardraṣṭuṃ harasya ca mahātmanaḥ /
LiPur, 1, 92, 118.2 nīlalohitamūrtisthaṃ punaścakre vapuḥ śubham //
LiPur, 1, 93, 18.1 sa yāti śivasāyujyaṃ kiṃ punarbahuśaḥ smaran /
LiPur, 1, 94, 27.1 vārāharūpamanaghaṃ cacāla ca dharā punaḥ /
LiPur, 1, 96, 20.2 vāmanena balirbaddhastvayā vikramatā punaḥ //
LiPur, 1, 96, 33.2 idaṃ tu matparaṃ tejaḥ kaḥ punaḥ śrotumicchati //
LiPur, 1, 96, 45.1 yadi siṃha maheśānaṃ svapunarbhūta manyase /
LiPur, 1, 96, 94.2 namonamo namo bhūyaḥ punarbhūyo namonamaḥ //
LiPur, 1, 96, 95.3 punastu prārthayāmāsa nṛsiṃhaḥ śarabheśvaram //
LiPur, 1, 98, 27.1 tuṣṭāva ca punaḥ śaṃbhuṃ bhavādyairbhavamīśvaram /
LiPur, 1, 99, 14.2 dakṣaṃ vinindya kālena devī mainā hyabhūtpunaḥ //
LiPur, 1, 99, 16.2 bhasmīkṛtvātmano dehaṃ yogamārgeṇa sā punaḥ //
LiPur, 1, 100, 28.2 punarutthāya taṃ hantuṃ cakramudyamya sa prabhuḥ //
LiPur, 1, 103, 55.2 tatastu punarevāha brahmā vijñāpayanprabhum //
LiPur, 1, 103, 64.1 madhuparkaṃ tathā gāṃ ca praṇamya ca punaḥ śivam /
LiPur, 1, 106, 18.2 siddhendrasiddhāś ca tathā piśācā jajñire punaḥ //
LiPur, 1, 106, 23.1 stanajena tadā sārdhaṃ kopamasyāḥ papau punaḥ /
LiPur, 1, 106, 27.2 praṇemustuṣṭuvuḥ kālīṃ punardevīṃ ca pārvatīm //
LiPur, 1, 107, 7.2 smṛtvā smṛtvā punaḥ kṣīramupamanyurapi dvijāḥ /
LiPur, 1, 107, 56.2 apūpagirayaścaiva bhakṣyabhojyārṇavaḥ punaḥ //
LiPur, 1, 107, 62.2 kṛtāñjalipuṭo bhūtvā praṇipatya punaḥ punaḥ //
LiPur, 1, 107, 62.2 kṛtāñjalipuṭo bhūtvā praṇipatya punaḥ punaḥ //
LiPur, 2, 1, 10.2 udāracaritaṃ viṣṇor gāyamānaḥ punaḥ punaḥ //
LiPur, 2, 1, 10.2 udāracaritaṃ viṣṇor gāyamānaḥ punaḥ punaḥ //
LiPur, 2, 1, 24.1 kauśikādya gaṇaiḥ sārdhaṃ gāyasveha ca māṃ punaḥ /
LiPur, 2, 1, 38.1 ityuktā lokapālaste kauśiketi punaḥ punaḥ /
LiPur, 2, 1, 38.1 ityuktā lokapālaste kauśiketi punaḥ punaḥ /
LiPur, 2, 1, 55.2 dhanānāmīśvaro bhūtvā yathākālaṃ hi māṃ punaḥ //
LiPur, 2, 1, 58.2 dhanānāmīśvaro bhūtvā yathākālaṃ hi māṃ punaḥ //
LiPur, 2, 2, 2.2 nārāyaṇasya gītānāṃ gānaṃ śreṣṭhaṃ punaḥ punaḥ //
LiPur, 2, 2, 2.2 nārāyaṇasya gītānāṃ gānaṃ śreṣṭhaṃ punaḥ punaḥ //
LiPur, 2, 3, 20.1 divyavarṣasahasraṃ vai tato hyaśṛṇavaṃ punaḥ /
LiPur, 2, 3, 36.1 pratimāṃ ca hareścaiva mlecchā hṛtvā yayuḥ punaḥ /
LiPur, 2, 3, 64.2 hāso roṣastathā kampas tathānyatra smṛtiḥ punaḥ //
LiPur, 2, 3, 97.2 tataḥ saṃvatsare pūrṇe punarāgamya mādhavam //
LiPur, 2, 3, 98.1 praṇipatyāgratastasthau punarāha sa keśavaḥ /
LiPur, 2, 3, 99.2 tayā sa śikṣito vidvān pūrṇe saṃvatsare punaḥ //
LiPur, 2, 5, 116.2 anantaraṃ hi sā kanyā na dṛṣṭā manujaiḥ punaḥ //
LiPur, 2, 5, 145.2 datto nṛpāya rakṣārthaṃ nāsti tasyānyathā punaḥ //
LiPur, 2, 6, 78.1 āvayoḥ sthānamālokya nivāsārthaṃ tataḥ punaḥ /
LiPur, 2, 6, 81.2 grāmaparvatabāhyeṣu nityamāste 'śubhā punaḥ //
LiPur, 2, 7, 11.2 āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ //
LiPur, 2, 7, 11.2 āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ //
LiPur, 2, 7, 17.2 yojayitvā yathākālaṃ kṛtopanayanaṃ punaḥ //
LiPur, 2, 7, 32.2 kiṃ punarye svadharmasthā vāsudevaparāyaṇāḥ //
LiPur, 2, 8, 29.2 punaḥ pañcākṣaraṃ caiva japtvā lakṣaṃ pṛthak pṛthak //
LiPur, 2, 9, 6.2 māheśvaraṃ muniśreṣṭhā hyapṛcchacca punaḥ punaḥ //
LiPur, 2, 9, 6.2 māheśvaraṃ muniśreṣṭhā hyapṛcchacca punaḥ punaḥ //
LiPur, 2, 16, 1.2 punareva mahābuddhe śrotumicchāmi tattvataḥ /
LiPur, 2, 16, 2.2 punaḥ punaḥ pravakṣyāmi śivarūpāṇi te mune /
LiPur, 2, 16, 2.2 punaḥ punaḥ pravakṣyāmi śivarūpāṇi te mune /
LiPur, 2, 19, 35.1 hutvā tilādyair vividhais tathāgnau punaḥ samāpyaiva tathaiva sarvam /
LiPur, 2, 20, 18.2 samprekṣya bhagavānnandī niśamya vacanaṃ punaḥ /
LiPur, 2, 20, 40.2 na punarnāmamātreṇa saṃvittirahitastu yaḥ //
LiPur, 2, 21, 38.1 aghoreṇa yathānyāyamaṣṭottaraśataṃ punaḥ /
LiPur, 2, 21, 41.2 pradakṣiṇatrayaṃ kṛtvā rudrādhyāyena vā punaḥ //
LiPur, 2, 21, 51.1 śāntyatītaṃ muniśreṣṭha īśānenāthavā punaḥ /
LiPur, 2, 21, 68.1 arcanā ca tathā garbhadhāraṇaṃ jananaṃ punaḥ /
LiPur, 2, 22, 3.2 snātvā ṣaṣṭhena taccheṣāṃ mṛdaṃ hastagatāṃ punaḥ //
LiPur, 2, 22, 4.1 tridhā vibhajya sarvaṃ ca caturbhirmadhyamaṃ punaḥ /
LiPur, 2, 22, 49.1 punararghyapradānena bāṣkalena yathāvidhi /
LiPur, 2, 22, 71.1 ṣaṣṭhenollekhanaṃ kuryāt prokṣayedvāriṇā punaḥ /
LiPur, 2, 22, 76.1 aṅgānāṃ ca tathaikaikaṃ saṃhitābhiḥ pṛthak punaḥ /
LiPur, 2, 22, 84.1 punastasmādihāgatya rājā bhavati dhārmikaḥ /
LiPur, 2, 22, 85.1 punaḥ prāgvāsanāyogāddhārmiko vedapāragaḥ /
LiPur, 2, 23, 30.1 lalāṭe devadeveśaṃ bhrūmadhye vā smaretpunaḥ /
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 26.1 puṣpāñjaliṃ dattvā punar dhūpācamanīyaṃ ṣaṣṭhena puṣpāvasaraṇaṃ visarjanaṃ mantrodakena mūlena saṃsnāpya sarvadravyābhiṣekamīśānena pratidravyamaṣṭapuṣpaṃ dattvaivamarghyaṃ ca gandhapuṣpadhūpācamanīyaṃ phaḍantāstreṇa pūjāpasaraṇaṃ śuddhodakena mūlena saṃsnāpya piṣṭāmalakādibhiḥ //
LiPur, 2, 25, 7.2 uttarāgrāḥ śivā rekhāḥ prokṣayedvarmaṇā punaḥ //
LiPur, 2, 25, 11.1 uttarāgraṃ purastāddhi prāgagraṃ dakṣiṇe punaḥ /
LiPur, 2, 25, 15.1 prokṣaṇīpātramādāya pūrayedaṃbunā punaḥ /
LiPur, 2, 25, 17.1 praṇītāpātramādāya pūrayedaṃbunā punaḥ /
LiPur, 2, 25, 21.2 paryagniṃ ca tataḥ kuryāttaireva navabhiḥ punaḥ //
LiPur, 2, 25, 22.1 paryagniṃ ca punaḥ kuryāt tadājyamavaropayet /
LiPur, 2, 25, 30.2 saptāṅgulaṃ bhavedāsyaṃ vistarāyāmataḥ punaḥ //
LiPur, 2, 25, 40.1 pañcaviṃśatkuśenaiva sruksruvau mārjayet punaḥ /
LiPur, 2, 25, 41.1 mūlaṃ mūlena vidhinā agnau tāpya hṛdā punaḥ /
LiPur, 2, 25, 65.2 naimittike ca vidhinā śivāgniṃ kārayetpunaḥ //
LiPur, 2, 25, 82.1 punarājyasaṃskāraḥ pūrvam evoktaḥ nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat //
LiPur, 2, 25, 83.1 ājyapratāpanamaiśānyāṃ vā ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svāhāntenādyena kuśadvayapavitrabandhanaṃ cādyena ghṛte nyasediti pavitrīkaraṇam //
LiPur, 2, 25, 85.1 punardarbhān gṛhītvā kīṭakādi nirīkṣyārghyeṇa saṃprokṣya darbhānagnau nidhāya ityavadyotanam //
LiPur, 2, 25, 88.1 punaḥ kuśena gṛhītvā saṃhitābhimantreṇa namo'ntenābhimantrayet //
LiPur, 2, 26, 3.2 athauṃ namaḥ śivāyeti tanuṃ kṛtvātmanaḥ punaḥ //
LiPur, 2, 26, 11.1 aghoraṃ pañcadhā kṛtvā pañcāṅgasahitaṃ punaḥ /
LiPur, 2, 27, 14.1 prāgādyaṃ varṇasūtraṃ ca dakṣiṇādyaṃ tathā punaḥ /
LiPur, 2, 27, 16.2 prāgādyaṃ varṇasūtraṃ ca dakṣiṇādyaṃ tathā punaḥ //
LiPur, 2, 27, 17.2 prāgādyāḥ paṅktayaḥ sapta dakṣiṇādyāstathā punaḥ //
LiPur, 2, 28, 12.2 śāpātpunaḥ prasādāddhi śivamabhyarcya śaṅkaram //
LiPur, 2, 28, 17.1 yathāṣṭādaśahastena kalāhastena vā punaḥ /
LiPur, 2, 28, 18.1 aṣṭahastena vā kāryā saptahastena vā punaḥ /
LiPur, 2, 28, 54.2 kuberāyeśvarāyātha viṣṇave brahmaṇe punaḥ //
LiPur, 2, 28, 60.2 brahmayajñeti mantreṇa brahmaṇe viṣṇave punaḥ //
LiPur, 2, 28, 89.2 brahmakūrcena vā devaṃ pañcagavyena vā punaḥ //
LiPur, 2, 28, 93.2 dakṣeṇa munimukhyena kīrtitairathavā punaḥ //
LiPur, 2, 31, 3.2 daśaniṣkeṇa tatkāryaṃ tadardhārdhena vā punaḥ //
LiPur, 2, 32, 3.1 medinīṃ kārayeddivyāṃ sahasreṇāpi vā punaḥ /
LiPur, 2, 35, 3.1 tadardhenāpi vā samyak tadardhārdhena vā punaḥ /
LiPur, 2, 35, 9.1 sampūjayed gāṃ gāyatryā savatsāṃ surabhiṃ punaḥ /
LiPur, 2, 36, 2.2 sahasreṇa tadardhena tadardhārdhena vā punaḥ //
LiPur, 2, 37, 3.2 triṃśanniṣkena kartavyaṃ tadardhārdhena vā punaḥ //
LiPur, 2, 37, 4.1 pañcaniṣkeṇa kartavyaṃ tadardhārdhena vā punaḥ /
LiPur, 2, 37, 13.2 mūrtiṃ vighneśamantraiśca dāpayetpūrvavatpunaḥ //
LiPur, 2, 37, 14.2 kevalaṃ rudradānaṃ vā ādityebhyo 'thavā punaḥ //
LiPur, 2, 39, 1.3 aśvamedhātpunaḥ śreṣṭhaṃ vadāmi śṛṇu suvrata //
LiPur, 2, 40, 6.2 yāvanti dehe romāṇi kanyāyāḥ saṃtatau punaḥ //
LiPur, 2, 41, 2.1 tadardhārdhena vā dhīmāṃstadardhārdhena vā punaḥ /
LiPur, 2, 45, 9.2 sthaṇḍilaṃ vā prakartavyamiṣumātraṃ punaḥ punaḥ //
LiPur, 2, 45, 9.2 sthaṇḍilaṃ vā prakartavyamiṣumātraṃ punaḥ punaḥ //
LiPur, 2, 45, 65.1 punaḥ paśupateḥ patnīṃ tathā paśupatiṃ kramāt /
LiPur, 2, 45, 92.1 punaḥ sanatkumārāya kathitaṃ tena dhīmatā /
LiPur, 2, 46, 6.1 tathānyeṣāṃ ca devānāṃ gaṇānāmapi vā punaḥ /
LiPur, 2, 47, 2.2 munivarāśca gaṇāśca surāsurā naravarāḥ śivaliṅgamayāḥ punaḥ //
LiPur, 2, 47, 14.2 kūrcavastrādibhirliṅgamācchādya kalaśaiḥ punaḥ //
LiPur, 2, 48, 43.1 śilodbhavānāṃ biṃbānāṃ citrābhāsasya vā punaḥ /
LiPur, 2, 50, 10.2 brāhmaṇebhyo na kartavyaṃ svarāṣṭreśasya vā punaḥ //
LiPur, 2, 50, 15.1 siddhamantro 'nyathā nāsti draṣṭā siddhyādayaḥ punaḥ /
LiPur, 2, 52, 6.2 udvāsya vahnimādhāya punaranyaṃ yathāvidhi //
LiPur, 2, 52, 7.1 devīmāvāhya ca punar japet sampūjayet punaḥ /
LiPur, 2, 52, 7.1 devīmāvāhya ca punar japet sampūjayet punaḥ /
LiPur, 2, 52, 7.2 homaṃ ca vidhinā vahnau punareva samācaret //
LiPur, 2, 52, 8.1 sarvakāryāṇi vidhinā sādhayedvidyayā punaḥ /
LiPur, 2, 54, 1.3 pūjayedbāṇaliṅge vā svayambhūte 'pi vā punaḥ //
LiPur, 2, 54, 3.2 sampūjya pāyasaṃ dattvā saghṛtaṃ caudanaṃ punaḥ //
LiPur, 2, 54, 30.1 urvārukāṇāṃ pakvānāṃ yathā kālādabhūtpunaḥ /
LiPur, 2, 55, 2.1 pūrvamevāpi nikhilaṃ śrutaṃ śrutisamaṃ punaḥ /
Matsyapurāṇa
MPur, 1, 6.2 tānyevāmṛtakalpāni śrotum icchāmahe punaḥ //
MPur, 1, 21.1 punaḥ prāhārtanādena sahasrakiraṇātmajam /
MPur, 1, 23.1 kṣipto 'sau pṛthutāmāgātpunar yojanasaṃmitām /
MPur, 1, 23.2 tatrāpyāha punar dīnaḥ pāhi pāhi nṛpottama //
MPur, 2, 2.2 tvayā saha punaryogaḥ kathaṃ vā bhavitā mama //
MPur, 2, 30.2 prabhāvād api tadvyāptyā viṣṇutvam agamat punaḥ //
MPur, 4, 16.2 kuru prasādaṃ bhagavansvaśarīrāptaye punaḥ //
MPur, 4, 30.1 tataḥ sādhyagaṇānīśastrinetrānasṛjatpunaḥ /
MPur, 5, 8.1 haryaśveṣu pranaṣṭeṣu punardakṣaḥ prajāpatiḥ /
MPur, 5, 9.2 nārado'nugatānprāha punastānpūrvavatsa tān //
MPur, 5, 10.1 bhuvaḥ pramāṇaṃ sarvatra jñātvā bhrātṝn atho punaḥ /
MPur, 5, 25.2 avāpa cānalāt putrāv agniprāyaguṇau punaḥ //
MPur, 7, 8.3 sutānekonapañcāśadyena lebhe ditiḥ punaḥ //
MPur, 7, 16.2 ūrū smarāyeti punarmanmathāyeti vai kaṭim //
MPur, 7, 36.1 dityāṃ garbham athādhatta kaśyapaḥ prāha tāṃ punaḥ /
MPur, 7, 48.2 svastyastu te gamiṣyāmi tathetyuktastayā punaḥ //
MPur, 7, 57.1 cicheda vṛtrahantā vai punastadudare sthitaḥ /
MPur, 7, 58.1 indro nivārayāmāsa māṃ rodiṣṭa punaḥ punaḥ /
MPur, 7, 58.1 indro nivārayāmāsa māṃ rodiṣṭa punaḥ punaḥ /
MPur, 7, 59.1 dharmasya kasya māhātmyātpunaḥ saṃjīvitāstvamī /
MPur, 7, 63.1 tataḥ prasādya deveśaḥ kṣamasveti ditiṃ punaḥ /
MPur, 8, 6.2 gandharvavidyādharakiṃnarāṇām īśaṃ punaścitrarathaṃ cakāra //
MPur, 8, 8.2 siṃhaṃ mṛgāṇāṃ vṛṣabhaṃ gavāṃ ca plakṣaṃ punaḥ sarvavanaspatīnām //
MPur, 8, 9.1 pitāmahaḥ pūrvamathābhyaṣiñcaccaitānpunaḥ sarvadiśādhināthān /
MPur, 8, 12.2 gate'ntare cākṣuṣanāmadheye vaivasvatākhye ca punaḥ pravṛtte /
MPur, 9, 1.2 evaṃ śrutvā manuḥ prāha punareva janārdanam /
MPur, 9, 39.1 ete yugasahasrānte vinaśyanti punaḥ punaḥ /
MPur, 9, 39.1 ete yugasahasrānte vinaśyanti punaḥ punaḥ /
MPur, 10, 11.1 viṣṇorvareṇa sarvasya prabhutvam agamat punaḥ /
MPur, 10, 20.1 viṣaṃ kṣīraṃ tato dogdhā dhṛtarāṣṭro 'bhavatpunaḥ /
MPur, 10, 26.2 vatso 'bhūddhimavāṃs tatra pātraṃ śailamayaṃ punaḥ //
MPur, 11, 31.1 na śaśākātha taddraṣṭuṃ pādarūpaṃ raveḥ punaḥ /
MPur, 11, 38.3 śanistapobalādāpa grahasāmyaṃ tataḥ punaḥ //
MPur, 11, 39.1 yamunā tapatī caiva punarnadyau babhūvatuḥ /
MPur, 12, 7.2 punaḥ puruṣatām eti yathāsau dhanadopamaḥ //
MPur, 12, 12.1 māsamekaṃ pumānvīraḥ strī ca māsamabhūtpunaḥ /
MPur, 12, 16.2 punaḥ putratrayamabhūt sudyumnasyāparājitam //
MPur, 13, 5.1 punarbrahmadinānte tu jāyante brahmavādinaḥ /
MPur, 14, 15.1 kanyā bhūtvā ca lokānsvānpunarāpsyasi durlabhān /
MPur, 15, 11.2 tānutpādya punar yogāt savarā mokṣameṣyasi //
MPur, 15, 14.2 kiṃ punaḥ śrāddhadā viprā bhaktimantaḥ kriyānvitāḥ //
MPur, 15, 30.1 tebhya eva punaḥ prāptuṃ prasādādyogasaṃtatim /
MPur, 15, 39.2 pitṝn prīṇāti yo bhaktyā te punaḥ prīṇayanti tam //
MPur, 15, 40.2 devakāryādapi punaḥ pitṛkāryaṃ viśiṣyate //
MPur, 16, 29.1 viprāṇāṃ kṣālayet pādāv abhinandya punaḥ punaḥ /
MPur, 16, 29.1 viprāṇāṃ kṣālayet pādāv abhinandya punaḥ punaḥ /
MPur, 16, 39.1 tathaiva ca tataḥ kuryātpunaḥ pratyavanejanam /
MPur, 16, 47.1 ācānteṣu punardadyājjalapuṣpākṣatodakam /
MPur, 16, 56.1 punar bhojanamadhvānaṃ yānamāyāsamaithunam /
MPur, 17, 19.1 tilo'sīti tilānkuryādgandhapuṣpādikaṃ punaḥ /
MPur, 17, 19.2 pātraṃ vanaspatimayaṃ tathā parṇamayaṃ punaḥ //
MPur, 17, 25.1 pitṝn āvāhayiṣyāmi kurvityuktastu taiḥ punaḥ /
MPur, 17, 39.2 maṇḍalaṃ brāhmaṇaṃ tadvatprītikāri tu yatpunaḥ //
MPur, 17, 53.2 aghorāḥ pitaraḥ santu santvityuktaḥ punar dvijaiḥ //
MPur, 17, 54.1 gotraṃ tathā vardhatāṃ nastathetyuktaśca taiḥ punaḥ /
MPur, 17, 55.1 etāḥ satyāśiṣaḥ santu santvityuktaśca taiḥ punaḥ /
MPur, 18, 9.1 dvitīye'hni punastadvadekoddiṣṭaṃ samācaret /
MPur, 18, 20.1 caturthasya punaḥ kāryaṃ na kadācidato bhavet /
MPur, 20, 8.1 cakre samāhitaḥ śrāddhamupayujya ca tāṃ punaḥ /
MPur, 20, 14.2 te tu vairāgyayogena āsthāyānaśanaṃ punaḥ //
MPur, 20, 36.1 naitadevaṃ kariṣyāmi punaḥ kvāpīha suvrate /
MPur, 21, 10.1 ityuktvā pitaraṃ jagmuste vanaṃ tapase punaḥ /
MPur, 21, 33.1 vismayācchrāddhamāhātmyamabhinandya punaḥ punaḥ /
MPur, 21, 33.1 vismayācchrāddhamāhātmyamabhinandya punaḥ punaḥ /
MPur, 21, 37.2 tatheti prāha rājā tu punastāmabhinandayan //
MPur, 23, 27.2 na śaśākāpacārāya śāpaiḥ śastrādibhiḥ punaḥ //
MPur, 24, 6.2 punaḥ punastadā pṛṣṭā lajjayantī varāṅganā //
MPur, 24, 6.2 punaḥ punastadā pṛṣṭā lajjayantī varāṅganā //
MPur, 24, 17.2 niviśyāthākarotpūjāmīṣaddharme'dhikāṃ punaḥ //
MPur, 25, 11.1 tānpunar jīvayāmāsa kāvyo vidyābalāśrayāt /
MPur, 25, 11.2 tataste punarutthāya yodhayāṃcakrire surān //
MPur, 25, 38.1 sa punardevayānyuktaḥ puṣpāhāre yadṛcchayā /
MPur, 25, 55.1 nivartetpunarjīvankaścidanyo mamodarāt /
MPur, 26, 10.1 asurairhanyamāne tu kace tvayi punaḥ punaḥ /
MPur, 26, 10.1 asurairhanyamāne tu kace tvayi punaḥ punaḥ /
MPur, 27, 24.2 uvāca śokasaṃtaptā ghūrṇikāmāgatāṃ punaḥ //
MPur, 30, 4.2 punaśca nāhuṣo rājā mṛgalipsuryadṛcchayā //
MPur, 33, 10.1 pūrṇe varṣasahasre nu punardāsyāmi yauvanam /
MPur, 34, 14.3 yauvanaṃ pratipede sa pūruḥ svaṃ punarātmanaḥ //
MPur, 35, 3.2 kālasya nātimahataḥ punaḥ śakreṇa pātitaḥ //
MPur, 35, 5.1 tata eva punaścāpi gataḥ svargamiti śrutiḥ /
MPur, 35, 6.2 karmaṇā kena sa divaṃ punaḥ prāpto mahīpatiḥ /
MPur, 35, 16.2 pañcāgnimadhye ca tapastepe saṃvatsaraṃ punaḥ //
MPur, 37, 5.3 evaṃ viditvā tu punaryayāte na te 'vamānyāḥ sadṛśaḥ śreyase ca //
MPur, 38, 12.2 evaṃ bruvāṇaṃ nṛpatiṃ yayātimathāṣṭakaḥ punarevānvapṛcchat /
MPur, 42, 21.2 athāṣṭakaḥ punarevānvapṛcchanmātāmahaṃ kautukādindrakalpam /
MPur, 43, 52.1 na tasya vittanāśaḥ syānnaṣṭaṃ ca labhate punaḥ /
MPur, 45, 11.1 atha dīrgheṇa kālena mṛgayāṃ nirgataḥ punaḥ /
MPur, 46, 2.2 devamārgastato jajñe tato devaśravāḥ punaḥ //
MPur, 47, 33.2 punaḥ punarmanuṣyeṣu tannaḥ prabrūhi pṛcchatām //
MPur, 47, 33.2 punaḥ punarmanuṣyeṣu tannaḥ prabrūhi pṛcchatām //
MPur, 47, 57.1 paryāyeṇa nu rājābhūdbalirvarṣāyutaṃ punaḥ /
MPur, 47, 59.2 daityasaṃsthamidaṃ sarvamāsīddaśayugaṃ punaḥ //
MPur, 47, 60.2 asapatnamidaṃ sarvamāsīddaśayugaṃ punaḥ //
MPur, 47, 62.2 kiṃ tvaṃ no miṣatāṃ rājyaṃ tyaktvā yajñaṃ punargataḥ //
MPur, 47, 75.3 yudhyāmahe punardevāṃstataḥ prāpsyatha vai jayam //
MPur, 47, 86.1 dṛṣṭvāsuragaṇā devānpragṛhītāyudhānpunaḥ /
MPur, 47, 125.1 etāndattvā varāṃstasmai bhārgavāya bhavaḥ punaḥ /
MPur, 47, 206.3 prahlādamagrataḥ kṛtvā kāvyasyānupadaṃ punaḥ //
MPur, 47, 207.2 samāgatānpunardṛṣṭvā kāvyo yājyānuvāca ha //
MPur, 47, 217.1 rājyaṃ sāvarṇike tubhyaṃ punaḥ kila bhaviṣyati /
MPur, 47, 217.2 lokānāmīśvaro bhāvyastava pautraḥ punarbaliḥ //
MPur, 47, 234.1 jajñe punaḥ punarviṣṇurdharme praśithile prabhuḥ /
MPur, 47, 234.1 jajñe punaḥ punarviṣṇurdharme praśithile prabhuḥ /
MPur, 48, 47.3 muñca tāteti ca punaḥ prītaste'haṃ varaṃ vṛṇu //
MPur, 48, 68.1 punaścainām alaṃkṛtya ṛṣaye pratyapādayat /
MPur, 49, 58.2 vibhrājaḥ punar ājātaḥ sukṛteneha karmaṇā //
MPur, 50, 15.2 ajamīḍhaḥ punarjātaḥ kṣīṇe vaṃśe tu somakaḥ //
MPur, 50, 43.2 punaryuvā ca bhavati tasmāttaṃ śaṃtanuṃ viduḥ //
MPur, 50, 75.1 tebhyo'pare'pi ye tv anye hy utpatsyante nṛpāḥ punaḥ /
MPur, 53, 6.2 matsyarūpeṇa ca punaḥ kalpādāvudakārṇave //
MPur, 53, 39.1 mahāvarāhasya punarmāhātmyamadhikṛtya ca /
MPur, 53, 55.1 brahmā brahmāṇḍamāhātmyamadhikṛtyābravītpunaḥ /
MPur, 53, 62.2 procyate tatpunarloke sāmbametanmunivratāḥ //
MPur, 53, 72.1 āhṛtya nāradāyaivaṃ tena vālmīkaye punaḥ /
MPur, 56, 10.3 aśaktastu punardadyādgāmekāmapi śaktitaḥ //
MPur, 57, 5.2 āpyāyasveti tu japedvidvānaṣṭaśataṃ punaḥ //
MPur, 57, 11.1 nāsā ca nāthāya vanauṣadhīnāmānandabhūtāya punarbhruvau ca /
MPur, 57, 14.2 suptvātha bhūmau punarutthitena snātvā ca viprāya haviṣyayuktaḥ //
MPur, 57, 16.2 amlānakubjānyatha sinduvāraṃ puṣpaṃ punarnārada mallikāyāḥ /
MPur, 57, 20.2 kṣīrakumbhopari punaḥ kāṃsyapātrākṣatānvitam /
MPur, 58, 17.2 pūjayettu samaṃ sarvānācāryo dviguṇaṃ punaḥ /
MPur, 58, 29.2 yajadhvamiti tānbrūyāddhautrikānpunareva tu //
MPur, 58, 41.2 brāhmaṇebhyaḥ pradātavyamaṣṭaṣaṣṭiśca vā punaḥ /
MPur, 58, 42.2 vedaśabdaiśca gāndharvairvādyaiśca vividhaiḥ punaḥ //
MPur, 58, 46.1 atharvaṇena saṃsnātāṃ punarmāmetyatheti ca /
MPur, 58, 47.2 punardināni hotavyaṃ catvāri munisattamāḥ //
MPur, 58, 49.2 ṛtvigbhyastu samaṃ dattvā maṇḍapaṃ vibhajetpunaḥ /
MPur, 59, 15.3 dakṣiṇā ca punastadvaddeyā tatrāpi śaktitaḥ //
MPur, 60, 3.1 tataḥ kālena mahatā punaḥ sargavidhau nṛpa /
MPur, 60, 10.1 pītaṃ yadbrahmaputreṇa yogajñānavidā punaḥ /
MPur, 60, 25.2 nama ugrāya lokeśaṃ laliteti punarbhruvau //
MPur, 60, 29.1 evaṃ nivedya tatsarvamagrataḥ śivayoḥ punaḥ /
MPur, 60, 30.1 punaḥ prabhāte tu tathā kṛtasnānajapaḥ śuciḥ /
MPur, 60, 33.2 śṛṅgodakaṃ caitramāse vaiśākhe gomayaṃ punaḥ //
MPur, 61, 6.2 saṃpīḍya ca munīnsarvānpraviśanti punarjalam //
MPur, 61, 19.2 agastya ityugratapāḥ saṃbabhūva punarmuniḥ //
MPur, 62, 32.2 aṣṭau ṣaḍvāpyatha punaścānumāsaṃ samarcayet //
MPur, 63, 3.2 gandhodakena tu punarlepayetkuṅkumena tu /
MPur, 63, 7.2 madanāyai lalāṭaṃ tu mohanāyai punarbhruvau //
MPur, 63, 8.1 netre candrārdhadhāriṇyai tuṣṭyai ca vadanaṃ punaḥ /
MPur, 63, 15.1 lavaṇaṃ varjayenmāghe phālgune ca guḍaṃ punaḥ /
MPur, 63, 23.1 punarmāghe tu samprāpte śarkarāṃ karakopari /
MPur, 64, 8.1 devyā mukhaṃ vilāsinyai vṛṣeśāya punarvibhoḥ /
MPur, 64, 12.1 evaṃ sampūjya vidhivadagrataḥ śivayoḥ punaḥ /
MPur, 64, 17.1 piṣṭodakaṃ tathā vāri kuṣṭhacūrṇānvitaṃ punaḥ /
MPur, 64, 17.2 uśīrasalilaṃ tadvad yavacūrṇodakaṃ punaḥ //
MPur, 66, 14.2 candanaṃ vastrayugmaṃ ca dadyācca śikharaṃ punaḥ //
MPur, 68, 18.2 yavakṛṣṇatilairhomaḥ kartavyo'ṣṭaśataṃ punaḥ //
MPur, 68, 19.1 vyāhṛtībhistathājyena tathaivāṣṭaśataṃ punaḥ /
MPur, 68, 21.1 pañcamaṃ ca punarmadhye dadhyakṣatavibhūṣitam /
MPur, 68, 29.2 saptakaṃ pūjayedbhaktyā strīṇāmatha guruṃ punaḥ //
MPur, 69, 5.2 asmādrathaṃtarātkalpāttrayoviṃśāt punaryadā /
MPur, 69, 33.2 evamuktvā svapedbhūmāvitihāsakathāṃ punaḥ //
MPur, 69, 47.1 upādhyāyasya ca punardviguṇaṃ sarvameva tu /
MPur, 70, 14.1 tāstamarghyeṇa sampūjya praṇipatya punaḥ punaḥ /
MPur, 70, 14.1 tāstamarghyeṇa sampūjya praṇipatya punaḥ punaḥ /
MPur, 70, 32.2 avicāreṇa sarvābhiranuṣṭheyaṃ ca tatpunaḥ //
MPur, 72, 13.2 kṛtvāsau yajñamathanaṃ punarbhūtalasambhavaḥ /
MPur, 72, 18.2 saṃjātas tatkṣaṇādrājan grahatvam agamatpunaḥ //
MPur, 72, 24.3 prahrādanandano vīraḥ punaḥ papraccha vismitaḥ //
MPur, 72, 26.2 iti tadvacanaṃ śrutvā punaḥ provāca vistarāt //
MPur, 72, 41.1 bhaktyā yastu punaḥ kuryādevamaṅgārakāṣṭakam /
MPur, 72, 42.1 rūpasaubhāgyasampannaḥ punarjanmani janmani /
MPur, 73, 2.1 rājate vātha sauvarṇe kāṃsyapātre'thavā punaḥ /
MPur, 75, 8.2 kṛtvā yāvatpunarmāghaśuklapakṣasya saptamī //
MPur, 79, 3.2 tataḥ prabhāta utthāya kṛtvā snānaṃ punardvijān //
MPur, 79, 9.1 evamabhyarcya tatsarvaṃ dadyādvedavide punaḥ /
MPur, 81, 10.2 lalāṭaṃ vāmanāyeti haraye ca punarbhruvau //
MPur, 82, 25.1 ayane viṣuve puṇye vyatīpāte'thavā punaḥ /
MPur, 83, 8.2 vivāhotsavayajñeṣu dvādaśyāmatha vā punaḥ //
MPur, 83, 15.2 mūrdhanyavasthānamamatsareṇa kāryaṃ tvanekaiśca punardvijaughaiḥ //
MPur, 83, 35.2 evamāmantrya tānsarvānprabhāte vimale punaḥ //
MPur, 93, 2.3 vṛddhyāyuḥ puṣṭikāmo vā tathaivābhicaranpunaḥ /
MPur, 93, 31.1 hotavyaṃ ca ghṛtābhyaktaṃ carubhakṣādikaṃ punaḥ /
MPur, 93, 34.1 āpyāyasveti somāya mantreṇa juhuyātpunaḥ /
MPur, 93, 36.2 śanaiścarāyeti punaḥ śaṃ no devīti homayet //
MPur, 93, 44.2 prajāpateḥ punarhomaḥ prajāpatiriti smṛtaḥ //
MPur, 93, 93.1 dvihastavistṛtaṃ tadvaccaturhastāyataṃ punaḥ /
MPur, 93, 100.2 sahasrāṇāṃ śataṃ hutvā samitsaṃkhyādhikaṃ punaḥ /
MPur, 93, 154.1 grahayajñavidhānānte sadaivābhicaranpunaḥ /
MPur, 95, 1.3 bhuktimuktiphalāyālaṃ tatpunar vaktumarhasi //
MPur, 95, 21.1 namaḥ paśupate nātha namaste śambhave punaḥ /
MPur, 95, 26.1 punaśca kārttike māse prāpte saṃtarpayeddvijān /
MPur, 95, 29.1 tāmrapātropari punaḥ śālitaṇḍulasaṃyutam /
MPur, 97, 18.2 dvīpasaptakapatiḥ punaḥ punarvarmamūrtir amitaujasā yutaḥ //
MPur, 97, 18.2 dvīpasaptakapatiḥ punaḥ punarvarmamūrtir amitaujasā yutaḥ //
MPur, 98, 5.1 namaḥ savitre nairṛtye vāruṇe tapanaṃ punaḥ /
MPur, 98, 5.2 vāyavye tu bhagaṃ nyasya punaḥ punarathārcayet //
MPur, 98, 5.2 vāyavye tu bhagaṃ nyasya punaḥ punarathārcayet //
MPur, 98, 10.2 kumbhānpunardvādaśa dhenuyuktān saratnahairaṇmayapadmayuktān //
MPur, 99, 15.1 samāpyaivaṃ yathāśaktyā dvādaśa dvādaśīḥ punaḥ /
MPur, 99, 21.2 tāvatsvarge vasedbrahmanbhūpatiśca punarbhavet //
MPur, 100, 12.1 vapurapyabhūttava punaḥ puruṣāṅgasaṃdhir durgandhisattvabhujagāvaraṇaṃ samantāt /
MPur, 100, 23.2 anaṅgavatyā ca punastayorannaṃ caturvidham /
MPur, 100, 34.2 rājā yathoktaṃ ca punarakarotpuṣpavāhanaḥ //
MPur, 101, 9.1 puṣyādau yastrayodaśyāṃ kṛtvā naktaṃ madhau punaḥ /
MPur, 101, 10.2 kalpaṃ viṣṇupade sthitvā viśokaḥ syātpunarnaraḥ /
MPur, 101, 12.1 kārttikyāṃ tatpunarhaimaṃ brāhmaṇāya nivedayet /
MPur, 101, 21.2 yāvadabdaṃ punardadyāddhenuṃ jalaghaṭānvitām //
MPur, 101, 33.2 vatsarānte punardadyāddhenuṃ pañcāmṛtena hi //
MPur, 102, 21.1 sukālino barhiṣadastathānye vājyapāḥ punaḥ /
MPur, 103, 3.1 bhrātṛśokena saṃtaptaścintayansa punaḥ punaḥ /
MPur, 103, 3.1 bhrātṛśokena saṃtaptaścintayansa punaḥ punaḥ /
MPur, 103, 8.1 labdhasaṃjño yadā rājā cintayansa punaḥ punaḥ /
MPur, 103, 8.1 labdhasaṃjño yadā rājā cintayansa punaḥ punaḥ /
MPur, 105, 1.2 śṛṇu rājanprayāgasya māhātmyaṃ punareva tu /
MPur, 105, 12.1 tataḥ śubhāni karmāṇi cintayānaḥ punaḥ punaḥ /
MPur, 105, 12.1 tataḥ śubhāni karmāṇi cintayānaḥ punaḥ punaḥ /
MPur, 106, 13.2 sthīyate tatra vai viṣṇuryajamānaḥ punaḥ punaḥ //
MPur, 106, 13.2 sthīyate tatra vai viṣṇuryajamānaḥ punaḥ punaḥ //
MPur, 106, 39.2 bhuktvā tu vipulān bhogāṃstattīrthaṃ bhajate punaḥ //
MPur, 106, 42.2 bhuktvā tu vipulānbhogāṃstattīrthaṃ labhate punaḥ //
MPur, 107, 1.2 śṛṇu rājanprayāgasya māhātmyaṃ punareva tu /
MPur, 107, 3.2 sa tatphalamavāpnoti tattīrthaṃ smarate punaḥ //
MPur, 107, 11.2 sa bhuktvā vipulānbhogāṃstattīrthaṃ smarate punaḥ //
MPur, 107, 16.2 bhuktvā tu vipulānbhogāṃstattīrthaṃ bhajate punaḥ //
MPur, 107, 19.2 bhuktvā tu vipulānbhogāṃstattīrthaṃ bhajate punaḥ //
MPur, 108, 18.1 dharmānusāri tattvajña pṛcchataste punaḥ punaḥ /
MPur, 108, 18.1 dharmānusāri tattvajña pṛcchataste punaḥ punaḥ /
MPur, 109, 18.2 śrutaṃ cedaṃ tvayā proktaṃ vismito'haṃ punaḥ punaḥ /
MPur, 109, 18.2 śrutaṃ cedaṃ tvayā proktaṃ vismito'haṃ punaḥ punaḥ /
MPur, 109, 19.2 tāni karmāṇi pṛcchāmi punastaiḥ prāpyate mahī //
MPur, 109, 24.2 anena karmaṇā yuktāḥ pacyante narake punaḥ //
MPur, 110, 1.2 śṛṇu rājanprayāgasya māhātmyaṃ punareva tu /
MPur, 112, 3.1 kṛṣṇena sahitaiḥ sarvaiḥ punareva mahātmabhiḥ /
MPur, 112, 17.2 punardrakṣyasi rājendra yajamāno viśeṣataḥ //
MPur, 113, 59.2 evamuktastu ṛṣibhistebhyastvākhyātavānpunaḥ //
MPur, 114, 4.1 buddhyā vicārya bahudhā vimṛśya ca punaḥ punaḥ /
MPur, 114, 4.1 buddhyā vicārya bahudhā vimṛśya ca punaḥ punaḥ /
MPur, 114, 16.2 svarāḍasau smṛto lokaḥ punarvakṣyāmi vistarāt //
MPur, 114, 58.2 etacchrutvā tu ṛṣaya uttaraṃ punareva te /
MPur, 114, 75.2 yojanānāṃ sahasraṃ ca śatadhā ca mahānpunaḥ //
MPur, 114, 77.1 meruṃ pradakṣiṇaṃ kṛtvā jambūmūlagatā punaḥ /
MPur, 119, 40.1 pradakṣiṇamatho cakre sa tūtthāya punaḥ punaḥ /
MPur, 119, 40.1 pradakṣiṇamatho cakre sa tūtthāya punaḥ punaḥ /
MPur, 119, 40.2 ramyamāyatanaṃ dṛṣṭvā tatrovāsāśrame punaḥ //
MPur, 120, 37.2 tānādāya gṛhaṃ gaccha tiṣṭheha yadi vā punaḥ //
MPur, 122, 32.1 śibikā ca caturthī syāddvividhā ca punaḥ smṛtā /
MPur, 122, 32.2 ikṣuśca pañcamī jñeyā tathaiva ca punaḥ kuhūḥ //
MPur, 122, 39.2 avasarpiṇī na teṣvasti ta tathaivotsarpiṇī punaḥ //
MPur, 122, 58.1 kuśeśaya iti proktaḥ punaḥ sa pṛthivīdharaḥ /
MPur, 122, 59.2 sa eva tu punaḥ prokto harirityabhiviśrutaḥ //
MPur, 122, 67.1 droṇasya harikaṃ nāma lavaṇaṃ ca punaḥ smṛtam /
MPur, 122, 68.1 mahiṣaṃ mahiṣasyāpi punaścāpi prabhākaram /
MPur, 122, 71.1 dhūtapāpā nadī nāma yoniścaiva punaḥ smṛtā /
MPur, 122, 72.1 pavitrā tṛtīyā vijñeyā vitṛṣṇāpi ca yā punaḥ /
MPur, 122, 73.2 puṇḍrā ṣaṣṭhī tu vijñeyā punaścaiva vibhāvarī //
MPur, 122, 74.1 mahatī saptamī proktā punaścaiṣā dhṛtiḥ smṛtā /
MPur, 124, 8.2 ataḥ pṛthivyā vakṣyāmi pramāṇaṃ yojanaiḥ punaḥ //
MPur, 124, 14.1 tathā śatasahasrāṇāmekonanavatiṃ punaḥ /
MPur, 124, 21.2 dakṣiṇena punarmerormānasasya tu pṛṣṭhataḥ //
MPur, 124, 22.2 pratīcyāṃ tu punarmerormānasasya tu mūrdhani //
MPur, 124, 34.1 udayāstamaye vāsāvuttiṣṭhati punaḥ punaḥ /
MPur, 124, 34.1 udayāstamaye vāsāvuttiṣṭhati punaḥ punaḥ /
MPur, 124, 60.1 smṛtāstisrastu vīthyastā mārge vai dakṣiṇe punaḥ /
MPur, 124, 60.2 kāṣṭhayorantaraṃ caitadvakṣyate yojanaiḥ punaḥ //
MPur, 124, 68.1 adhikānyaṣṭapañcāśadyojanāni tu vai punaḥ /
MPur, 124, 75.1 tato mandataraṃ tābhyāṃ cakraṃ tu bhramate punaḥ /
MPur, 124, 77.2 tasyaiva tu punarnaktaṃ śīghrā sūryasya vai gatiḥ //
MPur, 124, 100.1 calitaṃ te punardharmaṃ sthāpayanti yuge yuge /
MPur, 125, 36.1 dhruveṇādhiṣṭhito vāyurvṛṣṭiṃ saṃharate punaḥ /
MPur, 126, 9.2 tataḥ sūrye punaścānyā nivasanti sma devatāḥ //
MPur, 126, 38.1 sūryeṇa gobhirhi vivardhitābhir adbhiḥ punaścaiva samucchritābhiḥ /
MPur, 126, 41.2 punaḥ pramuñcatyatha tāśca yo hariḥ sa muhyamāno haribhisturaṃgamaiḥ //
MPur, 126, 67.2 tato'parāhṇe pitaro jaghanyadivase punaḥ //
MPur, 127, 1.2 tārāgrahāṇāṃ vakṣyāmi svarbhānostu rathaṃ punaḥ /
MPur, 128, 1.3 kathaṃ devagṛhāṇi syuḥ punarjyotīṃṣi varṇaya //
MPur, 128, 6.1 sa saṃbhṛtya prakāśārthaṃ tridhā tulyo'bhavatpunaḥ /
MPur, 128, 11.1 udite tu punaḥ sūrye ūṣmāgnestu samāviśat /
MPur, 128, 13.2 uttiṣṭhati punaḥ sūrye rātrirāviśate hy apaḥ //
MPur, 128, 14.2 astaṃ gate punaḥ sūrye aharvai praviśaty apaḥ //
MPur, 128, 15.1 tasmānnaktaṃ punaḥ śuklā hyāpo dṛśyanti bhāsurāḥ /
MPur, 128, 25.1 hemante śiśire caiva himotsargas tribhiḥ punaḥ /
MPur, 128, 25.2 oṣadhīṣu balaṃ dhatte sudhāṃ ca svadhayā punaḥ //
MPur, 128, 27.1 bhidyate ṛtumāsādya sahasraṃ bahudhā punaḥ /
MPur, 128, 32.1 śanaiścaraṃ punaścāpi raśmirāpyāyate surāṭ /
MPur, 128, 45.1 abhimānena tiṣṭhanti tāni devāḥ punaḥ punaḥ /
MPur, 128, 45.1 abhimānena tiṣṭhanti tāni devāḥ punaḥ punaḥ /
MPur, 128, 62.1 ādityameti somācca punaḥ saureṣu parvasu /
MPur, 128, 69.2 tebhyo'dhastāttu catvāraḥ punaścānye mahāgrahāḥ //
MPur, 129, 2.1 pṛcchāmastvāṃ vayaṃ sarve bahumānātpunaḥ punaḥ /
MPur, 129, 2.1 pṛcchāmastvāṃ vayaṃ sarve bahumānātpunaḥ punaḥ /
MPur, 129, 24.1 prāñjaliḥ punarapyāha brahmāṇaṃ padmasambhavam /
MPur, 133, 12.2 tanno vyapahṛtaṃ daityaiḥ saṃśayo jīvite punaḥ //
MPur, 134, 24.2 dānavānāṃ punardevo deveśapadamāgataḥ //
MPur, 135, 1.2 tato raṇe devabalaṃ nārado'bhyagamatpunaḥ /
MPur, 135, 80.2 viśrāmamūrjaskaramapyavāpya punaḥ kariṣyāmi raṇaṃ prapannaiḥ //
MPur, 136, 27.2 vādyamānā nanādoccai rauravī sā punaḥ punaḥ //
MPur, 136, 27.2 vādyamānā nanādoccai rauravī sā punaḥ punaḥ //
MPur, 136, 47.2 hatānapi hi vo vāpī punarujjīvayiṣyati //
MPur, 136, 49.2 uttiṣṭhanti punarbhīmāḥ sasyā iva jalokṣitāḥ //
MPur, 137, 33.2 sa rathavaragato bhavaḥ samartho hyudadhimagāttripuraṃ punarnihantum //
MPur, 139, 31.2 tantrīpralāpāstripureṣu raktāḥ strīṇāṃ pralāpeṣu punarviraktāḥ //
MPur, 140, 32.1 śarakaṇṭakitāṅgo vai śailādiḥ so'bhavatpunaḥ /
MPur, 141, 28.1 evamāpyāyate somaḥ kṣayite ca punaḥ punaḥ /
MPur, 141, 28.1 evamāpyāyate somaḥ kṣayite ca punaḥ punaḥ /
MPur, 141, 59.1 na mṛtānāṃ gatiḥ śakyā jñātuṃ vā punarāgatiḥ /
MPur, 141, 59.2 tapasā hi prasiddhena kiṃ punarmāṃsacakṣuṣā //
MPur, 142, 6.1 pitrye rātryahanī māsaḥ pravibhāgas tayoḥ punaḥ /
MPur, 142, 10.1 divye rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ /
MPur, 142, 10.3 ete rātryahanī divye prasaṃkhyāte tayoḥ punaḥ //
MPur, 142, 25.1 prayutaṃ tu tathā pūrṇaṃ dve cānye niyute punaḥ /
MPur, 142, 46.3 te mantrā vai punasteṣāṃ pratimāyāmupasthitāḥ //
MPur, 143, 4.1 varṇāśramapratiṣṭhānaṃ kṛtvā mantraiśca taiḥ punaḥ /
MPur, 143, 33.2 yajñaiśca devānāpnoti vairājaṃ tapasā punaḥ //
MPur, 144, 1.2 ata ūrdhvaṃ pravakṣyāmi dvāparasya vidhiṃ punaḥ /
MPur, 144, 3.1 tataḥ pravartite tāsāṃ prajānāṃ dvāpare punaḥ /
MPur, 144, 5.1 tathā rajastamo bhūyaḥ pravṛtte dvāpare punaḥ /
MPur, 144, 6.1 dvāpare vyākulo bhūtvā praṇaśyati kalau punaḥ /
MPur, 144, 10.1 eko vedaścatuṣpādaḥ saṃhṛtya tu punaḥ punaḥ /
MPur, 144, 10.1 eko vedaścatuṣpādaḥ saṃhṛtya tu punaḥ punaḥ /
MPur, 144, 11.2 ṛṣiputraiḥ punarvedā bhidyante dṛṣṭivibhramaiḥ //
MPur, 144, 15.1 ekamādhvaryavaṃ pūrvamāsīddvaidhaṃ tu tatpunaḥ /
MPur, 144, 18.1 teṣāṃ viparyayotpannā bhavanti dvāpare punaḥ /
MPur, 144, 92.2 pravṛtte tu tatastasminpunaḥ kṛtayuge tu vai //
MPur, 144, 104.1 tadeva ca tadanyāsu punastadvai yathākramam /
MPur, 145, 37.1 śiṣṭairācaryate yasmātpunaścaiva manukṣaye /
MPur, 145, 60.1 pravartayanti teṣāṃ vai brahmastotraṃ punaḥ punaḥ /
MPur, 145, 60.1 pravartayanti teṣāṃ vai brahmastotraṃ punaḥ punaḥ /
MPur, 146, 33.2 ekaikaṃ tu punaḥ khaṇḍaṃ cakāra maghavā tataḥ //
MPur, 146, 38.2 punaśca devī bhartāramuvācāsitalocanā //
MPur, 147, 4.1 tapaḥ kartuṃ punardaityo vyavasveta mahābalaḥ /
MPur, 147, 4.2 jñātvā tu tasya saṃkalpaṃ brahmā krūrataraṃ punaḥ //
MPur, 152, 11.2 punardaśabhir aṣṭaistaṃ tatāḍa stanāntare //
MPur, 153, 179.1 viṃśatyā nirṛtiṃ daityaḥ punaścāṣṭābhireva ca /
MPur, 153, 179.2 vivyādha punarekaikaṃ daśabhirdaśabhiḥ śaraiḥ //
MPur, 153, 181.1 punaśca daityo devānāṃ tilaśo nataparvabhiḥ /
MPur, 153, 184.1 vilokyāntarikṣe sahasrārkabimbaṃ punardānavo viṣṇumudbhūtavīryam /
MPur, 154, 69.2 prayāsyati tapaścartuṃ tattasmāttapase punaḥ //
MPur, 154, 139.2 tataḥ punaruvācedaṃ vākyaṃ mātā sutāṃ tadā //
MPur, 154, 151.1 aṇḍajo hyaṇḍajājjātaḥ punarjāyeta mānavaḥ /
MPur, 154, 159.2 kiṃ punardurbhagā hīnā patiputradhanādibhiḥ //
MPur, 154, 195.3 ātmānaṃ sa punarjātaṃ mene menāpatistadā //
MPur, 154, 268.1 prayaccha me kāmayaśaḥsamṛddhiṃ punaḥ prabho jīvatu kāmadevaḥ /
MPur, 154, 320.1 gauravādhīnatāṃ prāptāḥ papracchustāṃ punastathā /
MPur, 154, 356.2 kṛtvānyaṃ deham anyā dṛk tādṛk kṛtvā punarhariḥ //
MPur, 154, 417.2 ūcuḥ punarudārārthaṃ nārīcittaprasādakam //
MPur, 154, 454.1 prabhoḥ punaḥ prathamaniyogamūrjayan suto 'bravīd bhrukuṭimukho'pi vīrakaḥ /
MPur, 154, 506.1 punaḥ sā krīḍanaṃ cakre putrārthaṃ varavarṇinī /
MPur, 155, 12.2 yadyevaṃ kupitā bhīru tvaṃ tavāhaṃ na vai punaḥ //
MPur, 155, 17.1 tasyā vrajantyāḥ kopena punarāha purāntakaḥ /
MPur, 155, 20.1 ityuktā sā punaḥ prāha giriśaṃ śailajā tadā /
MPur, 155, 25.2 kva mātargacchasi tyaktvā rudanto dhāvitāḥ punaḥ //
MPur, 156, 3.2 punaścovāca girijā devatāṃ mātṛsaṃmatām //
MPur, 159, 1.2 vāmaṃ vidārya niṣkrāntaḥ suto devyāḥ punaḥ śiśuḥ /
MPur, 160, 14.2 raṇaśauṇḍāstu daityendrāḥ punaḥ prāsaiḥ śilīmukhaiḥ //
MPur, 163, 19.1 tadāśmaughair daityagaṇāḥ punaḥ siṃhamariṃdamam /
MPur, 164, 1.3 punastasyaiva māhātmyamanyadvistarato vada //
MPur, 164, 3.3 vismayotphullanayanaḥ punaḥ papraccha keśavam //
MPur, 167, 25.2 tathaiva sa muniḥ kukṣiṃ punareva praveśitaḥ //
MPur, 167, 26.1 sampraviṣṭaḥ punaḥ kukṣiṃ mārkaṇḍeyo'tivismayaḥ /
MPur, 167, 26.2 tathaiva tu punar bhūyo vijānansvapnadarśanam //
MPur, 167, 31.1 tataḥ kadācidatha vai punarvaktrādviniḥsṛtaḥ /
MPur, 170, 27.3 dattāyuṣkau punar bhūyo raho jīvitum icchathaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 3.2 meghāloke bhavati sukhino 'pyanyathāvṛtti cetaḥ kaṇṭhāśleṣapraṇayini jane kiṃ punardūrasaṃsthe //
Megh, Pūrvameghaḥ, 17.2 na kṣudro 'pi prathamasukṛtāpekṣayā saṃśrayāya prāpte mitre bhavati vimukhaḥ kiṃ punar yas tathoccaiḥ //
Megh, Pūrvameghaḥ, 42.2 dṛṣṭe sūrye punarapi bhavān vāhayedadhvaśeṣaṃ mandāyante na khalu suhṛdām abhyupetārthakṛtyāḥ //
Megh, Pūrvameghaḥ, 67.1 tasyotsaṅge praṇayina iva srastagaṅgādukūlāṃ na tvaṃ dṛṣṭvā na punar alakāṃ jñāsyase kāmacārin /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 38, 2.1 pāratantryāt paratantrāṇi bhūtendriyamanāṃsi dhāraṇapreraṇavyūhanakriyāsu prayatnavaśāt pravartante caitanye punaḥ svatantrāṇi syur iti //
NyāBh zu NyāSū, 3, 2, 41, 5.1 liṅgaṃ punaḥ saṃyogi samavāyyekārthasamavāyi virodhi ceti //
Nyāyabindu
NyāBi, 2, 5.0 trairūpyaṃ punar liṅgasya anumeye sattvam eva sapakṣa eva sattvam asapakṣe ca asattvam eva niścitam //
Nāradasmṛti
NāSmṛ, 1, 1, 16.2 dattasya punar ādānam aśuśrūṣābhyupetya ca //
NāSmṛ, 1, 1, 37.2 vyavahāraḥ kṛto 'py eṣu punaḥ kartavyatām iyāt //
NāSmṛ, 1, 1, 56.2 dviguṇaṃ daṇḍam āsthāya tat kāryaṃ punar uddharet //
NāSmṛ, 1, 2, 6.1 mithyā ca viparītaṃ ca punaḥ śabdasamāgamam /
NāSmṛ, 1, 2, 21.1 vādibhyāṃ likhitāc cheṣaṃ yat punar vādinā smṛtam /
NāSmṛ, 1, 2, 24.1 pūrvavādaṃ parityajya yo 'nyam ālambate punaḥ /
NāSmṛ, 1, 2, 40.1 sākṣisabhyāvasannānāṃ dūṣaṇe darśanaṃ punaḥ /
NāSmṛ, 2, 1, 40.1 tat punas trividhaṃ jñeyaṃ śuklaṃ śabalam eva ca /
NāSmṛ, 2, 1, 46.1 tat punar dvādaśavidhaṃ prativarṇāśrayāt smṛtam /
NāSmṛ, 2, 1, 63.2 mārge punar avasthāpya rājñā daṇḍena bhūyasā //
NāSmṛ, 2, 1, 89.2 vṛddher api punar vṛddhiś cakravṛddhir udāhṛtā //
NāSmṛ, 2, 1, 109.1 sa punar dvividhaḥ prokto gopyo bhogyas tathaiva ca /
NāSmṛ, 2, 1, 134.2 prativarṇaṃ bhaveyus te sarve sarveṣu vā punaḥ //
NāSmṛ, 2, 1, 210.2 sūkṣmatvāt sākṣidharmasya sākṣyaṃ vyāvartate punaḥ //
NāSmṛ, 2, 2, 3.1 sa punar dvividhaḥ proktaḥ sākṣimān itaras tathā /
NāSmṛ, 2, 4, 1.1 dattvā dravyam asamyag yaḥ punar ādātum icchati /
NāSmṛ, 2, 9, 4.2 parīkṣyābhimataṃ krītaṃ vikretur na bhavet punaḥ //
NāSmṛ, 2, 9, 7.2 sadoṣam api vikrītaṃ vikretur na bhavet punaḥ //
NāSmṛ, 2, 11, 18.1 mṛte tu svāmini punas tadvaṃśye vāpi mānave /
NāSmṛ, 2, 11, 21.1 vikṛṣyamāṇe kṣetre cet kṣetrikaḥ punar āvrajet /
NāSmṛ, 2, 12, 46.2 punarbhūḥ prathamā soktā punaḥ saṃskāram arhati //
NāSmṛ, 2, 12, 47.2 punaḥ patyur gṛham yāyāt sā dvitīyā prakīrtitā //
NāSmṛ, 2, 13, 34.1 avidyamāne pitrye 'rthe svāṃśād uddhṛtya vā punaḥ /
NāSmṛ, 2, 14, 2.1 tat punas trividhaṃ jñeyaṃ prathamaṃ madhyamaṃ tathā /
NāSmṛ, 2, 15/16, 11.1 dvayor āpannayos tulyam anubadhnāti yaḥ punaḥ /
NāSmṛ, 2, 15/16, 22.1 patitaṃ patitety uktvā cauraṃ caureti vā punaḥ /
NāSmṛ, 2, 18, 1.1 prakīrṇake punar jñeyā vyavahārā nṛpāśrayāḥ /
NāSmṛ, 2, 18, 9.2 tad apy anyāyavihitaṃ punar nyāye niveśayet //
NāSmṛ, 2, 18, 46.1 śakyaṃ tat punar ādātuṃ yad abrāhmaṇasātkṛtam /
NāSmṛ, 2, 18, 46.2 brāhmaṇāya tu yad dattaṃ na tasya haraṇaṃ punaḥ //
NāSmṛ, 2, 19, 42.1 garīyasi garīyāṃsam agarīyasi vā punaḥ /
NāSmṛ, 2, 20, 7.2 nāradena punaḥ proktāḥ satyānṛtavibhāvanāḥ /
NāSmṛ, 2, 20, 11.1 samayaiḥ parigṛhyainaṃ punar āropayen naraḥ /
NāSmṛ, 2, 20, 21.2 punas taṃ hārayel lohaṃ sthitir eṣā purātanī /
NāSmṛ, 2, 20, 43.2 saptāhād yasya dṛśyate dvisaptāhena vā punaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 76.1 prayoge prastute hyevaṃ sphīte śakramahe punaḥ /
NāṭŚ, 2, 37.2 catuṣṣaṣṭikarānkṛtvā dvidhā kuryātpunaśca tān //
NāṭŚ, 2, 59.2 acalaṃ cāpyakampyaṃ ca tathaivāvalitaṃ punaḥ //
NāṭŚ, 2, 90.1 punareva hi vakṣyāmi caturaśrasya lakṣaṇam /
NāṭŚ, 2, 96.2 ṣaḍanyānantare caiva punaḥ stambhānyathādiśam //
NāṭŚ, 2, 97.2 aṣṭau stambhānpunaścaiva teṣāmupari kalpayet //
NāṭŚ, 2, 109.2 punareṣāṃ pravakṣyāmi pūjāmevaṃ yathāvidhi //
NāṭŚ, 3, 46.2 punarmantravidhānena balikarma ca vakṣyate //
NāṭŚ, 3, 86.2 mantrapūtena toyena punarabhyukṣya tānvadet //
NāṭŚ, 4, 72.1 punaḥpunaśca karaṇaṃ kaṭicchinnaṃ tu tadbhavet /
NāṭŚ, 4, 72.1 punaḥpunaśca karaṇaṃ kaṭicchinnaṃ tu tadbhavet /
NāṭŚ, 4, 81.2 vikṣiptaṃ hastapādaṃ ca tasyaivākṣepaṇaṃ punaḥ //
NāṭŚ, 4, 119.2 prasārya kuñcitaṃ pādaṃ punarāvartayet drutam //
NāṭŚ, 4, 151.1 punastathaiva kartavyau siṃhākarṣitake dvijāḥ /
NāṭŚ, 6, 1.1 pūrvaraṅgavidhiṃ śrutvāpunarāhurmahattamāḥ /
NāṭŚ, 6, 4.2 pratyuvāca punarvākyaṃ rasabhāvavikalpanam //
NāṭŚ, 6, 7.2 gantuṃ kiṃ punaranyeṣāṃ jñānānām arthatattvataḥ //
NāṭŚ, 6, 16.2 punaśca bhāvānvakṣyāmi sthāyisaṃcārisattvajān //
NāṭŚ, 6, 64.4 punaśca raktanayanabhrukuṭikaraṇadantauṣṭhapīḍanagaṇḍasphuraṇahastāgraniṣpeṣādibhir anubhāvair abhinayaḥ prayoktavyaḥ /
NāṭŚ, 6, 71.2 punarebhireva bhāvaiḥ kṛtakaṃ mṛduceṣṭitaiḥ kāryam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 41.14 tad ucyate saṃhṛtānām api punaḥ punaḥ saṃbandhagrahaṇācchāstre /
PABh zu PāśupSūtra, 1, 1, 41.14 tad ucyate saṃhṛtānām api punaḥ punaḥ saṃbandhagrahaṇācchāstre /
PABh zu PāśupSūtra, 1, 1, 43.12 sa punaḥ puruṣasyādhyayanādinaimittikatvād anyatarakarmajaḥ sthāṇuśyenavat /
PABh zu PāśupSūtra, 1, 9, 141.0 saṃvyavahāraśca punardvividhaḥ //
PABh zu PāśupSūtra, 1, 9, 160.0 steyaṃ ca punaḥ ṣaḍvidham //
PABh zu PāśupSūtra, 1, 9, 180.0 krodhaśca punaścaturvidhaḥ //
PABh zu PāśupSūtra, 1, 9, 296.1 yadyaj jalaṃ nirdhamaneṣv apeyaṃ nadīgataṃ tat punareva peyam /
PABh zu PāśupSūtra, 1, 39, 9.0 āha kiṃ punastad brahmeti //
PABh zu PāśupSūtra, 2, 6, 17.0 taducyate utpādyānugrāhyatirobhāvyakalpakatvābhāvakatvenāpariṇāmitvam ātmano muktānāṃ ca punarduḥkhair asaṃyojanam ityeṣā kāraṇamaryādā //
PABh zu PāśupSūtra, 2, 13, 4.3 vadedānīṃ susaṃrabdhaḥ punargauriti gaur iti //
PABh zu PāśupSūtra, 3, 17, 4.0 itpadam apārthakaṃ punaruktaṃ vyāhataṃ bhāṣitavyamiti //
PABh zu PāśupSūtra, 3, 20, 3.0 kiṃpunastad brahmeti //
PABh zu PāśupSūtra, 4, 1, 28.0 āha kāni punastāni vidyāliṅgāni yair guptair vidyā guptā bhavati //
PABh zu PāśupSūtra, 4, 2, 5.0 āha avyaktapretatvādeva gūḍhatvaprāpteḥ punaruktam iti //
PABh zu PāśupSūtra, 4, 20, 4.0 gṛhastho brahmacārī vānaprastho bhikṣur ekavedo dvivedas trivedaś caturvedo gāyatrīmātrasāro vānena vidhinā rudrasamīpaṃ prāptaḥ san na kaścid brāhmaṇaḥ punarāvartata ityarthaḥ //
PABh zu PāśupSūtra, 4, 20, 9.0 punaḥśabdaḥ punarāvṛttipratiṣedhe //
PABh zu PāśupSūtra, 4, 20, 10.0 yathā pūrvasaṃjñānādibhir gatvā āvartate punaḥ punaḥ tathānena vidhinā rudrasamīpaṃ gatvā na sakṛdāvartate //
PABh zu PāśupSūtra, 4, 20, 10.0 yathā pūrvasaṃjñānādibhir gatvā āvartate punaḥ punaḥ tathānena vidhinā rudrasamīpaṃ gatvā na sakṛdāvartate //
PABh zu PāśupSūtra, 4, 20, 11.0 punaḥ punaḥ sarvathāpi nāvartata ityarthaḥ //
PABh zu PāśupSūtra, 4, 20, 11.0 punaḥ punaḥ sarvathāpi nāvartata ityarthaḥ //
PABh zu PāśupSūtra, 4, 20, 13.0 ye cānena vidhinākṣapitājñānakaluṣapāpamāyādayaḥ kṣīṇāḥ te punaḥ punarāvartante //
PABh zu PāśupSūtra, 4, 20, 13.0 ye cānena vidhinākṣapitājñānakaluṣapāpamāyādayaḥ kṣīṇāḥ te punaḥ punarāvartante //
PABh zu PāśupSūtra, 4, 21, 2.0 āha kiṃ punastad brahma //
PABh zu PāśupSūtra, 5, 3, 11.2 yad āpnoti yad ādatte yac cātti viṣayān punaḥ /
PABh zu PāśupSūtra, 5, 5, 5.0 āha atha kathaṃ punaretad gamyate //
PABh zu PāśupSūtra, 5, 33, 8.0 tataḥ kṣīṇe karmaṇi taddoṣahetujālamūlaviśiṣṭasya pratyāsaikanimittābhāvāt sāyujyaprāptau na punaḥ saṃsāraḥ //
PABh zu PāśupSūtra, 5, 34, 58.0 viṣayakṣaye ca punarviṣayiṇāṃ tīvraduḥkhamabhivyajyate //
PABh zu PāśupSūtra, 5, 34, 68.0 yadi tāvad arjanaṃ kriyate rakṣaṇaṃ ca kṣaye ca punaḥ punararjanaṃ kriyate rakṣaṇaṃ ca //
PABh zu PāśupSūtra, 5, 34, 68.0 yadi tāvad arjanaṃ kriyate rakṣaṇaṃ ca kṣaye ca punaḥ punararjanaṃ kriyate rakṣaṇaṃ ca //
PABh zu PāśupSūtra, 5, 34, 73.0 tataḥ punaratṛptyādayo bhavanti tadvat //
PABh zu PāśupSūtra, 5, 39, 32.0 paścāt punastasyānucitena bāhyena vāyunā jananāvartena spṛṣṭasya tīvraṃ duḥkhamabhivyajyate //
PABh zu PāśupSūtra, 5, 40, 5.0 āha kāmitvāt kṛpayā bhagavatā duḥkhānto dattaḥ svecchayaiva na punaraduḥkhāntaṃ kariṣyati //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 3.0 vijñeyā viśeṣeṇa jñātavyāḥ punaḥ punar abhyāsena dṛḍhīkartavyā yena sarvadā śāstrārthe cittasthe kṛte sati granthavismaraṇe 'pi brahmodyadoṣo na bhavet //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 3.0 vijñeyā viśeṣeṇa jñātavyāḥ punaḥ punar abhyāsena dṛḍhīkartavyā yena sarvadā śāstrārthe cittasthe kṛte sati granthavismaraṇe 'pi brahmodyadoṣo na bhavet //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 12.0 kutaḥ punar etan niścīyata iti //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 32.0 kathaṃ punar etat gamyate //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 7.0 tṛtīyāvasthā punar indriyajayārthatvena jayāvasthety ucyate //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 5.0 uktaṃ hi darbhāḥ punar bhasma candanaṃ sūtram eva ca //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 6.1 puṣpāṇi ca punar dhūpam eṣa kramaḥ smṛtaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 58.1 prakramāpekṣaḥ khalv evam īśādiśabdānām arthaḥ pradarśito 'nyathā punar ekārthatvam eveti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 83.1 tṛtīyacaturthayor anyatarasmin brahmaṇi prayatnaniruddhaṃ cittaṃ sampūrṇākṣarānubodhena tadarthānubodhena vā punaḥ punaḥ saṃcārayed iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 83.1 tṛtīyacaturthayor anyatarasmin brahmaṇi prayatnaniruddhaṃ cittaṃ sampūrṇākṣarānubodhena tadarthānubodhena vā punaḥ punaḥ saṃcārayed iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 85.1 nanu ca trikasya kaluṣanivṛttyartham evābhidhānaṃ vyabhicārāntareṣu punaḥ kiṃ prāyaścittam //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 16.0 prāgapi rudrāyattatvāt sādhakasya rudro'styeva deśastathāpi prāganyavyapadeśo 'pyasti sāmprataṃ punaḥ śarīrādirahitasya sarvadeśavikalatvād avadhāraṇaṃ karoti rudra eveti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 39.0 vayaṃ tu paśyāmo'bhigamya ca yatpūrvaṃ japatītyādi bhāṣyasyārtho yadi vicāryate tadāvaśyaṃ gatvā saṃyatātmanottarābhimukhena pratyāhāraviśeṣārthaṃ japtavyaṃ japtvā tu śivadhyānāsakta evāṭṭahāsaṃ punaḥ punaḥ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 39.0 vayaṃ tu paśyāmo'bhigamya ca yatpūrvaṃ japatītyādi bhāṣyasyārtho yadi vicāryate tadāvaśyaṃ gatvā saṃyatātmanottarābhimukhena pratyāhāraviśeṣārthaṃ japtavyaṃ japtvā tu śivadhyānāsakta evāṭṭahāsaṃ punaḥ punaḥ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 53.0 tataḥ punarutthāya vivecayet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 55.0 tatastatra pañca mantrānāvartayanneva svapet punarutthāyānenaiva vidhinā svapedyenāśveva śuddhivṛddhī bhavataḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 30.0 tathāhi kaivalyagatānāmanyamalābhāve 'pi paśutvādeva punaḥ saṃsārāpattiriti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 34.0 kva punaritthaṃbhūtā malāḥ prasiddhā ityāha //
Saṃvitsiddhi
SaṃSi, 1, 59.2 māyopādhau pare 'dhyastāḥ śokamohādayaḥ punaḥ //
SaṃSi, 1, 115.3 nanu sāpi tadāyattetyanyonyāśrayaṇaṃ punaḥ //
SaṃSi, 1, 120.2 pratiprasūtaṃ vyastena punas tad iti vastutā //
SaṃSi, 1, 126.1 yat punar brahmavidyātas teṣāṃ muktir abhūd iti /
SaṃSi, 1, 145.2 na punaḥ pratibaddhatvād asthāne tena tadvacaḥ //
Suśrutasaṃhitā
Su, Sū., 1, 28.1 prāṇināṃ punarmūlam āhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayāḥ dravyāṇi punar oṣadhayaḥ /
Su, Sū., 1, 28.1 prāṇināṃ punarmūlam āhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayāḥ dravyāṇi punar oṣadhayaḥ /
Su, Sū., 1, 28.1 prāṇināṃ punarmūlam āhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayāḥ dravyāṇi punar oṣadhayaḥ /
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 6, 16.1 teṣāṃ punarvyāpado 'dṛṣṭakāritāḥ śītoṣṇavātavarṣāṇi khalu viparītānyoṣadhīrvyāpādayanty apaś ca //
Su, Sū., 6, 37.1 svaguṇair atiyukteṣu viparīteṣu vā punaḥ /
Su, Sū., 11, 11.6 sa yadā bhavatyaccho raktastīkṣṇaḥ picchilaś ca tamādāya mahati vastre parisrāvyetaraṃ vibhajya punaragnāvadhiśrayet /
Su, Sū., 12, 22.1 śītāmuṣṇāṃ ca durdagdhe kriyāṃ kuryādbhiṣak punaḥ /
Su, Sū., 13, 22.3 yā sīdatī na ceṣṭate sā durvāntā tāṃ punaḥ samyagvāmayet /
Su, Sū., 15, 13.2 vṛddhiḥ punareṣāṃ svayonivardhanātyupasevanād bhavati /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 34.1 yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatam anupālayitavya iti //
Su, Sū., 16, 6.1 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //
Su, Sū., 16, 15.2 tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt /
Su, Sū., 16, 18.3 ato 'nyathā saṃrambhadāhapākarāgavedanāvān punaśchidyate vā //
Su, Sū., 18, 15.2 na ca tenaiva lepena pradehaṃ dāpayet punaḥ /
Su, Sū., 21, 38.1 sarvair bhāvais tribhir vāpi dvābhyāmekena vā punaḥ /
Su, Sū., 24, 4.1 asmin punaḥ śāstre sarvatantrasāmānyāt sarveṣāṃ vyādhīnāṃ yathāsthūlamavarodhaḥ kriyate /
Su, Sū., 24, 4.5 te punaḥ saptavidhā vyādhayaḥ tadyathā ādibalapravṛttāḥ janmabalapravṛttāḥ doṣabalapravṛttāḥ saṃghātabalapravṛttāḥ kālabalapravṛttāḥ daivabalapravṛttāḥ svabhāvabalapravṛttā iti //
Su, Sū., 24, 5.4 punaś ca dvividhāḥ śārīrā mānasāś ca /
Su, Sū., 24, 7.2 daivabalapravṛttā ye devadrohādabhiśastakā atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ vidyudaśanikṛtāḥ piśācādikṛtāś ca punaś ca dvividhāḥ saṃsargajā ākasmikāś ca /
Su, Sū., 25, 21.1 śaṇajakṣaumasūtrābhyāṃ snāyvā vālena vā punaḥ /
Su, Sū., 25, 28.1 śallakīphalacūrṇair vā kṣaumadhyāmena vā punaḥ /
Su, Sū., 26, 11.1 mahāntyalpāni vā śuddhadehānāmanulomasaṃniviṣṭāni rohanti viśeṣataḥ kaṇṭhasrotaḥsirātvakpeśyasthivivareṣu doṣaprakopavyāyāmābhighātājīrṇebhyaḥ pracalitāni punarbādhante //
Su, Sū., 29, 46.2 pratidvāraṃ gṛhe vāsya punaretanna gaṇyate //
Su, Sū., 29, 73.1 dṛṣṭvā tu prathame yāme svapyād dhyātvā punaḥ śubham /
Su, Sū., 33, 6.1 mūrcchātisārahikkābhiḥ punaścaitair upadrutāḥ /
Su, Sū., 35, 12.1 atha punarāyuṣo vijñānārtham aṅgapratyaṅgapramāṇasārān upadekṣyāmaḥ /
Su, Sū., 42, 8.4 tasya punar anyayoniḥ kaṭuko rasaḥ sa śleṣmaṇaḥ pratyanīkatvāt kaṭukatvānmādhuryamabhibhavati raukṣyāt snehaṃ lāghavādgauravamauṣṇyācchaityaṃ vaiśadyātpaicchilyam iti /
Su, Sū., 43, 3.9 viśeṣeṇa śleṣmajvarapratiśyāyāntarvidradhiṣu apravartamāne vā doṣe pippalīvacāgaurasarṣapakalkonmiśraiḥ salavaṇais tuṣāmbubhiḥ punaḥ punaḥ pravartayed ā samyagvāntalakṣaṇād iti /
Su, Sū., 43, 3.9 viśeṣeṇa śleṣmajvarapratiśyāyāntarvidradhiṣu apravartamāne vā doṣe pippalīvacāgaurasarṣapakalkonmiśraiḥ salavaṇais tuṣāmbubhiḥ punaḥ punaḥ pravartayed ā samyagvāntalakṣaṇād iti /
Su, Sū., 44, 28.2 dvau phāṇitasya taccāpi punaragnāvadhiśrayet //
Su, Sū., 45, 7.3 teṣāṃ dhāraṃ pradhānaṃ laghutvāt tat punardvividhaṃ gāṅgaṃ sāmudraṃ ceti /
Su, Sū., 45, 7.7 gāṅgaṃ punaḥ pradhānaṃ tadupādadītāśvayuje māsi /
Su, Sū., 45, 7.11 tat punaḥ saptavidham /
Su, Sū., 45, 88.1 tat punarmadhuraṃ śleṣmaprakopaṇaṃ pittapraśamanaṃ ca amlaṃ vātaghnaṃ pittakaraṃ ca //
Su, Sū., 45, 92.1 navanītaṃ punaḥ sadyaskaṃ laghu sukumāraṃ madhuraṃ kaṣāyamīṣadamlaṃ śītalaṃ medhyaṃ dīpanaṃ hṛdyaṃ saṃgrāhi pittānilaharaṃ vṛṣyamavidāhi kṣayakāsavraṇaśoṣārśo'rditāpahaṃ cirotthitaṃ guru kaphamedovivardhanaṃ balakaraṃ bṛṃhaṇaṃ śoṣaghnaṃ viśeṣeṇa bālānāṃ praśasyate //
Su, Sū., 45, 93.1 kṣīrotthaṃ punarnavanītamutkṛṣṭasnehamādhuryamatiśītaṃ saukumāryakaraṃ cakṣuṣyaṃ saṃgrāhi raktapittanetrarogaharaṃ prasādanaṃ ca //
Su, Sū., 45, 94.1 saṃtānikā punarvātaghnī tarpaṇī balyā vṛṣyā snigdhā rucyā madhurā madhuravipākā raktapittaprasādanī gurvī ca //
Su, Sū., 45, 105.1 kṣīraghṛtaṃ punaḥ saṃgrāhi raktapittabhramamūrcchāpraśamanaṃ netrarogahitaṃ ca //
Su, Sū., 45, 166.1 madhuśarkarā punaśchardyatīsāraharī rūkṣā chedanī prasādanī kaṣāyamadhurā madhuravipākā ca //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 53.4 te punardvividhā jāṅgalā ānūpāśceti /
Su, Sū., 46, 365.1 māṃsaṃ nirasthi susvinnaṃ punardṛṣadi peṣitam /
Su, Sū., 46, 389.1 tadeva khaṇḍamṛdvīkāśarkarāsahitaṃ punaḥ /
Su, Sū., 46, 477.2 cirasiddhaṃ sthiraṃ śītamannamuṣṇīkṛtaṃ punaḥ //
Su, Sū., 46, 527.1 avidagdhaḥ kaphaṃ pittaṃ vidagdhaḥ pavanaṃ punaḥ /
Su, Nid., 5, 31.1 mriyate yadi kuṣṭhena punarjāte 'pi gacchati /
Su, Nid., 10, 17.1 tāsām eva prajātānāṃ garbhiṇīnāṃ ca tāḥ punaḥ /
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 13, 28.1 māṃsaṃ viśoṣya grathitāṃ śarkarāṃ janayet punaḥ /
Su, Śār., 3, 11.1 tad varṣād dvādaśāt kāle vartamānamasṛk punaḥ /
Su, Śār., 3, 29.1 karmaṇā coditaṃ jantor bhavitavyaṃ punarbhavet /
Su, Śār., 5, 5.1 tasya punaḥ saṃkhyānaṃ tvacaḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayamāśayā antrāṇi vṛkkau srotāṃsi kaṇḍarā jālāni kūrcā rajjavaḥ sevanyaḥ saṃghātāḥ sīmantā asthīni saṃdhayaḥ snāyavaḥ peśyo marmāṇi sirā dhamanyo yogavahāni srotāṃsi ca //
Su, Śār., 8, 18.0 durvyadhā viṃśatis tatra durviddhātividdhā kuñcitā piccitā kuṭṭitāprasrutātyudīrṇānte 'bhihatā pariśuṣkā kūṇitā vepitānutthitaviddhā śastrahatā tiryagviddhāpaviddhāvyadhyā vidrutā dhenukā punaḥ punarviddhā māṃsasirāsnāyvasthisandhimarmasu ceti //
Su, Śār., 8, 18.0 durvyadhā viṃśatis tatra durviddhātividdhā kuñcitā piccitā kuṭṭitāprasrutātyudīrṇānte 'bhihatā pariśuṣkā kūṇitā vepitānutthitaviddhā śastrahatā tiryagviddhāpaviddhāvyadhyā vidrutā dhenukā punaḥ punarviddhā māṃsasirāsnāyvasthisandhimarmasu ceti //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 10, 16.5 anena vidhinādhyardhamāsam upasaṃskṛtā vimuktāhārācārā vigatasūtikābhidhānā syāt punarārtavadarśanādityeke //
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Śār., 10, 66.1 nivṛttaprasavāyāstu punaḥ ṣaḍbhyo varṣebhya ūrdhvaṃ prasavamānāyā nāryāḥ kumāro 'lpāyurbhavati //
Su, Cik., 1, 5.1 doṣopaplavaviśeṣaḥ punaḥ samāsataḥ pañcadaśaprakāraḥ prasaraṇasāmarthyāt yathokto vraṇapraśnādhikāre śuddhatvāt ṣoḍaśaprakāra ityeke //
Su, Cik., 1, 6.4 viśeṣalakṣaṇaṃ punarvātādiliṅgaviśeṣaḥ //
Su, Cik., 1, 37.2 supiṣṭair dāraṇadravyair yuktaiḥ kṣāreṇa vā punaḥ //
Su, Cik., 1, 38.1 kaṭhinān sthūlavṛttauṣṭhān dīryamāṇān punaḥ punaḥ /
Su, Cik., 1, 38.1 kaṭhinān sthūlavṛttauṣṭhān dīryamāṇān punaḥ punaḥ /
Su, Cik., 1, 59.2 kaṣāye vidhivatteṣāṃ kṛte cādhiśrayet punaḥ //
Su, Cik., 1, 102.2 tailāktā cūrṇitā bhūmirbhavedromavatī punaḥ //
Su, Cik., 2, 16.2 āmāśayasthe rudhire rudhiraṃ chardayet punaḥ //
Su, Cik., 2, 81.2 sarpiṣā nātiśītena balātailena vā punaḥ //
Su, Cik., 3, 21.1 abhighāte hṛte sandhiḥ svāṃ yāti prakṛtiṃ punaḥ /
Su, Cik., 3, 57.1 tataḥ kṣīraṃ punaḥ pītān suśuṣkāṃścūrṇayedbhiṣak /
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 5, 39.2 tadā snehādikaṃ karma punaratrāvacārayet //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 8, 27.2 chittvāgninā dahet samyagevaṃ kṣāreṇa vā punaḥ //
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 12, 10.1 sālasārādivargakaṣāyaṃ caturbhāgāvaśiṣṭamavatārya parisrāvya punarupanīya sādhayet sidhyati cāmalakarodhrapriyaṅgudantīkṛṣṇāyastāmracūrṇānyāvapet etadanupadagdhaṃ lehībhūtam avatāryānuguptaṃ nidadhyāt tato yathāyogam upayuñjīta eṣa lehaḥ sarvamehānāṃ hantā //
Su, Cik., 15, 23.2 trirātraṃ pañcasaptāhaṃ tataḥ snehaṃ punaḥ pibet //
Su, Cik., 18, 42.2 saśeṣadoṣāṇi hi yo 'rbudāni karoti tasyāśu punarbhavanti //
Su, Cik., 20, 16.2 vraṇaṃ prakṣālayecchuddhāṃ tatastāṃ ropayet punaḥ //
Su, Cik., 21, 4.1 aṣṭhīlikāṃ jalaukobhir grāhayecca punaḥ punaḥ /
Su, Cik., 21, 4.1 aṣṭhīlikāṃ jalaukobhir grāhayecca punaḥ punaḥ /
Su, Cik., 26, 12.2 mahatā meḍhrarogeṇa marmacchedena vā punaḥ //
Su, Cik., 29, 12.19 tato 'syānantaraṃ saptarātrāt keśā jāyante bhramarāñjananibhāḥ kuñcitāḥ sthirāḥ snigdhāḥ tatastrirātrāt prathamāvasathaparisarān niṣkramya muhūrtaṃ sthitvā punarevāntaḥ praviśet /
Su, Cik., 29, 12.29 kiṃcid ātapapavanān vā seveta punaścāntaḥ praviśet /
Su, Cik., 29, 22.1 śīryate pattram ekaikaṃ divase divase punaḥ /
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Su, Cik., 31, 11.3 tatra snehauṣadhivivekamātraṃ yatra bheṣajaṃ sa mṛduriti madhūcchiṣṭam iva viśadam avilepi yatra bheṣajaṃ sa madhyamaḥ kṛṣṇamavasannamīṣadviśadaṃ cikkaṇaṃ ca yatra bheṣajaṃ sa khara iti ata ūrdhvaṃ dagdhasneho bhavati taṃ punaḥ sādhu sādhayet /
Su, Cik., 31, 32.2 tataḥ snehaṃ punardadyāllaghukoṣṭhāya dehine /
Su, Cik., 31, 49.2 gadā vā kṛcchratāṃ yānti na sidhyantyathavā punaḥ //
Su, Cik., 33, 34.2 guṇotkarṣād vrajatyūrdhvam apakvaṃ vamanaṃ punaḥ //
Su, Cik., 33, 37.1 durbalasya calān doṣānalpānalpān punaḥ punaḥ /
Su, Cik., 33, 37.1 durbalasya calān doṣānalpānalpān punaḥ punaḥ /
Su, Cik., 33, 44.2 tato vijñātakoṣṭhasya kāryaṃ saṃśodhanaṃ punaḥ //
Su, Cik., 34, 10.3 asnigdhasvinnasya durviriktasyādhonābheḥ stabdhapūrṇodaratā śūlaṃ vātapurīṣasaṅgaḥ kaṇḍūmaṇḍalaprādurbhāvo vā bhavati tamāsthāpya punaḥ saṃsnehya virecayettīkṣṇena /
Su, Cik., 34, 10.6 durvirecyamāsthāpya punaḥ saṃsnehya virecayet /
Su, Cik., 36, 28.2 nāpnoti bastirdattastu kṛtsnaṃ pakvāśayaṃ punaḥ //
Su, Cik., 36, 34.1 anuṣṇalavaṇasneho hy atimātro 'thavā punaḥ /
Su, Cik., 37, 68.1 jīrṇānnamatha sāyāhne snehe pratyāgate punaḥ /
Su, Cik., 37, 89.1 aśuddhasya malonmiśraḥ sneho naiti yadā punaḥ /
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 38, 30.1 sarveṣu cāṣṭamo bhāgaḥ kalkānāṃ lavaṇaṃ punaḥ /
Su, Cik., 38, 92.1 dadyādutkleśanaṃ pūrvaṃ madhye doṣaharaṃ punaḥ /
Su, Cik., 38, 107.2 jalāḍhake pacet kvāthaṃ pādaśeṣaṃ punaḥ pacet //
Su, Cik., 40, 10.2 itarayor vyapetadhūmāṅgāre sthire samāhite śarāve prakṣipya vartiṃ mūlacchidreṇānyena śarāveṇa pidhāya tasmin chidre netramūlaṃ saṃyojya dhūmamāseveta praśānte dhūme vartimavaśiṣṭāṃ prakṣipya punar api dhūmaṃ pāyayed ā doṣaviśuddheḥ eṣa dhūmapānopāyavidhiḥ //
Su, Cik., 40, 31.1 datte ca punar api saṃsvedya galakapolādīn dhūmamāseveta bhojayeccainamabhiṣyandi tato 'syācārikamādiśet rajodhūmasnehātapamadyadravapānaśiraḥsnānātiyānakrodhādīni ca pariharet //
Su, Cik., 40, 42.1 ekāntaraṃ dvyantaraṃ vā saptāhaṃ vā punaḥ punaḥ /
Su, Cik., 40, 42.1 ekāntaraṃ dvyantaraṃ vā saptāhaṃ vā punaḥ punaḥ /
Su, Cik., 40, 63.1 tāvacca dhārayitavyo 'nanyamanasonnatadehena yāvaddoṣaparipūrṇakapolatvaṃ nāsāsrotonayanapariplāvaśca bhavati tadā vimoktavyaḥ punaścānyo grahītavya iti //
Su, Ka., 1, 22.2 niryiyāsurapadvārair vīkṣate ca punaḥ punaḥ //
Su, Ka., 1, 22.2 niryiyāsurapadvārair vīkṣate ca punaḥ punaḥ //
Su, Ka., 1, 45.1 chāyāścātra na dṛśyante dṛśyante yadi vā punaḥ /
Su, Ka., 4, 10.2 nirviṣā vaikarañjāśca trividhāste punaḥ smṛtāḥ //
Su, Ka., 4, 34.3 teṣāmādyasya pitṛvadviṣotkarṣo dvayor mātṛvadityeke trayāṇāṃ vaikarañjānāṃ punar divyelakarodhrapuṣpakarājicitrakapoṭagalapuṣpābhikīrṇadarbhapuṣpavellitakāḥ sapta teṣāmādyāstrayo rājilavat śeṣā maṇḍalivat evameteṣāṃ sarpāṇāmaśītirvyākhyātā //
Su, Ka., 5, 33.3 pāne caturguṇaṃ pathyaṃ vamane 'ṣṭaguṇaṃ punaḥ //
Su, Ka., 5, 47.1 labdhasaṃjñaṃ punaścainam ūrdhvaṃ cādhaśca śodhayet /
Su, Ka., 6, 24.2 anenāgadamukhyena manuṣyaṃ punarāharet //
Su, Ka., 7, 29.1 niṣkvāthya caiṣāṃ kvāthasya caturtho 'ṃśaḥ punarbhavet /
Su, Ka., 8, 70.2 vidārīgaṇasiddhena sukhoṣṇenāthavā punaḥ //
Su, Utt., 1, 25.2 vātādīnāṃ pratīghātaḥ prokto vistarataḥ punaḥ //
Su, Utt., 1, 29.2 tathā bāhyau punardvau ca rogāḥ ṣaṭsaptatiḥ smṛtāḥ /
Su, Utt., 3, 19.1 kliṣṭaṃ punaḥ pittayutaṃ vidahecchoṇitaṃ yadā /
Su, Utt., 3, 22.1 yasya dhautāni dhautāni sambadhyante punaḥ punaḥ /
Su, Utt., 3, 22.1 yasya dhautāni dhautāni sambadhyante punaḥ punaḥ /
Su, Utt., 7, 42.2 bāhyau punardvāviha sampradiṣṭau nimittataścāpyanimittataśca //
Su, Utt., 13, 6.2 likhecchastreṇa patrair vā tato rakte sthite punaḥ //
Su, Utt., 13, 12.2 etaddurlikhitaṃ jñeyaṃ snehayitvā punarlikhet //
Su, Utt., 15, 5.2 mucuṇḍyādāya medhāvī sūcīsūtreṇa vā punaḥ //
Su, Utt., 15, 10.1 hīnacchedāt punarvṛddhiṃ śīghramevādhigacchati /
Su, Utt., 17, 45.1 niśācarāsthisthitametadañjanaṃ kṣipecca māsaṃ salile 'sthire punaḥ /
Su, Utt., 17, 47.2 punaśca kalpe 'ñjanavistaraḥ śubhaḥ pravakṣyate 'nyastamapīha yojayet //
Su, Utt., 17, 78.1 doṣastvadho 'pakṛṣṭo 'pi taruṇaḥ punarūrdhvagaḥ /
Su, Utt., 18, 89.2 niṣecayet pṛthak cainaṃ dhmātaṃ dhmātaṃ punaḥ punaḥ //
Su, Utt., 18, 89.2 niṣecayet pṛthak cainaṃ dhmātaṃ dhmātaṃ punaḥ punaḥ //
Su, Utt., 19, 3.2 nasyāsyalepapariṣecanatarpaṇādyamuktaṃ punaḥ kṣatajapittajaśūlapathyam //
Su, Utt., 20, 14.1 kṣatābhighātaprabhavastu vidradhirbhavettathā doṣakṛto 'paraḥ punaḥ /
Su, Utt., 21, 37.2 punaḥ paceddaśakṣīraṃ sitāmadhukacandanaiḥ //
Su, Utt., 24, 14.2 praklidyati punarnāsā punaśca pariśuṣyati //
Su, Utt., 24, 14.2 praklidyati punarnāsā punaśca pariśuṣyati //
Su, Utt., 27, 9.1 niḥsaṃjño bhavati punarbhavetsasaṃjñaḥ saṃrabdhaḥ karacaraṇaiśca nṛtyatīva /
Su, Utt., 39, 12.1 punaścaiva cyutaḥ svargānmānuṣyamanuvartate /
Su, Utt., 39, 46.1 punar ghorataro bhūtvā praśamaṃ yāti hanti vā /
Su, Utt., 39, 66.1 doṣo 'lpo 'hitasambhūto jvarotsṛṣṭasya vā punaḥ /
Su, Utt., 39, 67.2 medogatastṛtīye 'hni tvasthimajjagataḥ punaḥ //
Su, Utt., 39, 96.1 tasmin vyapagate dehājjanmeha punarucyate /
Su, Utt., 39, 165.2 tena saṃdūṣito hyasya punareva bhavejjvaraḥ //
Su, Utt., 39, 179.1 drākṣāragvadhayoścāpi kāśmaryasyāthavā punaḥ /
Su, Utt., 39, 260.1 atyabhiṣyandigurubhir vāmayedvā punaḥ punaḥ /
Su, Utt., 39, 260.1 atyabhiṣyandigurubhir vāmayedvā punaḥ punaḥ /
Su, Utt., 39, 280.2 prahlādaṃ cāsya vijñāya tāḥ strīrapanayet punaḥ //
Su, Utt., 39, 293.1 prahlādaṃ cāsya vijñāya tāḥ strīrapanayet punaḥ /
Su, Utt., 41, 4.2 kriyākṣayakaratvācca kṣaya ityucyate punaḥ //
Su, Utt., 41, 5.2 tasmāt taṃ rājayakṣmeti kecidāhuḥ punarjanāḥ //
Su, Utt., 42, 98.1 tathā badarayūṣeṇa bhāvitāni punaḥ punaḥ /
Su, Utt., 42, 98.1 tathā badarayūṣeṇa bhāvitāni punaḥ punaḥ /
Su, Utt., 42, 100.1 guḍatailena vā līḍhā pītā madyena vā punaḥ /
Su, Utt., 46, 3.2 vegāghātādabhīghātāddhīnasattvasya vā punaḥ //
Su, Utt., 48, 3.2 punaḥ kāṅkṣati toyaṃ ca taṃ tṛṣṇārditamādiśet //
Su, Utt., 54, 6.2 āmapakvāśaye teṣāṃ kaphaviḍjanmanāṃ punaḥ /
Su, Utt., 58, 12.1 pravāhato mandarujamalpamalpaṃ punaḥ punaḥ /
Su, Utt., 58, 12.1 pravāhato mandarujamalpamalpaṃ punaḥ punaḥ /
Su, Utt., 59, 14.2 yāvadanyā punarnaiti guḍikā srotaso mukham //
Su, Utt., 60, 24.1 devagrahā iti punaḥ procyante 'śucayaśca ye /
Su, Utt., 61, 10.1 alpakālāntaraṃ cāpi punaḥ saṃjñāṃ labheta saḥ /
Su, Utt., 65, 22.2 yathā pañcamahābhūtaśarīrisamavāyaḥ puruṣastasmin kriyā so 'dhiṣṭhānamiti vedotpattāvabhidhāya bhūtacintāyāṃ punaruktaṃ yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa khalveṣa karmapuruṣaścikitsādhikṛta iti //
Su, Utt., 66, 12.2 miśrā dhātumalair doṣā yāntyasaṃkhyeyatāṃ punaḥ //
Sāṃkhyakārikā
SāṃKār, 1, 37.2 saiva ca viśinaṣṭi punaḥ pradhānapuruṣāntaraṃ sūkṣmam //
SāṃKār, 1, 61.2 yā dṛṣṭāsmīti punar na darśanam upaiti puruṣasya //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 21.2, 1.8 punastayoḥ svavacasor viśvastatvena saṃyogo gamanārthaṃ darśanārthaṃ ca bhavati /
SKBh zu SāṃKār, 39.2, 1.4 tat sūkṣmaśarīraṃ punar mātur aśitapītanānāvidharasena nābhīnibandhenāpyāyate /
SKBh zu SāṃKār, 40.2, 1.18 punaḥ sargakāle saṃsarati tasmālliṅgaṃ sūkṣmam /
SKBh zu SāṃKār, 42.2, 1.15 yathā naṭaḥ paṭāntareṇa praviśya devo bhūtvā nirgacchati punar mānuṣaḥ punar vidūṣaka evaṃ liṅgaṃ nimittanaimittikaprasaṅgenodarāntaḥ praviśya hastī strī pumān bhavati /
SKBh zu SāṃKār, 42.2, 1.15 yathā naṭaḥ paṭāntareṇa praviśya devo bhūtvā nirgacchati punar mānuṣaḥ punar vidūṣaka evaṃ liṅgaṃ nimittanaimittikaprasaṅgenodarāntaḥ praviśya hastī strī pumān bhavati /
SKBh zu SāṃKār, 48.2, 1.7 punaśca tatkṣaye saṃsarantyeṣo 'ṣṭavidho moha iti /
SKBh zu SāṃKār, 55.2, 1.7 tat punaḥ kena nivartate /
SKBh zu SāṃKār, 61.2, 1.4 aham anena puruṣeṇa dṛṣṭāsmītyasya puṃsaḥ punardarśanaṃ nopaiti puruṣasyādarśanam upayātītyarthaḥ /
SKBh zu SāṃKār, 61.2, 3.8 na punar darśanam upayāti puruṣasyātaḥ prakṛteḥ sukumārataraṃ subhogyataraṃ na kiṃcid īśvarādikāraṇam astīti me matir bhavati /
SKBh zu SāṃKār, 66.2, 1.8 ubhayatrāpi caritārthatvāt sargasya nāsti prayojanaṃ yaḥ punaḥsarga iti /
SKBh zu SāṃKār, 67.2, 1.5 punaḥ kṛtvā ghaṭaṃ paryāmuñcati cakraṃ bhramatyeva saṃskāravaśāt /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.11 atyanto duḥkhasya nivṛttasya punaranutpādaḥ /
STKau zu SāṃKār, 1.2, 2.21 tasmād vaidikasya tāpatrayapratīkārahetor muhūrtayāmāhorātramāsasaṃvatsarādinirvartanīyatayānekajanmaparaṃparāyāsasaṃpādanīyād vivekajñānād īṣatkaratvāt punar api vyarthā jijñāsetyāśaṅkyāha //
STKau zu SāṃKār, 2.2, 1.8 tathā ca śrūyata ātmā jñātavyaḥ prakṛtito vivektavyaḥ na sa punar āvartata iti /
STKau zu SāṃKār, 2.2, 3.12 kutaḥ punar asyotpattir iti /
STKau zu SāṃKār, 3.2, 1.12 katamāḥ punaḥ prakṛtivikṛtayaḥ kiyatyaśceti /
STKau zu SāṃKār, 8.2, 1.18 katamat punar eteṣu kāraṇaṃ pradhānādīnām anupalabdhāviti /
STKau zu SāṃKār, 8.2, 1.28 kiṃ punastat kāryaṃ yataḥ pradhānānumānam iti /
STKau zu SāṃKār, 8.2, 1.42 yadi punar asataḥ sajjāyata 'san nirupākhyaṃ kāraṇaṃ sukhādirūpaśabdādyātmakaṃ kathaṃ syāt /
STKau zu SāṃKār, 9.2, 2.41 na punar asatām utpādaḥ satāṃ vā nirodho yathāha bhagavān kṛṣṇadvaipāyanaḥ nāsato vidyate bhāvo nābhāvo vidyate sata iti /
STKau zu SāṃKār, 11.2, 1.7 ye tvāhur vijñānam eva harṣaviṣādaśabdādyākāram na punar ito 'nyastaddharmeti tān pratyāha viṣaya iti /
STKau zu SāṃKār, 13.2, 1.37 ye punaḥ sattvādayo nānubhavapatham ārohanti teṣāṃ kutastyam avivekitvaṃ viṣayatvaṃ sāmānyatvam acetanatvaṃ prasavadharmitvaṃ ceti /
STKau zu SāṃKār, 14.2, 1.4 kutaḥ punar avivekitvādeḥ siddhir iti /
Sūryasiddhānta
SūrSiddh, 2, 43.2 śaighryaṃ māndaṃ punar māndaṃ śaighryaṃ catvāry anukramāt //
SūrSiddh, 2, 48.2 dorjyāntaraguṇā bhuktis tattvanetroddhṛtā punaḥ //
Sūryaśataka
SūryaŚ, 1, 6.1 śīrṇaghrāṇāṅghripāṇīn vraṇibhir apaghanair ghargharāvyaktaghoṣān dīrghāghrātān aghaughaiḥ punarapi ghaṭayatyeka ullāghayan yaḥ /
Tantrākhyāyikā
TAkhy, 1, 22.1 pratibaddhaś ca punar apy acintayat //
TAkhy, 1, 58.1 punar api cāsau pratibuddhas tāṃ madhyasthūṇāyāṃ rajjvā supratibaddhāṃ kṛtvā prasuptaḥ //
TAkhy, 1, 59.1 dūtikaitāṃ punar gamanāya pracoditavatī //
TAkhy, 1, 129.1 tān āsādya punar āgamiṣyāma iti kathayāmāsuḥ //
TAkhy, 1, 223.1 yaḥ punar asya śayanasyādhiṣṭhātā tasya manoramam amṛtopamam asṛg bhaviṣyati //
TAkhy, 1, 300.1 punar api vāyaso 'bravīt //
TAkhy, 1, 327.1 punaś cāha //
TAkhy, 1, 335.1 asāv api punas tatsakāśaṃ gatvā kṛtakavacanaiḥ pratyekaṃ vijñāpitavān //
TAkhy, 1, 385.1 kiṃ punaś ciroṣitaṃ priyamitraṃ kambugrīvam āmantrayāvahe //
TAkhy, 1, 394.1 kiṃ punaḥ prāptakālaṃ bhavāñ jānāti //
TAkhy, 1, 396.1 tvayā punaś cāpalān na kiṃcid vaktavyam //
TAkhy, 1, 431.1 kiṃ punar atra prāptakālam //
TAkhy, 1, 463.1 eṣa punaḥ śaṅkukarṇo 'bhidhatte //
TAkhy, 1, 477.1 tvayā punar mama mukham evāvalokitavyam iti //
TAkhy, 1, 506.1 punaś ca tenāsakṛd vāryamāṇo naiva śāmyati //
TAkhy, 1, 522.1 atha tadvarṣābhyantare duṣṭabuddhir asadvyayavyasanitvād bhāgyacchidratayā ca kṣīṇapratyaṃśaḥ punar api ca nidhito dharmabuddhinā sahāparaśataṃ vibhaktavān //
TAkhy, 1, 525.1 yadi punaḥ śatavibhāgena vibhajāvaḥ tat kiṃ mayā kṛtaṃ bhavati //
TAkhy, 1, 588.1 punar api viṣayā labhyante na tu prāṇāḥ //
TAkhy, 1, 589.1 punar āgamiṣyāmi //
TAkhy, 2, 36.1 varṣāsv atītāsu punar vihārārthaṃ praharaśeṣāyāṃ śarvaryāṃ pratibuddho 'cintayam //
TAkhy, 2, 45.1 punar api cirād abravīt //
TAkhy, 2, 107.1 asāv api duṣṭo vivarānusārāt tad upalabhya gṛhītvā ca dhanaṃ punar āvasthaṃ prāpto jūṭakarṇam abravīt //
TAkhy, 2, 125.1 bhadra eṣa mamāpakārī mūṣakaḥ punaḥ punar āyāti //
TAkhy, 2, 125.1 bhadra eṣa mamāpakārī mūṣakaḥ punaḥ punar āyāti //
TAkhy, 2, 139.1 evam uktvā pañcāśanmātrā gatāḥ punar api pañcaviṃśatiḥ daśa pañca ceti athānye dvādaśāṣṭau //
TAkhy, 2, 142.1 ayam ātmano 'py udarabharaṇe na samarthaḥ kiṃ punar anyeṣām //
TAkhy, 2, 154.1 tam arthavantaṃ punar āśrayante //
TAkhy, 2, 174.1 evam uktvāpy ahaṃ punar apy evam acintayam //
TAkhy, 2, 191.2 ākāraparivṛttis tu buddheḥ paribhavaḥ punaḥ /
TAkhy, 2, 207.1 punar api cirād baddhāśaḥ samāśvasya dīnārāntikam upaśliṣṭas tena nirdayenaivaṃ śirasy abhihataḥ yenādyāpi svapnagatānām api tādṛśānām udvije //
TAkhy, 2, 244.1 itaḥ pratinivṛtya punar vittam āsādya yāvad gacchāmi //
TAkhy, 2, 245.1 evaṃ cintayan prabhātāyāṃ rātryāṃ bhūyo 'pi nagaram āsādya vittopārjanāya cittam āsthāya katipayakālena pañcāśaddīnārān upārjya punaḥ svadeśagamanāya tenaiva mārgeṇa pravartitaḥ //
TAkhy, 2, 250.1 punaḥ sa eva nyagrodharūpī rākṣasa āpatita iti //
TAkhy, 2, 372.1 punar api tenāryeṇokto yathā //
TAkhy, 2, 393.1 tat kiṃ bahunā anubhūtabandhano 'py ahaṃ niyativaśāt punar baddha iti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.13 tat punar api tapaḥkṣayāj janmaprāpakatvād vyādhibāhulyāc ca nādriyante paramarṣayo /
VaikhDhS, 1, 11.4 piṅgalayā nāḍikayādityamaṇḍalam anupraviśya tatrasthena puruṣeṇa saṃyujya tataś candramaṇḍalaṃ tatrasthena puruṣeṇa tato vidyutaṃ tatrasthena puruṣeṇa punaḥ krameṇa vaikuṇṭhasāyujyaṃ yanti /
VaikhDhS, 1, 11.7 bhrūmadhyagāḥ kṣetrajñaparamātmanor yoge sattvarūpāgnidvāreṇa bhrūmadhyaṃ nītvā pañcabhyo 'ṅguṣṭhādibhyaḥ sthānebhya ākarṣaṇaṃ punaḥ piṅgalādvāreṇa niṣkramaṇaṃ pralayāntaṃ kṣetrajñayogāntaṃ vā kurvanti /
VaikhDhS, 1, 11.18 purā prajāpatir upadeśagūhanārthaṃ visaragapakṣaṃ dṛṣṭavān taṃ dṛṣṭvā munayo 'pi mohaṃ jagmuḥ kiṃ punar manuṣyāḥ /
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 29.1, 1.0 karmabhirasya punarguṇabhūtasyāpi sādharmyamapavargo vināśaḥ utpattyanantaramagrahaṇād vināśo'numīyate //
VaiSūVṛ zu VaiśSū, 2, 2, 38.1, 2.0 śabdasya punar arthapratipattyarthaiva pravṛttiruccāraṇākhyā nātmārthā tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 2.0 punarapyābhyāṃ dharmādharmābhyāṃ śarīrādisaṃyogo vibhāgaścetyevam anādir ayaṃ ghaṭīyantravadāvartate jantuḥ //
VaiSūVṛ zu VaiśSū, 10, 8, 3.1 vinaśyati punaḥ //
VaiSūVṛ zu VaiśSū, 10, 19, 2.0 śāstrādau dharmo vyākhyeyatayā pratijñātaḥ atastasya pratyāmnāyānusaṃdhānārthaṃ sūtradvayaṃ gatamapi punarucyate //
Viṃśatikākārikā
ViṃKār, 1, 3.1 deśādiniyamaḥ siddhaḥ svapnavat pretavatpunaḥ /
ViṃKār, 1, 4.1 svapnopaghātavatkṛtyakriyā narakavatpunaḥ /
ViṃKār, 1, 10.1 tathā pudgalanairātmyapraveśo hi anyathā punaḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 3.0 kiṃ punaḥ kāraṇaṃ narakapālāste ca śvāno vāyasāśca sattvā neṣyante //
ViṃVṛtti zu ViṃKār, 1, 6.2, 1.0 vijñānasyaiva tatkarmabhistathā pariṇāmaḥ kasmānneṣyate kiṃ punarbhūtāni kalpyante //
ViṃVṛtti zu ViṃKār, 1, 9.3, 5.0 evaṃ punarabhiprāyavaśena deśayitvā ko guṇaḥ //
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 kathaṃ punaridaṃ pratyetavyamanenābhiprāyeṇa bhagavatā rūpādyāyatanāstitvam uktaṃ na punaḥ santyeva tāni yāni rūpādivijñaptīnāṃ pratyekaṃ viṣayībhavantīti //
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 kathaṃ punaridaṃ pratyetavyamanenābhiprāyeṇa bhagavatā rūpādyāyatanāstitvam uktaṃ na punaḥ santyeva tāni yāni rūpādivijñaptīnāṃ pratyekaṃ viṣayībhavantīti //
ViṃVṛtti zu ViṃKār, 1, 14.2, 6.0 kiṃ punasteṣāṃ lakṣaṇaṃ cakṣurādiviṣayatvaṃ nīlāditvaṃ ca //
ViṃVṛtti zu ViṃKār, 1, 22.2, 3.0 kasya punaḥ sā sarvathā gocara ityāha //
Viṣṇupurāṇa
ViPur, 1, 2, 64.1 prabuddhaś ca punaḥ sṛṣṭiṃ karoti brahmarūpadhṛk //
ViPur, 1, 3, 25.2 tatpramāṇāṃ hi tāṃ rātriṃ tadante sṛjate punaḥ //
ViPur, 1, 5, 8.1 taṃ dṛṣṭvāsādhakaṃ sargam amanyad aparaṃ punaḥ //
ViPur, 1, 5, 58.1 tataḥ punaḥ sasarjādau sa kalpasya pitāmahaḥ yakṣān piśācān gandharvān tathaivāpsarasāṃ gaṇān //
ViPur, 1, 5, 60.2 tāny eva pratipadyante sṛjyamānāḥ punaḥ punaḥ //
ViPur, 1, 5, 60.2 tāny eva pratipadyante sṛjyamānāḥ punaḥ punaḥ //
ViPur, 1, 5, 66.1 karoty evaṃvidhāṃ sṛṣṭiṃ kalpādau sa punaḥ punaḥ /
ViPur, 1, 5, 66.1 karoty evaṃvidhāṃ sṛṣṭiṃ kalpādau sa punaḥ punaḥ /
ViPur, 1, 6, 20.1 pratīkāram imaṃ kṛtvā śītādes tāḥ prajāḥ punaḥ /
ViPur, 1, 7, 44.2 yo 'tiyāti sa yāty eva paraṃ nāvartate punaḥ //
ViPur, 1, 8, 4.3 evam uktaḥ punaḥ so 'tha saptakṛtvo ruroda vai //
ViPur, 1, 8, 13.2 upayeme punaś comām ananyāṃ bhagavān bhavaḥ //
ViPur, 1, 9, 25.2 ity uktvā prayayau vipro devarājo 'pi taṃ punaḥ /
ViPur, 1, 9, 113.2 śakraś ca tridaśaśreṣṭhaḥ punaḥ śrīmān ajāyata //
ViPur, 1, 9, 114.1 siṃhāsanagataḥ śakraḥ samprāpya tridivaṃ punaḥ /
ViPur, 1, 9, 138.1 bhṛgoḥ khyātyāṃ samutpannā śrīḥ pūrvam udadheḥ punaḥ /
ViPur, 1, 9, 140.1 punaś ca padmā sambhūtā ādityo 'bhūd yadā hariḥ /
ViPur, 1, 10, 1.3 bhṛgusargāt prabhṛty eṣa sargo me kathyatāṃ punaḥ //
ViPur, 1, 12, 3.1 punaś ca madhusaṃjñena daityenādhiṣṭhitaṃ yataḥ /
ViPur, 1, 12, 31.1 tataḥ sarvāsu māyāsu vilīnāsu punaḥ surāḥ /
ViPur, 1, 13, 26.3 pāpo dadāti nānujñāṃ tadā proktaḥ punaḥ punaḥ //
ViPur, 1, 13, 26.3 pāpo dadāti nānujñāṃ tadā proktaḥ punaḥ punaḥ //
ViPur, 1, 15, 16.1 evam uktā tatas tena sāgraṃ varṣaśataṃ punaḥ /
ViPur, 1, 15, 18.1 punar gate varṣaśate sādhike sā śubhānanā /
ViPur, 1, 15, 20.1 tacchāpabhītā suśroṇī saha tenarṣiṇā punaḥ /
ViPur, 1, 15, 80.2 yad dauhitraś ca somasya punaḥ śvaśuratāṃ gataḥ //
ViPur, 1, 15, 82.2 punaś caiva nirudhyante vidvāṃs tatra na muhyati //
ViPur, 1, 15, 95.1 haryaśveṣv atha naṣṭeṣu dakṣaḥ prācetasaḥ punaḥ /
ViPur, 1, 15, 96.1 vivardhayiṣavas te tu śabalāśvāḥ prajāḥ punaḥ /
ViPur, 1, 15, 130.1 tatra viṣṇuś ca śakraś ca jajñāte punar eva hi /
ViPur, 1, 15, 138.1 ete yugasahasrānte jāyante punar eva hi /
ViPur, 1, 16, 15.2 guṇaiḥ samanvite sādhau kiṃ punar yaḥ svapakṣajaḥ //
ViPur, 1, 17, 21.2 ko 'yaṃ viṣṇuḥ sudurbuddhe yaṃ bravīṣi punaḥ punaḥ /
ViPur, 1, 17, 21.2 ko 'yaṃ viṣṇuḥ sudurbuddhe yaṃ bravīṣi punaḥ punaḥ /
ViPur, 1, 17, 23.3 tavāsti martukāmas tvaṃ prabravīṣi punaḥ punaḥ //
ViPur, 1, 17, 23.3 tavāsti martukāmas tvaṃ prabravīṣi punaḥ punaḥ //
ViPur, 1, 17, 28.2 ityukte sa tadā daityair nīto gurugṛhaṃ punaḥ /
ViPur, 1, 17, 34.3 nāvāpa vedanām alpām abhūccaiva punar navaḥ //
ViPur, 1, 17, 58.1 mṛtasya ca punar janma bhavaty etacca nānyathā /
ViPur, 1, 17, 59.1 garbhavāsādi yāvat tu punarjanmopapādanam /
ViPur, 1, 17, 60.2 manyate bālabuddhitvād duḥkham eva hi tat punaḥ //
ViPur, 1, 18, 19.2 prahasya ca punaḥ prāha kim anantena sādhv iti //
ViPur, 1, 19, 66.1 brahmatve sṛjate viśvaṃ sthitau pālayate punaḥ /
ViPur, 1, 19, 84.1 oṃ namo viṣṇave tasmai namas tasmai punaḥ punaḥ /
ViPur, 1, 19, 84.1 oṃ namo viṣṇave tasmai namas tasmai punaḥ punaḥ /
ViPur, 1, 20, 7.2 prahlādo 'smīti sasmāra punar ātmānam ātmanā //
ViPur, 1, 20, 8.1 tuṣṭāva ca punar dhīmān anādiṃ puruṣottamam /
ViPur, 1, 20, 29.3 sa cāpi punar āgamya vavande caraṇau pituḥ //
ViPur, 1, 21, 39.1 mā rodīriti taṃ śakraḥ punaḥ punar abhāṣata /
ViPur, 1, 21, 39.1 mā rodīriti taṃ śakraḥ punaḥ punar abhāṣata /
ViPur, 1, 21, 39.2 so 'bhavat saptadhā garbhas tam indraḥ kupitaḥ punaḥ //
ViPur, 1, 22, 43.2 sādhyaṃ ca paramaṃ brahma punar nāvartate yataḥ //
ViPur, 1, 22, 52.1 tad brahma paramaṃ yogī yato nāvartate punaḥ /
ViPur, 2, 1, 34.2 maitreya tasya caritaṃ kathayiṣyāmi te punaḥ //
ViPur, 2, 6, 48.1 tad eva prītaye bhūtvā punarduḥkhāya jāyate /
ViPur, 2, 7, 15.2 apunarmārakā yatra brahmaloko hi sa smṛtaḥ //
ViPur, 2, 8, 87.1 calitaṃ te punarbrahma sthāpayanti yuge yuge /
ViPur, 2, 8, 94.1 punaścākāmasaṃyogācchabdāderdoṣadarśanāt /
ViPur, 2, 8, 106.2 vṛṣṭeḥ kāraṇatāṃ yānti bhūtānāṃ sthitaye punaḥ //
ViPur, 2, 12, 22.2 ādityameti somācca punaḥ saureṣu parvasu //
ViPur, 2, 12, 36.2 teṣāṃ svarūpamākhyātaṃ saṃkṣepācchrūyatāṃ punaḥ //
ViPur, 2, 13, 5.2 kathaṃ tu nābhavanmuktir yadābhūtsa dvijaḥ punaḥ //
ViPur, 2, 13, 18.2 mṛgapotaṃ samādāya punarāśramam āgataḥ //
ViPur, 2, 13, 20.2 dūraṃ gatvā ca śārdūlatrāsādabhyāyayau punaḥ //
ViPur, 2, 13, 21.2 punaśca bharatasyābhūdāśramasyoṭajājire //
ViPur, 2, 13, 55.1 punastathaiva śibikāṃ vilokya viṣamāṃ hasan /
ViPur, 3, 1, 37.1 tataḥ punaḥ sa vai devaḥ prāpte svārociṣe 'ntare /
ViPur, 3, 1, 38.1 auttame hyantare cāpi tuṣitastu punaḥ sa vai /
ViPur, 3, 1, 39.1 tāmasasyāntare caiva samprāpte punareva hi /
ViPur, 3, 2, 8.1 āninye ca punaḥ saṃjñāṃ svasthānaṃ bhagavānraviḥ /
ViPur, 3, 2, 53.1 tataḥ prabuddho bhagavānyathā pūrvaṃ tathā punaḥ /
ViPur, 3, 2, 59.1 vedāṃstu dvāpare vyasya kalerante punarhariḥ /
ViPur, 3, 3, 9.2 vaivasvate 'ntare tasmindvāpareṣu punaḥ punaḥ //
ViPur, 3, 3, 9.2 vaivasvate 'ntare tasmindvāpareṣu punaḥ punaḥ //
ViPur, 3, 3, 10.2 caturdhā yaiḥ kṛto vedo dvāpareṣu punaḥ punaḥ //
ViPur, 3, 3, 10.2 caturdhā yaiḥ kṛto vedo dvāpareṣu punaḥ punaḥ //
ViPur, 3, 6, 13.1 saindhavānmuñjakeśaśca 'bhinadvedaṃ dvidhā punaḥ /
ViPur, 3, 6, 29.1 jñeyā brahmarṣayaḥ pūrvaṃ tebhyo devarṣayaḥ punaḥ /
ViPur, 3, 6, 29.2 rājarṣayaḥ punastebhya ṛṣiprakṛtayastrayaḥ //
ViPur, 3, 7, 17.1 kṣitijalaparamāṇavo 'nilānte punarapi yānti yathaikatāṃ dharitryāḥ /
ViPur, 3, 11, 20.1 niṣpāditāṅghriśaucastu pādāvabhyukṣya vai punaḥ /
ViPur, 3, 11, 87.2 punarante dravāśī tu balārogye na muñcati //
ViPur, 3, 11, 89.2 yathāvat punarācāmetpāṇī prakṣālya mūlataḥ //
ViPur, 3, 11, 104.1 punaḥ pākamupādāya sāyamapyavanīpate /
ViPur, 3, 18, 16.1 punaśca raktāmbaradhṛṅ māyāmoho 'jitekṣaṇaḥ /
ViPur, 3, 18, 34.1 tato devāsuraṃ yuddhaṃ punarevābhavaddvija /
ViPur, 3, 18, 76.2 punastayoktaṃ tajjñātvā satyaṃ satyavatāṃ varaḥ /
ViPur, 3, 18, 79.3 apāpā sā punaścainaṃ bodhayāmāsa bhāminī //
ViPur, 3, 18, 99.1 kiṃ punaryaistu saṃtyaktā trayī sarvātmanā dvija /
ViPur, 4, 1, 12.1 punaś ceśvarakopātstrī satī somasūnorbudhasyāśramasamīpe babhrāma //
ViPur, 4, 1, 14.1 jāte ca tasmin amitatejobhiḥ paramarṣibhirṛṅmayo yajurmayaḥ sāmamayo 'tharvamayaḥ sarvamayo manomayo jñānamayo nakiṃcinmayo bhagavān yajñapuruṣasvarūpī sudyumnasya puṃstvamabhilaṣadbhiryathāvadiṣṭastatprasādāccāsāvilā punarapi sudyumno 'bhavat //
ViPur, 4, 1, 50.1 punaś ca praṇamya bhagavate tasmai yathābhimatān ātmanaḥ sa varān kathayāmāsa /
ViPur, 4, 1, 57.1 tataḥ punar utpannasādhvaso rājā bhagavantaṃ praṇamya papraccha //
ViPur, 4, 2, 7.2 ete kṣatraprasūtā vai punaś cāṅgirasāḥ smṛtāḥ /
ViPur, 4, 2, 78.2 pūrṇeṣu pūrṇeṣu punar navānāṃ utpattayaḥ santi manorathānām //
ViPur, 4, 2, 79.2 dṛṣṭāḥ sutāstattanayaprasūtiṃ draṣṭuṃ punar vāñchati me 'ntarātmā //
ViPur, 4, 3, 6.1 ityākarṇya bhagavate kṛtapraṇāmāḥ punar nāgilokam āgatāḥ pannagapatayo narmadāṃ ca purukutsānayanāya codayāmāsuḥ //
ViPur, 4, 3, 8.2 punaśca svabhavanam ājagāma //
ViPur, 4, 4, 54.1 anantaraṃ ca tenāpi bhagavataivābhihito 'smīty ukte kiṃ kiṃ mayābhihitam iti muniḥ punar api samādhau tasthau //
ViPur, 4, 4, 100.1 ityevamādi atibalaparākramavikramaṇair atiduṣṭasaṃhāriṇo 'śeṣasya jagato niṣpāditasthitayo rāmalakṣmaṇabharataśatrughnāḥ punar api divam ārūḍhāḥ //
ViPur, 4, 5, 18.1 tad aham icchāmi sakalalokalocaneṣu vastuṃ na punaḥ śarīragrahaṇaṃ kartum ityevam uktair devair asāv aśeṣabhūtānāṃ netreṣv avatāritaḥ //
ViPur, 4, 6, 41.1 bhavatvevaṃ yadi me samayaparipālanaṃ bhavān karotītyākhyāte punar api tām āha //
ViPur, 4, 6, 43.1 atha pṛṣṭā punar apyabravīt //
ViPur, 4, 6, 56.1 tasyāpyapahriyamāṇasyākarṇya śabdam ākāśe punar apy anāthāsmy aham abhartṛkā kāpuruṣāśrayety ārtarāviṇī babhūva //
ViPur, 4, 12, 38.1 punaś ca tṛtīyaṃ romapādasaṃjñaṃ putram ajījanad yo nāradād avāptajñānavān bhaviṣyati iti //
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 4, 13, 54.1 sa ca praṇipatya punar apy enaṃ prasādya jāmbavatīṃ nāma kanyāṃ gṛhāgatāyārghyabhūtāṃ grāhayāmāsa //
ViPur, 4, 13, 92.1 sā ca vaḍavā śatayojanapramāṇamārgam atītā punar api vāhyamānā mithilāvanoddeśe prāṇān utsasarja //
ViPur, 4, 14, 48.1 punar api akṣayavīryaśauryasaṃpatparākramaguṇaḥ samākrāntasakalatrailokeśvaraprabhāvo daśānano nāmābhūt //
ViPur, 4, 14, 50.1 punaś cedirājasya damaghoṣasyātmajaḥ śiśupālanāmābhavat //
ViPur, 4, 15, 2.1 na layaṃ tatra tenaiva nihataḥ sa kathaṃ punaḥ /
ViPur, 4, 15, 10.1 punar apy acyutavinipātamātraphalam akhilabhūmaṇḍalaślāghyacedirājakule janma avyāhataiśvaryaṃ śiśupālatve 'py avāpa //
ViPur, 4, 20, 17.1 agrajasya te hīyam avanis tvayā saṃbhujyate ataḥ parivettā tvam ity uktaḥ sa rājā punas tān apṛcchat //
ViPur, 4, 20, 19.1 tatas te punar apy ūcuḥ //
ViPur, 4, 20, 52.1 abhimanyor uttarāyāṃ parikṣīṇeṣu kuruṣv aśvatthāmaprayuktabrahmāstreṇa garbha eva bhasmīkṛto bhagavataḥ sakalasurāsuravanditacaraṇayugalasyātmecchayā kāraṇamānuṣarūpadhāriṇo 'nubhāvāt punar jīvitam avāpya parīkṣij jajñe //
ViPur, 4, 24, 114.2 niḥśeṣeṇa tatas tasmin bhaviṣyati punaḥ kṛtam //
ViPur, 4, 24, 135.2 narādhipās teṣu mamātihāsaḥ punaś ca mūḍheṣu dayābhyupaiti //
ViPur, 5, 4, 17.3 antargṛhaṃ dvijaśreṣṭha praviveśa punaḥ svakam //
ViPur, 5, 6, 6.1 tataḥ punaratīvāsangopā vismitacetasaḥ /
ViPur, 5, 6, 12.1 govāṭamadhye krīḍantau vatsavāṭagatau punaḥ /
ViPur, 5, 7, 79.1 gate sarpe pariṣvajya mṛtaṃ punarivāgatam /
ViPur, 5, 8, 1.2 gāḥ pālayantau ca punaḥ sahitau balakeśavau /
ViPur, 5, 9, 15.2 punarnivavṛtuḥ sarve ye ye tatra parājitāḥ //
ViPur, 5, 9, 30.2 himācale bhānumato 'ṃśusaṅgājjalatvamabhyeti punastadeva //
ViPur, 5, 9, 31.1 evaṃ tvayā saṃharaṇe 'ttametajjagatsamastaṃ punarapyavaśyam /
ViPur, 5, 9, 38.2 pralambe saha kṛṣṇena punargokulamāyayau //
ViPur, 5, 10, 9.1 pūrvatyaktaiḥ saro'mbhobhirhaṃsā yogaṃ punaryayuḥ /
ViPur, 5, 10, 32.1 kṛṣyantāḥ prathitāḥ sīmāḥ sīmāntaṃ ca punarvanam /
ViPur, 5, 10, 49.2 kṛtvā girimahaṃ goṣṭhaṃ nijamabhyāyayuḥ punaḥ //
ViPur, 5, 11, 24.2 niṣkramya gokulaṃ hṛṣṭaṃ svasthānaṃ punarāgamat //
ViPur, 5, 12, 15.2 prītyā sapraśrayaṃ kṛṣṇaṃ punarāha śacīpatiḥ //
ViPur, 5, 12, 25.3 āruhyairāvataṃ nāgaṃ punareva divaṃ yayau //
ViPur, 5, 12, 26.1 kṛṣṇo 'pi sahito gobhirgopālaiśca punarvrajam /
ViPur, 5, 13, 39.1 nūnamuktā tvarāmīti punareṣyāmi te 'ntikam /
ViPur, 5, 13, 51.2 jagau gopījanastvekaṃ kṛṣṇanāma punaḥ punaḥ //
ViPur, 5, 13, 51.2 jagau gopījanastvekaṃ kṛṣṇanāma punaḥ punaḥ //
ViPur, 5, 14, 3.1 lelihānaḥ saniṣpeṣaṃ jihvayauṣṭhau punaḥ punaḥ /
ViPur, 5, 14, 3.1 lelihānaḥ saniṣpeṣaṃ jihvayauṣṭhau punaḥ punaḥ /
ViPur, 5, 16, 24.1 svastyastu te gamiṣyāmi kaṃsayuddhe 'dhunā punaḥ /
ViPur, 5, 18, 18.2 bhavatīnāṃ punaḥ pārśvaṃ kayā yuktyā sameṣyati //
ViPur, 5, 18, 44.2 tato niṣkramya salilādrathamabhyāgataḥ punaḥ //
ViPur, 5, 18, 46.1 nimagnaśca punastoye sa dadarśa tathaiva tau /
ViPur, 5, 19, 23.1 punaḥ punaḥ praṇamyāsau mālākāro narottamau /
ViPur, 5, 19, 23.1 punaḥ punaḥ praṇamyāsau mālākāro narottamau /
ViPur, 5, 21, 1.3 devakīvasudevau tu dṛṣṭvā māyāṃ punarhariḥ /
ViPur, 5, 21, 31.1 mathurāṃ ca punaḥ prāptāvugrasenena pālitām /
ViPur, 5, 22, 10.1 punarapyājagāmātha jarāsaṃdho balānvitaḥ /
ViPur, 5, 23, 11.2 striyo 'pi yatra yudhyeyuḥ kiṃ punarvṛṣṇipuṃgavāḥ //
ViPur, 5, 24, 19.2 āmantritaḥ sa kṛṣṇeti punardāmodareti ca /
ViPur, 5, 25, 18.2 māsadvayena yātaśca punaḥ sa dvārakāṃ purīm //
ViPur, 5, 30, 26.3 satyabhāmā praṇamyāha prasīdeti punaḥ punaḥ //
ViPur, 5, 30, 26.3 satyabhāmā praṇamyāha prasīdeti punaḥ punaḥ //
ViPur, 5, 32, 13.2 ko vā bhartā mametyenāṃ punarapyāha pārvatī //
ViPur, 5, 32, 19.1 viditārthāṃ tu tāmāha punarūṣā yathoditam /
ViPur, 5, 34, 27.2 punar dvāravatīṃ prāpto reme svargagato yathā //
ViPur, 5, 36, 7.2 punaścārṇavamadhyasthaḥ kṣobhayāmāsa sāgaram //
ViPur, 5, 37, 4.2 sāṃśo viṣṇumayaṃ sthānaṃ praviveśa punarnijam //
ViPur, 5, 37, 59.2 ityukto dārukaḥ kṛṣṇaṃ praṇipatya punaḥ punaḥ /
ViPur, 5, 37, 59.2 ityukto dārukaḥ kṛṣṇaṃ praṇipatya punaḥ punaḥ /
ViPur, 5, 37, 65.2 praṇipatyāha caivainaṃ prasīdeti punaḥ punaḥ //
ViPur, 5, 37, 65.2 praṇipatyāha caivainaṃ prasīdeti punaḥ punaḥ //
ViPur, 5, 38, 22.1 cakāra sajjaṃ kṛcchrācca taccābhūcchithilaṃ punaḥ /
ViPur, 5, 38, 57.1 sṛṣṭāḥ kālena kālena punar yāsyanti saṃkṣayam /
ViPur, 5, 38, 83.3 punaḥ surendralokaṃ vai prāha bhūyo gamiṣyatha //
ViPur, 6, 1, 56.1 vāṅmanaḥkāyikair doṣair abhibhūtāḥ punaḥ punaḥ /
ViPur, 6, 1, 56.1 vāṅmanaḥkāyikair doṣair abhibhūtāḥ punaḥ punaḥ /
ViPur, 6, 2, 8.1 nimagnaś ca samutthāya punaḥ prāha mahāmuniḥ /
ViPur, 6, 2, 12.2 yaccāha bhagavān sādhu dhanyāś ceti punaḥ punaḥ //
ViPur, 6, 2, 12.2 yaccāha bhagavān sādhu dhanyāś ceti punaḥ punaḥ //
ViPur, 6, 2, 38.2 tataḥ sampūjya te vyāsaṃ praśaśaṃsuḥ punaḥ punaḥ /
ViPur, 6, 2, 38.2 tataḥ sampūjya te vyāsaṃ praśaśaṃsuḥ punaḥ punaḥ /
ViPur, 6, 4, 10.1 tataḥ prabuddho rātryante punaḥ sṛṣṭiṃ karoty ajaḥ /
ViPur, 6, 4, 27.1 tataḥ śabdaguṇaṃ tasya bhūtādir grasate punaḥ /
ViPur, 6, 5, 51.1 punaś ca garbhe bhavati jāyate ca punar naraḥ /
ViPur, 6, 5, 51.1 punaś ca garbhe bhavati jāyate ca punar naraḥ /
ViPur, 6, 6, 40.1 khāṇḍikyo 'pi punar dṛṣṭvā tam āyāntaṃ dhṛtāyudhaḥ /
ViPur, 6, 6, 40.2 tasthau hantuṃ kṛtamatis tam āha sa punar nṛpaḥ //
ViPur, 6, 7, 89.1 tad ekāvayavaṃ devaṃ cetasā hi punar budhaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 11.2 ādidevo mahāyogī cakāra jagatīṃ punaḥ //
ViSmṛ, 5, 172.1 sīmābhettāram uttamasāhasaṃ daṇḍayitvā punaḥ sīmāṃ kārayet //
ViSmṛ, 11, 9.2 punas taṃ hārayellohaṃ samayasyāviśodhanāt //
ViSmṛ, 18, 41.1 vibhaktāḥ saha jīvanto vibhajeran punar yadi /
ViSmṛ, 20, 45.1 nauṣadhāni na mantrāś ca na homā na punar japāḥ /
ViSmṛ, 23, 33.1 punaḥ pākena mṛnmayānām //
ViSmṛ, 28, 47.2 sa gacchatyuttamaṃ sthānaṃ na cehājāyate punaḥ //
ViSmṛ, 28, 51.2 snātvārkam arcayitvā triḥ punar mām ityṛcaṃ japet //
ViSmṛ, 51, 63.2 yajñārthaṃ nidhanam prāptāḥ prāpnuvanty ucchritīḥ punaḥ //
ViSmṛ, 91, 19.2 punaḥ saṃskārakartā ca labhate maulikaṃ phalam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 4.1, 2.1 tāḥ punar niroddhavyā bahutve sati cittasya //
YSBhā zu YS, 1, 11.1, 12.1 sukhānuśayī rāgaḥ duḥkhānuśayī dveṣo mohaḥ punar avidyeti //
YSBhā zu YS, 1, 19.1, 1.3 tathā prakṛtilayāḥ sādhikāre cetasi prakṛtilīne kaivalyapadam ivānubhavanti yāvan na punar āvartate 'dhikāravaśāc cittam iti //
YSBhā zu YS, 1, 24.1, 1.12 śāstraṃ punaḥ kiṃnimittam /
YSBhā zu YS, 1, 29.1, 1.4 atha ke 'ntarāyāḥ ye cittasya vikṣepāḥ ke punas te kiyanto veti //
YSBhā zu YS, 1, 32.1, 1.3 yadi punar idaṃ sarvataḥ pratyāhṛtyaikasminn arthe samādhīyate tadā bhavaty ekāgram ity ato na pratyarthaniyatam /
YSBhā zu YS, 1, 40.1, 1.4 tadvaśīkārāt paripūrṇaṃ yoginaścittaṃ na punar abhyāsakṛtaṃ parikarmāpekṣata iti /
YSBhā zu YS, 2, 2.1, 3.1 pratanūkṛtān kleśān prasaṃkhyānāgninā dagdhabījakalpān aprasavadharmiṇaḥ kariṣyatīti teṣāṃ tanūkaraṇāt punaḥ kleśair aparāmṛṣṭā sattvapuruṣānyatāmātrakhyātiḥ sūkṣmā prajñā samāptādhikārā pratiprasavāya kalpayiṣyata iti //
YSBhā zu YS, 2, 4.1, 5.1 prasaṃkhyānavato dagdhakleśabījasya saṃmukhībhūte 'py ālambane nāsau punar asti dagdhabījasya kutaḥ praroha iti ataḥ kṣīṇakleśaḥ kuśalaścaramadeha ity ucyate //
YSBhā zu YS, 2, 4.1, 10.1 tathā vicchidya vicchidya tena tenātmanā punaḥ punaḥ samudācaranti iti vicchinnāḥ //
YSBhā zu YS, 2, 4.1, 10.1 tathā vicchidya vicchidya tena tenātmanā punaḥ punaḥ samudācaranti iti vicchinnāḥ //
YSBhā zu YS, 2, 12.1, 4.1 yathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu vā mahānubhāveṣu vā tapasviṣu kṛtaḥ punaḥ punar apakāraḥ sa cāpi pāpakarmāśayaḥ sadya eva paripacyate yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṃ hitvā devatvena pariṇataḥ tathā nahuṣo 'pi devānām indraḥ svakaṃ pariṇāmaṃ hitvā tiryaktvena pariṇata iti //
YSBhā zu YS, 2, 12.1, 4.1 yathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu vā mahānubhāveṣu vā tapasviṣu kṛtaḥ punaḥ punar apakāraḥ sa cāpi pāpakarmāśayaḥ sadya eva paripacyate yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṃ hitvā devatvena pariṇataḥ tathā nahuṣo 'pi devānām indraḥ svakaṃ pariṇāmaṃ hitvā tiryaktvena pariṇata iti //
YSBhā zu YS, 2, 15.1, 22.1 kā punaḥ saṃskāraduḥkhatā //
YSBhā zu YS, 2, 15.1, 24.1 evaṃ karmabhyo vipāke 'nubhūyamāne sukhe duḥkhe vā punaḥ karmāśayapracaya iti //
YSBhā zu YS, 2, 24.1, 2.1 viparyayajñānavāsanāvāsitā ca na kāryaniṣṭhāṃ puruṣakhyātiṃ buddhiḥ prāpnoti sādhikārā punar āvartate //
YSBhā zu YS, 2, 24.1, 3.1 sā tu puruṣakhyātiparyavasānā kāryaniṣṭhāṃ prāpnoti caritādhikārā nivṛttādarśanā bandhakāraṇābhāvān na punar āvartate //
YSBhā zu YS, 2, 25.1, 3.1 tad dṛśeḥ kaivalyaṃ puruṣasyāmiśrībhāvaḥ punar asaṃyogo guṇair ityarthaḥ //
YSBhā zu YS, 2, 26.1, 5.1 tato mithyājñānasya dagdhabījabhāvopagamaḥ punaścāprasava ity eṣa mokṣasya mārgo hānasyopāya iti //
YSBhā zu YS, 2, 27.1, 4.1 parijñātaṃ heyaṃ nāsya punaḥ parijñeyam asti //
YSBhā zu YS, 2, 27.1, 5.1 kṣīṇā heyahetavo na punar eteṣāṃ kṣetavyam asti //
YSBhā zu YS, 2, 27.1, 12.1 na caiṣāṃ pravilīnānāṃ punar astyutpādaḥ prayojanābhāvād iti //
YSBhā zu YS, 2, 30.1, 11.1 steyam aśāstrapūrvakaṃ dravyāṇāṃ parataḥ svīkaraṇaṃ tatpratiṣedhaḥ punar aspṛhārūpam asteyam iti //
YSBhā zu YS, 2, 33.1, 4.1 sa khalv ahaṃ tyaktvā vitarkān punas tān ādadānas tulyaḥ śvavṛtteneti bhāvayet //
YSBhā zu YS, 2, 33.1, 5.1 yathā śvā vāntāvalehī tathā tyaktasya punar ādadāna ityevamādi sūtrāntareṣv api yojyam //
YSBhā zu YS, 2, 34.1, 2.1 ekaikā punas tridhā //
YSBhā zu YS, 2, 34.1, 4.1 lobhakrodhamohāḥ punas trividhā mṛdumadhyādhimātrā iti //
YSBhā zu YS, 2, 34.1, 6.1 mṛdumadhyādhimātrāḥ punas trividhāḥ //
YSBhā zu YS, 2, 34.1, 11.1 sā punar niyamavikalpasamuccayabhedād asaṃkhyeyā prāṇabhṛdbhedasyāparisaṃkhyeyatvād iti //
YSBhā zu YS, 3, 44.1, 14.1 sa punar dvividho yutasiddhāvayavo 'yutasiddhāvayavaśca //
YSBhā zu YS, 3, 47.1, 3.1 svarūpaṃ punaḥ prakāśātmano buddhisattvasya sāmānyaviśeṣayor ayutasiddhāvayavabhedānugataḥ samūho dravyam indriyam //
YSBhā zu YS, 4, 9.1, 2.1 sa yadi jātiśatena vā dūradeśatayā vā kalpaśatena vā vyavahitaḥ punaśca svavyañjakāñjana evodiyād drāg ity evaṃ pūrvānubhūtavṛṣadaṃśavipākābhisaṃskṛtā vāsanā upādāya vyajyeta //
YSBhā zu YS, 4, 9.1, 8.1 te ca karmavāsanānurūpāḥ yathā ca vāsanās tathā smṛtir iti jātideśakālavyavahitebhyaḥ saṃskārebhyaḥ smṛtiḥ smṛteśca punaḥ saṃskārāḥ ity evam ete smṛtisaṃskārāḥ karmāśayavṛttilābhavaśād vyajyante //
YSBhā zu YS, 4, 11.1, 2.1 tataḥ punar dharmādharmau sukhaduḥkhe rāgadveṣāv iti pravṛttim idaṃ ṣaḍaraṃ saṃsāracakram //
YSBhā zu YS, 4, 15.1, 1.10 sāṃkhyapakṣe punar vastu triguṇaṃ calaṃ ca guṇavṛttam iti dharmādinimittāpekṣaṃ cittair abhisaṃbadhyate nimittānurūpasya ca pratyayasyotpadyamānasya tena tenātmanā hetur bhavati //
YSBhā zu YS, 4, 16.1, 1.2 saṃbadhyamānaṃ ca punaścittena kuta utpadyeta /
YSBhā zu YS, 4, 17.1, 1.1 ayaskāntamaṇikalpā viṣayā ayaḥsadharmakaṃ cittam abhisaṃbadhyoparañjayanti yena ca viṣayeṇoparaktaṃ cittaṃ sa viṣayo jñātas tato 'nyaḥ punar ajñātaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 50.2 brahmalokam avāpnoti na cehājāyate punaḥ //
YāSmṛ, 1, 67.1 akṣatā ca kṣatā caiva punarbhūḥ saṃskṛtā punaḥ /
YāSmṛ, 1, 110.2 priyo vivāhyaś ca tathā yajñaṃ praty ṛtvijaḥ punaḥ //
YāSmṛ, 1, 196.2 ācāntaḥ punar ācāmed vāso viparidhāya ca //
YāSmṛ, 2, 34.1 rājā labdhvā nidhiṃ dadyād dvijebhyo 'rdhaṃ dvijaḥ punaḥ /
YāSmṛ, 2, 107.2 antarā patite piṇḍe saṃdehe vā punar haret //
YāSmṛ, 2, 126.2 tat punas te samair aṃśair vibhajerann iti sthitiḥ //
YāSmṛ, 2, 176.2 deyaṃ pratiśrutaṃ caiva dattvā nāpaharet punaḥ //
YāSmṛ, 2, 272.2 pañcagrāmī bahiḥ krośād daśagrāmy athavā punaḥ //
YāSmṛ, 2, 305.1 durdṛṣṭāṃs tu punar dṛṣṭvā vyavahārān nṛpeṇa tu /
YāSmṛ, 2, 306.2 tam āyāntaṃ punar jitvā dāpayed dviguṇaṃ damam //
YāSmṛ, 3, 82.1 punar dhātrīṃ punar gharmam ojas tasya pradhāvati /
YāSmṛ, 3, 82.1 punar dhātrīṃ punar gharmam ojas tasya pradhāvati /
YāSmṛ, 3, 109.2 sa jñeyas taṃ viditveha punar ājāyate na tu //
YāSmṛ, 3, 124.1 tasmād annāt punar yajñaḥ punar annaṃ punaḥ kratuḥ /
YāSmṛ, 3, 124.1 tasmād annāt punar yajñaḥ punar annaṃ punaḥ kratuḥ /
YāSmṛ, 3, 124.1 tasmād annāt punar yajñaḥ punar annaṃ punaḥ kratuḥ /
YāSmṛ, 3, 150.1 vācaṃ vā ko vijānāti punaḥ saṃśrutya saṃśrutām /
YāSmṛ, 3, 196.2 kramāt te sambhavantīha punar eva vrajanti ca //
YāSmṛ, 3, 255.2 punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ //
YāSmṛ, 3, 265.2 payasā vāpi māsena parākeṇāthavā punaḥ //
Śatakatraya
ŚTr, 1, 27.2 vighnaiḥ punaḥ punar api pratihanyamānāḥ prārabdham uttamajanā na parityajanti //
ŚTr, 1, 27.2 vighnaiḥ punaḥ punar api pratihanyamānāḥ prārabdham uttamajanā na parityajanti //
ŚTr, 1, 76.2 gantuṃ pāvakam unmanas tad abhavad dṛṣṭvā tu mitrāpadaṃ yuktaṃ tena jalena śāmyati satāṃ maitrī punas tv īdṛśī //
ŚTr, 1, 87.1 chinno 'pi rohati taruḥ kṣīṇo 'py upacīyate punaś candraḥ /
ŚTr, 1, 109.2 tejasvinaḥ sukham asūn api saṃtyajanti satyavratavyasanino na punaḥ pratijñām //
ŚTr, 2, 22.2 āliṅgitāyāṃ punar āyatākṣyāmāśāsmahe vigrahayor abhedam //
ŚTr, 2, 24.1 prāṅ mām eti manāg anāgatarasaṃ jātābhilāṣāṃ tataḥ savrīḍaṃ tad anu ślathodyamam atha pradhvastadhairyaṃ punaḥ /
ŚTr, 3, 24.2 dvāraṃ dvāraṃ praviṣṭo varam udaradarīpūraṇāya kṣudhārto mānī prāṇaiḥ sanātho na punar anudinaṃ tulyakulye sudīnaḥ //
ŚTr, 3, 46.1 rātriḥ saiva punaḥ sa eva divaso matvā mudhā jantavo dhāvantyudyaminas tathaiva nibhṛtaprārabdhatattatkriyāḥ /
ŚTr, 3, 46.2 vyāpāraiḥ punaruktabhūtaviṣayair itthaṃvidhenāmunā saṃsāreṇa kadarthitā vayam aho mohān na lajjāmahe //
ŚTr, 3, 83.2 kopopāhitabāṣpabindutaralaṃ ramyaṃ priyāyā mukhaṃ sarvaṃ ramyam anityatām upagate citte na kiṃcit punaḥ //
ŚTr, 3, 97.1 kaupīnaṃ śatakhaṇḍajarjarataraṃ kanthā punas tādṛśī naiścintyaṃ nirapekṣabhaikṣyam aśanaṃ nidrā śmaśāne vane /
Śikṣāsamuccaya
ŚiSam, 1, 2.2 tīvraṃ punaḥ punar anantam aśāntacittais tacchrotum ādaram udārataraṃ bhajadhvam //
ŚiSam, 1, 2.2 tīvraṃ punaḥ punar anantam aśāntacittais tacchrotum ādaram udārataraṃ bhajadhvam //
ŚiSam, 1, 9.2 yadi nātra vicintyate hitaṃ punar apyeṣa samāgamaḥ kutaḥ //
ŚiSam, 1, 51.1 kathaṃ punar jñāyate /
ŚiSam, 1, 58.5 sa tatra mahatyā vātamaṇḍalyā paścāt khalu punar aśītiṃ yojanasahasrāṇi pratyākṛṣya pratyudāvartyeti /
Śivasūtra
ŚSūtra, 3, 24.1 mātrāsv apratyayasaṃdhāne naṣṭasya punar utthānam //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 4.1 tuṣārasaṃghātanipātaśītalāḥ śaśāṅkabhābhiḥ śiśirīkṛtāḥ punaḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 11.1 chāyāṃ janaḥ samabhivāñchati pādapānāṃ naktaṃ tathecchati punaḥ kiraṇaṃ sudhāṃśoḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 22.2 yatkokilaḥ punarayaṃ madhurairvacobhiryūnāṃ manaḥ suvadanānihitaṃ nihanti //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 12.2 āyānti te svabhavanāni punaḥ kṛtārthāḥ dattā dvijātiṣu tathā vidhivad yathārthāḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 49.2 kṛṣṇau punarnemimunī vinīlau śrīmallipārśvau kanakatviṣo 'nye //
AbhCint, 1, 77.2 abhāṣaṇaṃ punarmaunaṃ gururdharmopadeśakaḥ //
AbhCint, 1, 82.2 devatāpraṇidhānaṃ ca karaṇaṃ punarāsanam //
AbhCint, 2, 6.2 vaimānikāḥ punaḥ kalpabhavā dvādaśa te tvamī //
AbhCint, 2, 27.2 pūrvāṣāḍhā tu sottarā syādvaiśvī śravaṇaḥ punaḥ //
AbhCint, 2, 44.1 suṣamaduḥṣamā te dve duḥṣamasuṣamā punaḥ /
AbhCint, 2, 48.2 ṣaṣṭhe punaḥ ṣoḍaśābdāyuṣo hastasamucchrayāḥ //
AbhCint, 2, 61.2 tithiḥ punaḥ karmavāṭī pratipatpakṣatiḥ same //
AbhCint, 2, 90.2 mātaliḥ sārathirdevanandī dvāḥstho gajaḥ punaḥ //
AbhCint, 2, 96.2 viśvakarmā punastvaṣṭā viśvakṛddevavardhakiḥ //
AbhCint, 2, 100.1 purī punaḥ saṃyamanī pratīhārastu vaidhyataḥ /
AbhCint, 2, 159.1 ityekādaśa sopāṅgānyaṅgāni dvādaśa punaḥ /
AbhCint, 2, 163.1 svādhyāyaḥ śrutirāmnāyaśchando vedastrayī punaḥ /
AbhCint, 2, 187.1 ślokaḥ kīrtiryaśo 'bhikhyā samājñā ruśatī punaḥ /
AbhCint, 2, 201.2 vīṇā punarghoṣavatī vipañcī kaṇṭhakūṇikā //
AbhCint, 2, 204.3 daṇḍaḥ punaḥ pravālaḥ syātkakubhastu prasevakaḥ /
AbhCint, 2, 205.1 kālasya kriyayā mānaṃ tālaḥ sāmyaṃ punarlayaḥ /
AbhCint, 2, 208.1 bībhatsādbhutaśāntāśca rasā bhāvāḥ punastridhā /
AbhCint, 2, 208.2 sthāyisāttvikasaṃcāriprabhedaiḥ syādratiḥ punaḥ //
AbhCint, 2, 217.1 stambho jāḍyaṃ svedo gharmanidāghau pulakaḥ punaḥ /
AbhCint, 2, 230.1 darpātsāhopuruṣikā syādahaṃpūrvikā punaḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 13.1, 2.0 tatra paramataṃ darśayati vīryaṃ punariti //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 3.0 sāmānyoktaṃ karmāpavadati punaśca tad iti //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 6.0 pārthivād yavāntarasāmānyabhedasya pūrvamuktatvāt punastad ityuktam //
Ayurvedarasāyana zu AHS, Sū., 15, 5.2, 5.0 tayoryāni punaruktāni tāni dviguṇaṃ yojyāni //
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 8.0 atrāpi punaruktāni dviguṇāni //
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 3.0 atrāpi punaruktāni dviguṇāni //
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 10.1 dehas tiṣṭhatu kalpāntaṃ gacchatv adyaiva vā punaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 12.2 kutaḥ punaḥ śaśvadabhadram īśvare na cārpitaṃ karma yadapyakāraṇam //
BhāgPur, 1, 5, 19.2 smaran mukundāṅghryupagūhanaṃ punar vihātum icchen na rasagraho janaḥ //
BhāgPur, 1, 8, 2.1 te ninīyodakaṃ sarve vilapya ca bhṛśaṃ punaḥ /
BhāgPur, 1, 9, 47.2 tataste kṛṣṇahṛdayāḥ svāśramān prayayuḥ punaḥ //
BhāgPur, 1, 12, 1.3 uttarāyā hato garbha īśenājīvitaḥ punaḥ //
BhāgPur, 1, 14, 11.1 ūrvakṣibāhavo mahyaṃ sphurantyaṅga punaḥ punaḥ /
BhāgPur, 1, 14, 11.1 ūrvakṣibāhavo mahyaṃ sphurantyaṅga punaḥ punaḥ /
BhāgPur, 1, 15, 30.2 kālakarmatamoruddhaṃ punaradhyagamat prabhuḥ //
BhāgPur, 1, 17, 39.1 punaśca yācamānāya jātarūpam adāt prabhuḥ /
BhāgPur, 1, 18, 19.1 kutaḥ punargṛṇato nāma tasya mahattamaikāntaparāyaṇasya /
BhāgPur, 1, 19, 2.2 tadastu kāmaṃ hyaghaniṣkṛtāya me yathā na kuryāṃ punarevam addhā //
BhāgPur, 1, 19, 3.2 dahatvabhadrasya punarna me 'bhūt pāpīyasī dhīrdvijadevagobhyaḥ //
BhāgPur, 1, 19, 16.1 punaśca bhūyādbhagavatyanante ratiḥ prasaṅgaśca tadāśrayeṣu /
BhāgPur, 1, 19, 33.2 kiṃ punardarśanasparśapādaśaucāsanādibhiḥ //
BhāgPur, 2, 2, 31.2 etāṃ gatiṃ bhāgavatīṃ gato yaḥ sa vai punarneha viṣajjate 'ṅga //
BhāgPur, 2, 4, 7.1 yathā gopāyati vibhuryathā saṃyacchate punaḥ /
BhāgPur, 2, 4, 13.2 puṃsāṃ punaḥ pāramahaṃsya āśrame vyavasthitānām anumṛgyadāśuṣe //
BhāgPur, 2, 7, 7.2 so 'yaṃ yadantaram alaṃ praviśan bibheti kāmaḥ kathaṃ nu punarasya manaḥ śrayeta //
BhāgPur, 2, 9, 23.1 sṛjāmi tapasaivedaṃ grasāmi tapasā punaḥ /
BhāgPur, 2, 10, 50.2 bandhutyāganimittaṃ ca yathaivāgatavān punaḥ //
BhāgPur, 3, 2, 6.1 śanakair bhagavallokān nṛlokaṃ punar āgataḥ /
BhāgPur, 3, 3, 17.2 sa vai drauṇyastrasaṃpluṣṭaḥ punar bhagavatā dhṛtaḥ //
BhāgPur, 3, 5, 6.1 yathā punaḥ sve kha idaṃ niveśya śete guhāyāṃ sa nivṛttavṛttiḥ /
BhāgPur, 3, 7, 14.2 kiṃ vā punas taccaraṇāravindaparāgasevāratir ātmalabdhā //
BhāgPur, 3, 8, 21.1 tato nivṛtto 'pratilabdhakāmaḥ svadhiṣṇyam āsādya punaḥ sa devaḥ /
BhāgPur, 3, 14, 1.3 punaḥ sa papraccha tam udyatāñjalir na cātitṛpto viduro dhṛtavrataḥ //
BhāgPur, 3, 15, 44.2 labdhāśiṣaḥ punar avekṣya tadīyam aṅghridvaṃdvaṃ nakhāruṇamaṇiśrayaṇaṃ nidadhyuḥ //
BhāgPur, 3, 16, 31.2 pratyeṣyataṃ nikāśaṃ me kālenālpīyasā punaḥ //
BhāgPur, 3, 18, 16.1 punar gadāṃ svām ādāya bhrāmayantam abhīkṣṇaśaḥ /
BhāgPur, 3, 19, 29.2 punaḥ katipayaiḥ sthānaṃ prapatsyete ha janmabhiḥ //
BhāgPur, 3, 19, 34.2 upaśrutya bhaven modaḥ śrīvatsāṅkasya kiṃ punaḥ //
BhāgPur, 3, 21, 19.2 sṛjasy adaḥ pāsi punar grasiṣyase yathorṇanābhir bhagavan svaśaktibhiḥ //
BhāgPur, 3, 22, 12.2 api nirmuktasaṅgasya kāmaraktasya kiṃ punaḥ //
BhāgPur, 3, 23, 8.1 anye punar bhagavato bhruva udvijṛmbhavibhraṃśitārtharacanāḥ kim urukramasya /
BhāgPur, 3, 26, 62.2 punar āviviśuḥ khāni tam utthāpayituṃ kramāt //
BhāgPur, 3, 27, 20.2 anivṛttanimittatvāt punaḥ pratyavatiṣṭhate //
BhāgPur, 3, 28, 38.2 taṃ saprapañcam adhirūḍhasamādhiyogaḥ svāpnaṃ punar na bhajate pratibuddhavastuḥ //
BhāgPur, 3, 30, 11.1 vārttāyāṃ lupyamānāyām ārabdhāyāṃ punaḥ punaḥ /
BhāgPur, 3, 30, 11.1 vārttāyāṃ lupyamānāyām ārabdhāyāṃ punaḥ punaḥ /
BhāgPur, 3, 30, 23.1 tatra tatra patan śrānto mūrchitaḥ punar utthitaḥ /
BhāgPur, 3, 30, 34.2 kramaśaḥ samanukramya punar atrāvrajec chuciḥ //
BhāgPur, 3, 31, 15.2 naṣṭasmṛtiḥ punar ayaṃ pravṛṇīta lokaṃ yuktyā kayā mahadanugraham antareṇa //
BhāgPur, 3, 32, 3.2 gatvā cāndramasaṃ lokaṃ somapāḥ punar eṣyati //
BhāgPur, 3, 32, 14.1 sa saṃsṛtya punaḥ kāle kāleneśvaramūrtinā /
BhāgPur, 3, 32, 15.2 niṣevya punar āyānti guṇavyatikare sati //
BhāgPur, 3, 32, 21.1 tatas te kṣīṇasukṛtāḥ punar lokam imaṃ sati /
BhāgPur, 3, 33, 6.2 śvādo 'pi sadyaḥ savanāya kalpate kutaḥ punas te bhagavan nu darśanāt //
BhāgPur, 4, 13, 1.3 prarūḍhabhāvo bhagavatyadhokṣaje praṣṭuṃ punastaṃ viduraḥ pracakrame //
BhāgPur, 4, 15, 1.2 atha tasya punarviprairaputrasya mahīpateḥ /
BhāgPur, 4, 18, 1.3 punarāhāvanirbhītā saṃstabhyātmānamātmanā //
BhāgPur, 4, 18, 5.2 tasya vyabhicarantyarthā ārabdhāśca punaḥ punaḥ //
BhāgPur, 4, 18, 5.2 tasya vyabhicarantyarthā ārabdhāśca punaḥ punaḥ //
BhāgPur, 4, 19, 19.1 upasṛjya tamastīvraṃ jahārāśvaṃ punarhariḥ /
BhāgPur, 4, 20, 25.2 smṛtiṃ punarvismṛtatattvavartmanāṃ kuyogināṃ no vitaratyalaṃ varaiḥ //
BhāgPur, 4, 20, 30.2 vācā nu tantyā yadi te jano 'sitaḥ kathaṃ punaḥ karma karoti mohitaḥ //
BhāgPur, 4, 21, 32.2 yadaṅghrimūle kṛtaketanaḥ punarna saṃsṛtiṃ kleśavahāṃ prapadyate //
BhāgPur, 4, 24, 4.2 vasiṣṭhaśāpādutpannāḥ punaryogagatiṃ gatāḥ //
BhāgPur, 8, 7, 9.1 tamutthitaṃ vīkṣya kulācalaṃ punaḥ samudyatā nirmathituṃ surāsurāḥ /
BhāgPur, 10, 1, 21.2 gāṃ pauruṣīṃ me śṛṇutāmarāḥ punarvidhīyatāmāśu tathaiva mā ciram //
BhāgPur, 10, 1, 50.2 upasthito nivarteta nivṛttaḥ punarāpatet //
BhāgPur, 10, 3, 42.1 tayorvāṃ punarevāhamadityāmāsa kaśyapāt /
BhāgPur, 10, 3, 51.2 sutaṃ yaśodāśayane nidhāya tatsutāmupādāya punargṛhānagāt //
BhāgPur, 11, 2, 54.2 hṛdi katham upasīdatāṃ punaḥ sa prabhavati candra ivodite 'rkatāpaḥ //
BhāgPur, 11, 5, 48.2 dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyam āpur anuraktadhiyāṃ punaḥ kim //
BhāgPur, 11, 7, 12.2 paśyan madātmakaṃ viśvaṃ na vipadyeta vai punaḥ //
BhāgPur, 11, 10, 29.1 karmāṇi duḥkhodarkāṇi kurvan dehena taiḥ punaḥ /
BhāgPur, 11, 12, 11.2 kṣaṇārdhavat tāḥ punar aṅga tāsāṃ hīnā mayā kalpasamā babhūvuḥ //
BhāgPur, 11, 13, 12.1 rajastamobhyāṃ yad api vidvān vikṣiptadhīḥ punaḥ /
BhāgPur, 11, 13, 37.2 taṃ saprapañcam adhirūḍhasamādhiyogaḥ svāpnaṃ punar na bhajate pratibuddhavastuḥ //
BhāgPur, 11, 14, 25.1 yathāgninā hema malaṃ jahāti dhmātaṃ punaḥ svaṃ bhajate ca rūpam /
BhāgPur, 11, 14, 34.2 prāṇenodīrya tatrātha punaḥ saṃveśayet svaram //
BhāgPur, 11, 19, 16.2 punas tatpratisaṃkrāme yac chiṣyeta tad eva sat //
BhāgPur, 11, 19, 19.2 punaś ca kathayiṣyāmi madbhakteḥ kāraṇaṃ param //
BhāgPur, 11, 21, 25.2 kathaṃ yuñjyāt punas teṣu tāṃs tamo viśato budhaḥ //
Bhāratamañjarī
BhāMañj, 1, 18.1 śrutveti sūtātsaṃkṣepaṃ punaḥ papraccha śaunakaḥ /
BhāMañj, 1, 57.1 ityuktvānnaṃ tadanviṣya pauṣyaḥ punaruvāca tam /
BhāMañj, 1, 81.1 tato bhṛguḥ samabhyetya jñātvā dṛṣṭyā ca tatpunaḥ /
BhāMañj, 1, 91.1 śrutveti munibhiḥ sūtaḥ pṛṣṭo 'stīkakathāṃ punaḥ /
BhāMañj, 1, 95.1 tatastadvacasā cakre sa punardārasaṃgraham /
BhāMañj, 1, 98.1 śaunakena punaḥ pṛṣṭo mātṛśāpasya kāraṇam /
BhāMañj, 1, 165.1 utpatsyate punaḥ sūnurnāgānāṃ svasureva saḥ /
BhāMañj, 1, 216.1 atha rāmahate kṣatre sambhūte viprataḥ punaḥ /
BhāMañj, 1, 291.1 taṃ punardānavā hatvā dagdhaṃ niṣpiṣya nirjane /
BhāMañj, 1, 292.2 punarna dṛśyate tāta kacaḥ kamalalocanaḥ //
BhāMañj, 1, 312.2 kareṇādāya lolākṣīṃ punarviṣṇurivāvanim //
BhāMañj, 1, 324.2 tameva deśamabhyāyātpunaḥ kamalalocanā //
BhāMañj, 1, 366.2 punaḥ punaḥ samudbhūtaṃ bhakṣayanti mahāravāḥ //
BhāMañj, 1, 366.2 punaḥ punaḥ samudbhūtaṃ bhakṣayanti mahāravāḥ //
BhāMañj, 1, 369.2 bhuvi puṇyaparo yāti punaḥ svargagatiṃ naraḥ //
BhāMañj, 1, 374.1 punaḥ svargaṃ samārūḍhe nāhuṣe pṛthivīpatau /
BhāMañj, 1, 429.2 jāhnavī taṃ narapateḥ punaretya sutaṃ dadau //
BhāMañj, 1, 440.2 kṛtakṛtyasya ca punarvivāho me viḍambanā //
BhāMañj, 1, 444.2 iti bruvāṇaṃ gāṅgeyaṃ dāśarājo 'bravītpunaḥ //
BhāMañj, 1, 469.3 dhruvaṃ mayārthitaḥ kuryātsa prarohaśriyaṃ punaḥ //
BhāMañj, 1, 479.1 kimandheneti sa muniḥ satyavatyārthitaḥ punaḥ /
BhāMañj, 1, 481.1 tataḥ satyāṃ samabhyetya punaḥ pṛṣṭo 'bravīnmuniḥ /
BhāMañj, 1, 483.1 punarabhyarthito mātrā tṛtīyamasṛjanmuniḥ /
BhāMañj, 1, 539.1 etatkuntyā vacaḥ śrutvā pāṇḍuḥ punarabhāṣata /
BhāMañj, 1, 558.2 īśvaraṃ tatsutaprāptyai śaśāsa dayitāṃ punaḥ //
BhāMañj, 1, 606.1 punastapasyataḥ pūrvaṃ gautamasya śaradvataḥ /
BhāMañj, 1, 640.2 sametya ca punaḥ prāha praṇāmaracitāñjalim //
BhāMañj, 1, 702.1 sakhyaṃ punaḥ samādāya bhāradvājo mumoca tam /
BhāMañj, 1, 710.2 na punastulyakulyeṣu yācñāvanataśekharaḥ //
BhāMañj, 1, 717.1 piturvacanamākarṇya prāha duryodhanaḥ punaḥ /
BhāMañj, 1, 810.2 māsena punareṣyāmītyuktvā tānprayayau muniḥ //
BhāMañj, 1, 830.2 astu janmāntare mātaḥ svasti vā darśanaṃ punaḥ //
BhāMañj, 1, 874.2 bhūbhāraśāntyai jāteti punaḥ khādaśṛṇonnṛpaḥ //
BhāMañj, 1, 887.1 sa tārahāramasakṛtpunaruktaṃ stanasthale /
BhāMañj, 1, 933.2 sā kanyā punarabhyetya labdhasaṃjñamabhāṣata //
BhāMañj, 1, 937.1 tasyāmabhyetya yātāyāṃ punastāpaṃ yayau nṛpaḥ /
BhāMañj, 1, 970.1 punaruktena śāpena taṃ narendramathāvṛtam /
BhāMañj, 1, 1038.2 dantāṃśucandrikādhautaṃ babhāṣe bhaginī punaḥ //
BhāMañj, 1, 1135.1 tamabravīdumākānto maivaṃ darpaṃ punaḥ kṛthāḥ /
BhāMañj, 1, 1153.1 punastamabhyadhātkṣattā bhrātuḥ putraistava prabho /
BhāMañj, 1, 1158.2 punaḥ saṃgṛhya yaḥ śete sa taireva prabodhyate //
BhāMañj, 1, 1205.2 diṣṭyā kuśalino yūyaṃ punarāliṅgitāḥ śriyā //
BhāMañj, 1, 1268.2 śāpāduddhṛtya tāḥ prāyānmaṇipūrapuraṃ punaḥ //
BhāMañj, 1, 1328.1 tato 'bravītpunarvipraḥ pratyakṣīkṛtavigrahaḥ /
BhāMañj, 5, 8.1 viditaṃ rājasiṃhānāṃ yadetatpunarucyate /
BhāMañj, 5, 21.2 kurvansitottarīyasya punaḥ punarudañcanam //
BhāMañj, 5, 21.2 kurvansitottarīyasya punaḥ punarudañcanam //
BhāMañj, 5, 62.1 yudhiṣṭhireṇa vinayātpūjitaḥ so 'bhyadhātpunaḥ /
BhāMañj, 5, 65.1 tataḥ kruddho 'sṛjattvaṣṭā putraṃ vṛtrābhidhaṃ punaḥ /
BhāMañj, 5, 75.1 sā satī balinā tena yācyamānā punaḥ punaḥ /
BhāMañj, 5, 75.1 sā satī balinā tena yācyamānā punaḥ punaḥ /
BhāMañj, 5, 229.1 dhṛtarāṣṭrastato dhyātvā punaḥ saṃjayamabravīt /
BhāMañj, 5, 232.2 muhūrtācca samāśvasya punarbhūpālamabhyadhāt //
BhāMañj, 5, 237.1 vaicitravīryaḥ śrutvaitadviṣaṇṇaḥ punarabravīt /
BhāMañj, 5, 238.2 paśyāmīva punaḥ prāptaṃ putrāṇāṃ nidhanaṃ raṇe //
BhāMañj, 5, 263.2 śave 'pyāsthāṃ jano datte na punardhanavarjite //
BhāMañj, 5, 278.1 etadākarṇya kaunteyaḥ punaḥ keśavamabravīt /
BhāMañj, 5, 282.2 abhyadhādbhagavāneva pramāṇaṃ saṃśaye punaḥ //
BhāMañj, 5, 284.2 kṛtārthaṃ punarāyātaṃ drakṣyāmastvāmanāmayam //
BhāMañj, 5, 317.2 sutakuśalakathābhiḥ svairamāśvāsya kuntīṃ punaraviśadudagraṃ dhāma duryodhanasya //
BhāMañj, 5, 325.2 darśayankāliyasyeva punaśca raṇagauravam //
BhāMañj, 5, 327.2 vyadhātpādanakhadyotaiḥ punaḥ svargāpagāmiva //
BhāMañj, 5, 337.2 bāṇabāhuvanacchedaṃ punaḥ kurvannivābabhau //
BhāMañj, 5, 367.2 vrajanto balarūpeṇa punarjātā nareśvarāḥ //
BhāMañj, 5, 413.2 dadāmi dakṣiṇāṃ tubhyamityavocatpunaḥ punaḥ //
BhāMañj, 5, 413.2 dadāmi dakṣiṇāṃ tubhyamityavocatpunaḥ punaḥ //
BhāMañj, 5, 438.2 ātmajaṃ janayitvaikaṃ dāsyāmyenāṃ punastava /
BhāMañj, 5, 441.1 pratardanābhidheyasya jāte putre punarmuniḥ /
BhāMañj, 5, 454.2 punarāropitaḥ svarge putryā ca tapasā tayā //
BhāMañj, 5, 463.2 nirgatya karṇapramukhaiḥ saṃmantrya punarāviśat //
BhāMañj, 5, 492.2 śuddhamālyo mahotsāhaḥ sa evālokitaḥ punaḥ //
BhāMañj, 5, 580.1 iti bruvankauraveṇa pṛṣṭaḥ śāntanavaḥ punaḥ /
BhāMañj, 5, 618.1 ityahaṃ tadvacaḥ śrutvā punaḥ punarudīritam /
BhāMañj, 5, 618.1 ityahaṃ tadvacaḥ śrutvā punaḥ punarudīritam /
BhāMañj, 5, 650.1 kṛtakāryā ca na cirātpunaryoṣā bhaviṣyasi /
BhāMañj, 6, 11.2 vidhāya divyanayanaṃ punaḥ kṣitipamabhyadhāt //
BhāMañj, 6, 85.1 niśamya tatpunaḥ pārthaḥ papraccha madhusūdanam /
BhāMañj, 6, 98.2 etadākarṇya kaunteyaḥ punaḥ papraccha keśavam //
BhāMañj, 6, 99.2 arjuneneti bhagavānpunaḥ pṛṣṭo 'bhyabhāṣata //
BhāMañj, 6, 101.2 pūrvābhyastaṃ punardhīmāñjanmabhiḥ pratipadyate /
BhāMañj, 6, 114.2 paraṃ māṃ pratipannāste na bhavanti bhave punaḥ //
BhāMañj, 6, 137.2 anantaṃ śāśvataṃ dhāma sarvātmānaṃ punaḥ punaḥ //
BhāMañj, 6, 137.2 anantaṃ śāśvataṃ dhāma sarvātmānaṃ punaḥ punaḥ //
BhāMañj, 6, 171.1 ākarṇyaitadathovāca phalgunaḥ punaracyutam /
BhāMañj, 6, 261.2 petuḥ punarabhāvāya bhīṣmanāmāṅkitāḥ śarāḥ //
BhāMañj, 6, 283.2 iti prasādya taṃ pārtho rathamāropayatpunaḥ //
BhāMañj, 6, 293.1 punaḥ prabhāte saṃrabdhā niryayuḥ kurupāṇḍavāḥ /
BhāMañj, 6, 336.1 punaḥ prabhāte saṃnaddhā niryayuḥ kurupāṇḍavāḥ /
BhāMañj, 6, 365.1 bhīṣmeṇa sāgaravyūhe prātarviracite punaḥ /
BhāMañj, 6, 429.2 bale tūrṇamupāvṛtte punaryuyudhire bhaṭāḥ //
BhāMañj, 6, 433.2 avaruhya tataḥ kṛṣṇamānināya rathaṃ punaḥ //
BhāMañj, 6, 434.2 punaḥ śāntanavaścakre saṃhāraṃ pṛthivībhujām //
BhāMañj, 6, 485.2 praṇatānatha samprāptānpunaḥ kauravapāṇḍavān //
BhāMañj, 7, 3.1 punaḥ saṃgrāmamālokya samāyāto 'tha saṃjayaḥ /
BhāMañj, 7, 68.1 punarāvartite sainye bhīmena bhujaśālinā /
BhāMañj, 7, 97.2 rathena moghasaṃrambhaṃ kṛtvā punarabhūtpuraḥ //
BhāMañj, 7, 138.2 saṃśaptakāḥ punaryāntu rathādākṛṣya phalguṇam //
BhāMañj, 7, 139.1 ācāryeṇeti gadite saṃśaptakagaṇāḥ punaḥ /
BhāMañj, 7, 160.2 bhagne tataḥ kurubale droṇakarṇakṛpāḥ punaḥ //
BhāMañj, 7, 165.2 krameṇaikaikaśo jitvā saṃhatāṃśca punaḥ punaḥ //
BhāMañj, 7, 165.2 krameṇaikaikaśo jitvā saṃhatāṃśca punaḥ punaḥ //
BhāMañj, 7, 218.2 punaruttiṣṭhatītyāsīdbhūbhujāṃ hṛdayabhramaḥ //
BhāMañj, 7, 232.1 drakṣyāmi kva punaḥ kāntaṃ svapnalabdhamivepsitam /
BhāMañj, 7, 236.2 pratilabhya punaḥ saṃjñāṃ śrutvā hetuṃ jayadratham //
BhāMañj, 7, 253.2 kva nu te padmapattrākṣaṃ drakṣyāmi vadanaṃ punaḥ //
BhāMañj, 7, 334.2 pāyayitvā hayānkṛṣṇo hṛṣṭānpunarayojayat //
BhāMañj, 7, 366.1 vadhāya bhīmasenasya rakṣastatpunarāgamat /
BhāMañj, 7, 417.1 cirapraviṣṭe śaineye śaṅkito dharmajaḥ punaḥ /
BhāMañj, 7, 434.2 vidrutaṃ svabalaṃ dṛṣṭvā taṃ droṇaḥ punarādravat //
BhāMañj, 7, 439.2 pātayanrājavaktrāṇi punaḥ sasmāra mārutiḥ //
BhāMañj, 7, 456.1 atrāntare punaḥ karṇaḥ samāgatya vṛkodaram /
BhāMañj, 7, 458.2 karṇo mānī samāśvasya rathena punarādravat //
BhāMañj, 7, 463.1 punaḥ syandanamāsthāya sūtaputro vṛkodaram /
BhāMañj, 7, 472.2 ayodhayatpunarbhīmaṃ mahākāle 'pyasaṃbhramaḥ //
BhāMañj, 7, 488.2 mahadbhirmūḍha mā yuddhamakṛtāstraḥ punaḥ kṛthāḥ //
BhāMañj, 7, 550.2 punaḥ pratijñāṃ karṇasya vṛṣasenavadhe vyadhāt //
BhāMañj, 7, 598.1 brahmabandho punardveṣādyadyevamabhidhāsyati /
BhāMañj, 7, 641.2 priyasya pātaya śiraḥ punareva nṛpādhama //
BhāMañj, 7, 656.2 ghaṭotkaco mahāmāyaḥ punarantaradhīyata //
BhāMañj, 7, 679.2 asminniśīthe ko hyasmānmucyate yaḥ punarjayet //
BhāMañj, 7, 691.1 kiṃ punarghorayā pārtha śaktyā vāsavadattayā /
BhāMañj, 7, 710.1 punaḥ pravṛtte samare nirmaryāde jagatkṣaye /
BhāMañj, 7, 782.2 ūce duryodhano drauṇiṃ punarastraṃ prayujyatām //
BhāMañj, 8, 2.1 hate droṇe kurukṣetre punarabhyetya saṃjayaḥ /
BhāMañj, 8, 155.2 pratijñābhaṅganirbhinnaṃ pārthaṃ kṛṣṇo 'bravītpunaḥ //
BhāMañj, 8, 192.1 punaḥ saṃdhānayogyaste rādheya yadi manyase /
BhāMañj, 8, 199.2 chittvā ṣaḍbhiḥ śaraiḥ pārthaḥ karṇaṃ punaratāḍayat //
BhāMañj, 9, 2.2 yuddhaṃ nyavedayadrājñe punarabhyetya saṃjayaḥ //
BhāMañj, 9, 14.1 punaḥ pravṛtte samare śalyahārdikyasaubalāḥ /
BhāMañj, 10, 50.1 yatrānalo bhṛgoḥ śāpānnaṣṭo 'bhūnnirvṛtaḥ punaḥ /
BhāMañj, 10, 70.2 akampitastāḍito 'pi punarbhīmo 'sṛjadgadām /
BhāMañj, 10, 70.3 punarmoghīkṛtā rājñā sāpatatkampitāvaniḥ //
BhāMañj, 11, 15.2 punaryena na yāsyāmo duryodhanavadhavyathām //
BhāMañj, 11, 17.2 niḥśvasansāśrunayanaḥ punardrauṇirabhāṣata //
BhāMañj, 11, 64.2 punarnaḥ saṃgamaḥ svarge bhūyādityavadacchanaiḥ //
BhāMañj, 12, 45.1 punaḥ kartumaśakye 'smindhātuḥ saubhāgyavarṇane /
BhāMañj, 12, 77.2 vidhinaitatpurādiṣṭaṃ punaruktaṃ tvayoditam //
BhāMañj, 13, 64.1 padā kṣipasi kiṃ rājangataṃ na prāpyate punaḥ /
BhāMañj, 13, 69.2 ityukte bhīmasenena punarūce dhanaṃjayaḥ //
BhāMañj, 13, 85.2 ityukte kṛṣṇayā jiṣṇuḥ punarnṛpamabhāṣata //
BhāMañj, 13, 103.1 ityucyamāno rājñāpi daṇḍameva punaḥ punaḥ /
BhāMañj, 13, 103.1 ityucyamāno rājñāpi daṇḍameva punaḥ punaḥ /
BhāMañj, 13, 105.1 tadgirā ca punarnadyāṃ snātvā jātakaradvayaḥ /
BhāMañj, 13, 127.2 teṣāṃ hatānāṃ vīrāṇāṃ na śokātpunarāgamaḥ //
BhāMañj, 13, 128.1 eke 'dya prātarapare paścādanye punaḥ pare /
BhāMañj, 13, 152.2 pṛṣṭo dharmasuteneti punarūce caturbhujaḥ //
BhāMañj, 13, 171.2 bodhito dharmatanayaḥ śokārtaḥ punarabravīt //
BhāMañj, 13, 173.1 punaḥ punarimāṃ hutvā vahnau pātakinīṃ tanum /
BhāMañj, 13, 173.1 punaḥ punarimāṃ hutvā vahnau pātakinīṃ tanum /
BhāMañj, 13, 179.1 iti bruvāṇo bhagavānrājñā pṛṣṭo muniḥ punaḥ /
BhāMañj, 13, 213.2 na jagāda yadā kiṃcittadā rājāvadatpunaḥ //
BhāMañj, 13, 287.1 venasya dakṣiṇaṃ pāṇiṃ nirmathya munayaḥ punaḥ /
BhāMañj, 13, 431.2 satyapratijñairdoṣe 'pi na sa vācyo 'nyathā punaḥ //
BhāMañj, 13, 432.1 bhinne tathāsminsaṃśleṣe punaḥ prītiḥ sudurlabhā /
BhāMañj, 13, 447.1 so 'pi śvā dvīpitāṃ prāptastrasto vyāghrātpunarmunim /
BhāMañj, 13, 452.2 sa babhūva punardīnaḥ kṣaṇādaśucivigrahaḥ //
BhāMañj, 13, 463.2 punaścākaraṇāddānātkīrtanācca vinaśyati //
BhāMañj, 13, 492.1 pṛṣṭo yudhiṣṭhireṇeti punaḥ śāntanavo 'bravīt /
BhāMañj, 13, 495.1 tatastapovanaṃ prāpya dṛṣṭanaṣṭe mṛge punaḥ /
BhāMañj, 13, 498.1 tatastapovanaṃ prāpya dṛṣṭanaṣṭe mṛge punaḥ /
BhāMañj, 13, 568.1 iti bruvāṇā sā rājñā prārthitāpi punaḥ punaḥ /
BhāMañj, 13, 568.1 iti bruvāṇā sā rājñā prārthitāpi punaḥ punaḥ /
BhāMañj, 13, 605.1 pravartante punaḥ sarvāḥ sadācārocitāḥ kriyāḥ /
BhāMañj, 13, 627.2 pṛṣṭo yudhiṣṭhireṇeti punaḥ śāntanavo 'bravīt //
BhāMañj, 13, 638.1 śṛgāleneti gadite punaḥ śavabhṛtaśca tān /
BhāMañj, 13, 645.1 ityuktvā virate gṛdhre gomāyuḥ punarabravīt /
BhāMañj, 13, 648.1 bhāṣite jambukeneti gṛdhraḥ punaruvāca tān /
BhāMañj, 13, 651.2 uvācābhyetya gomāyuḥ punaḥ svārthaikapaṇḍitaḥ //
BhāMañj, 13, 680.1 samabhyetyātha papraccha punarbhīṣmaṃ yudhiṣṭhiraḥ /
BhāMañj, 13, 708.2 pṛṣṭo yudhiṣṭhireṇeti punarūce pitāmahaḥ //
BhāMañj, 13, 720.2 pṛṣṭo 'tha dharmarājena punaḥ śāntanavo 'bravīt //
BhāMañj, 13, 741.1 idaṃ labdhamidaṃ naṣṭamidaṃ lapsye punardhiyā /
BhāMañj, 13, 745.1 etaddharmasutaḥ śrutvā punaḥ śantanunandanam /
BhāMañj, 13, 758.1 etatpāṇḍusutaḥ śrutvā punarbhīṣmamabhāṣata /
BhāMañj, 13, 783.1 punaḥ kṣitibhujā pṛṣṭaḥ kimadhyātmeti sarvavit /
BhāMañj, 13, 791.1 iti pṛṣṭaḥ kṣitibhujā gāṅgeyaḥ punarabravīt /
BhāMañj, 13, 810.2 dattaṃ mayā punargrāhyaṃ netyuvāca tathā paraḥ //
BhāMañj, 13, 818.2 phalaṃ svargaṃ ca bhūtānāṃ bhīṣmaḥ pṛṣṭo 'bravītpunaḥ //
BhāMañj, 13, 832.2 rāgadveṣamadagrastāḥ punarāyānti yānti ca //
BhāMañj, 13, 854.1 sukhaṃ kimiti pārthena bhīṣmaḥ pṛṣṭo 'bravītpunaḥ /
BhāMañj, 13, 856.2 pṛṣṭaḥ provāca kaunteyaṃ punaḥ śantanunandanaḥ //
BhāMañj, 13, 896.1 śokadagdhaśarīrāṇāṃ prarohaḥ kva punaḥ śriyaḥ /
BhāMañj, 13, 898.2 punarevāvadatpṛṣṭo vyasane 'pyaviluptadhīḥ //
BhāMañj, 13, 922.1 rājñā brahmapadaṃ pṛṣṭaḥ punarūce pitāmahaḥ /
BhāMañj, 13, 934.1 tadudbhūte punaḥ sarge kālenākāśaśeṣatām /
BhāMañj, 13, 951.1 dharmatattvaṃ punaḥ pṛṣṭo dharmajena pitāmahaḥ /
BhāMañj, 13, 972.2 iti pṛṣṭo narendreṇa punaḥ śāntanavo 'bravīt //
BhāMañj, 13, 985.1 syūmaraśmirniśamyaitatprovāca kriyayā punaḥ /
BhāMañj, 13, 986.1 varaṃ dharmārthakāmānāṃ kimiti kṣmābhujā punaḥ /
BhāMañj, 13, 994.1 kṣetrajñena punaryāti saṃgamaṃ vṛkṣapakṣivat /
BhāMañj, 13, 1007.1 rājñā vṛtrakathāṃ pṛṣṭaḥ punaḥ prāha pitāmahaḥ /
BhāMañj, 13, 1015.1 jvarotpattiṃ punaḥ pṛṣṭo bhīṣmaḥ pārthamabhāṣata /
BhāMañj, 13, 1035.1 śāstraniḥsaṃśayaṃ śreyo rājñā pṛṣṭo 'bravītpunaḥ /
BhāMañj, 13, 1040.1 muktiḥ śanaiḥ kathamiti bhīṣmaḥ pṛṣṭo 'bravītpunaḥ /
BhāMañj, 13, 1055.1 śreyaḥ kimiti pṛṣṭo 'tha punarāha pitāmahaḥ /
BhāMañj, 13, 1065.1 punaḥ pṛṣṭo 'vadadbhīṣmo yājñavalkyo guruḥ purā /
BhāMañj, 13, 1094.1 hatāḥ senāḥ punaryuddhe rājaputro nipātitaḥ /
BhāMañj, 13, 1106.1 rājñā śukasya vairāgyaṃ bhīṣmaḥ pṛṣṭo 'bravītpunaḥ /
BhāMañj, 13, 1118.2 rājñā śukakathāṃ pṛṣṭaḥ punarāha pitāmahaḥ //
BhāMañj, 13, 1203.2 punarāśramiṇāṃ dharmaṃ pṛṣṭaḥ prāha suravrataḥ //
BhāMañj, 13, 1233.1 pannagenetyabhihite lubdhakaḥ punarabravīt /
BhāMañj, 13, 1237.2 spṛśantyabhāvapadavīṃ bhavanti ca punaḥ punaḥ //
BhāMañj, 13, 1237.2 spṛśantyabhāvapadavīṃ bhavanti ca punaḥ punaḥ //
BhāMañj, 13, 1240.1 jāyate vardhate bhuṅkte prasūte modate punaḥ /
BhāMañj, 13, 1272.2 pṛṣṭo yudhiṣṭhireṇeti gāṅgeyaḥ punarabravīt //
BhāMañj, 13, 1279.1 tacchrutvā duḥkhasaṃtaptā yayāce sā muniṃ punaḥ /
BhāMañj, 13, 1282.1 ānṛśaṃsyaguṇaṃ rājñā punaḥ pṛṣṭaḥ suravrataḥ /
BhāMañj, 13, 1291.1 daivaṃ sapauruṣaṃ rājñā bhīṣmaḥ pṛṣṭo 'bravītpunaḥ /
BhāMañj, 13, 1300.2 viprā iti punaḥ pṛṣṭo rājñā śāntanavo 'bravīt //
BhāMañj, 13, 1315.1 etacchrutvā punarbhīṣmamapṛcchatpāṇḍunandanaḥ /
BhāMañj, 13, 1317.1 pratikūlaṃ sa śaktasya yajñamagniṣṭutaṃ punaḥ /
BhāMañj, 13, 1341.1 śrutvaitaddharmatanayaḥ punargāṅgeyamabravīt /
BhāMañj, 13, 1376.2 punaḥ pṛṣṭaḥ kṣitibhujā babhāṣe jāhnavīsutaḥ //
BhāMañj, 13, 1405.2 ityuktvā nirvikāraṃ taṃ sā dṛṣṭvā punarabravīt //
BhāMañj, 13, 1432.3 vahainamiti tacchrutvā priyaḥ papraccha tāṃ punaḥ //
BhāMañj, 13, 1436.1 punaḥ punaḥ sa tapasā dhūmāyitajagattrayaḥ /
BhāMañj, 13, 1436.1 punaḥ punaḥ sa tapasā dhūmāyitajagattrayaḥ /
BhāMañj, 13, 1438.2 tadvadeti punaḥ pṛṣṭo rājñā prāha pitāmahaḥ //
BhāMañj, 13, 1440.1 kālena tasya putro 'pi punastaireva saṃgare /
BhāMañj, 13, 1447.1 ke praṇamyā iti punaḥ pṛṣṭaḥ śāntanavo 'bravīt /
BhāMañj, 13, 1470.2 pṛṣṭo yudhiṣṭhireṇāha punastripathagāsutaḥ //
BhāMañj, 13, 1473.2 sa dadarśa ruciṃ cārulocanāmacalāṃ punaḥ //
BhāMañj, 13, 1485.1 vivāhadharmaṃ pṛṣṭo 'tha rājñā bhīṣmo 'bravītpunaḥ /
BhāMañj, 13, 1488.2 māhātmyaṃ ca gavāṃ bhīṣmaḥ sarvajñaḥ punarabravīt //
BhāMañj, 13, 1512.2 patitaḥ kṣaṇamāśvāsya viveśa svagṛhaṃ punaḥ //
BhāMañj, 13, 1513.3 tasthatustau nirāhārau pādasaṃvāhane punaḥ //
BhāMañj, 13, 1516.1 punarantarhito bhūtvā punaḥ kṛtvāsya saṃnidhim /
BhāMañj, 13, 1516.1 punarantarhito bhūtvā punaḥ kṛtvāsya saṃnidhim /
BhāMañj, 13, 1527.2 punaḥ pṛṣṭo 'vadadbhīṣmo dānānāṃ phalamuttamam //
BhāMañj, 13, 1556.2 sādaraṃ māṃ pitṛpatirjagādeti punaḥ punaḥ //
BhāMañj, 13, 1556.2 sādaraṃ māṃ pitṛpatirjagādeti punaḥ punaḥ //
BhāMañj, 13, 1562.2 tyaktā nindyā bhaviṣyāmi tasmādyāce punaḥ punaḥ //
BhāMañj, 13, 1562.2 tyaktā nindyā bhaviṣyāmi tasmādyāce punaḥ punaḥ //
BhāMañj, 13, 1583.2 pṛṣṭaḥ surasaritsūnurdhyātvā punarabhāṣata //
BhāMañj, 13, 1590.2 kilbiṣājñānaśeṣāṇāṃ punaḥ puṇyaphalaṃ kutaḥ //
BhāMañj, 13, 1604.1 śunaḥsakhoditaṃ nāma punaḥ papraccha sā yadā /
BhāMañj, 13, 1621.2 ānināyenduvadanā sukumārā punaḥ punaḥ //
BhāMañj, 13, 1621.2 ānināyenduvadanā sukumārā punaḥ punaḥ //
BhāMañj, 13, 1632.1 punaḥ pṛṣṭo nṛpatinā gatiṃ brahmasvahāriṇām /
BhāMañj, 13, 1638.2 hutvā śarīraṃ caṇḍālaḥ prāpa puṇyaṃ punargatim //
BhāMañj, 13, 1644.1 punaḥ punaryācyamāno muninā sa yadā nṛpaḥ /
BhāMañj, 13, 1644.1 punaḥ punaryācyamāno muninā sa yadā nṛpaḥ /
BhāMañj, 13, 1657.1 śrutveti dharmatanaye dehi dehagatiṃ punaḥ /
BhāMañj, 13, 1663.2 bhūtaiḥ samāgamaṃ yāti punaḥ śukramukhāccyutaḥ //
BhāMañj, 13, 1664.1 karmabhiḥ śabalaistatra madhuvallipyate punaḥ /
BhāMañj, 13, 1680.2 śrīmānpunardadānyannaṃ prāksaṃskāradhiyaiva saḥ //
BhāMañj, 13, 1681.1 labhate punaraiśvaryamityeva cakralīlayā /
BhāMañj, 13, 1683.2 ajātaśatruṇā pṛṣṭaḥ punaḥ śāntanavo 'bravīt //
BhāMañj, 13, 1690.2 tadgatiṃ kathayetyukto rājñā bhīṣmo 'vadatpunaḥ //
BhāMañj, 13, 1717.2 pṛṣṭo yudhiṣṭhireṇeti punardevavrato 'bravīt //
BhāMañj, 13, 1732.1 tato gaurīgirā cakre punargaurīguruṃ girim /
BhāMañj, 13, 1767.1 etatkṛṣṇavacaḥ śrutvā pārthaḥ śāntanavātpunaḥ /
BhāMañj, 13, 1771.2 dṛṣṭvottaraṃ sa samprāptaṃ punarāyātpitāmaham //
BhāMañj, 14, 36.1 tataḥ pratinivṛtto 'tha punargaccheti vajriṇā /
BhāMañj, 14, 37.2 tejorāśiḥ śapeyaṃ tvāṃ sameṣyasi punaryadi //
BhāMañj, 14, 42.1 visṛṣṭaḥ punarindreṇa gandharvādhipatirnṛpam /
BhāMañj, 14, 54.1 visṛṣṭaṃ paramārthajña jñānaṃ tatpunarucyatām /
BhāMañj, 14, 55.2 na śakyate punarvaktuṃ tathāpi śrūyatāmidam //
BhāMañj, 14, 71.3 tasminhate sarvamidaṃ jāyate ca punaḥ punaḥ //
BhāMañj, 14, 71.3 tasminhate sarvamidaṃ jāyate ca punaḥ punaḥ //
BhāMañj, 14, 79.1 ityuktaḥ kaiṭabhārātiḥ punarūce dhanaṃjayam /
BhāMañj, 14, 90.1 aśvamedhe sameṣyāmi punaḥ kṛtveti saṃvidam /
BhāMañj, 14, 106.2 tadgirā svavapuḥ saumyaṃ tadeva punarādade //
BhāMañj, 14, 185.2 brāhmaṇebhyaḥ punaḥ kṣoṇīṃ jagrāha muninārpitām //
BhāMañj, 15, 31.2 naitadvācyaṃ punariti provāca śvetavāhanaḥ //
BhāMañj, 16, 26.1 dṛṣṭvārṇavaṃ praviṣṭaṃ taṃ varuṇenārcitaṃ punaḥ /
BhāMañj, 17, 15.2 tasminnipatite pṛṣṭo bhīmenoce nṛpaḥ punaḥ //
BhāMañj, 17, 17.1 rājā pṛṣṭo 'tha bhīmena vrajannevābravītpunaḥ /
BhāMañj, 17, 18.2 punaśca pṛṣṭo bhīmena jagāda jagatīpatiḥ //
BhāMañj, 17, 33.2 bhrātṝnavāptumicchāmītyabhāṣata punaḥ punaḥ //
BhāMañj, 17, 33.2 bhrātṝnavāptumicchāmītyabhāṣata punaḥ punaḥ //
BhāMañj, 19, 3.1 śaunakena punaḥ pṛṣṭo naimiṣe laumaharṣaṇiḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 4.1, 2.0 evaṃsāraṇike patanti ca sudhādhārāḥ punaḥ ṣaṇmukhagāndhārāpy atha tatkalāpamathanaṃ nāḍīmukhojjṛmbhaṇam //
AmarŚās (Komm.) zu AmarŚās, 6.1, 2.0 siñcan kālaviśālavahnivaśagaṃ bhūtvā sa nāḍīśataṃ tat kāryaṃ kurute punar navatanuṃ jīrṇadrumaskandhavat //
Devīkālottarāgama
DevīĀgama, 1, 33.2 bodhayitvā prayatnena kuryāt svasthaṃ punaḥ punaḥ //
DevīĀgama, 1, 33.2 bodhayitvā prayatnena kuryāt svasthaṃ punaḥ punaḥ //
DevīĀgama, 1, 39.1 nidrāyāṃ bodhayeccittaṃ vikṣiptaṃ śamayet punaḥ /
Garuḍapurāṇa
GarPur, 1, 5, 37.1 tyaktā dehaṃ punarjātā menāyāṃ tu himālayāt /
GarPur, 1, 6, 18.2 nārado hyabhavatputraḥ kaśyapasya muneḥ punaḥ //
GarPur, 1, 9, 5.1 āgreyyā dahyamānāṃśca plāvitānambhasā punaḥ /
GarPur, 1, 11, 7.1 madhye bījadvayaṃ nyasya nyasedaṅge tataḥ punaḥ /
GarPur, 1, 11, 20.2 manasāvāhya tatreśaṃ hariṃ śārṅgaṃ nyasetpunaḥ //
GarPur, 1, 12, 6.1 arghaṃ dattvā jitaṃ tena praṇāmaṃ ca punaḥ punaḥ /
GarPur, 1, 12, 6.1 arghaṃ dattvā jitaṃ tena praṇāmaṃ ca punaḥ punaḥ /
GarPur, 1, 12, 11.2 upaviśya punarmudrāṃ darśayitvā nametpunaḥ //
GarPur, 1, 12, 11.2 upaviśya punarmudrāṃ darśayitvā nametpunaḥ //
GarPur, 1, 16, 1.2 punardhyānaṃ samācakṣva śaṅkhacakragadādhara /
GarPur, 1, 16, 9.3 punaḥ sūryarcanaṃ vakṣye yaduktaṃ bhṛgave purā //
GarPur, 1, 17, 1.2 punaḥ sūryārcanaṃ vakṣye yaduktaṃ dhanadāya hi /
GarPur, 1, 22, 2.2 savisargaṃ vadedastraṃ śiva ūrdhvaṃ tathā punaḥ //
GarPur, 1, 23, 14.2 ho 'straṃ śaktisthitiṃ kṛtvā bhūtaśuddhiṃ punarnyaset //
GarPur, 1, 34, 1.2 punardevārcanaṃ brūhi hṛṣīkeśa gadādhara /
GarPur, 1, 39, 1.2 punardevārcanaṃ brūhi saṃkṣepeṇa janārdana /
GarPur, 1, 39, 2.2 śṛṇu sūryasya rudra tvaṃ punarvakṣyāmi pūjanam /
GarPur, 1, 43, 23.2 dṛṣṭvā punaḥ prapūjyātha vastreṇācchādya yatnataḥ //
GarPur, 1, 46, 13.1 nāyikā kālikā nāma śakrādrandharvagāḥ punaḥ /
GarPur, 1, 46, 26.2 punarguṇitamaṣṭābhir bhāgaṃ tu bhājayet //
GarPur, 1, 47, 4.1 tattribhāgena kartavyaḥ pañcabhāgena vā punaḥ /
GarPur, 1, 47, 5.2 caturthe punarasyaiva kaṇṭham ā mūlasādhanam //
GarPur, 1, 47, 10.1 bhāgamekaṃ gṛhītvā tu nirgamaṃ kalpayet punaḥ /
GarPur, 1, 47, 36.2 sārdhabhittipramāṇena bhittimānena vā punaḥ //
GarPur, 1, 48, 48.2 kṣīraṃ dadhi kṣīrodasya ghṛtodasyeti vā punaḥ //
GarPur, 1, 48, 50.1 samudrākhyaiścaturbhiśca snāpayetkalaśaiḥ punaḥ /
GarPur, 1, 48, 53.1 abhiṣicya samudraiśca tvarghyaṃ dadyāttataḥ punaḥ /
GarPur, 1, 48, 66.2 pātraṃ gṛhya karābhyāṃ ca kuṇḍaṃ bhrāmya tataḥ punaḥ //
GarPur, 1, 48, 83.2 evaṃ madhye tathā pāde pūrṇāhutyā tathā punaḥ //
GarPur, 1, 50, 16.1 ācamya vidhivannityaṃ punarācamya vāgyataḥ /
GarPur, 1, 50, 45.1 ācāntaḥ punarācāmenmantreṇānena mantravit /
GarPur, 1, 52, 12.1 cāndrāyaṇāni vā kuryātpañca catvāri vā punaḥ /
GarPur, 1, 59, 29.1 ekādaśyā guruśukrau dvādaśyāṃ ca punarbudhaḥ /
GarPur, 1, 61, 3.2 pravāsasthaṃ punardṛṣṭaṃ mṛtāvasthaṃ jayāvaham //
GarPur, 1, 70, 11.2 anye punaḥ santi ca puṣpitānāṃ tulyatviṣā kokanadottamānām //
GarPur, 1, 75, 2.2 nīlaṃ punaḥ khalu sitaṃ paruṣaṃ vibhinnaṃ vyādhyādidoṣakaraṇena ca tadvibhāti //
GarPur, 1, 81, 31.2 etānyuktvā ca tīrthāni punas tīrthottamottamam /
GarPur, 1, 83, 1.3 viṣayaścāraṇaḥ puṇyo nadīnāṃ ca punaḥ punā //
GarPur, 1, 83, 50.1 durlabhaṃ kiṃ punarnityam asmin eva vyavasthitiḥ /
GarPur, 1, 84, 6.1 punaḥ punā mahānadyāṃ śrāddhī svargaṃ pitṝnnayet /
GarPur, 1, 84, 26.1 rudrapādaṃ naraḥ spṛṣṭvā na cehāvartate punaḥ /
GarPur, 1, 89, 1.2 pṛṣṭaḥ krauñcukinovāca mārkaṇḍeyaḥ punaśca tam /
GarPur, 1, 89, 63.1 praṇipatya rucirbhaktyā punareva kṛtāñjaliḥ /
GarPur, 1, 92, 1.2 viṣṇordhyānaṃ punarbrūhi śaṅkhacakragadādhara /
GarPur, 1, 94, 32.3 brahmalokamavāpnoti na ceha jāyate punaḥ //
GarPur, 1, 96, 21.1 priyo vivāhyaśca tathā yajñaṃ pratyṛtvijaḥ punaḥ /
GarPur, 1, 97, 4.1 bhaikṣyaṃ yoṣinmukhaṃ paśyanpunaḥ pākānmahīmayam /
GarPur, 1, 97, 9.2 ācāntaḥ punarācāmedvāso 'nyatparidhāya ca //
GarPur, 1, 105, 25.2 vrataṃ brahmahaṇaḥ kuryātpunaḥ saṃskāramarhati //
GarPur, 1, 105, 32.1 payasā vāpi māsena parākeṇāpi vā punaḥ /
GarPur, 1, 107, 25.2 saptajanma bhavetstrītvaṃ vaidhavyaṃ ca punaḥ punaḥ //
GarPur, 1, 107, 25.2 saptajanma bhavetstrītvaṃ vaidhavyaṃ ca punaḥ punaḥ //
GarPur, 1, 108, 8.2 kālo janayate sṛṣṭiṃ punaḥ kālo 'pi saṃharet //
GarPur, 1, 110, 19.1 sakṛdduṣṭaṃ ca yo mitraṃ punaḥ saṃdhātumicchati /
GarPur, 1, 111, 16.2 kiṃ punastu mahīpālaḥ putravatpālayanprajāḥ //
GarPur, 1, 111, 18.2 te cārthavantaṃ punarāśrayanti hyartho hi loke puruṣasya bandhuḥ //
GarPur, 1, 111, 24.2 praviśya vadanaṃ rāhoḥ kiṃ nodati punaḥ śaśī //
GarPur, 1, 111, 25.2 saddārakā hyadhanapāṇḍusutāḥ śrutā hi duḥkhaṃ vihāya punareva sukhaṃ prapannāḥ //
GarPur, 1, 112, 22.2 paśyan saṃcitam ātmānaṃ punaḥ śatruṃ nipātayet //
GarPur, 1, 113, 32.2 ato na śocāmi na vismayo me lalāṭalekhā na punaḥ prayāti yadasmadīyaṃ na tu tat pareṣām //
GarPur, 1, 113, 45.1 ayācito mayā labdhaḥ punarmatpreṣaṇādgataḥ /
GarPur, 1, 115, 46.2 punaḥ punaḥ pravardhante tasmāccheṣaṃ na kārayet //
GarPur, 1, 115, 46.2 punaḥ punaḥ pravardhante tasmāccheṣaṃ na kārayet //
GarPur, 1, 115, 61.1 yadīcchetpunarāgantuṃ nātidūramanuvrajet /
GarPur, 1, 123, 2.1 dugdhaśākaphalādyairvā upavāsena vā punaḥ /
GarPur, 1, 131, 16.2 nāmānyetāni saṃkīrtya gatyarthaṃ prārthayetpunaḥ //
GarPur, 1, 145, 39.2 vāsudevaḥ punarbuddhasaṃmohāya suradviṣām //
GarPur, 1, 145, 40.1 kalkirviṣṇuśca bhavitā śambhalagrāmake punaḥ /
GarPur, 1, 146, 20.1 miśrībhāvātsamastānāṃ sannipātastathā punaḥ /
GarPur, 1, 147, 23.2 dāhādau punaranteṣu tandrālasye vamiḥ kramāt //
GarPur, 1, 147, 35.1 dāhaḥ pittayute miśraṃ miśre 'ntaḥ saṃśraye punaḥ /
GarPur, 1, 147, 48.2 ityagniveśasya mataṃ hārītasya punaḥ smṛtiḥ //
GarPur, 1, 147, 53.1 nivartate punaścaiva pratyanīkabalābalaḥ /
GarPur, 1, 156, 11.1 agnau male 'tinicite punaścāyaṃ vyavāyataḥ /
GarPur, 1, 156, 14.1 karṣaṇād viṣamādeś ca ceṣṭābhyo yoṣitāṃ punaḥ /
GarPur, 1, 157, 23.2 punaḥ punaḥ sṛjed varcaṃ pāyurucchvāsakāsavān //
GarPur, 1, 157, 23.2 punaḥ punaḥ sṛjed varcaṃ pāyurucchvāsakāsavān //
GarPur, 1, 158, 37.1 uṣṇaṃ punaḥ punaḥ kṛcchrāduṣṇavātaṃ vadanti tam /
GarPur, 1, 158, 37.1 uṣṇaṃ punaḥ punaḥ kṛcchrāduṣṇavātaṃ vadanti tam /
GarPur, 1, 160, 31.2 supīḍito 'ntaḥ svanavān prayāti pradhmāpayanneti punaśca mūrdhni //
GarPur, 1, 160, 54.2 pākaṃ cireṇa bhajate naidhate vidradhiḥ punaḥ //
GarPur, 1, 164, 20.1 asvedaṃ ca matsyaśalkasannibhaṃ kiṭimaṃ punaḥ /
GarPur, 1, 164, 33.1 svedatāpaśvayathavaḥ śoṇite piśite punaḥ /
GarPur, 1, 166, 8.2 karotyeva punaḥ kāye kṛcchrānanyānupadravān //
GarPur, 1, 166, 17.1 adhaḥ pratihato vāyurvrajedūrdhvaṃ yadā punaḥ /
GarPur, 1, 166, 21.2 vyāpnoti sakalaṃ dehaṃ yatra cāyāmyate punaḥ //
Gītagovinda
GītGov, 1, 44.2 murārim ārāt upadarśayantī asau sakhī samakṣam punaḥ āha rādhikām //
GītGov, 2, 18.2 yuvatiṣu valattṛṣṇe kṛṣṇe vihāriṇi mām vinā punaḥ api manaḥ vāmam kāmam karoti karomi kim //
GītGov, 5, 1.2 iti madhuripuṇā sakhī niyuktā svayam idam etya punaḥ jagāda rādhām //
GītGov, 5, 12.1 pūrvam yatra samam tvayā ratipateḥ āsāditāḥ siddhayaḥ tasmin eva nikuñjamanmathamahātīrthe punaḥ mādhavaḥ /
GītGov, 7, 72.2 hṛdayam adaye tasmin evam punaḥ valate balāt kuvalayadṛśām vāmaḥ kāmaḥ nikāmaniraṅkuśaḥ //
GītGov, 7, 73.1 bādhām vidhehi malayānila pañcabāṇa prāṇān gṛhāṇa na gṛham punaḥ āśrayiṣye /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 11.1 punarhārītaḥ /
GṛRĀ, Āsuralakṣaṇa, 10.1 punarhārītaḥ /
GṛRĀ, Rākṣasalakṣaṇa, 5.2 vikrameṇa prasahya syāt kumārīharaṇaṃ punaḥ /
Hitopadeśa
Hitop, 0, 40.3 asti kaścid evambhūto vidvān yo mama putrāṇāṃ nityam unmārgagāminām anadhigataśāstrāṇām idānīṃ nītiśāstropadeśena punar janma kārayituṃ samarthaḥ yataḥ /
Hitop, 0, 44.2 rājā savinayaṃ punar uvāca /
Hitop, 1, 7.4 saṃśayaṃ punar āruhya yadi jīvati paśyati //
Hitop, 1, 56.10 idānīṃ tvāṃ mitram āsādya punaḥ sabandhur jīvalokaṃ praviṣṭo 'smi /
Hitop, 1, 69.1 śṛṇu punaḥ /
Hitop, 1, 73.7 anantaraṃ punar āgato mṛgaḥ tatra caran pāśair baddho 'cintayatko mām itaḥ kālapāśād iva vyādhapāśāt trātuṃ mitrād anyaḥ samarthaḥ /
Hitop, 1, 85.3 kākaḥ punar āha /
Hitop, 1, 131.1 varaṃ śūnyā śālā na ca khalu varo duṣṭavṛṣabho varaṃ veśyā patnī na punar avinītā kulavadhūḥ /
Hitop, 1, 131.2 varaṃ vāso 'raṇye na punar avivekādhipapure varaṃ prāṇatyāgo na punar adhamānām upagamaḥ //
Hitop, 1, 131.2 varaṃ vāso 'raṇye na punar avivekādhipapure varaṃ prāṇatyāgo na punar adhamānām upagamaḥ //
Hitop, 1, 134.1 ity ālocyāpi lobhāt punar api tadīyam annaṃ grahītuṃ graham akaravam /
Hitop, 1, 184.6 paścāt tadvacanād āgatya punaḥ sarve militvā tatraivopaviṣṭāḥ /
Hitop, 1, 186.10 hiraṇyako vimṛśyābravītpunar jalāśaye prāpte mantharasya kuśalam /
Hitop, 1, 198.1 punar vimṛśyāha /
Hitop, 2, 2.4 tasya pracure'pi vitte 'parān bandhūn atisamṛddhān samīkṣya punar arthavṛddhiḥ karaṇīyeti matir babhūva /
Hitop, 2, 14.4 phalaṃ punas tad eva syād yad vidher manasi sthitam //
Hitop, 2, 16.1 iti saṃcintya saṃjīvakaṃ tatra parityajya vardhamānaḥ punaḥ svayaṃ dharmapuraṃ nāma nagaraṃ gatvā mahākāyam anyaṃ vṛṣabham ekaṃ samānīya dhuri niyojya calitaḥ /
Hitop, 2, 81.2 damanakaḥ punar āha svagatamanyathā rājyasukhaṃ parityajya sthānāntaraṃ gantuṃ kathaṃ māṃ sambhāṣase /
Hitop, 2, 83.5 kiṃ punaḥ siṃhasya /
Hitop, 2, 83.6 karaṭako brūte yady evaṃ tadā kim punaḥ svāmitrāsas tatraiva kim iti nāpanītaḥ /
Hitop, 2, 93.2 dhanahīnaḥ svapatnyāpi tyajyate kiṃ punaḥ paraiḥ //
Hitop, 2, 111.28 tato 'rdharātre etasya nāpitasya vadhūr dūtī punas tāṃ gopīm upetyāvadattava virahānaladagdho 'sau smaraśarajarjarito mumūrṣur iva vartate /
Hitop, 2, 112.6 tathā kṛtvā punaḥ supto gopo nidrām upagataḥ /
Hitop, 2, 112.15 sā ca gopī tena gopena punaḥ pṛṣṭovāca are pāpa ko māṃ mahāsatī virūpayituṃ samarthaḥ /
Hitop, 2, 121.5 tataḥ punar garbhavatī vāyasī vāyasam āha nātha tyajyatām ayaṃ vṛkṣaḥ /
Hitop, 2, 122.3 idānīṃ punar na kṣantavyaḥ /
Hitop, 2, 124.5 tasyāgre punar āgamanāya śapathaṃ kṛtvā svāminaṃ nivedayitum atrāgato 'smi /
Hitop, 2, 127.5 damanakaḥ punar āha deva sarvāmātyaparityāgaṃ kṛtvaika evāyaṃ yat tvāṃ sarvādhikārī kṛtaḥ /
Hitop, 2, 134.1 damanakaḥ punar evāha deva sa evātidoṣaḥ /
Hitop, 2, 148.3 sakṛd duṣṭaṃ tu yo mitraṃ punaḥ saṃdhātum icchati /
Hitop, 2, 156.7 damanakaḥ punar āhālaṃ viṣādena /
Hitop, 2, 166.1 saṃjīvakaḥ punar niḥśvasya kaṣṭaṃ bhoḥ katham ahaṃ sasyabhakṣakaḥ siṃhena nipātayitavyaḥ /
Hitop, 3, 1.1 atha punaḥ kathārambhakāle rājaputrā ūcuḥ ārya rājaputrā vayam /
Hitop, 3, 17.6 punar na tatra gamiṣyāmi /
Hitop, 3, 17.15 trailokyasyāpi prabhutvaṃ tatra yujyate kiṃ punā rājyam iti /
Hitop, 3, 19.6 aprāpyam api vāñchanti kiṃ punar labhyate'pi yat //
Hitop, 3, 24.7 tataḥ sūryatejasā tanmukhaṃ vyāptam avalokya tadvṛkṣasthitena puṇyaśīlena śucinā rājahaṃsena kṛpayā pakṣau prasārya punas tanmukhe chāyā kṛtā /
Hitop, 3, 26.7 sa kiyad dūraṃ gatvā punar āgatya paryaṅkatale svagṛhe nibhṛtaṃ sthitaḥ /
Hitop, 3, 29.2 sa ca punar me svāmī māṃ vikretuṃ devebhyo brāhmaṇebhyo vā dātum īśvaraḥ /
Hitop, 3, 59.2 punaḥ praviśya pratīhāro brūte deva siṃhaladvīpād āgato meghavarṇo nāma vāyasaḥ saparivāro dvāri vartate /
Hitop, 3, 66.11 vigrahaḥ punar avaśyaṃ kartavyaḥ /
Hitop, 3, 102.37 tat kathaṃ syāt punar ihāvāso bhavatyāḥ /
Hitop, 3, 102.38 lakṣmīr uvāca yadi tvam ātmanaḥ putraṃ śaktidharaṃ dvātriṃśallakṣaṇopetaṃ bhagavatyāḥ sarvamaṅgalāyā upahārīkaroṣi tadāhaṃ punar atra suciraṃ nivasāmi /
Hitop, 3, 104.14 atha prabhāte vīravaro dvārasthaḥ punar bhūpālena pṛṣṭaḥ sann āha deva sā rudatī mām avalokyādṛśyābhavat /
Hitop, 3, 130.3 tyajyate kiṃ punar nānyair yaś cāpy ātmambharir naraḥ //
Hitop, 4, 1.1 punaḥ kathārambhakāle rājaputrair uktam ārya vigrahaḥ śruto 'smābhiḥ /
Hitop, 4, 2.8 aparādhaḥ sa daivasya na punar mantriṇām ayam /
Hitop, 4, 6.10 punas tāvat prātar yad ucitaṃ tat kartavyam /
Hitop, 4, 16.15 tato muninā taj jñātvāpunar mūṣiko bhava ity uktvā mūṣika eva kṛtaḥ /
Hitop, 4, 22.6 tataḥ sakturakṣārthaṃ haste daṇḍam ekam ādāyācintayad adyāhaṃ saktuśarāvaṃ vikrīya daśa kapardakān prāpsyāmi tadātraiva taiḥ kapardakair ghaṭaśarāvādikam upakrīyānekadhā vṛddhais taddhanaiḥ punaḥ punaḥ pūrgavastrādim upakrīya vikrīya lakṣasaṅkhyāni dhanāni kṛtvā vivāhacatuṣṭayaṃ kariṣyāmi /
Hitop, 4, 22.6 tataḥ sakturakṣārthaṃ haste daṇḍam ekam ādāyācintayad adyāhaṃ saktuśarāvaṃ vikrīya daśa kapardakān prāpsyāmi tadātraiva taiḥ kapardakair ghaṭaśarāvādikam upakrīyānekadhā vṛddhais taddhanaiḥ punaḥ punaḥ pūrgavastrādim upakrīya vikrīya lakṣasaṅkhyāni dhanāni kṛtvā vivāhacatuṣṭayaṃ kariṣyāmi /
Hitop, 4, 23.4 anyathā varṣākāle prāpte punas tulyabalena vigrahe saty asmākaṃ parabhūmiṣṭhānāṃ svadeśagamanam api durlabhaṃ bhaviṣyati /
Hitop, 4, 36.4 punar āgamiṣyasi /
Hitop, 4, 58.2 atha praṇidhiḥ punar āgatyovāca deva śrūyatāṃ tāvat tatratyaprastāvaḥ /
Hitop, 4, 60.9 tad ākarṇya brāhmaṇaś chāgaṃ bhūmau nidhāya muhur nirīkṣya punaḥ skandhe kṛtvā dolāyamānamatiś calitaḥ /
Hitop, 4, 66.1 siṃhenoktaṃ bhadra varaṃ prāṇaparityāgo na punar īdṛśe karmaṇi pravṛttiḥ /
Hitop, 4, 77.2 viśramya ca punar gacchet tadvad bhūtasamāgamaḥ //
Hitop, 4, 78.2 pañcabhir nirmite dehe pañcatvaṃ ca punar gate /
Hitop, 4, 91.3 kapilaḥ punar āha /
Hitop, 4, 110.4 rājahaṃso brūte mantrin punar abhisaṃdhinā kenacid atrāgamanam /
Hitop, 4, 110.10 na daśati punas tārāśaṅkī divāpi sitotpalaṃ kuhukacakito lokaḥ satye'py apāyam apekṣate //
Hitop, 4, 130.1 kośāṃśenārdhakośena sarvakośena vā punaḥ /
Kathāsaritsāgara
KSS, 1, 3, 1.2 kāṇabhūtau vane tatra punarevedamabravīt //
KSS, 1, 3, 29.1 punastaddarśanotkaṇṭhā tathāsya vavṛdhe tataḥ /
KSS, 1, 4, 1.2 punarvararucistasmai prakṛtārthamavarṇayat //
KSS, 1, 4, 25.2 jitāḥ pāṇininā sarve mūrkhībhūtā vayaṃ punaḥ //
KSS, 1, 5, 1.1 evamuktvā vararuciḥ punaretadavarṇayat /
KSS, 1, 5, 7.2 akarodrājakāryāṇi punaḥ samprāpya mantritām //
KSS, 1, 5, 22.1 kasmātsa na hato 'dyeti pṛṣṭā tairabravītpunaḥ /
KSS, 1, 5, 48.1 rakṣasyantarhite tasmiñ śakaṭālaḥ sa māṃ punaḥ /
KSS, 1, 5, 53.1 praśnamokṣādvadhottīrṇaṃ māṃ punaścābravīdasau /
KSS, 1, 5, 85.2 punaḥ siṃho 'bravīdetamṛkṣaṃ me kṣipa mānuṣa //
KSS, 1, 6, 28.2 mayā punar vinaivārthaṃ lakṣmīr āsāditā purā //
KSS, 1, 6, 37.1 dattāstava punaḥ pāpa dīnārā bahavo mayā /
KSS, 1, 6, 64.2 punarjātamivātmānaṃ manvāno gṛhamāgataḥ //
KSS, 1, 6, 107.2 guṇāḍhyaḥ prakṛtaṃ dhīmānanusmṛtyābravītpunaḥ //
KSS, 1, 6, 115.2 tato vihasya sā rājñī punar evam abhāṣata //
KSS, 1, 7, 14.2 sākṣādeva sa māṃ devaḥ punarevamabhāṣata //
KSS, 1, 7, 38.1 ityuktvā me sa tatkālaṃ bhūtivarmābravītpunaḥ /
KSS, 1, 7, 105.1 tatrārādhya punaḥ śaṃbhuṃ tyaktvā martyakalevaram /
KSS, 1, 7, 113.1 so 'haṃ gataḥ punarihādya manuṣyabhāvaṃ śāpena śailaduhiturbata kāṇabhūte /
KSS, 2, 1, 35.2 yayau rathena kauśāmbīmayodhyāṃ manasā punaḥ //
KSS, 2, 1, 54.2 kathaṃcijjīvitaṃ dadhre punaḥ saṃgamavāñchayā //
KSS, 2, 2, 30.2 śaivaṃ devakulaṃ divyaṃ na punarvāri na striyam //
KSS, 2, 2, 82.2 akṣatāṅgaḥ sa cottasthau jīvanniṣṭhurakaḥ punaḥ //
KSS, 2, 2, 151.2 mṛgāṅkavatyāḥ padavīṃ tasya jijñāsituṃ punaḥ //
KSS, 2, 3, 41.2 rājñaḥ saṃkalpasaṃpattihṛṣṭirāvirabhūtpunaḥ //
KSS, 2, 4, 37.1 tasmānna yukto 'vaskando buddhisādhyamidaṃ punaḥ /
KSS, 2, 4, 129.1 kvāhaṃ vibhīṣaṇaḥ kveti mayokte sa punaḥ prabhuḥ /
KSS, 2, 4, 165.2 vyājaviṣṇuṃ punarnaktaṃ lohajaṅghamupāgatam //
KSS, 2, 4, 167.1 ekādaśyāṃ punaḥ prātardvāramudghāṭyate divi /
KSS, 2, 4, 172.1 āyayau ca punastatra lohajaṅgho niśāmukhe /
KSS, 2, 5, 2.1 tato vatseśanikaṭaṃ punar yaugandharāyaṇaḥ /
KSS, 2, 5, 19.1 vicārārhaṃ punastasya mattasyābhūnna mānasam /
KSS, 2, 5, 121.1 sadaiva tvaddidṛkṣā me bhavatyadya punarmayā /
KSS, 2, 5, 124.2 māṃsakhaṇḍaṃ punaḥ sā tadyayau devasmitāgṛham //
KSS, 2, 5, 153.1 tathaiva ca punaḥ sāyaṃ dvitīyo 'pi vaṇiksutaḥ /
KSS, 2, 5, 194.2 pratyāyayau nijapurīmatha tāmraliptīṃ nāsyā babhūva ca punaḥ priyaviprayogaḥ //
KSS, 2, 6, 52.2 punarnaivaṃ kariṣyāmi tatprasādāya me patim //
KSS, 2, 6, 75.2 devyā pṛṣṭastayā so 'tha punarāha vasantakaḥ //
KSS, 3, 1, 17.2 bhogān sa bubhuje rājā jigāya ca ripūn punaḥ //
KSS, 3, 1, 61.2 pramādaśaṅkihṛdayo rumaṇvān punar abravīt //
KSS, 3, 1, 62.2 kiṃ punarvatsarājo 'yamatra caitāṃ kathāṃ śṛṇu //
KSS, 3, 1, 81.1 etadrumaṇvataḥ śrutvā punaryaugandharāyaṇaḥ /
KSS, 3, 2, 13.2 agāccittena bhartāraṃ panthānaṃ vapuṣā punaḥ //
KSS, 3, 2, 15.2 śanaiḥ śaśāma dahano na punaḥ kranditadhvaniḥ //
KSS, 3, 2, 47.2 vatsarājaścirādāgātsāyaṃ lāvāṇakaṃ punaḥ //
KSS, 3, 3, 30.1 śāpāntalabdhayā yuktaḥ punar apsarasā tayā /
KSS, 3, 3, 44.2 na punarmatimānasyai cukrodhācchāditātmane //
KSS, 3, 3, 122.2 evaṃ mantro 'rthado 'pyekaḥ kiṃ punaryuktisaṃyutaḥ //
KSS, 3, 3, 124.2 mantraṃ punaścakāraivaṃ sāyaṃ yuktiṃ prarocanīm //
KSS, 3, 3, 136.1 ityuktvā rājaputryāḥ sa punarāha vasantakaḥ /
KSS, 3, 4, 58.1 etacchrutvā jagādainaṃ punaryaugandharāyaṇaḥ /
KSS, 3, 4, 135.2 tadasaṃdigdhamacirātpunarbhikṣāṃ bhramiṣyatha //
KSS, 3, 4, 138.2 tadā vicintya mūḍhāṃs tān punaś cakradharo 'bravīt //
KSS, 3, 4, 164.1 etacchrutvā sa nirgatya kareṇāhatya taṃ punaḥ /
KSS, 3, 4, 182.2 uccacāra punastāvadanyā nabhasi bhāratī //
KSS, 3, 4, 183.1 ihaiva devībhavane māsasyānte punastvayā /
KSS, 3, 4, 188.1 tanmahābhāga mā gāstvaṃ dehi me jīvitaṃ punaḥ /
KSS, 3, 4, 209.1 sādhu smṛtaṃ tvayā tanvi vismṛtaṃ tanmayā punaḥ /
KSS, 3, 4, 217.2 adṛśyavāṇīmasṛjaṃ punarāgamanāya te //
KSS, 3, 4, 258.2 śrūyatāṃ kathayāmyetadityuktvā punarabravīt //
KSS, 3, 4, 271.2 dadāmi sarvaṃ yena syāṃ na punarduḥkhabhāginī //
KSS, 3, 4, 332.1 tadadya na punarbāhau prahariṣyāmyasau hi me /
KSS, 3, 4, 335.2 muktvā pṛṣṭaśca vīreṇa punarāha sa rākṣasaḥ //
KSS, 3, 4, 362.1 upāviśacca tatraiva sa punardīrghikātaṭe /
KSS, 3, 4, 379.2 sasmāra yamadaṃṣṭraṃ taṃ rākṣasaṃ sa punaḥ kṛtī //
KSS, 3, 4, 382.2 vidūṣakaḥ punaḥ prāpa tacca kārkoṭakaṃ puram //
KSS, 3, 5, 117.1 avijñātasthitām ādau punaśca vyaktim āgatām /
KSS, 3, 6, 19.2 andhībabhūvur vadhakāḥ punar āropaṇodyatāḥ //
KSS, 3, 6, 66.2 mayā dagdho na tasyāsti sadehasyodbhavaḥ punaḥ //
KSS, 3, 6, 151.1 upetya ca jagādainaṃ punar eva smarāturā /
KSS, 3, 6, 159.2 tad eva śūnyagovāṭaharmyaṃ niśi punar yayau //
KSS, 3, 6, 161.2 jagāma rātricaryāyai punaḥ sā pitṛkānanam //
KSS, 3, 6, 185.2 tatpūjitaḥ sundarakaḥ śiśriye ca nabhaḥ punaḥ //
KSS, 3, 6, 186.2 ābhāṣata punaś cainaṃ rājñī kuvalayāvalī //
KSS, 3, 6, 197.1 ityuktaḥ priyayā rājā pāpabhīto 'pi tat punaḥ /
KSS, 4, 1, 67.2 tacchrutvā punar apyevaṃ sā mātā tam abhāṣata //
KSS, 4, 1, 104.2 iti saṃcintya devī tāṃ brāhmaṇīṃ punar abravīt //
KSS, 4, 2, 58.2 punar vaidyādharīṃ yoniṃ smṛtajātiḥ prapatsyase //
KSS, 4, 2, 167.1 sa cāpi śabarendrastvaṃ jāto mittrāvasuḥ punaḥ /
KSS, 4, 2, 201.2 tārkṣyaḥ pravavṛte bhoktuṃ tān nipatya punaḥ punaḥ //
KSS, 4, 2, 201.2 tārkṣyaḥ pravavṛte bhoktuṃ tān nipatya punaḥ punaḥ //
KSS, 4, 2, 215.2 śāntam etan mahāsattva mā smaivaṃ bhāṣathāḥ punaḥ //
KSS, 5, 1, 13.2 prītaṃ vatseśvaro hṛṣṭaḥ punaḥ papraccha vismayāt //
KSS, 5, 1, 37.2 paropakārī sa punarevam etām abhāṣata //
KSS, 5, 1, 56.2 na punaḥ kaścid eko 'pi mayā dṛṣṭetyabhāṣata //
KSS, 5, 1, 75.2 brūhi brūhi punastāvat kenāsi gatavān pathā //
KSS, 5, 1, 76.1 tacchrutvā sa yadā dhārṣṭyaṃ śaktidevo 'karot punaḥ /
KSS, 5, 1, 80.1 na punar nagarī tena dṛṣṭā sālīkavādinā /
KSS, 5, 1, 102.1 punaḥ sa sarvapāpāni nijāni gaṇayann iva /
KSS, 5, 1, 124.1 dvitīye 'hni punaḥ preṣya prābhṛtaṃ vastrayor yugam /
KSS, 5, 1, 125.2 tena tvam āśrito 'smābhirarthamātrāsti naḥ punaḥ //
KSS, 5, 1, 151.1 tataḥ purohito 'pyevaṃ sa taṃ punarabhāṣata /
KSS, 5, 1, 217.2 punar ūcustvam aśnāsi bāladarśam iheti tam //
KSS, 5, 1, 228.2 kiṃcit kiṃ punarāpnuvanti yadi te tatrāvakāśaṃ manāg draṣṭuṃ tajjvalite 'nale nipatitaḥ prājyājyadhārotkaraḥ //
KSS, 5, 1, 233.2 sarvatrāghoṣyataivaṃ punarapi paṭahānantaraṃ cātra śaśvan na tvekaḥ ko'pi tāvat kṛtakanakapurīdarśano labhyate sma //
KSS, 5, 2, 13.1 tasmin snānādi kṛtvā ca tatpārśve punaruttare /
KSS, 5, 2, 21.2 punarevābravīt tarhi mṛto 'smi kṣmāṃ bhramann iha //
KSS, 5, 2, 31.2 na ca tāṃ śrutavān asmi dūre taddarśanaṃ punaḥ //
KSS, 5, 2, 60.2 nagarī tvadabhipretā dvīpānteṣu śrutā punaḥ //
KSS, 5, 2, 61.2 punarabhyāgataprītyā taṃ sa satyavrato 'bhyadhāt //
KSS, 5, 2, 95.2 ityuktastena putreṇa punar vipro 'pi so 'bravīt //
KSS, 5, 2, 179.2 gṛhītvā nūpuraṃ tacca śmaśānaṃ sa punar yayau //
KSS, 5, 2, 212.2 tasmai dattvā punaścaikaṃ suvarṇakamalaṃ dadau //
KSS, 5, 2, 213.2 aśokadatto vacasā niyamyāgamanaṃ punaḥ //
KSS, 5, 2, 214.1 tayā śvaśrvaiva cākāśapathena punareva tam /
KSS, 5, 2, 239.2 aśokadattaḥ sa yayau śmaśānaṃ punareva tat //
KSS, 5, 2, 240.1 tatra tasmin vaṭataror mūle tāṃ punarāgatām /
KSS, 5, 2, 286.2 punar vidyādharau yuktau śāpamuktau svabandhubhiḥ //
KSS, 5, 3, 11.2 atrāvarte gatānāṃ hi na bhavatyāgamaḥ punaḥ //
KSS, 5, 3, 13.1 tad dṛṣṭvā śaktidevaṃ sa punaḥ satyavrato 'bravīt /
KSS, 5, 3, 31.1 prātaḥ punaśca tatraiva gantāsmi carituṃ sukham /
KSS, 5, 3, 36.2 kṣaṇād agacchat kanakapurīṃ tāṃ carituṃ punaḥ //
KSS, 5, 3, 72.1 ekena punaretasminmandire 'pyavatiṣṭhatā /
KSS, 5, 3, 93.1 dvitīye 'hni bahir gehānnirgataścāśṛṇot punaḥ /
KSS, 5, 3, 95.2 mayā dṛṣṭā purī seti śaktidevo 'bravīt punaḥ //
KSS, 5, 3, 96.2 prāgvanmene parijñāya punar vitathavādinam //
KSS, 5, 3, 107.2 iti me ca sa śāpāntaṃ punarevādiśanmuniḥ //
KSS, 5, 3, 113.1 pathā tenaiva kanakapurīṃ gacchāmi tāṃ punaḥ /
KSS, 5, 3, 115.2 tad viṭaṅkapuraṃ nāma nagaraṃ punareva saḥ //
KSS, 5, 3, 132.1 gantavyam utsthaladvīpaṃ sārthavāha punar mayā /
KSS, 5, 3, 218.2 jagāma punarāgantuṃ taṃ mahāvratinaṃ prati //
KSS, 5, 3, 228.1 idānīṃ yāmi dhāma svaṃ saṃgamaścāvayoḥ punaḥ /
KSS, 5, 3, 270.1 iti nijaparamārtham uktavatyā samam anayā punareva bindumatyā /
KSS, 5, 3, 282.1 anyo na jeṣyati bhavantam atiprabhāvād vatseśvarāt punarudeṣyati cakravartī /
KSS, 6, 1, 26.2 na tathā pratipede tanninindābhyadhikaṃ punaḥ //
KSS, 6, 1, 31.1 saṃvidhārya tadante ca punarānayanāya saḥ /
KSS, 6, 1, 34.2 punaḥ svapitrā tenāsau vaṇiksūnuranīyata //
KSS, 6, 1, 53.1 dṛṣṭatattvaśca na punaḥ karmajālena badhyate /
KSS, 6, 1, 133.2 kaliṅgadattaḥ punarapyuvācaināṃ prasaṅgataḥ //
KSS, 6, 1, 157.2 āgācchithilitajyena cāpenojjayinīṃ punaḥ //
KSS, 6, 1, 179.2 etat tu kuśalaṃ yat tvam akṣataḥ punarīkṣitaḥ //
KSS, 6, 2, 35.2 sa hi dharmasahāyo me na vipriyakaraḥ punaḥ //
KSS, 6, 2, 44.2 kiṃ punaḥ sutadārādiparigrahatṛṇotkare //
KSS, 6, 2, 46.1 tatrānubādhyamānaśca kanyājanmaśucā punaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 3.1 ekayā ca punaḥ kṛṣyā prārthako naiva jāyate /
KṛṣiPar, 1, 233.2 na bhojanaṃ punaḥ kuryustasmin ahani te janāḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 31.2 vāsudevaṃ praviṣṭānāṃ punar āvartanaṃ kutaḥ //
KAM, 1, 50.2 dhyānena tena hatakilbiṣacetanāste mātuḥ payodhararasaṃ na punaḥ pibanti //
KAM, 1, 52.1 āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ /
KAM, 1, 52.1 āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ /
KAM, 1, 67.2 smaraṇād eva kṛṣṇasya na punarjāyate kvacit //
KAM, 1, 191.2 bhaktebhyaś ca pradātavyaṃ dhārmikebhyaḥ punaḥ punaḥ //
KAM, 1, 191.2 bhaktebhyaś ca pradātavyaṃ dhārmikebhyaḥ punaḥ punaḥ //
Mahācīnatantra
Mahācīnatantra, 7, 40.1 punaḥ śilātale piṣṭvā triṣu gandham pravartayet /
Maṇimāhātmya
MaṇiMāh, 1, 12.2 pavitradehāḥ śrīmantaḥ punaḥ kedāram āgatāḥ //
MaṇiMāh, 1, 23.1 evaṃ pūjya mahābhaktyā praṇamya ca punaḥ punaḥ /
MaṇiMāh, 1, 23.1 evaṃ pūjya mahābhaktyā praṇamya ca punaḥ punaḥ /
MaṇiMāh, 1, 44.1 pītagodhūmavarṇo yo gajanetrākṛtiḥ punaḥ /
Mātṛkābhedatantra
MBhT, 4, 4.1 sākṣād brahmamayī mālā mahāśaṅkhākhyayā punaḥ /
MBhT, 5, 7.2 ṣaḍaṅgadhūpaṃ deveśi pradadyāc ca punaḥ punaḥ //
MBhT, 5, 7.2 ṣaḍaṅgadhūpaṃ deveśi pradadyāc ca punaḥ punaḥ //
MBhT, 5, 21.1 punaś ca lepayed dhīmān tato vahnau vinikṣipet /
MBhT, 6, 2.2 rājyanāśe rājabhaye kārāgāragate punaḥ //
MBhT, 6, 42.2 gurupaṅktiṃ pūjayitvā punar dhyānaṃ samācaret //
MBhT, 6, 45.2 punar devīṃ maheśāni pañcatattvena pūjayet //
MBhT, 6, 48.1 sāṅge jāte tu māhātmye punaḥ pānaṃ samācaret /
MBhT, 6, 49.1 samāpte tu vilomena punar mantraṃ śataṃ japet /
MBhT, 6, 52.2 sakṛt pāṭhena deveśi kiṃ punar brahma kevalam //
MBhT, 6, 69.2 punas tenaiva kartavyaṃ tataḥ siddho bhaved dhruvam //
MBhT, 8, 31.2 tadā nirmāya taṃ liṅgaṃ punar dṛḍhataraṃ caret //
MBhT, 8, 33.1 tato nirmāya taṃ liṅgaṃ punar dṛḍhataraṃ caret /
MBhT, 8, 33.2 svapuṣpasaṃyute vastre sthāpayet pārthive punaḥ //
MBhT, 9, 19.1 punas tolakamānaṃ hi mātṛdugdhaṃ tataḥ param /
MBhT, 9, 19.2 punaś ca bhakṣayed dhīmāṃs tato dugdhaṃ tu bhakṣayet //
MBhT, 11, 23.1 anyat sarvaṃ samānaṃ hi prāsādādisthale punaḥ /
MBhT, 12, 52.2 akṣare dūṣaṇaṃ hitvā punar mantraṃ prakāśayet //
MBhT, 12, 53.2 luptavarṇaṃ samutthāpya punar mantraṃ prakāśayet //
MBhT, 13, 24.2 kumbhatoyaiḥ snāpayitvā punar mālāṃ pradāpayet //
MBhT, 14, 31.2 satyaṃ satyaṃ punaḥ satyaṃ kāśī sā nātra saṃśayaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 2.2 sūtreṇaikena saṃhṛtya prāha vistaraśaḥ punaḥ //
MṛgT, Vidyāpāda, 4, 14.2 svāpāvasānam āsādya punaḥ prāgvatpravartate //
MṛgT, Vidyāpāda, 5, 7.1 upāyādaravaiśiṣṭyān mṛgyate tattrayaṃ punaḥ /
MṛgT, Vidyāpāda, 9, 5.1 yadyanityam idaṃ kāryaṃ kasmād utpadyate punaḥ /
MṛgT, Vidyāpāda, 11, 19.2 dveṣānte sa punaryena vīryavadyogakāraṇam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 38.0 sa punaḥ svaśiṣyebhyaḥ prāheti purastāt sarvaṃ spaṣṭīkariṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 2.0 bharadvājādīnām ṛṣīṇām advijatvaprasiddhyasaṃbhavāt dvijā iti viśeṣaṇaṃ vāgīśvarīgarbhasaṃyojanasaṃjananādinā kṛtadīkṣātvenotkarṣavattvaṃ na punar upanītatvamātraṃ smārtavad dvijaśabdeneṣṭam adīkṣitānāṃ tantrādiśravaṇānadhikārāt pratyuta pratyavāyaśruteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 10.0 evaṃ ca śraddadhānamanasāṃ jaiminīyacchāyāśrayiṇām api codanāpradarśito 'yam astīva prasiddhaḥ panthāḥ kiṃ punaḥ parameśvaraprakāśanavihatamahāmohatimiratayā vispaṣṭadṛṣṭīnām anyeṣām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 20.0 itarad eva hi mahīmahīdharādigataṃ sāvayavatvaṃ vastusādṛśyāvalambanapūrvavyāptidarśanāhitasaṃskārā ca tadanuguṇasādhyasādhanārthaṃ prāmāṇikam iti pravartata iti yuktaṃ na punaḥ sāvayavatvaśabdamātrasāmānyāśrayeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 2.0 tataś cendraṃ prati te punar idam abhyadadhuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 4.0 ubhayeṣām apy eṣāṃ parameśvarāj jñānakriyāśaktyor uddīpanaṃ jñeyam na punar muktāṇuvan nirmalīkaraṇam adhikāramalenāparatvān mukter asyā iti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 4.0 ekenaivāmunā sūtreṇa saṃhṛtya saṃgṛhya punar vistareṇaitad eva prameyaṃ jagatpatiḥ śrīkaṇṭhanāthaḥ prāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 6.1 yata eva saṃsāritāyāḥ prabhavas tatraiva niraṃśe paramātmani yadi layo mokṣas tat punar api tata eva prādurbhāvaḥ punaś ca mokṣa iti seyaṃ gatānugatikā na tu mokṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 6.1 yata eva saṃsāritāyāḥ prabhavas tatraiva niraṃśe paramātmani yadi layo mokṣas tat punar api tata eva prādurbhāvaḥ punaś ca mokṣa iti seyaṃ gatānugatikā na tu mokṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 2.0 na hy anusaṃdhānaśūnyasya buddhimato 'pi ghuṇakīṭasyevākṣaralekhane pravṛttir yuktā kiṃ punaḥ pariṇāmino jaḍasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 21.0 punar apīśvarakartṛkatvam eva jagato ghaṭayitum anumānaṃ pratisamādhātum ākṣipati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 2.0 iha punarayaṃ viśeṣaḥ yadadhikāravatīṣu muktiṣu viṣayeṣūpāyasya dīkṣādeḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 8.0 sāmānyenāpi kartrā yatkāryaṃ kriyate tan nānarthakaṃ bhavati kiṃ punaḥ parameśvaravyāpāritair jagatkartṛbhirbrahmādibhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 7.0 bhavatyeva tadavasthocita upabhogaḥ kravyādādeḥ na punaḥ kāntādeḥ kāminyādyavasthāyā yenāvasthāntarāpatter vikāritvena bībhatsarasahetutvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 11.0 punarapi paramatam āśaṅkate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 10.0 nanu jīvadavasthāyāṃ pariṇāmavaiśiṣṭyāc caitanyasambhavas tathāvidhapariṇāmābhāvāt gatāsudehe tadabhāva iti punarapi cārvākabhūmikayaivāśaṅkyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 6.0 iti tadvirahiṇaḥ śivasyeva punarbandhāsaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 5.0 muktātmāno'pi yadi punaḥpunar malena yujyante tato gajasnānaprāye 'smin mokṣe mithyaiva yatnaḥ bhūyo 'pi malayogataḥ saṃsāritāyāḥ sambhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 5.0 muktātmāno'pi yadi punaḥpunar malena yujyante tato gajasnānaprāye 'smin mokṣe mithyaiva yatnaḥ bhūyo 'pi malayogataḥ saṃsāritāyāḥ sambhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 1.0 jagatsaṃhāre yadyupādānakāraṇasya māyākhyasyāpi nāśaḥ syāt tatpunaḥ sargādau kasmād upādānājjagad utpadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 8.0 yadā punaḥ kulālād asyābhivyañjanakriyayopalabdhiyogyatā bhavati tadopalabhyata eva yathā khananādinā kīlamūlodakādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 11.0 yadyevaṃ tarhi sato bhāvasya sattvādeva jananaṃ nopapadyate dṛśyamānasya ghaṭāder iveti punaḥ sa doṣastadavastha evetyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.1, 1.0 yaḥ punaḥ svapnamadamūrchāprabuddhasya yathāprastutasaṃskāra iva dehasaṃyoga eva vyajyate na dehāpāye'pi sa prākṛto nāma guṇo vijñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 2.0 tataśca sukhaduḥkhamohātmakapuṃbhogasādhanatvaṃ buddher eva paryāptam atas tadartham iṣyamāṇāyāḥ punar api vidyāyā ānarthakyam ityāśaṅkyaitannirāsaḥ śrotradṛkpāṇipādādīti tata iti evam abhyupagamāt ekaviniyogitve satyekasyātirekatvāṅgīkaraṇe satītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 9.0 punaśca dveṣānte kasmiṃścitkāle tadabhilāṣaḥ //
Narmamālā
KṣNarm, 1, 28.2 tasya kāyasthanāthasya trailokyākramaṇe punaḥ //
KṣNarm, 1, 68.2 tam ayuḥ punarakṣīṇā devāgāranivāsinaḥ //
KṣNarm, 1, 113.2 itastataḥ samānītam apunardānacetasā //
KṣNarm, 2, 33.2 sattrabhojanapūrṇāṅgaḥ kadācidatha sattrabhojanapūrṇāṅgaḥ punarāyātayauvanaḥ //
KṣNarm, 2, 91.2 punaḥ śūnyagṛhe snātā guhyakena nirambarā /
KṣNarm, 2, 125.1 vipraṃ puraḥ samāyāntaṃ thūtkṛtya tvaritaḥ punaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 30.1, 1.0 punaḥ athavā vyādhibhedaṃ śarīre sukhasādhyatvādikarmabodhārthaṃ daurhṛdaviśeṣair bījasya saṃyogo ṛtumatyā gṛhītagarbhāyā garbhasya sadyogṛhītagarbhalakṣaṇaṃ īśvaram akālaśabda padyair aviśiṣṭakāraṇād śukrārtavamūlatvācchukrārtavayoḥ ityādi //
NiSaṃ zu Su, Sū., 1, 25.2, 1.0 āyurbalavīryadārḍhyāṇāṃ rasādidhātuvikārān punaranyathā iti ādibalapravṛttā vyādhihetuḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 2.0 ceti iti teṣu punararthe //
NiSaṃ zu Su, Śār., 3, 10.2, 2.0 tiṣṭhati vṛddhānām ṛtukālajaṃ tejasā ayam saumyājjātam pratyekaṃ 'visrāvya naro loke rāgamupaitītyanenaiva nocyante punaśca ityucyata pratibaddhā uktaṃ tena api kālaḥ garbha yathā yasyāḥ yāvat //
NiSaṃ zu Su, Śār., 3, 21.2, 2.0 trividhaṃ punarjantoḥ lakṣaṇīyāni iti ātmā sāsya ṛtuḥ ityucyate boddhavyam //
NiSaṃ zu Su, Sū., 14, 6.2, 2.0 ekīyasūtraṃ evaṃguṇaviśiṣṭā prīṇano raktatā punarasya atra ityarthaḥ //
NiSaṃ zu Su, Śār., 3, 29.2, 2.0 punaḥ kiṃcic dhātavaḥ eva lohitīkṛtāḥ prāṇamedhākāmaḥ ārtavaṃ punaruktiḥ bhavet //
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
NiSaṃ zu Su, Śār., 3, 21.2, 3.0 punasta iti saṃyojyante garbhanābhināḍī jñātavyāni tu ṣoḍaśadineṣu prāptetyādi //
NiSaṃ zu Su, Sū., 24, 5.5, 3.0 na durdine caiṣāṃ punasta duṣṭaśukraśoṇitabalajātāḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 3.0 rajaḥsaṃjñaṃ sambadhyate kalā punar loke //
NiSaṃ zu Su, Sū., 14, 21.2, 4.0 prākkila iti ityāha vyālā caiva vayaḥsthāpanaṃ mānasāḥ punarbhāvaśabdam śiṣyasyaivedaṃ pūrvajanmanyamṛtoddharaṇāt videhādhipaproktayā ityādi //
NiSaṃ zu Su, Sū., 14, 17.1, 4.0 ā punarapi yathānnam tattaddravyaṃ dhanvantaripraśiṣyeṣu sādhyāsādhyakrameṇa athavā anye āha atra vaco svabalaguṇotkarṣāt //
NiSaṃ zu Su, Sū., 14, 22.1, 4.0 punaryathādoṣaṃ maryādīkṛtyetyarthaḥ hi yugmeṣu yātītyavivarṇam //
NiSaṃ zu Su, Sū., 1, 2.1, 5.0 svaprabhāvasnehādyutkarṣād caivam naiva svaprabhāvasnehādyutkarṣād punarvātādīnāṃ dhanvantarir athavā cet agnīṣomīyatvād ityarthaḥ rūpādisaṃgamino tasyendriyārthasya punarvātādīnāṃ ityarthaḥ rūpādisaṃgamino tasyendriyārthasya punarvātādīnāṃ rūpādisaṃgamino saṃcayādijñāpakā iti //
NiSaṃ zu Su, Sū., 14, 15.3, 5.0 syāt tasmādārtavaśabdaḥ śukre vartate anye tu punaratrārtavaśabdaṃ rajasyeva vartayanti cakāreṇa strīśukraṃ samuccinvanti śukre 'pi garbhajananaśaktidyotanārtham //
NiSaṃ zu Su, Śār., 3, 4.1, 6.0 paścāddhetumāsādyābhivyajyante cetyārtavaśoṇitaṃ tṛtīyāvartāvasthitagarbhaśayyāṃ punaḥ jñātavyamiti viṇmūtraṃ tuśabdo yathā pratipadyata jñātavyamiti viṇmūtraṃ uttare pratisaṃskartāpīha 'trāvadhāraṇe malaḥ tileṣu ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 7.0 pakṣe apicchilaṃ tarhi sthānam punar hṛtaḥ //
NiSaṃ zu Su, Śār., 3, 33.2, 7.0 raktajānabhidhātumāha punasta dhāraṇasaṃhananapariṇāmavyūhāvakāśadānaiḥ paṭṭakauśeye prāguktaprakāravisarpitenārtavena garbhavyākaraṇe //
NiSaṃ zu Su, Sū., 24, 8.4, 12.0 punarayaṃ māṃsānmedaḥ tu ṛtvigbhiḥ aparityajyetyarthaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 13.0 papracchuḥ punarasthyādibhya ato iti //
NiSaṃ zu Su, Utt., 1, 8.1, 14.0 ke ākāśaśabdenākāśastho etenātaḥ anye yuktārthāḥ tathāhi tasya askandi antarāgāre nanu asthidoṣānabhidhāya ākasmikā kaiḥ vyālā ākāśaśabdenākāśastho etenātaḥ yuktārthāḥ tathāhi asthidoṣānabhidhāya ākāśaśabdenākāśastho asthidoṣānabhidhāya ākāśaśabdenākāśastho punasta megha śalyatantropadeśakāmitād pramāṇopapannārthāḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 15.0 punaḥ indriyārthāḥ dvitīyavyākhyānapakṣe'pītthaṃ gairiketyādi //
NiSaṃ zu Su, Utt., 1, 8.1, 18.1 dīptāṃśustapasā tena toṣitaḥ pradadau punaḥ /
NiSaṃ zu Su, Sū., 14, 3.4, 19.0 manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā mārgādityādi manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā manaḥsaṃkalpādinirodho iti pāṭhaṃ tathāpi pūrvokte niyamaḥ lakṣaṇayā tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo mārgāt kaḥ tathāpi tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo nitya vatsa paṭhanti rase //
NiSaṃ zu Su, Śār., 3, 28.2, 19.0 punarindriyadehayor bhavatīti parvagauravasthūlamūlārurjanma ityāha iti mṛgamāṃsāt //
NiSaṃ zu Su, Sū., 24, 9.2, 21.0 atra kimayaṃ vācaḥ akālajā atra klaibyamiti ityevamādibhiḥ sṛmarādityādi kimayaṃ akālajā klaibyamiti ityevamādibhiḥ sṛmarādityādi kecit saumyaḥ punaḥ asamaye ghṛtādiśabdena ṣaṇḍhatetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 28.0 abhojanaṃ teṣāṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi punaratra yat mate carake punaratra prathama svabhāvabalapravṛttāḥ prāguktaṃ cetanāvān svabhāvabalapravṛttāḥ eva kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā vyādhinānātvakāraṇaṃ kṣutpipāsādaya yataścātmā dine ādhyātmikamadhye tathāyatanaviśeṣād tataḥ tathāyatanaviśeṣād ādhyātmikamadhye tathāyatanaviśeṣād yatra iti nipatanti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 48.0 ata eva punaḥśabdaḥ //
NŚVi zu NāṭŚ, 6, 72.2, 9.0 kathādi atikrāntayorapi punaranusaṃdhānena smaraṇam //
NŚVi zu NāṭŚ, 6, 72.2, 42.0 punaḥśabdo viśeṣadyotakaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 12.3 na daṇḍena na yaṣṭyā vā na pāśena ca vā punaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 2.0 yadyapi vaiśyasya kṛṣiḥ pūrvādhyāye vihitā tathāpyatra itikartavyatāvidhānāya punarupanyāsaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 72.3 gṛhītaputrā vidhivatpunaḥ saṃskāramarhati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 365.3 yacca śiṣyeṇa kartavyaṃ yacca dāsena vā punaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 416.3 brahmalokamavāpnoti na ceha jāyate punaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 495.3 punarbhūḥ prathamā proktā punaḥsaṃskārakarmaṇi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 497.2 akṣatā ca kṣatā caiva punarbhūḥ saṃskṛtā punaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 523.0 apare punaranyathā sāpiṇḍyamāhuḥ //
Rasahṛdayatantra
RHT, 3, 2.1 anye punarmahānto lakṣmīkarirājakaustubhādīni /
RHT, 3, 3.2 na punaḥ pakṣacchedo dravatvaṃ vā vinā gaganam //
RHT, 5, 20.1 abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam /
RHT, 5, 20.1 abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam /
RHT, 5, 41.1 jñātvā nāgaṃ truṭitaṃ punarapi dadyādyathā bhavettriguṇam /
RHT, 5, 52.1 yo niḥsṛto bhujaṅgād rasakeśarīvajrapañjaraḥ sa punaḥ /
RHT, 5, 56.2 ākṛṣya cātha sūtaṃ piṇḍe śeṣaṃ tathā punaḥ pācyam //
RHT, 5, 57.2 punarapi piṇḍe kṣepyaṃ garbhe yāvaddrutirbhavati //
RHT, 6, 8.2 svastho bhavati rasendro grāsaḥ pakvaḥ punarjarati //
RHT, 9, 3.1 yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya /
RHT, 16, 25.2 punarapi sāritasūto vidhyati koṭyaṃśataḥ śulbam //
RHT, 18, 71.2 ekaikaṃ sahitaṃ vā vedhaṃ dattvā punaḥ śulbe //
RHT, 19, 5.1 punarapi ca pānayogaṃ vakṣyāmi ca sakalabhuvanahitakṛtaye /
RHT, 19, 11.2 māsatritayena punaḥ svādamaravapurmahātejāḥ //
RHT, 19, 34.2 kṣetrīkaraṇaḥ paramaḥ prayujyate'pi punarāroṭaḥ //
RHT, 19, 58.1 yaḥ punarevaṃ satataṃ karoti mūḍhaḥ samāhāram /
Rasamañjarī
RMañj, 1, 29.1 punar mardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /
RMañj, 1, 29.1 punar mardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /
RMañj, 2, 6.1 evaṃ punaḥ punar gandhaṃ dattvā dattvā bhiṣagvaraḥ /
RMañj, 2, 6.1 evaṃ punaḥ punar gandhaṃ dattvā dattvā bhiṣagvaraḥ /
RMañj, 2, 27.1 sphoṭayitvā punaḥ sthālīmūrdhvagaṃ gandhakaṃ tyajet /
RMañj, 2, 33.2 tulyaṃ sucūrṇitaṃ kṛtvā kākamācīdravaṃ punaḥ //
RMañj, 2, 38.2 mardayed bhṛṅgajair drāvair dinaikaṃ vā dhamet punaḥ //
RMañj, 2, 46.2 jīrṇe gandhe punardeyaṃ ṣaḍbhir vāraiḥ samaṃ samam //
RMañj, 2, 48.2 kṣiptvātha cālayet kiṃcillohadarvyā punaḥ punaḥ //
RMañj, 2, 48.2 kṣiptvātha cālayet kiṃcillohadarvyā punaḥ punaḥ //
RMañj, 2, 55.2 punastataḥ ṣaḍguṇagandhacūrṇaiḥ sabījabaddho 'pyadhikaprabhāvaḥ //
RMañj, 3, 47.1 kuñjarākhye puṭe pācyaṃ saptavāraṃ punaḥ punaḥ /
RMañj, 3, 47.1 kuñjarākhye puṭe pācyaṃ saptavāraṃ punaḥ punaḥ /
RMañj, 3, 59.1 turyāṃśaṃ ṭaṃkaṇenedaṃ kṣudramatsyaiḥ samaṃ punaḥ /
RMañj, 5, 6.2 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //
RMañj, 5, 6.2 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //
RMañj, 5, 10.2 uddhṛtya sāvaśeṣaṃ ca punardeyaṃ puṭatrayam //
RMañj, 5, 14.1 evaṃ munipuṭairhema notthānaṃ labhate punaḥ /
RMañj, 5, 14.2 mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarase punaḥ //
RMañj, 5, 19.2 mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ //
RMañj, 5, 19.2 mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ //
RMañj, 5, 31.1 jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet /
RMañj, 5, 31.1 jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet /
RMañj, 5, 42.2 puṭet punaḥ samuddhṛtya tenaiva parimardayet //
RMañj, 5, 61.1 lepaṃ punaḥ punaḥ kuryād dinānte tatprapeṣayet /
RMañj, 5, 61.1 lepaṃ punaḥ punaḥ kuryād dinānte tatprapeṣayet /
RMañj, 6, 60.2 svāṅgaśītaṃ samuddhṛtya mardayetsudṛḍhaṃ punaḥ //
RMañj, 6, 72.1 eṣāṃ kaṣāyeṇa punarbhāvayetsaptadhātape /
RMañj, 6, 132.1 dviguñjamārdrakadrāvairdeyaṃ śītodakaṃ punaḥ /
RMañj, 6, 227.1 tvacā ca mīnakākṣasya punaruktaṃ palaṃ pṛthak /
RMañj, 6, 228.1 khalve nidhāya dātavyā punareṣāṃ ca bhāvanā /
RMañj, 6, 257.2 takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //
RMañj, 6, 272.1 mardayedbhṛṅgajadrāvaiḥ peṣyaṃ śoṣyaṃ punaḥ punaḥ /
RMañj, 6, 272.1 mardayedbhṛṅgajadrāvaiḥ peṣyaṃ śoṣyaṃ punaḥ punaḥ /
RMañj, 6, 285.1 ratikāle ratānte vā punaḥ sevyo rasottamaḥ /
RMañj, 6, 303.2 yāmaṃ mardyaṃ punargandhaṃ pūrvād ardhaṃ viniṣkṣipet //
RMañj, 6, 304.1 dinaikaṃ mardayettattu punargandhaṃ ca mardayet /
RMañj, 7, 15.1 yāmaṃ yāmaṃ samuddhṛtya liptvāmūṣāṃ punaḥ punaḥ /
RMañj, 7, 15.1 yāmaṃ yāmaṃ samuddhṛtya liptvāmūṣāṃ punaḥ punaḥ /
RMañj, 9, 18.2 kiṃ punaryadi yujyate madhukarpūrapāradaiḥ //
RMañj, 9, 69.2 tāsāṃ kuryāccikitseyaṃ punaḥ puṣpāgamo bhavet //
Rasaprakāśasudhākara
RPSudh, 1, 113.1 grāsamāne punardeyaṃ abhrabījamanuttamam /
RPSudh, 4, 109.2 rītipatrāṇi lepyāni puṭitānyaṣṭadhā punaḥ /
RPSudh, 5, 17.1 ṣaṭ puṭāni tato dattvā punarevaṃ punarnavā /
RPSudh, 5, 18.1 punaśca cakrikāṃ kṛtvā saptavāraṃ puṭetkhalu /
RPSudh, 5, 42.2 tatkiṭṭaṃ gomayenātha vaṭakānkārayetpunaḥ //
RPSudh, 5, 43.1 dhmāpayet pūrvavidhinā punaḥ satvaṃ hi niḥsaret /
RPSudh, 6, 37.1 anenaiva prakāreṇa svāṃgaśītaṃ punaḥ punaḥ /
RPSudh, 6, 37.1 anenaiva prakāreṇa svāṃgaśītaṃ punaḥ punaḥ /
RPSudh, 7, 29.1 dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca /
RPSudh, 11, 54.1 tāmre saptaguṇaṃ nāgaṃ vāhitaṃ punareva hi /
RPSudh, 11, 56.2 tāpyasatvena saṃyuktaṃ śatavāraṃ punaḥ punaḥ /
RPSudh, 11, 56.2 tāpyasatvena saṃyuktaṃ śatavāraṃ punaḥ punaḥ /
RPSudh, 11, 103.2 anenaiva prakāreṇa punarevaṃ tu kārayet //
RPSudh, 11, 129.1 madhye pāradakaṃ muktvā punarevaṃ prapūrayet /
Rasaratnasamuccaya
RRS, 2, 40.1 punarviṃśativārāṇi triphalotthakaṣāyataḥ /
RRS, 2, 102.2 karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ /
RRS, 3, 8.1 vṛtā devāṅganābhistvaṃ kailāsaṃ punarāgatā /
RRS, 4, 67.1 punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca /
RRS, 5, 33.1 jātasīsakṣayaṃ yāvaddhamettāvatpunaḥ punaḥ /
RRS, 5, 33.1 jātasīsakṣayaṃ yāvaddhamettāvatpunaḥ punaḥ /
RRS, 5, 43.2 kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam //
RRS, 5, 116.1 ruddhvā gajapuṭe pacyātkaṣāyaistraiphalaiḥ punaḥ /
RRS, 5, 117.1 piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ /
RRS, 5, 123.2 punaśca pūrvavad dhmātvā mārayedakhilāyasam //
RRS, 5, 127.2 triḥsaptāhaṃ prayatnena dinaikaṃ mardayetpunaḥ //
RRS, 5, 150.2 secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ /
RRS, 5, 150.2 secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ /
RRS, 5, 182.1 svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /
RRS, 5, 202.1 suvarṇarītikācūrṇaṃ bhakṣitaṃ veṣṭitaṃ punaḥ /
RRS, 8, 42.0 mṛtasya punarudbhūtiḥ samproktotthāpanākhyayā //
RRS, 8, 73.0 grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ //
RRS, 8, 74.0 samukhā nirmukhā ceti jāraṇā dvividhā punaḥ //
RRS, 9, 29.1 suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ /
RRS, 9, 29.1 suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ /
RRS, 10, 38.1 sattvapātanagolāṃśca pañca pañca punaḥ punaḥ /
RRS, 10, 38.1 sattvapātanagolāṃśca pañca pañca punaḥ punaḥ /
RRS, 11, 22.1 aupādhikāḥ punaścānye kīrtitāḥ saptakañcukāḥ /
RRS, 11, 134.3 śītopacāram anyaṃ ca rasatyāgavidhau punaḥ //
RRS, 12, 23.2 tena sammelanaṃ kṛtvā bhāvayecca punaḥ punaḥ //
RRS, 12, 23.2 tena sammelanaṃ kṛtvā bhāvayecca punaḥ punaḥ //
RRS, 12, 40.1 rasena śṛṅgaverasya jambīrasyāthavā punaḥ /
RRS, 12, 130.1 punar mardyeta nirguṇḍyāś cāṅgeryā rasamarditaḥ /
RRS, 12, 139.3 tataḥ saṃpeṣya tatkalkaṃ mardayettridinaṃ punaḥ //
RRS, 12, 147.2 ārdrakasya rasenāpi mardayecca punaḥ punaḥ //
RRS, 12, 147.2 ārdrakasya rasenāpi mardayecca punaḥ punaḥ //
RRS, 13, 6.1 tataḥ śuṣkaṃ samādāya punareva ca mardayet /
RRS, 13, 84.1 ārdrakasya rasenāpi saptadhā bhāvayetpunaḥ /
RRS, 15, 69.1 rasagandhotthakajjalyā daśavāraṃ puṭetpunaḥ /
RRS, 16, 11.2 punaḥ saṃcūrṇya yatnena bhāvayet tadanantaram //
RRS, 16, 26.1 citrakasya draveṇaivaṃ śoṣayitvā punaḥ punaḥ /
RRS, 16, 26.1 citrakasya draveṇaivaṃ śoṣayitvā punaḥ punaḥ /
RRS, 16, 58.2 punarāyasapātre tatkṣiptvā pradrāvya nikṣipet //
RRS, 16, 59.1 tattulyaṃ jārayettālaṃ punaḥ saṃcūrṇya pūrvavat /
RRS, 16, 82.1 punarvimardayed yatnādekarūpaṃ bhavedyathā /
RRS, 16, 84.2 ādhmāne grahaṇībhave rucihate vāte ca mandānale mukte cāpi male punaścalamalāśaṅkāsu hikkāsu ca //
RRS, 16, 129.2 pāradaṃ palamānena mṛtaśulvāyasaṃ punaḥ //
RRS, 16, 136.2 kṣipraṃ tajjīryate bhuktaṃ jāyate dīpanaṃ punaḥ //
Rasaratnākara
RRĀ, R.kh., 1, 14.2 kiṃ punarbhakṣaṇāddevi prāpyate paramaṃ padam //
RRĀ, R.kh., 2, 23.1 evaṃ daśapuṭair māryaṃ mardyaṃ pātyaṃ punaḥ punaḥ /
RRĀ, R.kh., 2, 23.1 evaṃ daśapuṭair māryaṃ mardyaṃ pātyaṃ punaḥ punaḥ /
RRĀ, R.kh., 2, 23.2 taduddhṛtya punarmardyaṃ vajramūṣāntare kṣipet //
RRĀ, R.kh., 2, 24.2 dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ //
RRĀ, R.kh., 2, 31.2 saptavāraṃ prayatnena śodhyaṃ peṣyaṃ punaḥ punaḥ //
RRĀ, R.kh., 2, 31.2 saptavāraṃ prayatnena śodhyaṃ peṣyaṃ punaḥ punaḥ //
RRĀ, R.kh., 2, 32.2 dattvā tena punar mardyaṃ hiṃgu vaṅgaraseśvaram //
RRĀ, R.kh., 2, 39.1 vilipya tailairvartiṃ tām eraṇḍotthaiḥ punaḥ punaḥ /
RRĀ, R.kh., 2, 39.1 vilipya tailairvartiṃ tām eraṇḍotthaiḥ punaḥ punaḥ /
RRĀ, R.kh., 2, 40.1 kṛṣṇabhasma bhavettacca punarmardyaṃ triyāmakaiḥ /
RRĀ, R.kh., 3, 4.1 kākamācīrasaṃ deyaṃ tailaṃ tulyaṃ tataḥ punaḥ /
RRĀ, R.kh., 3, 7.2 taṃ sūtaṃ mardayennīrairjambīrotthaiḥ punaḥ punaḥ //
RRĀ, R.kh., 3, 7.2 taṃ sūtaṃ mardayennīrairjambīrotthaiḥ punaḥ punaḥ //
RRĀ, R.kh., 3, 8.1 catuḥṣaṣṭyaṃśakaiḥ pūrvair dvātriṃśāṃśaṃ tataḥ punaḥ /
RRĀ, R.kh., 3, 28.1 ruddhvātha bhūdhare pacyād aṣṭavāraṃ punaḥ punaḥ /
RRĀ, R.kh., 3, 28.1 ruddhvātha bhūdhare pacyād aṣṭavāraṃ punaḥ punaḥ /
RRĀ, R.kh., 3, 31.1 kṛtvā tanmadhyataḥ kṣiptvā sampuṭaṃ cāndhayetpunaḥ /
RRĀ, R.kh., 3, 32.2 na dhamecca punastāvadyāvat kaṭhinatāṃ vrajet //
RRĀ, R.kh., 3, 33.1 evaṃ punaḥ punardhmātastriyāmair mriyate rasaḥ /
RRĀ, R.kh., 3, 33.1 evaṃ punaḥ punardhmātastriyāmair mriyate rasaḥ /
RRĀ, R.kh., 4, 4.1 jīrṇe gandhe punar deyaṃ ṣaḍbhir vāraiḥ samaṃ samam /
RRĀ, R.kh., 4, 12.1 śoṣayecca punarvastre baddhvāveṣṭya sadā dṛḍham /
RRĀ, R.kh., 4, 17.2 vālukāyantramadhye tu samuddhṛtya tataḥ punaḥ //
RRĀ, R.kh., 4, 35.1 pācayed bhūdhare yantre tata uddhṛtya punaḥ pacet /
RRĀ, R.kh., 4, 38.2 evaṃ punaḥ punardeyaṃ yāvadgandhastu ṣaḍguṇam //
RRĀ, R.kh., 4, 38.2 evaṃ punaḥ punardeyaṃ yāvadgandhastu ṣaḍguṇam //
RRĀ, R.kh., 4, 43.1 drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ /
RRĀ, R.kh., 4, 43.2 jīrṇe dhustūrakadrāvaiḥ pūrayitvā punaḥ pacet //
RRĀ, R.kh., 4, 44.1 yāvajjīryati tadgandhaṃ kākamācyādibhiḥ punaḥ /
RRĀ, R.kh., 5, 31.1 viprajātyādivajrāṇāṃ māraṇaṃ kathyate punaḥ /
RRĀ, R.kh., 5, 42.2 punarlepyaṃ punaḥ pācyaṃ saptadhā mriyate'pi ca //
RRĀ, R.kh., 5, 42.2 punarlepyaṃ punaḥ pācyaṃ saptadhā mriyate'pi ca //
RRĀ, R.kh., 5, 47.2 ruddhvā mūṣāpuṭe pacyāduddhṛtya golake punaḥ //
RRĀ, R.kh., 6, 11.2 mardyaṃ gajapuṭe pacyātpunaściñcātha sūraṇaiḥ //
RRĀ, R.kh., 6, 18.1 taptaṃ taptaṃ cāranālaiḥ pācyaṃ śodhyaṃ punaḥ punaḥ /
RRĀ, R.kh., 6, 18.1 taptaṃ taptaṃ cāranālaiḥ pācyaṃ śodhyaṃ punaḥ punaḥ /
RRĀ, R.kh., 6, 18.2 puṭe vā dhamane pācyaṃ viṃśadvāraṃ punaḥ punaḥ //
RRĀ, R.kh., 6, 18.2 puṭe vā dhamane pācyaṃ viṃśadvāraṃ punaḥ punaḥ //
RRĀ, R.kh., 6, 19.1 taptaṃ taptaṃ kṣipeddugdhe piṣṭvātha śoṣayetpunaḥ /
RRĀ, R.kh., 6, 21.1 dugdhasthaṃ ca tato dugdhaiḥ puṭe pacyātpunaḥ punaḥ /
RRĀ, R.kh., 6, 21.1 dugdhasthaṃ ca tato dugdhaiḥ puṭe pacyātpunaḥ punaḥ /
RRĀ, R.kh., 6, 23.2 sthitvā tapte puṭe paścātpratyekena punaḥ punaḥ //
RRĀ, R.kh., 6, 23.2 sthitvā tapte puṭe paścātpratyekena punaḥ punaḥ //
RRĀ, R.kh., 6, 24.0 piṣṭvā punaḥ puṭe ghṛṣṭaṃ kajjalābhaṃ mṛtaṃ bhavet //
RRĀ, R.kh., 6, 31.1 kuñjarākhyaiḥ puṭaiḥ sapta piṣṭvā piṣṭvā pacet punaḥ /
RRĀ, R.kh., 6, 38.1 tato'mlaiścaiva kārpāsair gavāṃ kṣīraiḥ punaḥ punaḥ /
RRĀ, R.kh., 6, 38.1 tato'mlaiścaiva kārpāsair gavāṃ kṣīraiḥ punaḥ punaḥ /
RRĀ, R.kh., 7, 2.2 jambīrāṇāṃ dravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayet punaḥ //
RRĀ, R.kh., 7, 26.0 punaḥ piṣṭvātha rundhyācca puṭaiḥṣaḍbhir viśudhyati //
RRĀ, R.kh., 7, 33.1 ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ /
RRĀ, R.kh., 7, 33.1 ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ /
RRĀ, R.kh., 7, 43.1 gugguluṃ ṭaṅkaṇaṃ lākṣā majjā sarjarasaṃ punaḥ /
RRĀ, R.kh., 8, 16.1 evaṃ punaḥ punaḥ pacyādaṣṭadhā mriyate dhruvam /
RRĀ, R.kh., 8, 16.1 evaṃ punaḥ punaḥ pacyādaṣṭadhā mriyate dhruvam /
RRĀ, R.kh., 8, 28.1 taiḥ dravaiśca punaḥ piṣṭvā mriyate saptadhā puṭe /
RRĀ, R.kh., 8, 30.1 gandhaṃ punaḥ punardeyaṃ mriyate daśabhiḥ puṭaiḥ /
RRĀ, R.kh., 8, 30.1 gandhaṃ punaḥ punardeyaṃ mriyate daśabhiḥ puṭaiḥ /
RRĀ, R.kh., 8, 35.2 ruddhvā gajapuṭe pacyāt pūrvoktaiḥ peṣayetpunaḥ //
RRĀ, R.kh., 8, 37.1 dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ /
RRĀ, R.kh., 8, 37.1 dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ /
RRĀ, R.kh., 8, 43.1 kṣiptvā dinaikaviṃśaṃ taṃ tadgolamuddharet punaḥ /
RRĀ, R.kh., 8, 47.2 pratāpyaṃ nirguṇḍīrasaiḥ siñcyātpunaḥ punaḥ //
RRĀ, R.kh., 8, 47.2 pratāpyaṃ nirguṇḍīrasaiḥ siñcyātpunaḥ punaḥ //
RRĀ, R.kh., 8, 56.2 saptāṃśena punardagdhaṃ dattvā drāvaiśca peṣayet //
RRĀ, R.kh., 8, 62.1 tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ /
RRĀ, R.kh., 8, 66.1 jalaṃ punaḥ punardeyaṃ svāṅgaśaityaṃ vicūrṇayet /
RRĀ, R.kh., 8, 66.1 jalaṃ punaḥ punardeyaṃ svāṅgaśaityaṃ vicūrṇayet /
RRĀ, R.kh., 8, 75.2 liptvā bhāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye //
RRĀ, R.kh., 8, 80.1 svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaiḥ śilāmlakaiḥ /
RRĀ, R.kh., 8, 82.2 yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ //
RRĀ, R.kh., 8, 82.2 yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ //
RRĀ, R.kh., 9, 14.1 ruddhvā gajapuṭe pacyātkaṣāyaistraiphalaiḥ punaḥ /
RRĀ, R.kh., 9, 15.1 piṣṭvā ruddhvā puṭellohaṃ tathaivaṃ pācayetpunaḥ /
RRĀ, R.kh., 9, 17.2 dinaikaṃ bhāvayedgharme dravaiḥ pūryaṃ punaḥ punaḥ //
RRĀ, R.kh., 9, 17.2 dinaikaṃ bhāvayedgharme dravaiḥ pūryaṃ punaḥ punaḥ //
RRĀ, R.kh., 9, 19.1 dinaikaṃ bhāvayed gharme dravaṃ deyaṃ punaḥ punaḥ /
RRĀ, R.kh., 9, 19.1 dinaikaṃ bhāvayed gharme dravaṃ deyaṃ punaḥ punaḥ /
RRĀ, R.kh., 9, 21.2 patraṃ punaḥ punastāvadyāvajjvarati vai tvayaḥ //
RRĀ, R.kh., 9, 21.2 patraṃ punaḥ punastāvadyāvajjvarati vai tvayaḥ //
RRĀ, R.kh., 9, 26.2 vandhyābhṛṅgīpunarnavayor gomūtraiśca dinaṃ punaḥ //
RRĀ, R.kh., 9, 30.2 saptadhā triphalākvāthe jalena kṣālayetpunaḥ //
RRĀ, R.kh., 9, 34.1 lepyaṃ punaḥ punaḥ kuryāt dināntāntaṃ pralepayet /
RRĀ, R.kh., 9, 34.1 lepyaṃ punaḥ punaḥ kuryāt dināntāntaṃ pralepayet /
RRĀ, R.kh., 9, 44.0 tadā lauhaṃ mṛtaṃ vidyādamṛtaṃ mārayet punaḥ //
RRĀ, R.kh., 9, 65.2 secayedakṣapatraiśca saptavāraṃ punaḥ punaḥ //
RRĀ, R.kh., 9, 65.2 secayedakṣapatraiśca saptavāraṃ punaḥ punaḥ //
RRĀ, Ras.kh., 2, 6.1 arkakṣīraiḥ punar mardyaṃ tadvad gajapuṭe pacet /
RRĀ, Ras.kh., 2, 14.2 ruddhvā taṃ tridinaṃ pacyād vālukāyantragaṃ punaḥ //
RRĀ, Ras.kh., 2, 29.1 muṇḍyārdrakarasaiḥ khalve trisaptāhaṃ punaḥ punaḥ /
RRĀ, Ras.kh., 2, 29.1 muṇḍyārdrakarasaiḥ khalve trisaptāhaṃ punaḥ punaḥ /
RRĀ, Ras.kh., 2, 74.1 saptadhā kaṭukīkvāthair bhāvitaṃ cūrṇayet punaḥ /
RRĀ, Ras.kh., 2, 94.2 eva punaḥ punarjāryaṃ gaganaṃ sūtatulyakam //
RRĀ, Ras.kh., 2, 94.2 eva punaḥ punarjāryaṃ gaganaṃ sūtatulyakam //
RRĀ, Ras.kh., 2, 98.2 vajramūṣāndhitaṃ dhāmyaṃ baddhaṃ syāc cūrṇayetpunaḥ //
RRĀ, Ras.kh., 2, 112.1 vajrakande'thavā ruddhvā tanmajjābhirmṛdā punaḥ /
RRĀ, Ras.kh., 2, 113.1 punarmardyaṃ punaḥ pācyamityevaṃ saptadhā kramāt /
RRĀ, Ras.kh., 2, 113.1 punarmardyaṃ punaḥ pācyamityevaṃ saptadhā kramāt /
RRĀ, Ras.kh., 2, 124.2 saptadhā bhṛṅgajairdrāvairbhāvitaṃ cūrṇayetpunaḥ //
RRĀ, Ras.kh., 3, 6.1 punaḥ praliptamūṣāyāṃ kṣiptvā ruddhvā puṭet tataḥ /
RRĀ, Ras.kh., 3, 13.2 liptvā ruddhvā punaḥ pācyamityevaṃ pakṣamātrakam //
RRĀ, Ras.kh., 3, 64.2 utkhanyotkhanya tanmadhyād uddharet tadrasaṃ punaḥ //
RRĀ, Ras.kh., 3, 70.2 ityevaṃ saptadhā kuryātpunaḥ pāradaṭaṅkaṇam //
RRĀ, Ras.kh., 3, 78.1 lohaparpaṭakaṃ dattvā tadvad dhāmyaṃ tridhā punaḥ /
RRĀ, Ras.kh., 3, 86.2 evaṃ punaḥ punaḥ kāryaṃ vajrasūtaṃ milatyalam //
RRĀ, Ras.kh., 3, 86.2 evaṃ punaḥ punaḥ kāryaṃ vajrasūtaṃ milatyalam //
RRĀ, Ras.kh., 3, 95.2 udare jāyate vahniḥ pibetkṣīraṃ punaḥ punaḥ //
RRĀ, Ras.kh., 3, 95.2 udare jāyate vahniḥ pibetkṣīraṃ punaḥ punaḥ //
RRĀ, Ras.kh., 3, 99.1 mardayed dinamekaṃ tu kṛtvā taṃ golakaṃ punaḥ /
RRĀ, Ras.kh., 3, 108.1 nakṣatrābhaṃ bhaved yāvattāvaddhāmyaṃ punaḥ punaḥ /
RRĀ, Ras.kh., 3, 108.1 nakṣatrābhaṃ bhaved yāvattāvaddhāmyaṃ punaḥ punaḥ /
RRĀ, Ras.kh., 3, 117.2 punarlepyaṃ punaḥ pācyaṃ caturdaśadināvadhi //
RRĀ, Ras.kh., 3, 117.2 punarlepyaṃ punaḥ pācyaṃ caturdaśadināvadhi //
RRĀ, Ras.kh., 3, 125.2 drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭettathā //
RRĀ, Ras.kh., 3, 142.2 samuddhṛtya punastadvanmardyaṃ ruddhvā dinatrayam //
RRĀ, Ras.kh., 3, 157.1 ruddhvātha pūrvavatpacyātpunardeyaśca pāradaḥ /
RRĀ, Ras.kh., 3, 158.1 rasaṃ punaḥ punardattvā syādevaṃ bhasmasūtakaḥ /
RRĀ, Ras.kh., 3, 158.1 rasaṃ punaḥ punardattvā syādevaṃ bhasmasūtakaḥ /
RRĀ, Ras.kh., 3, 160.1 tadvaddhāmyaṃ gate nāge drāvitaṃ jārayetpunaḥ /
RRĀ, Ras.kh., 3, 164.1 pakvabījasya pattrāṇi tāni bhānudalaiḥ punaḥ /
RRĀ, Ras.kh., 3, 173.2 pūrvavadbhūdhare pacyād drutasūtaṃ punaḥ samam //
RRĀ, Ras.kh., 3, 174.1 dattvā mardyaṃ punaḥ pacyādityevaṃ saptavārakam /
RRĀ, Ras.kh., 3, 216.2 kiṃ punaḥ svacchadehānāṃ bhūpānāṃ rasasevinām //
RRĀ, Ras.kh., 4, 10.2 śuṣke toye punastoyaṃ dadyād yāvaj jale gatam //
RRĀ, Ras.kh., 4, 23.2 tridinaṃ bhṛṅgajairdrāvair bhāvitaṃ śoṣayetpunaḥ //
RRĀ, Ras.kh., 4, 56.1 kuśaistu veṣṭayetsarvaṃ lepyaṃ mṛdgomayaiḥ punaḥ /
RRĀ, Ras.kh., 5, 60.2 trisaptāhaṃ prayatnena dravo deyaḥ punaḥ punaḥ //
RRĀ, Ras.kh., 5, 60.2 trisaptāhaṃ prayatnena dravo deyaḥ punaḥ punaḥ //
RRĀ, Ras.kh., 6, 7.2 yāmaṃ mardyaṃ punargandhaṃ sārdhaṃ tatra vinikṣipet //
RRĀ, Ras.kh., 6, 8.1 pūrvadrāvairdinaṃ mardyaṃ rasārdhaṃ gandhakaṃ punaḥ /
RRĀ, Ras.kh., 6, 19.1 punarmardyaṃ punaḥ pācyamevamaṣṭapuṭaiḥ pacet /
RRĀ, Ras.kh., 6, 19.1 punarmardyaṃ punaḥ pācyamevamaṣṭapuṭaiḥ pacet /
RRĀ, Ras.kh., 6, 38.2 samāv etau punarmardyau ghṛtairyāmacatuṣṭayam //
RRĀ, Ras.kh., 6, 43.2 kṛtvā piṣṭīṃ nirudhyātha rambhākandodare punaḥ //
RRĀ, Ras.kh., 6, 46.1 dolāyantre tryahaṃ yāvaddeyaṃ raktaṃ punaḥ punaḥ /
RRĀ, Ras.kh., 6, 46.1 dolāyantre tryahaṃ yāvaddeyaṃ raktaṃ punaḥ punaḥ /
RRĀ, Ras.kh., 6, 72.2 ekaviṃśativārān vai śoṣyaṃ peṣyaṃ punaḥ punaḥ //
RRĀ, Ras.kh., 6, 72.2 ekaviṃśativārān vai śoṣyaṃ peṣyaṃ punaḥ punaḥ //
RRĀ, Ras.kh., 7, 52.1 karpūrādyaiḥ punarmardyaṃ taptakhalve tu pūrvavat /
RRĀ, Ras.kh., 7, 71.2 piṣṭvā dhāryaṃ tāmrapātre saptāhāttaṃ punaḥ pacet //
RRĀ, Ras.kh., 8, 69.2 kiṃcinmūrchā bhavettena tato bodhe pibetpunaḥ //
RRĀ, Ras.kh., 8, 86.1 stotramantrairnamaskāraiḥ praṇipatya punaḥ punaḥ /
RRĀ, Ras.kh., 8, 86.1 stotramantrairnamaskāraiḥ praṇipatya punaḥ punaḥ /
RRĀ, Ras.kh., 8, 92.1 dāsye'haṃ nātra saṃdeho bhojanānte'thavā punaḥ /
RRĀ, Ras.kh., 8, 131.2 madhvājyābhyāṃ sutaptaṃ tatsaptavāraṃ punaḥ punaḥ //
RRĀ, Ras.kh., 8, 131.2 madhvājyābhyāṃ sutaptaṃ tatsaptavāraṃ punaḥ punaḥ //
RRĀ, V.kh., 2, 20.2 vyāghrīkande punaḥ kṣiptvā vajrakaṃdodare kṣipet /
RRĀ, V.kh., 2, 22.2 dolāyaṃtre divārātrau samuddhṛtya punaḥ kṣipet //
RRĀ, V.kh., 2, 26.1 agnivarṇaṃ kṣipenmūtre gardabhotthe punaḥ punaḥ /
RRĀ, V.kh., 2, 26.1 agnivarṇaṃ kṣipenmūtre gardabhotthe punaḥ punaḥ /
RRĀ, V.kh., 2, 28.1 samuddhṛtya punastadvat saptavārānmṛto bhavet /
RRĀ, V.kh., 2, 36.1 evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /
RRĀ, V.kh., 2, 36.1 evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /
RRĀ, V.kh., 2, 41.1 punarmardyaṃ punaḥ pācyaṃ daśavāraṃ ca pūrvavat /
RRĀ, V.kh., 2, 41.1 punarmardyaṃ punaḥ pācyaṃ daśavāraṃ ca pūrvavat /
RRĀ, V.kh., 2, 43.1 punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /
RRĀ, V.kh., 2, 43.1 punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /
RRĀ, V.kh., 2, 44.1 kanyāgnitriphalābhiśca punarmardyaṃ ca pātayet /
RRĀ, V.kh., 2, 44.2 punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /
RRĀ, V.kh., 2, 44.2 punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /
RRĀ, V.kh., 2, 49.2 cālayellohadaṇḍena drāvaṃ dattvā punaḥ punaḥ //
RRĀ, V.kh., 2, 49.2 cālayellohadaṇḍena drāvaṃ dattvā punaḥ punaḥ //
RRĀ, V.kh., 2, 52.1 kanyābhistriphalābhiśca punarmardyaṃ ca pātayet /
RRĀ, V.kh., 3, 31.1 secanāntaṃ punaḥ kuryādekaviṃśativārakam /
RRĀ, V.kh., 3, 31.2 tālamatkuṇayogena saptavāraṃ punardhamet //
RRĀ, V.kh., 3, 37.1 secayedaśvamūtreṇa pūrvagole punaḥ kṣipet /
RRĀ, V.kh., 3, 37.2 ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāttrisaptakam //
RRĀ, V.kh., 3, 44.2 śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvat saptadināvadhi //
RRĀ, V.kh., 3, 45.1 viṣṇukrāntāpeṭakāryor dravaiḥ siñcet punaḥ punaḥ /
RRĀ, V.kh., 3, 45.1 viṣṇukrāntāpeṭakāryor dravaiḥ siñcet punaḥ punaḥ /
RRĀ, V.kh., 3, 46.2 punaḥ strīrajasāloḍya tasminvajraṃ sutāpitam //
RRĀ, V.kh., 3, 50.2 ahorātrāt samuddhṛtya jambīre tu punaḥ kṣipet //
RRĀ, V.kh., 3, 51.2 punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet //
RRĀ, V.kh., 3, 51.2 punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet //
RRĀ, V.kh., 3, 72.2 tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ //
RRĀ, V.kh., 3, 72.2 tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ //
RRĀ, V.kh., 3, 78.1 etābhyāṃ gandhakaṃ bhāvyaṃ gharme vāratrayaṃ punaḥ /
RRĀ, V.kh., 3, 83.1 śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ viśuddhaye /
RRĀ, V.kh., 3, 100.1 ityevaṃ daśadhā pācyaṃ dugdhairbhāvyaṃ punaḥ punaḥ /
RRĀ, V.kh., 3, 100.1 ityevaṃ daśadhā pācyaṃ dugdhairbhāvyaṃ punaḥ punaḥ /
RRĀ, V.kh., 3, 110.1 svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /
RRĀ, V.kh., 3, 112.2 ruddhvā gajapuṭe pacyāt kaṣāyaistraiphalaiḥ punaḥ //
RRĀ, V.kh., 3, 113.2 piṣṭvā ruddhvā puṭellohaṃ tadvatpācyaṃ punaḥ punaḥ //
RRĀ, V.kh., 3, 113.2 piṣṭvā ruddhvā puṭellohaṃ tadvatpācyaṃ punaḥ punaḥ //
RRĀ, V.kh., 3, 120.1 jambīrairāranālairvā piṣṭvā ruddhvā puṭet punaḥ /
RRĀ, V.kh., 4, 6.2 bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet //
RRĀ, V.kh., 4, 7.2 punaḥ punaḥ samaṃ gandhaṃ dattvā jāryaṃ śanaiḥ śanaiḥ //
RRĀ, V.kh., 4, 7.2 punaḥ punaḥ samaṃ gandhaṃ dattvā jāryaṃ śanaiḥ śanaiḥ //
RRĀ, V.kh., 4, 13.2 bhāvayedātape tadvannārīṇāṃ rajasā punaḥ //
RRĀ, V.kh., 4, 16.2 bhāvayetpeṣayettacca chāyāśuṣkaṃ punaḥ punaḥ //
RRĀ, V.kh., 4, 16.2 bhāvayetpeṣayettacca chāyāśuṣkaṃ punaḥ punaḥ //
RRĀ, V.kh., 4, 21.1 markaṭīdravasaṃyuktaṃ jīrṇe gandhe dravaṃ punaḥ /
RRĀ, V.kh., 4, 28.1 karpūrādi punardeyaṃ tadvajjāryaṃ dināvadhi /
RRĀ, V.kh., 4, 28.2 ityevaṃ tu punaḥ kuryājjāyate gandhapiṣṭikā //
RRĀ, V.kh., 4, 37.1 jīrṇe gandhe punardeyaṃ yantre jāryaṃ ca pūrvavat /
RRĀ, V.kh., 4, 40.1 samuddhṛtya punarmardyaṃ pūrvadrāvaistu pūrvavat /
RRĀ, V.kh., 4, 40.2 puṭāntaṃ kārayed evaṃ daśavāraṃ punaḥ punaḥ //
RRĀ, V.kh., 4, 40.2 puṭāntaṃ kārayed evaṃ daśavāraṃ punaḥ punaḥ //
RRĀ, V.kh., 4, 41.1 mriyate nātra saṃdeho gandhapiṣṭyās tataḥ punaḥ /
RRĀ, V.kh., 4, 43.2 samuddhṛtya punardeyā palaikā mṛtapiṣṭikā //
RRĀ, V.kh., 4, 44.1 vāsādrāvairdinaṃ mardyaṃ taṃ golaṃ veṣṭayetpunaḥ /
RRĀ, V.kh., 4, 45.1 evaṃ punaḥ punaḥ kuryādraktavarṇaṃ mṛtaṃ bhavet /
RRĀ, V.kh., 4, 45.1 evaṃ punaḥ punaḥ kuryādraktavarṇaṃ mṛtaṃ bhavet /
RRĀ, V.kh., 4, 52.2 ruddhvā gajapuṭe paktvā punarliptvā puṭe pacet //
RRĀ, V.kh., 4, 59.1 pacedrātrau caturyāmaṃ cullyāṃ caṇḍāgninā punaḥ /
RRĀ, V.kh., 4, 84.1 ardhakalkena lepyātha pādakalkena vā punaḥ /
RRĀ, V.kh., 4, 88.1 liptvā ruddhvā puṭe pacyātpunastenaiva mardayet /
RRĀ, V.kh., 4, 95.2 patraṃ kṛtvā punarlepyaṃ ruddhvā dhāmyaṃ ca pūrvavat //
RRĀ, V.kh., 4, 100.1 evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /
RRĀ, V.kh., 4, 100.1 evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /
RRĀ, V.kh., 4, 106.2 pūrvatāre drute deyaḥ prativāpaḥ punaḥ punaḥ //
RRĀ, V.kh., 4, 106.2 pūrvatāre drute deyaḥ prativāpaḥ punaḥ punaḥ //
RRĀ, V.kh., 4, 123.1 ruddhvā dhmātaṃ punaścūrṇya siddhacūrṇena pūrvavat /
RRĀ, V.kh., 4, 149.1 ardhakalkena lepyo'tha pādakalkena vai punaḥ /
RRĀ, V.kh., 4, 152.2 punaḥ pācyaṃ punaḥ kṣepyaṃ yāvattatraiva śīryate //
RRĀ, V.kh., 4, 152.2 punaḥ pācyaṃ punaḥ kṣepyaṃ yāvattatraiva śīryate //
RRĀ, V.kh., 4, 160.1 vāsākāṣṭhena tanmardyaṃ dravo deyaḥ punaḥ punaḥ /
RRĀ, V.kh., 4, 160.1 vāsākāṣṭhena tanmardyaṃ dravo deyaḥ punaḥ punaḥ /
RRĀ, V.kh., 5, 9.1 śatadhā tatprayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ /
RRĀ, V.kh., 5, 9.1 śatadhā tatprayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ /
RRĀ, V.kh., 5, 17.1 punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet /
RRĀ, V.kh., 5, 17.1 punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet /
RRĀ, V.kh., 5, 26.2 pūrvavat pūrvakalkena ruddhvā deyaṃ puṭaṃ punaḥ //
RRĀ, V.kh., 5, 29.1 punarvedhyaṃ punaḥ secyaṃ ṣoḍaśāṃśena buddhimān /
RRĀ, V.kh., 5, 29.1 punarvedhyaṃ punaḥ secyaṃ ṣoḍaśāṃśena buddhimān /
RRĀ, V.kh., 5, 33.2 jīrṇe jīrṇe punardeyā evaṃ sarvāḥ pradāpayet //
RRĀ, V.kh., 5, 38.1 evaṃ punaḥ punaḥ pācyaṃ yāvatsvarṇāvaśeṣitam /
RRĀ, V.kh., 5, 38.1 evaṃ punaḥ punaḥ pācyaṃ yāvatsvarṇāvaśeṣitam /
RRĀ, V.kh., 5, 45.1 rasakāttriguṇaṃ yojyaṃ tīkṣṇacūrṇaṃ punastataḥ /
RRĀ, V.kh., 5, 53.2 tadaṅgārān samādāya śītalāṃśca punardhamet //
RRĀ, V.kh., 5, 55.1 drāvayitvā kṣipettaile putrajīvotthite punaḥ /
RRĀ, V.kh., 6, 5.2 punarmardyaṃ punaḥ pācyaṃ yāvadūrdhvaṃ na gacchati //
RRĀ, V.kh., 6, 5.2 punarmardyaṃ punaḥ pācyaṃ yāvadūrdhvaṃ na gacchati //
RRĀ, V.kh., 6, 8.1 punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa /
RRĀ, V.kh., 6, 8.1 punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa /
RRĀ, V.kh., 6, 10.2 samyaggajapuṭenaiva mardya pācyaṃ punaḥ punaḥ //
RRĀ, V.kh., 6, 10.2 samyaggajapuṭenaiva mardya pācyaṃ punaḥ punaḥ //
RRĀ, V.kh., 6, 14.1 secayed uddharet paścāt prakaṭaṃ drāvayetpunaḥ /
RRĀ, V.kh., 6, 14.2 śākapatradravaiḥ secyaṃ punardrāvyaṃ ca secayet //
RRĀ, V.kh., 6, 15.1 ityevaṃ saptadhā kuryātpunaḥ patrāṇi kārayet /
RRĀ, V.kh., 6, 19.2 yāmānte śoṣayedgharme punarmardya ca śoṣayet //
RRĀ, V.kh., 6, 20.1 ityevaṃ daśadhā kuryāttadgolaṃ nikṣipetpunaḥ /
RRĀ, V.kh., 6, 38.1 rasakaṃ ṭaṅkaṇaṃ paścātsiddhaṃ pūrvarasaṃ punaḥ /
RRĀ, V.kh., 6, 38.2 ṭaṅkaṇaṃ rasakaṃ tālaṃ kramād dadyāt punastrayam //
RRĀ, V.kh., 6, 41.1 dattvā mṛdā lipetsaṃdhiṃ deyaṃ gajapuṭaṃ punaḥ /
RRĀ, V.kh., 6, 47.1 āvartya cāndhamūṣāyāṃ samuddhṛtya tataḥ punaḥ /
RRĀ, V.kh., 6, 54.2 punastāpyaṃ punarlepyaṃ saptadhetthaṃ prayatnataḥ //
RRĀ, V.kh., 6, 54.2 punastāpyaṃ punarlepyaṃ saptadhetthaṃ prayatnataḥ //
RRĀ, V.kh., 6, 60.2 aṃdhamūṣāgataṃ dhāmyaṃ samuddhṛtya tataḥ punaḥ //
RRĀ, V.kh., 6, 61.2 ḍhālayecca punardrāvyamevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 6, 63.1 śatavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ /
RRĀ, V.kh., 6, 63.1 śatavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ /
RRĀ, V.kh., 6, 64.2 samuddhṛtya punardhāmyaṃ tataḥ patrāṇi kārayet //
RRĀ, V.kh., 6, 65.1 punarlepyaṃ punaḥ pācyaṃ punarāvartayet kramāt /
RRĀ, V.kh., 6, 65.1 punarlepyaṃ punaḥ pācyaṃ punarāvartayet kramāt /
RRĀ, V.kh., 6, 65.1 punarlepyaṃ punaḥ pācyaṃ punarāvartayet kramāt /
RRĀ, V.kh., 6, 68.2 liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet //
RRĀ, V.kh., 6, 69.1 punarlepyaṃ punaḥpācyaṃ yāvatkāṃsyaṃ kṣayaṃ vrajet /
RRĀ, V.kh., 6, 69.1 punarlepyaṃ punaḥpācyaṃ yāvatkāṃsyaṃ kṣayaṃ vrajet /
RRĀ, V.kh., 6, 78.1 punarmṛtkharpare pacyādgokṣīreṇa samāyutam /
RRĀ, V.kh., 6, 80.1 ityevaṃ ca punaḥ kuryātpītavarṇaṃ bhavettu tat /
RRĀ, V.kh., 6, 89.1 evaṃ punaḥ punaḥ śodhyaṃ yāvadbhavati nirmalam /
RRĀ, V.kh., 6, 89.1 evaṃ punaḥ punaḥ śodhyaṃ yāvadbhavati nirmalam /
RRĀ, V.kh., 6, 89.2 tataśca prakaṭaṃ dhāmyaṃ dattvā nāgaṃ punaḥ punaḥ //
RRĀ, V.kh., 6, 89.2 tataśca prakaṭaṃ dhāmyaṃ dattvā nāgaṃ punaḥ punaḥ //
RRĀ, V.kh., 6, 91.1 mūṣāyāṃ dhāmyamānaṃ tacchatavāraṃ punaḥ punaḥ /
RRĀ, V.kh., 6, 91.1 mūṣāyāṃ dhāmyamānaṃ tacchatavāraṃ punaḥ punaḥ /
RRĀ, V.kh., 6, 97.2 tato gandhaṃ ca nāgaṃ ca vāhayet ṣaḍguṇaṃ punaḥ //
RRĀ, V.kh., 6, 102.1 punaḥ svarṇena tulyena samāvartaṃ tu kārayet /
RRĀ, V.kh., 6, 102.2 punardviguṇahemnā tu triguṇena tataḥ punaḥ //
RRĀ, V.kh., 6, 102.2 punardviguṇahemnā tu triguṇena tataḥ punaḥ //
RRĀ, V.kh., 6, 111.1 kapotākhye puṭe pacyātpunarmardyaṃ punaḥ pacet /
RRĀ, V.kh., 6, 111.1 kapotākhye puṭe pacyātpunarmardyaṃ punaḥ pacet /
RRĀ, V.kh., 6, 114.2 tilaparṇīrasenaiva tatsūtaṃ cābhrakaṃ punaḥ //
RRĀ, V.kh., 6, 120.2 samuddhṛtya punarlepyamaṣṭamāṃśena tena vai //
RRĀ, V.kh., 6, 122.1 aṣṭamāṃśaṃ punardattvā pūrvakalkaṃ ca mardayet /
RRĀ, V.kh., 6, 123.2 evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam //
RRĀ, V.kh., 6, 123.2 evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam //
RRĀ, V.kh., 7, 27.1 ekaikaṃ vāhayetsūte dhāmyamāne punaḥ punaḥ /
RRĀ, V.kh., 7, 27.1 ekaikaṃ vāhayetsūte dhāmyamāne punaḥ punaḥ /
RRĀ, V.kh., 7, 29.2 bhāvayeddivasānpañca sūryatāpe punaḥ punaḥ //
RRĀ, V.kh., 7, 29.2 bhāvayeddivasānpañca sūryatāpe punaḥ punaḥ //
RRĀ, V.kh., 7, 31.1 tridinaṃ pācayeccullyāṃ kalkaṃ deyaṃ punaḥ punaḥ /
RRĀ, V.kh., 7, 31.1 tridinaṃ pācayeccullyāṃ kalkaṃ deyaṃ punaḥ punaḥ /
RRĀ, V.kh., 7, 37.1 drutaṃ sūtaṃ bhavetsākṣātpunastasmiṃśca dāpayet /
RRĀ, V.kh., 7, 37.2 pūrvavadbhāvitaṃ khoṭaṃ khoṭapādaṃ punaḥ punaḥ //
RRĀ, V.kh., 7, 37.2 pūrvavadbhāvitaṃ khoṭaṃ khoṭapādaṃ punaḥ punaḥ //
RRĀ, V.kh., 7, 38.2 evaṃ punaḥ punardeyaṃ piṣṭiṃ khoṭaṃ subhāvitam //
RRĀ, V.kh., 7, 38.2 evaṃ punaḥ punardeyaṃ piṣṭiṃ khoṭaṃ subhāvitam //
RRĀ, V.kh., 7, 45.2 pūrvāṃśaṃ drutasūtaṃ tu taṃ dattvā mardayetpunaḥ //
RRĀ, V.kh., 7, 46.2 ityevaṃ saptavārāṇi sūtaṃ dattvā punaḥ punaḥ //
RRĀ, V.kh., 7, 46.2 ityevaṃ saptavārāṇi sūtaṃ dattvā punaḥ punaḥ //
RRĀ, V.kh., 7, 63.2 ruddhvā dhāmyaṃ punarlepyaṃ tribhirvāraistu kāñcanam //
RRĀ, V.kh., 7, 70.1 nāgaṃ punaḥ punardeyamevaṃ deyaṃ puṭatrayam /
RRĀ, V.kh., 7, 70.1 nāgaṃ punaḥ punardeyamevaṃ deyaṃ puṭatrayam /
RRĀ, V.kh., 7, 73.3 vālukāyantramadhye tu jīrṇe vāpaṃ punaḥ kṣipet /
RRĀ, V.kh., 7, 80.2 samuddhṛtya punarmardyaṃ tadvadruddhvātha pācayet //
RRĀ, V.kh., 7, 81.1 tadvanmardyaṃ punaḥ pācyaṃ mriyate pāṇḍuro rasaḥ /
RRĀ, V.kh., 7, 86.2 yāvat sūtāvaśeṣaṃ syāttāvaddhāmyaṃ punaḥ punaḥ //
RRĀ, V.kh., 7, 86.2 yāvat sūtāvaśeṣaṃ syāttāvaddhāmyaṃ punaḥ punaḥ //
RRĀ, V.kh., 7, 87.1 pūrvacūrṇaṃ punardattvā tadvajjāryaṃ krameṇa tu /
RRĀ, V.kh., 7, 94.2 tanmadhye drutasūtaṃ ca punaḥ kanyāsu mardayet //
RRĀ, V.kh., 7, 99.1 punarmardyaṃ punaḥ pācyam evaṃ vārāṃścaturdaśa /
RRĀ, V.kh., 7, 99.1 punarmardyaṃ punaḥ pācyam evaṃ vārāṃścaturdaśa /
RRĀ, V.kh., 7, 103.2 punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa //
RRĀ, V.kh., 7, 103.2 punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa //
RRĀ, V.kh., 7, 104.1 taddeyaṃ drāvite svarṇe śatavāraṃ punaḥ punaḥ /
RRĀ, V.kh., 7, 104.1 taddeyaṃ drāvite svarṇe śatavāraṃ punaḥ punaḥ /
RRĀ, V.kh., 7, 106.2 drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭe tataḥ //
RRĀ, V.kh., 7, 108.1 punarmardyaṃ punaḥ pācyaṃ ṣaṣṭyādhikaśatatrayam /
RRĀ, V.kh., 7, 108.1 punarmardyaṃ punaḥ pācyaṃ ṣaṣṭyādhikaśatatrayam /
RRĀ, V.kh., 7, 112.1 karpūraṃ gaṃdhakaṃ caiva kiṃcitkiṃcitpunaḥ punaḥ /
RRĀ, V.kh., 7, 112.1 karpūraṃ gaṃdhakaṃ caiva kiṃcitkiṃcitpunaḥ punaḥ /
RRĀ, V.kh., 7, 115.1 jāyate stambhitaṃ golaṃ samuddhṛtyātha taṃ punaḥ /
RRĀ, V.kh., 7, 118.1 mardayetkanyakādrāvairdinamekaṃ tataḥ punaḥ /
RRĀ, V.kh., 7, 119.1 samuddhṛtya punastasminpūrvāṃśaṃ pūrvasūtakam /
RRĀ, V.kh., 7, 125.2 punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa //
RRĀ, V.kh., 7, 125.2 punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa //
RRĀ, V.kh., 8, 3.2 pacettasmātsamuddhṛtya punastadvacca mardayet //
RRĀ, V.kh., 8, 8.1 putrajīvotthatailena saptavāraṃ punaḥ punaḥ /
RRĀ, V.kh., 8, 8.1 putrajīvotthatailena saptavāraṃ punaḥ punaḥ /
RRĀ, V.kh., 8, 14.1 evaṃ punaḥ punaḥ pācyaṃ pūrvakalkena saṃyutam /
RRĀ, V.kh., 8, 14.1 evaṃ punaḥ punaḥ pācyaṃ pūrvakalkena saṃyutam /
RRĀ, V.kh., 8, 37.1 evaṃ punaḥ punas tāpyam ekaviṃśativārakam /
RRĀ, V.kh., 8, 37.1 evaṃ punaḥ punas tāpyam ekaviṃśativārakam /
RRĀ, V.kh., 8, 55.1 anena kramayogena tīkṣṇaṃ deyaṃ punaḥ punaḥ /
RRĀ, V.kh., 8, 55.1 anena kramayogena tīkṣṇaṃ deyaṃ punaḥ punaḥ /
RRĀ, V.kh., 8, 57.2 saptāhaṃ tena mūtreṇa bhāvayitvā tataḥ punaḥ //
RRĀ, V.kh., 8, 61.1 punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa /
RRĀ, V.kh., 8, 61.1 punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa /
RRĀ, V.kh., 8, 62.1 yathā vaṅgābhrakenaiva tathā nāgābhrakaiḥ punaḥ /
RRĀ, V.kh., 8, 84.2 punarmardyaṃ punaḥ pācyamevaṃ saptavidhe kṛte //
RRĀ, V.kh., 8, 84.2 punarmardyaṃ punaḥ pācyamevaṃ saptavidhe kṛte //
RRĀ, V.kh., 8, 88.1 dinaikaṃ bhūdhare pacyātpunarliptvā ca pācayet /
RRĀ, V.kh., 8, 93.2 tena liptaṃ tāmrapatraṃ dhāmyaṃ mūṣāgataṃ punaḥ //
RRĀ, V.kh., 8, 94.1 patraṃ kṛtvā pralipyātha tadvad dhāmyaṃ punaḥ punaḥ /
RRĀ, V.kh., 8, 94.1 patraṃ kṛtvā pralipyātha tadvad dhāmyaṃ punaḥ punaḥ /
RRĀ, V.kh., 8, 96.2 tāmrapatrāṇi saṃlipya drāvayetpattrayetpunaḥ //
RRĀ, V.kh., 8, 109.2 dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet //
RRĀ, V.kh., 8, 110.2 ityevaṃ pañcadhā kuryāt sattvaṃ dattvā punaḥ punaḥ //
RRĀ, V.kh., 8, 110.2 ityevaṃ pañcadhā kuryāt sattvaṃ dattvā punaḥ punaḥ //
RRĀ, V.kh., 8, 119.2 mṛlliptakācakūpyāntaḥ kṣiptvā tasyāṃ kṣipetpunaḥ //
RRĀ, V.kh., 8, 121.1 sābuṇīsattvapādāṃśaṃ dattvā piṣṭvā pacetpunaḥ /
RRĀ, V.kh., 8, 123.1 ityevaṃ saptadhā pācyaṃ samaṃ taile punaḥ punaḥ /
RRĀ, V.kh., 8, 123.1 ityevaṃ saptadhā pācyaṃ samaṃ taile punaḥ punaḥ /
RRĀ, V.kh., 8, 141.1 gharṣayan lavaṇāmlābhyāṃ dhāmyamagnau punaḥ pacet /
RRĀ, V.kh., 9, 15.0 milatyeva na saṃdeho dhāmyamānaṃ punaḥ punaḥ //
RRĀ, V.kh., 9, 15.0 milatyeva na saṃdeho dhāmyamānaṃ punaḥ punaḥ //
RRĀ, V.kh., 9, 18.1 samuddhṛtya punardeyaṃ kācaṃ vā nṛkapālakam /
RRĀ, V.kh., 9, 19.1 hemnā milati tadvajram ityevaṃ melayetpunaḥ /
RRĀ, V.kh., 9, 23.2 yāvajjīrṇaṃ dhamettāvatpunaḥ svarṇaṃ ca dāpayet //
RRĀ, V.kh., 9, 27.1 stokaṃ stokaṃ kṣipettasmindhmāte jīrṇe punaḥ punaḥ /
RRĀ, V.kh., 9, 27.1 stokaṃ stokaṃ kṣipettasmindhmāte jīrṇe punaḥ punaḥ /
RRĀ, V.kh., 9, 38.1 cūrṇaṃ ruddhvā dhamed gāḍhaṃ tatkhoṭaṃ mardayetpunaḥ /
RRĀ, V.kh., 9, 48.2 abhrake caṇakadrāvaṃ jīrṇe jīrṇe kṣipetpunaḥ //
RRĀ, V.kh., 9, 52.1 tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ /
RRĀ, V.kh., 9, 71.1 samuddhṛtya punastasmin śuddhasūtaṃ samaṃ kṣipet /
RRĀ, V.kh., 9, 88.1 ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet /
RRĀ, V.kh., 9, 89.2 ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet //
RRĀ, V.kh., 9, 96.1 punarmardyaṃ punaḥ pācyam ekaviṃśativārakam /
RRĀ, V.kh., 9, 96.1 punarmardyaṃ punaḥ pācyam ekaviṃśativārakam /
RRĀ, V.kh., 9, 98.3 pādāṃśena punastasmin bhasmasūtaṃ niyojayet //
RRĀ, V.kh., 9, 106.2 anena pūrvakhoṭaṃ tu drutaṃ vāpyaṃ punaḥ punaḥ //
RRĀ, V.kh., 9, 106.2 anena pūrvakhoṭaṃ tu drutaṃ vāpyaṃ punaḥ punaḥ //
RRĀ, V.kh., 9, 111.2 gopittena punarmardyaṃ deyaṃ puṭacaturdaśa //
RRĀ, V.kh., 9, 126.1 athavā mārite tasmin jāraṇaṃ sārayetpunaḥ /
RRĀ, V.kh., 10, 2.1 tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ /
RRĀ, V.kh., 10, 8.1 samuddhṛtya punaścāmlairmardyaṃ ruddhvā puṭe pacet /
RRĀ, V.kh., 10, 11.2 punarmardyaṃ punaḥ pācyaṃ yāvadvārāṃścaturdaśa //
RRĀ, V.kh., 10, 11.2 punarmardyaṃ punaḥ pācyaṃ yāvadvārāṃścaturdaśa //
RRĀ, V.kh., 10, 14.2 ruddhvā gajapuṭe pacyāt pādāṃśaṃ gaṃdhakaṃ punaḥ //
RRĀ, V.kh., 10, 76.2 saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ /
RRĀ, V.kh., 10, 88.1 śoṣayecca punardeyaṃ bhūnāgānāṃ palatrayam /
RRĀ, V.kh., 10, 88.2 tadvanmardyaṃ punaḥ śoṣyaṃ pācayenmandavahninā //
RRĀ, V.kh., 11, 23.2 tatpiṣṭaḥ pātayedyantre cordhvapātanake punaḥ //
RRĀ, V.kh., 11, 24.2 pātayenmardayeccaiva tāmraṃ dattvā punaḥ punaḥ /
RRĀ, V.kh., 11, 24.2 pātayenmardayeccaiva tāmraṃ dattvā punaḥ punaḥ /
RRĀ, V.kh., 12, 4.2 dīpāgninā dinaṃ pacyānmukhamudghāṭayetpunaḥ //
RRĀ, V.kh., 12, 7.1 saptāhaṃ cūrṇitaṃ gaṃdhaṃ taṃ gaṃdhaṃ jārayetpunaḥ /
RRĀ, V.kh., 12, 9.1 pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet /
RRĀ, V.kh., 12, 12.2 jāritaṃ syātpunarbījaṃ dattvā jāryaṃ ca pūrvavat /
RRĀ, V.kh., 12, 12.3 jārayecca punastadvadevaṃ jāryaṃ samaṃ kramāt //
RRĀ, V.kh., 12, 14.2 sāritaṃ tatpunarmardyaṃ pūrvavad biḍasaṃyutam //
RRĀ, V.kh., 12, 16.1 punastaṃ jārayettadvattathaiva pratisārayet /
RRĀ, V.kh., 12, 16.2 triguṇena tu bījena pūrvavajjārayetpunaḥ //
RRĀ, V.kh., 12, 18.2 punardivyauṣadhīdrāvairmardyaṃ pācyaṃ dināvadhi /
RRĀ, V.kh., 12, 18.3 ityevaṃ ca punaḥ kuryātsūto baddhamukho bhavet //
RRĀ, V.kh., 12, 41.2 ekaikenaikavāraṃ ca dattvā tadbhāvayetpunaḥ //
RRĀ, V.kh., 12, 60.1 anena kramayogena cāryaṃ jāryaṃ punaḥ punaḥ /
RRĀ, V.kh., 12, 60.1 anena kramayogena cāryaṃ jāryaṃ punaḥ punaḥ /
RRĀ, V.kh., 12, 66.2 kṛtvā jāryaṃ punastadvaccārayecca tridhā punaḥ //
RRĀ, V.kh., 12, 66.2 kṛtvā jāryaṃ punastadvaccārayecca tridhā punaḥ //
RRĀ, V.kh., 12, 67.1 ityevaṃ ca punaḥ sāryaṃ punaḥ sāryaṃ ca jārayet /
RRĀ, V.kh., 12, 67.1 ityevaṃ ca punaḥ sāryaṃ punaḥ sāryaṃ ca jārayet /
RRĀ, V.kh., 13, 14.1 ityevaṃ ca punaḥ kuryāttridhā sattvaṃ vimuñcati /
RRĀ, V.kh., 13, 102.1 sthitaṃ gharme punastasmin drutaṃ nāgaṃ vinikṣipet /
RRĀ, V.kh., 14, 9.1 hastenaiva bhavedyāvat sudhautaṃ pāradaṃ punaḥ /
RRĀ, V.kh., 14, 10.1 ajīrṇe ca punarmardyamamlaṃ dattvā dināvadhi /
RRĀ, V.kh., 14, 16.1 caturthāṃśaṃ tato grāsaṃ grāsaṃ deyaṃ samaṃ punaḥ /
RRĀ, V.kh., 14, 22.1 āvartya dvaṃdvaliptāyāṃ mūṣāyāmandhitaṃ punaḥ /
RRĀ, V.kh., 14, 22.2 samuddhṛtya punardhāmyaṃ mūṣāyāṃ prakaṭaṃ dhamet //
RRĀ, V.kh., 14, 23.2 svarṇaśeṣaṃ bhavedyāvattāvatpācyaṃ ca tatpunaḥ //
RRĀ, V.kh., 14, 24.2 tāpyasattvena tāmreṇa dvaṃdvamevaṃ punaḥ punaḥ //
RRĀ, V.kh., 14, 24.2 tāpyasattvena tāmreṇa dvaṃdvamevaṃ punaḥ punaḥ //
RRĀ, V.kh., 14, 32.2 ityevaṃ ṣoḍaśaguṇaṃ gaṃdhaṃ jāryaṃ punaḥ punaḥ //
RRĀ, V.kh., 14, 32.2 ityevaṃ ṣoḍaśaguṇaṃ gaṃdhaṃ jāryaṃ punaḥ punaḥ //
RRĀ, V.kh., 14, 45.1 jārayecca punaḥ sūte kacchapākhye viḍānvite /
RRĀ, V.kh., 14, 48.2 sveditaṃ ca punarmardyaṃ tadvadruddhvā dhamed dṛḍham //
RRĀ, V.kh., 14, 49.1 kukkuṭāṇḍanibhaṃ baddhaṃ jāyate cūrṇayetpunaḥ /
RRĀ, V.kh., 14, 49.2 brahmapuṣpadravamardyaṃ dinaikaṃ cāndhayetpunaḥ //
RRĀ, V.kh., 14, 55.2 yāvatsvarṇāvaśeṣaṃ syād arkāyāṃ dāpayetpunaḥ //
RRĀ, V.kh., 14, 56.2 ityevaṃ ca punaḥ kuryājjāyate svarṇabījakam //
RRĀ, V.kh., 14, 75.2 anenaiva tu bījena sārayejjārayetpunaḥ //
RRĀ, V.kh., 14, 87.2 sāritaṃ jārayetpaścāt punaḥ sāryaṃ ca jārayet //
RRĀ, V.kh., 14, 103.2 amlapiṣṭaṃ puṭe pācyaṃ pañcavāraṃ punaḥ punaḥ //
RRĀ, V.kh., 14, 103.2 amlapiṣṭaṃ puṭe pācyaṃ pañcavāraṃ punaḥ punaḥ //
RRĀ, V.kh., 15, 4.2 jīrṇe nāge punardeyam evaṃ vāratrayaṃ śanaiḥ /
RRĀ, V.kh., 15, 8.2 punarmardyaṃ punaḥ pācyaṃ yāvaddvādaśavārakam //
RRĀ, V.kh., 15, 8.2 punarmardyaṃ punaḥ pācyaṃ yāvaddvādaśavārakam //
RRĀ, V.kh., 15, 10.1 drutaṃ ca vāpayettaṃ tu saptavāraṃ punaḥ punaḥ /
RRĀ, V.kh., 15, 10.1 drutaṃ ca vāpayettaṃ tu saptavāraṃ punaḥ punaḥ /
RRĀ, V.kh., 15, 17.1 tāpyasattvābhrayoḥ sattvaṃ dvaṃdvitaṃ drāvayetpunaḥ /
RRĀ, V.kh., 15, 20.1 bhāvitaṃ saptavārāṇi śoṣyaṃ peṣyaṃ punaḥ punaḥ /
RRĀ, V.kh., 15, 20.1 bhāvitaṃ saptavārāṇi śoṣyaṃ peṣyaṃ punaḥ punaḥ /
RRĀ, V.kh., 15, 24.2 pūrvadvaṃdvitakhoṭasya drāvitasya punaḥ punaḥ //
RRĀ, V.kh., 15, 24.2 pūrvadvaṃdvitakhoṭasya drāvitasya punaḥ punaḥ //
RRĀ, V.kh., 15, 29.2 drutaṃ yāvatsamuddhṛtya liptvā mūṣāṃ punardhamet //
RRĀ, V.kh., 15, 49.2 evaṃ punaḥ punarjāryaṃ gandhanāgadrutiḥ kramāt //
RRĀ, V.kh., 15, 49.2 evaṃ punaḥ punarjāryaṃ gandhanāgadrutiḥ kramāt //
RRĀ, V.kh., 15, 51.2 jīrṇe bījaṃ punardattvā drāvyaṃ garbhe'tha jārayet //
RRĀ, V.kh., 15, 54.1 sakṣaudraṃ pūrvasūtena dvātriṃśāṃśena tatpunaḥ /
RRĀ, V.kh., 15, 61.2 sarvaṃ ca marditaṃ khoṭaṃ kṛtvā dhāmyaṃ punaḥ punaḥ //
RRĀ, V.kh., 15, 61.2 sarvaṃ ca marditaṃ khoṭaṃ kṛtvā dhāmyaṃ punaḥ punaḥ //
RRĀ, V.kh., 15, 76.2 jīrṇe jīrṇe punardeyaṃ pratisattvaṃ krameṇa vai //
RRĀ, V.kh., 15, 82.1 pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet /
RRĀ, V.kh., 15, 82.2 tadvajjāryaṃ puṭenaiva punardeyaṃ ca gaṃdhakam //
RRĀ, V.kh., 15, 96.1 gharme dinatrayaṃ yāvat śoṣyaṃ peṣyaṃ punaḥ punaḥ /
RRĀ, V.kh., 15, 96.1 gharme dinatrayaṃ yāvat śoṣyaṃ peṣyaṃ punaḥ punaḥ /
RRĀ, V.kh., 15, 104.2 anena kramayogena drāvyaṃ jāryaṃ punaḥ punaḥ /
RRĀ, V.kh., 15, 104.2 anena kramayogena drāvyaṃ jāryaṃ punaḥ punaḥ /
RRĀ, V.kh., 15, 106.1 lepayenmadhunāktena sahasrāṃśena tatpunaḥ /
RRĀ, V.kh., 15, 110.1 jārayettriguṇaṃ tasya bījaṃ yadraṃjakaṃ punaḥ /
RRĀ, V.kh., 15, 110.2 samaṃ jāryaṃ punaḥ jāryaṃ pakvabījena vai kramāt //
RRĀ, V.kh., 15, 120.1 jīrṇe bījaṃ punardrāvyaṃ jārayed drāvayetpunaḥ /
RRĀ, V.kh., 15, 120.1 jīrṇe bījaṃ punardrāvyaṃ jārayed drāvayetpunaḥ /
RRĀ, V.kh., 16, 6.2 dhāryaṃ bhāṇḍe kṣipettasmin sajīvā bhūlatā punaḥ //
RRĀ, V.kh., 16, 31.1 evaṃ punaḥ punaḥ kuryāt liptvā mūṣāgataṃ puṭam /
RRĀ, V.kh., 16, 31.1 evaṃ punaḥ punaḥ kuryāt liptvā mūṣāgataṃ puṭam /
RRĀ, V.kh., 16, 40.2 guhyasūtaṃ punastulyaṃ dattvā tasmindinatrayam //
RRĀ, V.kh., 16, 43.1 ardhayāmātsamuddhṛtya vyāghrīkaṃdadravaiḥ punaḥ /
RRĀ, V.kh., 16, 46.2 ruddhvā laghupuṭaiḥ pacyādviṃśadvāraṃ punaḥ punaḥ //
RRĀ, V.kh., 16, 46.2 ruddhvā laghupuṭaiḥ pacyādviṃśadvāraṃ punaḥ punaḥ //
RRĀ, V.kh., 16, 50.2 evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam //
RRĀ, V.kh., 16, 50.2 evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam //
RRĀ, V.kh., 16, 57.2 anena lepayetsvarṇapatraṃ śatapalaṃ punaḥ //
RRĀ, V.kh., 16, 66.1 tāraṃ dattvā ṣaḍaṃśena punastadvacca mardayet /
RRĀ, V.kh., 16, 66.2 sarvatulyaṃ punaḥ sūtaṃ dattvā tatraiva mardayet //
RRĀ, V.kh., 16, 76.2 samuddhṛtya punarmardyamamlavargeṇa saṃyutam //
RRĀ, V.kh., 16, 87.1 samuddhṛtya punarlepyaṃ tadgolaṃ nigalena ca /
RRĀ, V.kh., 16, 88.1 punaśca lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet /
RRĀ, V.kh., 16, 114.2 dattvā mardyaṃ punastadvadyaṃtre pacyāt samuddharet //
RRĀ, V.kh., 16, 115.1 evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /
RRĀ, V.kh., 16, 115.1 evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /
RRĀ, V.kh., 16, 117.1 evaṃ punaḥ punarjāryaṃ yathāśakti krameṇa vai /
RRĀ, V.kh., 16, 117.1 evaṃ punaḥ punarjāryaṃ yathāśakti krameṇa vai /
RRĀ, V.kh., 17, 2.2 gharme śoṣyāṇi saptāhaṃ liptvā liptvā punaḥ punaḥ //
RRĀ, V.kh., 17, 2.2 gharme śoṣyāṇi saptāhaṃ liptvā liptvā punaḥ punaḥ //
RRĀ, V.kh., 17, 6.1 ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ /
RRĀ, V.kh., 17, 6.1 ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ /
RRĀ, V.kh., 17, 34.2 daśavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ //
RRĀ, V.kh., 17, 34.2 daśavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ //
RRĀ, V.kh., 17, 35.2 yāvat tad dravatāṃ yāti tāvaddeyaṃ punaḥ punaḥ /
RRĀ, V.kh., 17, 35.2 yāvat tad dravatāṃ yāti tāvaddeyaṃ punaḥ punaḥ /
RRĀ, V.kh., 17, 36.2 śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ prayatnataḥ //
RRĀ, V.kh., 17, 37.2 tatpunarjāyate baddho vāpo deyaḥ punaḥ punaḥ //
RRĀ, V.kh., 17, 37.2 tatpunarjāyate baddho vāpo deyaḥ punaḥ punaḥ //
RRĀ, V.kh., 17, 37.2 tatpunarjāyate baddho vāpo deyaḥ punaḥ punaḥ //
RRĀ, V.kh., 17, 52.1 anena drāvite hemni vāpo deyaḥ punaḥ punaḥ /
RRĀ, V.kh., 17, 52.1 anena drāvite hemni vāpo deyaḥ punaḥ punaḥ /
RRĀ, V.kh., 17, 53.2 lolitaṃ bhāvayed gharme kṣīrakandadravaiḥ punaḥ //
RRĀ, V.kh., 17, 57.1 gaṃdhakaṃ raktalavaṇaṃ tulyaṃ deyaṃ punaḥ punaḥ /
RRĀ, V.kh., 17, 57.1 gaṃdhakaṃ raktalavaṇaṃ tulyaṃ deyaṃ punaḥ punaḥ /
RRĀ, V.kh., 18, 4.2 dravaḥ punaḥ punardeyo yāvadyāmatrayaṃ bhavet //
RRĀ, V.kh., 18, 4.2 dravaḥ punaḥ punardeyo yāvadyāmatrayaṃ bhavet //
RRĀ, V.kh., 18, 59.2 punaśca melayettadvat sarvavajjārayettataḥ //
RRĀ, V.kh., 18, 66.2 atha bījaistridhā sāryaṃ jārayetsārayetpunaḥ //
RRĀ, V.kh., 18, 69.2 sārayet pakvabījena tridhā taṃ jārayetpunaḥ //
RRĀ, V.kh., 18, 70.1 punaḥ sāryaṃ punarjāryam evaṃ vāratraye kṛte /
RRĀ, V.kh., 18, 70.1 punaḥ sāryaṃ punarjāryam evaṃ vāratraye kṛte /
RRĀ, V.kh., 18, 72.1 tridhā sāryaṃ punarjāryam evaṃ vāracatuṣṭayam /
RRĀ, V.kh., 18, 77.1 jāraṇā sāraṇā kāryā punaḥ sāraṇajāraṇe /
RRĀ, V.kh., 18, 90.1 garbhadrāvaṇakaṃ bījaṃ drāvitaṃ jārayetpunaḥ /
RRĀ, V.kh., 18, 91.2 pūrvavatkramayogena kāṃtahemno drutiḥ punaḥ //
RRĀ, V.kh., 18, 95.2 sāraṇā yatra yatroktā vijñeyā vārtikaiḥ punaḥ //
RRĀ, V.kh., 18, 104.1 evaṃ punaḥ punarjāryaṃ vyomasatvāyasaṃ phaṇī /
RRĀ, V.kh., 18, 104.1 evaṃ punaḥ punarjāryaṃ vyomasatvāyasaṃ phaṇī /
RRĀ, V.kh., 18, 104.2 pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ //
RRĀ, V.kh., 18, 107.2 pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ //
RRĀ, V.kh., 18, 117.2 ityevaṃ ca punaḥ kuryātsāraṇāṃ koṭivedhake //
RRĀ, V.kh., 18, 136.2 ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ //
RRĀ, V.kh., 18, 156.2 anena kramayogena samabījaṃ samaṃ punaḥ //
RRĀ, V.kh., 18, 157.2 mūṣāyantre tato jāryaṃ svedanena punaḥ punaḥ //
RRĀ, V.kh., 18, 157.2 mūṣāyantre tato jāryaṃ svedanena punaḥ punaḥ //
RRĀ, V.kh., 18, 165.2 punastalliptamūṣāyāṃ kṣiptvā vajreṇa saṃyutam /
RRĀ, V.kh., 18, 166.1 svarṇadvaṃdvitavajraṃ vā jārayettatpunaḥ punaḥ /
RRĀ, V.kh., 18, 166.1 svarṇadvaṃdvitavajraṃ vā jārayettatpunaḥ punaḥ /
RRĀ, V.kh., 18, 179.2 anena kramayogena punaḥ sāraṇajāraṇā //
RRĀ, V.kh., 18, 181.1 punaśca trividhā kāryā sāraṇājjāraṇā kramāt /
RRĀ, V.kh., 19, 27.2 māsamātrātsamuddhṛtya chāyāyāṃ śoṣayetpunaḥ //
RRĀ, V.kh., 19, 36.2 chāyāśuṣkāḥ śubhāḥ protyās tāmrasūtreṇa vai punaḥ //
RRĀ, V.kh., 19, 51.2 tataḥ suśītalaṃ kṛtvā jalena cālayetpunaḥ //
RRĀ, V.kh., 19, 59.2 punastāpyaṃ punaḥ secyaṃ dravo yāvadviśuṣyati /
RRĀ, V.kh., 19, 59.2 punastāpyaṃ punaḥ secyaṃ dravo yāvadviśuṣyati /
RRĀ, V.kh., 19, 70.2 śoṣyaṃ peṣyaṃ punarbhāvyam evaṃ gharme trisaptadhā //
RRĀ, V.kh., 19, 73.2 tat ḍhālyaṃ triphalākvāthe punastadvacca vāpayet //
RRĀ, V.kh., 19, 74.2 drāvitaṃ ca punarḍhālyaṃ nṛmūtre vaṅgatāṃ vrajet //
RRĀ, V.kh., 19, 78.1 pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet /
RRĀ, V.kh., 19, 95.1 vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham /
RRĀ, V.kh., 19, 100.1 campakaṃ ketakīmallījātīpuṣpāṇi tatpunaḥ /
RRĀ, V.kh., 19, 108.1 anyapātre vinikṣipya śītalaṃ tatpunaḥ pacet /
RRĀ, V.kh., 19, 110.2 kṣiptvā tasya mukhaṃ ruddhvā tanmajjābhirmṛdā punaḥ //
RRĀ, V.kh., 19, 128.1 vajrīkṣīreṇa saṃyuktaṃ śuddhaṃ vastraṃ punaḥ punaḥ /
RRĀ, V.kh., 19, 128.1 vajrīkṣīreṇa saṃyuktaṃ śuddhaṃ vastraṃ punaḥ punaḥ /
RRĀ, V.kh., 20, 6.1 tridinaṃ mardayetkhalve mūtraṃ dattvā punaḥ punaḥ /
RRĀ, V.kh., 20, 6.1 tridinaṃ mardayetkhalve mūtraṃ dattvā punaḥ punaḥ /
RRĀ, V.kh., 20, 21.1 uddhṛtya grāhayeccakrādrasarājaṃ punaḥ punaḥ /
RRĀ, V.kh., 20, 21.1 uddhṛtya grāhayeccakrādrasarājaṃ punaḥ punaḥ /
RRĀ, V.kh., 20, 25.2 tadgolaṃ pūrvavatpācyaṃ punarādāya mardayet //
RRĀ, V.kh., 20, 26.1 punaḥ pācyaṃ punarmardyam ūrdhvādhaḥsthaṃ prayatnataḥ /
RRĀ, V.kh., 20, 26.1 punaḥ pācyaṃ punarmardyam ūrdhvādhaḥsthaṃ prayatnataḥ /
RRĀ, V.kh., 20, 52.1 samuddhṛtya punarmardyaṃ pūrvakaṃdadravais tryaham /
RRĀ, V.kh., 20, 54.1 karīṣāgnau dinaṃ pacyātpūrvavanmardayetpunaḥ /
RRĀ, V.kh., 20, 57.2 dinaṃ tadvatpuṭe pacyātpunarmardyaṃ ca pācayet /
RRĀ, V.kh., 20, 61.1 grāso deyo yathāśaktyā pūrvavanmārayetpunaḥ /
RRĀ, V.kh., 20, 64.2 ruddhvā gajapuṭe pacyātpunarutthāpya lepayet //
RRĀ, V.kh., 20, 70.3 punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet //
RRĀ, V.kh., 20, 70.3 punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet //
RRĀ, V.kh., 20, 74.2 tattāraṃ padmarāgābhaṃ jāyate drāvayetpunaḥ //
RRĀ, V.kh., 20, 103.2 yadā na grasate tasmādvaṭī deyā punaḥ punaḥ //
RRĀ, V.kh., 20, 103.2 yadā na grasate tasmādvaṭī deyā punaḥ punaḥ //
RRĀ, V.kh., 20, 107.1 śuddhanāgaṃ drutaṃ kṣepyaṃ taile eraṇḍake punaḥ /
RRĀ, V.kh., 20, 107.2 drāvyaṃ drāvyaṃ punaḥ kṣepyaṃ yāvadvāraṃ śṛtaṃ bhavet //
RRĀ, V.kh., 20, 108.1 punastasmindrute deyā vaṭikā vaḍavāmukhā /
RRĀ, V.kh., 20, 109.2 yadā na grasate tasmād vaṭī deyā punaḥ punaḥ //
RRĀ, V.kh., 20, 109.2 yadā na grasate tasmād vaṭī deyā punaḥ punaḥ //
RRĀ, V.kh., 20, 119.1 grasate bhārasaṃkhyā tu mūṣā lepyā punaḥ punaḥ /
RRĀ, V.kh., 20, 119.1 grasate bhārasaṃkhyā tu mūṣā lepyā punaḥ punaḥ /
Rasendracintāmaṇi
RCint, 1, 5.2 śiṣyāsta eva racayanti guroḥpuro ye śeṣāḥ punastadubhayābhinayaṃ bhajante //
RCint, 1, 11.1 ekāntātyantataśca punaste hyupāyāḥ khalu hariharabrahmāṇa iva tulyā eva sambhavanti /
RCint, 1, 13.0 tatrādyayoḥ kevalaṃ pakvakaṣāyāṇāmapi kathañcana sādhyatvāccarame tu punarbhogalolupānām apyadhikāritvāttābhyāṃ samīcīno'yamiti kasya na pratibhāti //
RCint, 2, 17.0 prakāro'yam adhoyantreṇaiva sidhyati na punarūrdhvayantreṇa //
RCint, 2, 28.1 kṛtvā parpaṭamucitaṃ taduparyādhāya tadvadeva punaḥ /
RCint, 3, 2.2 kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ //
RCint, 3, 8.1 mardayenmūrchayetsūtaṃ punarutthāpya saptaśaḥ /
RCint, 3, 81.1 adhikastolitaścetsyātpunaḥ svedyaḥ samāvadhi /
RCint, 3, 159.2 sārito jāritaścaiva punaḥ sāritajāritaḥ /
RCint, 3, 159.4 ityādīni karmāṇi punaḥ kevalamīśvarānugrahasādhyatvānna prapañcitāni //
RCint, 3, 164.2 bhāvayeddivasān pañca sūryatāpe punaḥ punaḥ //
RCint, 3, 164.2 bhāvayeddivasān pañca sūryatāpe punaḥ punaḥ //
RCint, 3, 166.1 tridinaṃ pācayeccullyāṃ kalko deyaḥ punaḥ punaḥ /
RCint, 3, 166.1 tridinaṃ pācayeccullyāṃ kalko deyaḥ punaḥ punaḥ /
RCint, 4, 19.2 punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ //
RCint, 4, 19.2 punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ //
RCint, 4, 34.0 aruṇasya punar amṛtīkaraṇena guṇavṛddhivarṇahānastaḥ //
RCint, 4, 38.2 dravati punaḥ saṃsthānaṃ bhajate gaganaṃ na kāle'pi //
RCint, 5, 6.1 gandhakasya ca pādāṃśaṃ dattvā ca ṭaṅkaṇaṃ punaḥ /
RCint, 5, 7.2 tataḥ sūryāvarttarasaṃ punardattvā pacecchanaiḥ //
RCint, 5, 10.2 anayorgandhakaṃ bhāvyaṃ tribhirvārais tataḥ punaḥ //
RCint, 6, 2.2 vinighnanti jarāvyādhīn rasayuktāni kiṃ punaḥ //
RCint, 6, 10.2 liptvā pratāpya nirguṇḍīrase siñcetpunaḥ punaḥ /
RCint, 6, 10.2 liptvā pratāpya nirguṇḍīrase siñcetpunaḥ punaḥ /
RCint, 6, 24.3 punaḥ puṭe trivāraṃ tanmlecchato nāgahānaye //
RCint, 6, 26.2 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //
RCint, 6, 26.2 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //
RCint, 6, 28.2 gandhaḥ punaḥ punardeyo mriyate daśabhiḥ puṭaiḥ //
RCint, 6, 28.2 gandhaḥ punaḥ punardeyo mriyate daśabhiḥ puṭaiḥ //
RCint, 6, 30.2 atra sūtarakṣārthaṃ gandhaḥ punar adhiko deyaḥ //
RCint, 6, 48.2 dravībhūte punastasmin cūrṇānyetāni dāpayet //
RCint, 6, 54.2 puṭetpunaḥ samuddhṛtya taddraveṇa vimardayet /
RCint, 6, 55.1 lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale /
RCint, 6, 65.3 tadā lauhaṃ mṛtaṃ vidyādanyathā mārayetpunaḥ //
RCint, 6, 69.2 secayettaptataptaṃ ca saptavāraṃ punaḥ punaḥ //
RCint, 6, 69.2 secayettaptataptaṃ ca saptavāraṃ punaḥ punaḥ //
RCint, 7, 60.2 taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //
RCint, 8, 32.2 dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram //
RCint, 8, 65.2 na samyaggalitaṃ yattu tenaiva vidhinā punaḥ //
RCint, 8, 131.1 yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa /
RCint, 8, 168.1 daśakṛṣṇalaparimāṇaṃ śaktivayobhedam ākalayya punaḥ /
RCint, 8, 169.1 samamasṛṇāmalapātre lauhe lauhena mardayecca punaḥ /
RCint, 8, 186.2 yāvattadaṣṭamāṣaṃ na vardhayet punarito 'pyadhikam //
RCint, 8, 199.2 puṭapākena viśuddhaṃ śuddhaṃ syādabhrakaṃ tu punaḥ //
RCint, 8, 207.1 eteṣāṃ kārṣikaṃ cūrṇaṃ gṛhītvā vāriṇā punaḥ /
RCint, 8, 228.1 prakṣipyoddhṛtamāvānaṃ punastatprakṣipedrase /
Rasendracūḍāmaṇi
RCūM, 4, 46.2 mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ //
RCūM, 4, 47.1 cakrāntena punaḥ kṛtvā palapramitapāradaiḥ /
RCūM, 4, 53.2 mṛtasya punarudbhūtiḥ sā coktotthāpanākhyayā //
RCūM, 4, 93.2 samukhā nirmukhā ceti jāraṇā dvividhā punaḥ //
RCūM, 5, 133.1 sattvapātanagolāṃśca pañca pañca punaḥ punaḥ /
RCūM, 5, 133.1 sattvapātanagolāṃśca pañca pañca punaḥ punaḥ /
RCūM, 10, 25.2 punarviṃśativārāṇi triphalotthakaṣāyataḥ //
RCūM, 10, 44.1 evameva punaḥ kiṭṭaṃ dhmātvā sattvaṃ samāharet /
RCūM, 10, 45.2 samyag drutaṃ samāhṛtya dvivāraṃ pradhamet punaḥ //
RCūM, 10, 59.4 svedakledavadhānvrajanti ca punardhmātāśca sattvāni te //
RCūM, 10, 95.2 karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ //
RCūM, 12, 28.2 bhairavastu punaḥ prāha doṣo doṣe'sti sarvathā //
RCūM, 12, 61.1 punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca /
RCūM, 14, 33.1 jātasīsakṣayaṃ yāvaddhamettāvat punaḥ punaḥ /
RCūM, 14, 33.1 jātasīsakṣayaṃ yāvaddhamettāvat punaḥ punaḥ /
RCūM, 14, 41.2 kṣālitaṃ ca punaḥ kṛṣṇametanmlecchakatāmrakam //
RCūM, 14, 111.2 punaśca pūrvavad dhmātvā mārayedakhilāyasam //
RCūM, 14, 168.1 suvarṇarītikācūrṇaṃ bhakṣitaṃ viṣṭhitaṃ punaḥ /
RCūM, 15, 13.2 snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ /
RCūM, 15, 53.2 punar āpyāyanaṃ prāpya na syāt ṣaṇḍho bhavedbalī //
RCūM, 16, 25.1 sāvaśeṣe punargrāse saviḍaṃ svedayetpunaḥ /
RCūM, 16, 25.1 sāvaśeṣe punargrāse saviḍaṃ svedayetpunaḥ /
RCūM, 16, 44.2 nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ //
RCūM, 16, 84.3 grāsājīrṇarasaṃ pātya punaḥ saṃdīpya jārayet //
Rasendrasārasaṃgraha
RSS, 1, 30.3 punarmardyaṃ punaḥ pācyaṃ saptavāraṃ viśuddhaye //
RSS, 1, 30.3 punarmardyaṃ punaḥ pācyaṃ saptavāraṃ viśuddhaye //
RSS, 1, 73.2 mardito bhṛṅgajadrāvair dinaikaṃ cālayet punaḥ /
RSS, 1, 83.1 vilipya tailairvartiṃ tām eraṇḍotthaiḥ punaḥ punaḥ /
RSS, 1, 83.1 vilipya tailairvartiṃ tām eraṇḍotthaiḥ punaḥ punaḥ /
RSS, 1, 84.1 kṛṣṇabhasma bhavettacca punarmardyaṃ niyāmakaiḥ /
RSS, 1, 137.2 ruddhvā mūṣāpuṭe pācyaṃ uddhṛtya golake punaḥ //
RSS, 1, 157.2 rasaiḥ puṭellodhrakaistu kṣīrādekaṃ puṭetpunaḥ //
RSS, 1, 164.1 kuñjarākhye puṭe dagdhvā saptavārān punaḥ punaḥ /
RSS, 1, 164.1 kuñjarākhye puṭe dagdhvā saptavārān punaḥ punaḥ /
RSS, 1, 171.2 jambīrotthair dravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayetpunaḥ //
RSS, 1, 177.1 punarmukhaṃ nirudhyātha caturyāmaṃ kramāgninā /
RSS, 1, 182.2 saptadhā vā tridhā vāpi dadhnā cāmlena vā punaḥ //
RSS, 1, 183.1 śodhayitvā punaḥ śuṣkaṃ cūrṇayettaṇḍulākṛti /
RSS, 1, 254.3 evaṃ munipuṭairhema notthānaṃ labhate punaḥ //
RSS, 1, 256.2 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //
RSS, 1, 256.2 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //
RSS, 1, 266.2 mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ //
RSS, 1, 266.2 mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ //
RSS, 1, 270.2 agnau saṃtāpya nirguṇḍīrase siñcetpunaḥ punaḥ //
RSS, 1, 270.2 agnau saṃtāpya nirguṇḍīrase siñcetpunaḥ punaḥ //
RSS, 1, 274.1 jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vimardayet /
RSS, 1, 274.1 jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vimardayet /
RSS, 1, 292.2 dravībhūte punastasmin cūrṇānyetāni dāpayet //
RSS, 1, 303.1 evamuktaṃ phalakvāthajalaṃ dattvā punaḥ punaḥ /
RSS, 1, 303.1 evamuktaṃ phalakvāthajalaṃ dattvā punaḥ punaḥ /
RSS, 1, 346.2 dhamedvahnau punarlauhaṃ tadā yojyaṃ rasāyane //
RSS, 1, 363.1 ātape tridinaṃ śodhyāḥ kvāthasiktāḥ punaḥ punaḥ /
RSS, 1, 363.1 ātape tridinaṃ śodhyāḥ kvāthasiktāḥ punaḥ punaḥ /
Rasādhyāya
RAdhy, 1, 44.2 śuṣkaṃ śuṣkaṃ punaḥ kṣuṇṇaṃ saṃmardyāmardya śoṣayet //
RAdhy, 1, 48.2 punas tan mūrchayet sūtaṃ kañcukīr nāśayet tataḥ //
RAdhy, 1, 66.1 tāṃ tāmrasūtayoḥ pīṭhīṃ sthālikāyāṃ kṣipetpunaḥ /
RAdhy, 1, 115.1 tenaiva madhyagaṃ kṛtvā niyamyo'sau punaḥ punaḥ /
RAdhy, 1, 115.1 tenaiva madhyagaṃ kṛtvā niyamyo'sau punaḥ punaḥ /
RAdhy, 1, 178.2 kākamācīraso deyastailatulyastataḥ punaḥ //
RAdhy, 1, 182.2 catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvātriṃśāṃśaṃ tataḥ punaḥ //
RAdhy, 1, 194.1 punarjāritajārye tu vastrān niḥśeṣanirgate /
RAdhy, 1, 195.1 jālaṃ kārayatā sūte vastrānniḥsarate punaḥ /
RAdhy, 1, 210.3 punaḥ punastathā pātyaṃ cetthaṃ saṃsārayettataḥ //
RAdhy, 1, 210.3 punaḥ punastathā pātyaṃ cetthaṃ saṃsārayettataḥ //
RAdhy, 1, 237.1 piṇḍādardhaguṇaṃ nāgaṃ kṣiptvā jāryaṃ punaḥ punaḥ /
RAdhy, 1, 237.1 piṇḍādardhaguṇaṃ nāgaṃ kṣiptvā jāryaṃ punaḥ punaḥ /
RAdhy, 1, 246.1 aparasyāṃ punarnālaṃ mūrdhaṃ caturdaśāṅgulam /
RAdhy, 1, 266.2 prakṣipte bhasmano vallaṃ vallaṃ ca prakṣipet punaḥ //
RAdhy, 1, 279.2 punaḥ punaḥ prakartavyo navavelamayaṃ vidhiḥ //
RAdhy, 1, 279.2 punaḥ punaḥ prakartavyo navavelamayaṃ vidhiḥ //
RAdhy, 1, 281.1 bhartavyā prākkṛtā gartā chāṇakaiḥ sthāpitaiḥ punaḥ /
RAdhy, 1, 303.1 hastābhyāṃ marditāḥ ṣaṣṭhe bhajyante saptame punaḥ /
RAdhy, 1, 379.1 yaṃtre yaṃtre punastāni svedyāni praharadvayam /
RAdhy, 1, 408.1 buḍacca rāhayitvātha saṃśoṣyaṃ cātape punaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 7.0 pātitasya ca punarutthāpanam //
RAdhyṬ zu RAdhy, 18.1, 3.0 ye punaḥ kodraveṣu madavadbhavanti te doṣā iti viśeṣaḥ //
RAdhyṬ zu RAdhy, 42.2, 4.0 śanaiḥ śanair yadi cāgretanauṣadharasaḥ śuṣyati tadā punaḥ kṣepaṇīyaḥ //
RAdhyṬ zu RAdhy, 42.2, 5.0 evaṃ saptadināni yadi marditaḥ pārado bhavati tadā kāñjikena kharalo bhriyate punaḥ śanairmṛdyate tato vastravartayaḥ kṣiptvā tathā mucyante tathā vartiprāntāḥ bhūmau laganti //
RAdhyṬ zu RAdhy, 42.2, 17.0 punaścitrakakvāthaḥ //
RAdhyṬ zu RAdhy, 52.1, 7.0 śuṣke śuṣke punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 55.2, 5.0 tāmraṃ punarbudhaka eva vilagya tiṣṭhati //
RAdhyṬ zu RAdhy, 55.2, 6.0 tataḥ punarapi pūrvavat tāmracūrṇapāradapīṭhīṃ kṛtvā kaṭāhabundhasajalasthālikāyantreṇa pūrvavadraso jale pātyate //
RAdhyṬ zu RAdhy, 69.2, 9.0 evaṃ punaḥ punaḥ saptavāraṃ sūtotthāpane kṛte raso vyāpako bhavati //
RAdhyṬ zu RAdhy, 69.2, 9.0 evaṃ punaḥ punaḥ saptavāraṃ sūtotthāpane kṛte raso vyāpako bhavati //
RAdhyṬ zu RAdhy, 76.2, 3.0 tataḥ punarapi śigrupattrair navāṃ kulhaḍīṃ kṛtvā dolāyantreṇa tathaivāhorātraṃ rasaḥ svedanīyaḥ //
RAdhyṬ zu RAdhy, 76.2, 4.0 yadi cāgretanaṃ kāñjikaṃ śuṣyati tathā punarnavaṃ kāñjikaṃ kṣepyam //
RAdhyṬ zu RAdhy, 89.2, 8.0 tataḥ prabhāte niṣkāsya kāñjikena prakṣālya punaḥ saindhavapuṭe kṣiptvopari navasāracūrṇaṃ nimbukarasaṃ ca muktvopari sampuṭaṃ ca dattvā punar gartāyāṃ muktvāhorātraṃ kārīṣāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 89.2, 8.0 tataḥ prabhāte niṣkāsya kāñjikena prakṣālya punaḥ saindhavapuṭe kṣiptvopari navasāracūrṇaṃ nimbukarasaṃ ca muktvopari sampuṭaṃ ca dattvā punar gartāyāṃ muktvāhorātraṃ kārīṣāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 92.2, 5.0 tataḥ punaḥ prabhāte rakṣāṃ kṛtvā navaṃ chagaṇacūrṇaṃ kṣiptvāhorātraṃ ca kārīṣāgnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 110.2, 1.0 suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī madhye dolāyantreṇa pūrvoktena kāñjike bruḍantaṃ bījapūrakaṃ dhṛtvādho 'gnir jvālanīyo 'horātram //
RAdhyṬ zu RAdhy, 110.2, 2.0 tataḥ punaḥ prabhāte navaṃ bījapūrakamānīya tathaiva madhye rasaṃ kṣiptvā dolāyantreṇāhorātraṃ rasaḥ saṃskāryaḥ //
RAdhyṬ zu RAdhy, 120.2, 6.0 tatastāṃ kumpīm bhaṅktvā rasaṃ gṛhītvā punarapi dvitīyakumpikāyāṃ rasadhānyābhrakalavaṇanimbukarasān kṣiptvā pūrvavadahorātraṃ haṭhāgnijvālanena dhānyābhrakapalaṃ jāraṇīyam //
RAdhyṬ zu RAdhy, 137.2, 11.0 aṣṭaguṇe jīrṇe haṭhena dhmāto hi suvarṇavat sthirībhavati na punaḥ punarmanāgapi kampate //
RAdhyṬ zu RAdhy, 137.2, 11.0 aṣṭaguṇe jīrṇe haṭhena dhmāto hi suvarṇavat sthirībhavati na punaḥ punarmanāgapi kampate //
RAdhyṬ zu RAdhy, 150.2, 4.0 evaṃ kurvatā yadi kāntalohacūrṇacatuḥṣaṣṭitamo jīrṇo bhavati tadā punarapi catuḥṣaṣṭitamabhāgena kāntalohacūrṇaṃ kṣiptvā thūthāviḍena peṣaṇīyam //
RAdhyṬ zu RAdhy, 150.2, 6.0 evaṃ pūrvakṣipte lohacūrṇe jīrṇe punaḥ punas tāvac catuḥṣaṣṭitamāṃśena lohacūrṇaṃ kṣepyam //
RAdhyṬ zu RAdhy, 150.2, 6.0 evaṃ pūrvakṣipte lohacūrṇe jīrṇe punaḥ punas tāvac catuḥṣaṣṭitamāṃśena lohacūrṇaṃ kṣepyam //
RAdhyṬ zu RAdhy, 153.2, 4.0 agretanakṣiptāyaḥprakāśaṃ cūrṇe ca jīrṇe punas tāvanmātram ayaḥ //
RAdhyṬ zu RAdhy, 161.2, 8.0 tathā pūrvakṣiptagandhakaṣoḍaśabhāge jīrṇe punaḥ koḍīyakamūrchāyāśugandhakaṣoḍaśabhāgaṃ kṣiptvā koḍīyakaṃ dattvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 166.2, 5.0 kanakapattrāṇi kāñjikena kledayitvā rajakatyaktatūrīśuṣkalagadakaṃ lavaṇena samabhāgena cūrṇayitvā karparaḥ paricūrṇas tadupari pattraṃ punaścūrṇaṃ punaḥ pattramevaṃ pattrāṇy uparyupari muktvopari punaḥ karparaṃ dattvā cūrṇena sarvataḥ pārśve vācchādya yāvadbhiḥ karparapuṭa ācchādyate tāvanti chagaṇakāni khaḍakitvāgni dattvā mucyate yadi ca jvalitvā svayaṃ tiṣṭhati //
RAdhyṬ zu RAdhy, 166.2, 5.0 kanakapattrāṇi kāñjikena kledayitvā rajakatyaktatūrīśuṣkalagadakaṃ lavaṇena samabhāgena cūrṇayitvā karparaḥ paricūrṇas tadupari pattraṃ punaścūrṇaṃ punaḥ pattramevaṃ pattrāṇy uparyupari muktvopari punaḥ karparaṃ dattvā cūrṇena sarvataḥ pārśve vācchādya yāvadbhiḥ karparapuṭa ācchādyate tāvanti chagaṇakāni khaḍakitvāgni dattvā mucyate yadi ca jvalitvā svayaṃ tiṣṭhati //
RAdhyṬ zu RAdhy, 166.2, 5.0 kanakapattrāṇi kāñjikena kledayitvā rajakatyaktatūrīśuṣkalagadakaṃ lavaṇena samabhāgena cūrṇayitvā karparaḥ paricūrṇas tadupari pattraṃ punaścūrṇaṃ punaḥ pattramevaṃ pattrāṇy uparyupari muktvopari punaḥ karparaṃ dattvā cūrṇena sarvataḥ pārśve vācchādya yāvadbhiḥ karparapuṭa ācchādyate tāvanti chagaṇakāni khaḍakitvāgni dattvā mucyate yadi ca jvalitvā svayaṃ tiṣṭhati //
RAdhyṬ zu RAdhy, 166.2, 6.0 tadā punar dvitīyavāraṃ chagaṇakhaṇḍakapūrṇaḥ puṭo deyaḥ //
RAdhyṬ zu RAdhy, 166.2, 19.0 bhūdharayantre śarāvasampuṭe jīrṇaṃ gandhakaṃ rasaṃ kṣiptvā dvātriṃśattamena manaḥśilāsattvaṃ ca kṣiptvā mukhe koḍīyakaṃ dattvā karpaṭamṛttikayā ca liptvā haṭhāgniṃ jvālayet jīrṇe ca manaḥśilāsattve punardvātriṃśattamena bhāgena tasya kṣepaḥ //
RAdhyṬ zu RAdhy, 166.2, 20.0 evaṃ punaḥ punaḥ kṣepaṇasūtatulyaṃ manaḥśilāsattvaṃ jāryam //
RAdhyṬ zu RAdhy, 166.2, 20.0 evaṃ punaḥ punaḥ kṣepaṇasūtatulyaṃ manaḥśilāsattvaṃ jāryam //
RAdhyṬ zu RAdhy, 169.2, 2.0 atratane ca khāparasattve jīrṇe punaḥ 64 bhāgena tadeva kṣepyam //
RAdhyṬ zu RAdhy, 169.2, 3.0 evaṃ punaḥ punaḥ kṣiptvā rasādaṣṭaguṇaṃ khāparasattvaṃ jāraṇīyam //
RAdhyṬ zu RAdhy, 169.2, 3.0 evaṃ punaḥ punaḥ kṣiptvā rasādaṣṭaguṇaṃ khāparasattvaṃ jāraṇīyam //
RAdhyṬ zu RAdhy, 195.2, 5.0 tataḥ punarapi saraś carubhyate tadeva kharale kṣiptvā yathā viḍena peṣitāgnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 195.2, 6.0 ayaṃ bhāvo jāraṇā yena vidhinā pūrvaṃ bhaṇitāsti sā tena vidhinā jāryauṣadhaṃ vinaivānumānena taptvā punarvastreṇa raso gālanīyaḥ //
RAdhyṬ zu RAdhy, 195.2, 9.0 tataḥ punarapi yathā bhaṇitāsti tathaiva jāryauṣadhopakṣepeṇa vinaiva vidhāpunar navavastreṇa raso gālyate //
RAdhyṬ zu RAdhy, 202.2, 9.0 ko 'rthaḥ anekaśo 'tyarthaṃ dhmāto'pi niścalo bhavati na punaḥ kṣīyate //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 223.2, 3.0 tato gālitanāgagadyāṇakaḥ 1 sūtagadyāṇakaḥ 2 gandhakagadyāṇakaḥ 1 evaṃ gadyāṇakacatuṣṭayaṃ melayitvā gāḍhaṃ sampiṣya cūrṇaṃ kṛtvā jalenāloḍayitvā punaḥ śoṣayitvā tataḥ śarāvasampuṭe kṣiptvā sampuṭasaṃdhau ca vastramṛttikāṃ dattvā tato hastapramāṇāyāṃ gartāyāṃ madhye chāṇakāni kṣiptvopari śarāvasampuṭaṃ dattvā muktvā punaḥ pārśveṣūpari chāṇakaiḥ khaṇḍībhūtvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 223.2, 3.0 tato gālitanāgagadyāṇakaḥ 1 sūtagadyāṇakaḥ 2 gandhakagadyāṇakaḥ 1 evaṃ gadyāṇakacatuṣṭayaṃ melayitvā gāḍhaṃ sampiṣya cūrṇaṃ kṛtvā jalenāloḍayitvā punaḥ śoṣayitvā tataḥ śarāvasampuṭe kṣiptvā sampuṭasaṃdhau ca vastramṛttikāṃ dattvā tato hastapramāṇāyāṃ gartāyāṃ madhye chāṇakāni kṣiptvopari śarāvasampuṭaṃ dattvā muktvā punaḥ pārśveṣūpari chāṇakaiḥ khaṇḍībhūtvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 223.2, 6.0 na punarviddharasasya //
RAdhyṬ zu RAdhy, 230.2, 1.0 iha mānaśulbaṃ mārayitvā punar jīvyate taṃ jīvantaṃ śulvaṃ kathayanti //
RAdhyṬ zu RAdhy, 235.2, 10.0 tataḥ suvarṇamākṣikasya sārdhasaptapalānyānīya stokena madhye kṣiptvā punaḥ śanaistāvadāvartanīyāni yāvatā tāmrabhāgapramāṇāni bhavanti //
RAdhyṬ zu RAdhy, 237.2, 2.0 tatastasmātpiṇḍād ardhamātrayā śuddhanāgaṃ madhye kṣiptvā mūṣāyāṃ punaḥ punarāvartya jāraṇīyam //
RAdhyṬ zu RAdhy, 237.2, 2.0 tatastasmātpiṇḍād ardhamātrayā śuddhanāgaṃ madhye kṣiptvā mūṣāyāṃ punaḥ punarāvartya jāraṇīyam //
RAdhyṬ zu RAdhy, 237.2, 3.0 tataḥ punarapyardhamātrayā nāgaṃ kṣiptvā jāryam //
RAdhyṬ zu RAdhy, 237.2, 4.0 yadi caivaṃ punaḥ punarjāraṇena kāṃsyāt ṣaḍguṇaṃ nāgaṃ jīrṇaṃ bhavati //
RAdhyṬ zu RAdhy, 237.2, 4.0 yadi caivaṃ punaḥ punarjāraṇena kāṃsyāt ṣaḍguṇaṃ nāgaṃ jīrṇaṃ bhavati //
RAdhyṬ zu RAdhy, 239.2, 1.0 prathamaṃ śuddhatāmrasya catvāri palāni pṛthag āvartayitvā tatastanmadhye thūthāpalāni catvāri catvāri mākṣīkapalānyevamaṣṭau palāni cūrṇīkṛtya stokena stokena kṣiptvā punaḥ punarāvartya tāvajjārayet //
RAdhyṬ zu RAdhy, 239.2, 1.0 prathamaṃ śuddhatāmrasya catvāri palāni pṛthag āvartayitvā tatastanmadhye thūthāpalāni catvāri catvāri mākṣīkapalānyevamaṣṭau palāni cūrṇīkṛtya stokena stokena kṣiptvā punaḥ punarāvartya tāvajjārayet //
RAdhyṬ zu RAdhy, 249.2, 1.0 rasakasya khāparasya maṇamekaṃ naramūtreṇa dinatrayaṃ kvāthayitvā ātape dattvā śoṣayitvā praharamekaṃ dugdhena pācayitvā punaḥ śoṣayitvā cūrṇīkṛtya tanmadhye'ṣṭabhāgena khalaścaturthabhāgena ṭaṅkaṇakṣāro'ṣṭamabhāgena pūrvaguḍa etāni trīṇi kṣipet //
RAdhyṬ zu RAdhy, 249.2, 3.0 tataḥ karpaṭamṛttikayā sarvapārśveṣu niśchidraṃ vidhāya sattvapātanāya īdṛśas tumbanalīnāmā yantraḥ kartavyaḥ tataḥ koṭhīmadhye babbūlakhadiram āmbalīprabhṛtīnāṃ līhālakaiḥ pūrayitvā yantraṃ ca tatra kṣiptvā punaḥ punar dhmātvā saṃdaṃśair adhomukhīṃ yantranalīṃ dhṛtvā yāvanmātro raso madhyād galitvādhomūṣāyāṃ sameti tat khāparasattvaṃ kathyate //
RAdhyṬ zu RAdhy, 249.2, 3.0 tataḥ karpaṭamṛttikayā sarvapārśveṣu niśchidraṃ vidhāya sattvapātanāya īdṛśas tumbanalīnāmā yantraḥ kartavyaḥ tataḥ koṭhīmadhye babbūlakhadiram āmbalīprabhṛtīnāṃ līhālakaiḥ pūrayitvā yantraṃ ca tatra kṣiptvā punaḥ punar dhmātvā saṃdaṃśair adhomukhīṃ yantranalīṃ dhṛtvā yāvanmātro raso madhyād galitvādhomūṣāyāṃ sameti tat khāparasattvaṃ kathyate //
RAdhyṬ zu RAdhy, 263.2, 2.0 ṣaṣṭidinaiḥ punaḥ sthālīmākṛṣya madhyātsarvaṃ gṛhītvā kharale piṣṭvā cūrṇaṃ kāryam //
RAdhyṬ zu RAdhy, 263.2, 4.0 tatas tat suvarṇaṃ punarbandhaṃ nāpnoti kiṃtu dravameva tiṣṭhati //
RAdhyṬ zu RAdhy, 267.2, 3.0 evaṃ punaḥpunarvallamātrakṣepe yadā gadyāṇakamātraṃ bhasma jīrṇaṃ syāttadā kāñcanadrutir bhavati //
RAdhyṬ zu RAdhy, 267.2, 3.0 evaṃ punaḥpunarvallamātrakṣepe yadā gadyāṇakamātraṃ bhasma jīrṇaṃ syāttadā kāñcanadrutir bhavati //
RAdhyṬ zu RAdhy, 287.2, 1.2 tato jvalitvā śītalībhūte vīḍāpūrvaṃ tataḥ punardvitīyaṃ bījapūramānīya pūrvavatsarvaṃ kṛtvā gartāyāṃ hīrakabījapūre kṣiptvā chāṇakāni jvālayitvā śītalībhūte sati bījapūramadhyāddhīrako grāhyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.6 tataḥ śītalībhūte punaranyāsāṃ vaḍavāikānāṃ piṇḍamadhye tameva hīrakaṃ kṣiptvā tathaiva jvālayitvā hīrako grāhyaḥ /
RAdhyṬ zu RAdhy, 287.2, 2.0 tataḥ punarbadarīśākhākisalayacchidre hīrakaṃ kṣiptvā tathaiva gartāyāṃ pacanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 5.0 tataḥ punarapi nave hiṅgukhoṭe tathaiva //
RAdhyṬ zu RAdhy, 291.2, 2.0 tataḥ punar hīrakaṃ gṛhītvā tathaiva mahiṣīkarṇamalair veṣṭayitvā sūraṇakṣudrakandamadhye kṣiptvā vastramṛttikayā sarvato liptvā bhūmau chāṇakaiḥ kurkuṭapuṭo deyaḥ //
RAdhyṬ zu RAdhy, 291.2, 3.0 evaṃ punaḥ punarekaviṃśativārān mahiṣīkarṇamalena veṣṭayitvā sūraṇakṣudrakaṃ teṣu ca kṣiptvā bhūmau kurkuṭapuṭān dattvānnapathyahīrakāḥ sādhanīyāḥ //
RAdhyṬ zu RAdhy, 291.2, 3.0 evaṃ punaḥ punarekaviṃśativārān mahiṣīkarṇamalena veṣṭayitvā sūraṇakṣudrakaṃ teṣu ca kṣiptvā bhūmau kurkuṭapuṭān dattvānnapathyahīrakāḥ sādhanīyāḥ //
RAdhyṬ zu RAdhy, 294.2, 2.0 tataḥ punastathaiva bhūmyāmardakīpiṇḍīmadhye hīrān kṣiptvā golakān kṛtvā śarāvasampuṭe ca kṣiptvā karpaṭamṛttikāṃ ca saṃdhau dattvā bhūmau kurkuṭapuṭo deyaḥ //
RAdhyṬ zu RAdhy, 308.2, 3.0 etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet //
RAdhyṬ zu RAdhy, 308.2, 3.0 etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet //
RAdhyṬ zu RAdhy, 308.2, 4.0 tataḥ punarapi tān hīrakān tathā khāparapiṇḍamadhye kṣiptvā vajramūṣāmadhye kṣiptvā dhmātvā ca rābāmadhye vidhāpayet //
RAdhyṬ zu RAdhy, 312.2, 3.0 tataḥ punarapi ketakīstanarasavartitamanaḥśilayā vajrāṇi veṣṭayitvā vajramūṣāyāṃ kṣiptvā dhmātvā cārkadugdhena vidhyāpayet evaṃ punaḥpunaḥ saptavelaṃ kṛte vajrāṇi bhasmībhavanti //
RAdhyṬ zu RAdhy, 312.2, 3.0 tataḥ punarapi ketakīstanarasavartitamanaḥśilayā vajrāṇi veṣṭayitvā vajramūṣāyāṃ kṣiptvā dhmātvā cārkadugdhena vidhyāpayet evaṃ punaḥpunaḥ saptavelaṃ kṛte vajrāṇi bhasmībhavanti //
RAdhyṬ zu RAdhy, 312.2, 3.0 tataḥ punarapi ketakīstanarasavartitamanaḥśilayā vajrāṇi veṣṭayitvā vajramūṣāyāṃ kṣiptvā dhmātvā cārkadugdhena vidhyāpayet evaṃ punaḥpunaḥ saptavelaṃ kṛte vajrāṇi bhasmībhavanti //
RAdhyṬ zu RAdhy, 326.2, 1.0 tāmrapātraṃ prathamaṃ nimbukānāṃ rasaiḥ punaḥ punaḥ prakṣālyātyujjvalaṃ ca kṛtvā sarvaśuddharasasya rantī tathā śuddhagandhakarantī ca prakṣipyāṅgulyā gāḍhaṃ pramardya gandhakasūtapīṭhī kāryā //
RAdhyṬ zu RAdhy, 326.2, 1.0 tāmrapātraṃ prathamaṃ nimbukānāṃ rasaiḥ punaḥ punaḥ prakṣālyātyujjvalaṃ ca kṛtvā sarvaśuddharasasya rantī tathā śuddhagandhakarantī ca prakṣipyāṅgulyā gāḍhaṃ pramardya gandhakasūtapīṭhī kāryā //
RAdhyṬ zu RAdhy, 346.2, 2.0 tataḥ punarapi teṣveva sūtasya daśagadyāṇakeṣu gandhakatailagadyāṇakaṃ muktvā bhūdharayantre vinyasya mukhe koḍīyakaṃ dattvā vastraṃ mṛttikayā sandhau liptvā caturbhiḥ chāṇakairbhūmau kukkuṭapuṭaṃ deyam //
RAdhyṬ zu RAdhy, 346.2, 3.0 evaṃ punaḥ punaḥ karaṇena yadi sūtena daśaguṇaṃ gandhakatailaṃ jīrṇaṃ bhavati tadā pūrvoktāyā hemarājerdaśa vallān sūtamadhye kṣiptvā bhūdharayantre vinyasya koḍīyakasaṃdhau vastramṛttikāṃ ca dattvā caturbhiśchāṇakaiḥ pūrvavatpuṭaṃ deyam //
RAdhyṬ zu RAdhy, 346.2, 3.0 evaṃ punaḥ punaḥ karaṇena yadi sūtena daśaguṇaṃ gandhakatailaṃ jīrṇaṃ bhavati tadā pūrvoktāyā hemarājerdaśa vallān sūtamadhye kṣiptvā bhūdharayantre vinyasya koḍīyakasaṃdhau vastramṛttikāṃ ca dattvā caturbhiśchāṇakaiḥ pūrvavatpuṭaṃ deyam //
RAdhyṬ zu RAdhy, 346.2, 4.0 evaṃ punaḥ punaḥ paṭacatuṣṭayadānena hemarājeḥ karṣe jīrṇe sati sa sūtaḥ saṃgrāhyaḥ //
RAdhyṬ zu RAdhy, 346.2, 4.0 evaṃ punaḥ punaḥ paṭacatuṣṭayadānena hemarājeḥ karṣe jīrṇe sati sa sūtaḥ saṃgrāhyaḥ //
RAdhyṬ zu RAdhy, 383.2, 1.0 godaṃtī haritālāyāstāvatpatrāṇi kāryāṇi yāvatpunardvidhā na bhavanti //
RAdhyṬ zu RAdhy, 383.2, 4.0 punaruttārya jalena prakṣālya gavādidugdhena pūrṇasthālyāṃ svedayetpraharadvayam //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 419.2, 3.0 yathānyatra na yāti tataḥ punaḥ śvetadhānyābhrakagadyāṇadvayaṃ madhyakṣiptaṃ dugdhaṃ pāyyate evaṃ bahubhir dinaiḥ punaḥ punastasya pāne sehulakena yatpurīṣaṃ muktaṃ bhavati tatsarvaṃ tolayitvā caturthabhāgena madhye ṭaṅkakṣāraṃ kṣiptvā ghṛtamadhubhyāṃ piṣṭvā lepasadṛśaṃ kṛtvā tena lepena pūrvakathitatumbīnalayaṃtramūlaṃ liptvā līhālakair vaṅkanālīdhamaṇyā so'dhomukhaṃ kumpako yaṃtro dhmātavyaḥ //
RAdhyṬ zu RAdhy, 419.2, 3.0 yathānyatra na yāti tataḥ punaḥ śvetadhānyābhrakagadyāṇadvayaṃ madhyakṣiptaṃ dugdhaṃ pāyyate evaṃ bahubhir dinaiḥ punaḥ punastasya pāne sehulakena yatpurīṣaṃ muktaṃ bhavati tatsarvaṃ tolayitvā caturthabhāgena madhye ṭaṅkakṣāraṃ kṣiptvā ghṛtamadhubhyāṃ piṣṭvā lepasadṛśaṃ kṛtvā tena lepena pūrvakathitatumbīnalayaṃtramūlaṃ liptvā līhālakair vaṅkanālīdhamaṇyā so'dhomukhaṃ kumpako yaṃtro dhmātavyaḥ //
RAdhyṬ zu RAdhy, 419.2, 3.0 yathānyatra na yāti tataḥ punaḥ śvetadhānyābhrakagadyāṇadvayaṃ madhyakṣiptaṃ dugdhaṃ pāyyate evaṃ bahubhir dinaiḥ punaḥ punastasya pāne sehulakena yatpurīṣaṃ muktaṃ bhavati tatsarvaṃ tolayitvā caturthabhāgena madhye ṭaṅkakṣāraṃ kṣiptvā ghṛtamadhubhyāṃ piṣṭvā lepasadṛśaṃ kṛtvā tena lepena pūrvakathitatumbīnalayaṃtramūlaṃ liptvā līhālakair vaṅkanālīdhamaṇyā so'dhomukhaṃ kumpako yaṃtro dhmātavyaḥ //
RAdhyṬ zu RAdhy, 438.2, 2.0 upari bhūnāgasatvasya binduṃ binduṃ punaḥ punaḥ kṣipet //
RAdhyṬ zu RAdhy, 438.2, 2.0 upari bhūnāgasatvasya binduṃ binduṃ punaḥ punaḥ kṣipet //
RAdhyṬ zu RAdhy, 438.2, 6.0 tato yasmiñjale palaṃ māti tāvanmātraṃ kāntapātramākaṇṭhaṃ pūrayitvā kāntapātraṃ vālukāyantre caṭāyitvādho mṛduragniḥ punaḥ punarahorātraṃ jvālanīyaḥ //
RAdhyṬ zu RAdhy, 438.2, 6.0 tato yasmiñjale palaṃ māti tāvanmātraṃ kāntapātramākaṇṭhaṃ pūrayitvā kāntapātraṃ vālukāyantre caṭāyitvādho mṛduragniḥ punaḥ punarahorātraṃ jvālanīyaḥ //
RAdhyṬ zu RAdhy, 458.2, 9.0 bhūnāgasatvaṃ ca naṣṭaṃ punaḥ kṣepaṇīyam //
RAdhyṬ zu RAdhy, 458.2, 12.0 tatastasya mukhaṃ jāyate sa ca sūto rākṣasanāma jāyate sarvabhakṣaka ityarthaḥ tataḥ pūrvaṃ yo hemavajrabhūnāgasatvaṣoṭo vartayitvā cūrṇito'sti tanmadhyāccatuḥṣaṣṭitamaṃ bhāgaṃ gṛhītvā kharale rākṣasasūtamadhye kṣiptvā piṣṭvā piṣṭvā jāraṇīyaḥ tataḥ punaścatuḥṣaṣṭitamo bhāgastatra piṣṭvā jāraṇīyaḥ //
RAdhyṬ zu RAdhy, 458.2, 13.0 evaṃ punaḥ punaścatuḥṣaṣṭitamaṣoṭabhāgajāraṇena ṣaḍ gadyāṇāḥ ṣoṭasya jāraṇīyāḥ //
RAdhyṬ zu RAdhy, 458.2, 13.0 evaṃ punaḥ punaścatuḥṣaṣṭitamaṣoṭabhāgajāraṇena ṣaḍ gadyāṇāḥ ṣoṭasya jāraṇīyāḥ //
RAdhyṬ zu RAdhy, 478.2, 7.0 yatastapaḥsādhyā rasādayaḥ prayogā ye punaḥ tapohīnāḥ sādhakāste'ntataḥ daivasya karmaṇo doṣam antarāyaṃ vadanti //
RAdhyṬ zu RAdhy, 478.2, 18.0 tadanu naṣṭe naṣṭe punaḥ punarmadhu kṣepyam evaṃ praharāṣṭakena madhunā svedayitvottārya tato ghṛtena saha kāntalohapātre guṭīṃ prakṣipyāṣṭapraharānsvedayedvālukāyaṃtre //
RAdhyṬ zu RAdhy, 478.2, 18.0 tadanu naṣṭe naṣṭe punaḥ punarmadhu kṣepyam evaṃ praharāṣṭakena madhunā svedayitvottārya tato ghṛtena saha kāntalohapātre guṭīṃ prakṣipyāṣṭapraharānsvedayedvālukāyaṃtre //
Rasārṇava
RArṇ, 1, 6.1 sūcitā sarvatantreṣu yā punarna prakāśitā /
RArṇ, 1, 15.1 kiṃ punarmānuṣāṇāṃ tu dharaṇītalavāsinām /
RArṇ, 2, 94.1 catuṣkoṇaṃ punaḥ kṛtvā madhye ṣaṭkoṇamaṇḍalam /
RArṇ, 2, 114.2 śūnyaṃ śūnyaṃ punaḥ śūnyaṃ triśūnyaṃ ca nirāmayam //
RArṇ, 2, 121.1 karmānte ca punar bālam aṣṭāṣṭakam anugraham /
RArṇ, 3, 2.2 punaranyaṃ pravakṣyāmi mantramūrtiṃ rasāṅkuśīm /
RArṇ, 3, 10.2 arthapañcakasaṃyuktā dhyānaṃ syāt pañcakaṃ punaḥ //
RArṇ, 4, 18.1 suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ /
RArṇ, 4, 18.1 suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ /
RArṇ, 6, 32.1 gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ /
RArṇ, 7, 47.0 cūrṇapāradabhedena dvividho daradaḥ punaḥ //
RArṇ, 7, 124.2 punaḥ kañcukitoyena bhāvitaṃ saptavāsaram //
RArṇ, 7, 130.1 punarlepaṃ tato dadyāt paricchinnārasena tu /
RArṇ, 7, 131.1 punarlepaṃ prakurvīta lāṅgalīkandasambhavam /
RArṇ, 7, 144.1 ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ /
RArṇ, 7, 147.2 snuhīkṣīreṇa sindūraṃ kanakaṃ rajataṃ punaḥ //
RArṇ, 7, 151.2 haranti rogān sakalān rasayuktāni kiṃ punaḥ /
RArṇ, 8, 27.1 vaṅgamāvartya deveśi punaḥ sūtakayojitam /
RArṇ, 8, 59.3 nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ //
RArṇ, 8, 59.3 nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ //
RArṇ, 8, 78.1 bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ /
RArṇ, 8, 78.1 bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ /
RArṇ, 10, 18.2 jale gatirmalagatiḥ punar haṃsagatistataḥ //
RArṇ, 10, 45.2 nirudgāre tu pāṣāṇe mardayet pātayet punaḥ //
RArṇ, 10, 48.1 vāsakena vibhītena mardayet pātayet punaḥ /
RArṇ, 11, 68.1 nirmalīkaraṇārthaṃ tu grāse grāse punaḥ punaḥ /
RArṇ, 11, 68.1 nirmalīkaraṇārthaṃ tu grāse grāse punaḥ punaḥ /
RArṇ, 11, 96.2 tribhāgasāritaṃ kṛtvā punastatraiva jārayet //
RArṇ, 11, 97.1 jāritaḥ sāritaścaiva punarjāritasāritaḥ /
RArṇ, 11, 108.0 punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam //
RArṇ, 11, 114.1 bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ /
RArṇ, 11, 114.1 bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ /
RArṇ, 11, 131.2 yāvadekādaśaguṇaṃ kuliśaṃ jārayet punaḥ //
RArṇ, 11, 140.1 mūṣāmadhyasthite tasmin punastenaiva jārayet /
RArṇ, 11, 140.2 dhūmavedhī bhaveddevi punaḥ sāritajāritaḥ //
RArṇ, 11, 189.3 dolāyantre punarapi svedayeddivasatrayam //
RArṇ, 12, 6.1 tena pattrarasenaiva sādhayedgaganaṃ punaḥ /
RArṇ, 12, 10.1 punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret /
RArṇ, 12, 11.2 punastaṃ gandhakaṃ sākṣāddrāvayitvā drutaṃ kuru //
RArṇ, 12, 27.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 36.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
RArṇ, 12, 52.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 58.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 65.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 84.0 punaranyaṃ pravakṣyāmi rasabandhanam īśvari //
RArṇ, 12, 103.2 rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ //
RArṇ, 12, 130.2 kharpare dhārayitvā tu bhāvayettu punaḥ punaḥ //
RArṇ, 12, 130.2 kharpare dhārayitvā tu bhāvayettu punaḥ punaḥ //
RArṇ, 12, 208.2 punarghoraṃ nyasettatra athāstraṃ vinyased budhaḥ //
RArṇ, 12, 247.1 yojanānāṃ śataṃ gatvā punareva nivartate /
RArṇ, 12, 284.2 aghoreśe māsikaṃ tu siṃhadvīpe tathā punaḥ /
RArṇ, 12, 286.2 tasya paścimato devi yojanadvitaye punaḥ /
RArṇ, 12, 354.2 mākṣikasya palaṃ caiva śilājatupalaṃ punaḥ //
RArṇ, 12, 377.2 triṃśatsahasraṃ padme ca lakṣamāmalake punaḥ //
RArṇ, 13, 22.2 tasya madhye tathā deyā abhrahemadrutiḥ punaḥ //
RArṇ, 14, 1.2 punaranyaṃ pravakṣyāmi vajrabandhaṃ sureśvari //
RArṇ, 14, 37.0 punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham //
RArṇ, 14, 41.2 puṭitvā mārayettaṃ tu punastulyaṃ rasaṃ kṣipet //
RArṇ, 14, 44.1 jārayitvā rasaṃ taddhi punastenaiva jārayet /
RArṇ, 14, 76.0 punaranyaṃ pravakṣyāmi dravasaṃskāramuttamam //
RArṇ, 14, 79.2 tadbhasma tu punaḥ paścāt madhyamāmlena mardayet //
RArṇ, 14, 87.1 tadbhasma tu punaḥ paścād gopittena tu mardayet /
RArṇ, 14, 126.1 kadācit puṭite tāre punarvaṅgaṃ pradāpayet /
RArṇ, 14, 129.0 tadbhasma tu punaḥ paścāt dīpayantreṇa pācayet //
RArṇ, 14, 137.1 punastaṃ rañjayet paścāt tīkṣṇaśulvakapālinā /
RArṇ, 14, 137.2 punastaṃ rañjayet paścāt nāgābhrākakapālinā //
RArṇ, 14, 170.1 oṣadhīnāṃ rasaṃ kṛtvā svacchaṃ kṛtvā punaḥ punaḥ /
RArṇ, 14, 170.1 oṣadhīnāṃ rasaṃ kṛtvā svacchaṃ kṛtvā punaḥ punaḥ /
RArṇ, 15, 6.3 punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham //
RArṇ, 15, 18.2 śuddhaṃ bhasma bhavet sarvaṃ punarhemaśataṃ kṣipet /
RArṇ, 15, 19.1 tadbhasma rasarāje tu punarhemnā ca melayet /
RArṇ, 15, 47.1 ekādyaṃ pañcamaṃ madhyaṃ punarekaṃ praśasyate /
RArṇ, 15, 71.1 punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru /
RArṇ, 15, 80.1 taṃ punaścūrṇayitvā tu puṭedbhasma prajāyate /
RArṇ, 15, 86.2 sapta vārāṃstu deveśi chāyāśuṣkaṃ punaḥ punaḥ //
RArṇ, 15, 86.2 sapta vārāṃstu deveśi chāyāśuṣkaṃ punaḥ punaḥ //
RArṇ, 15, 87.3 jārayedvālukāyantre bhāvitaṃ gandhakaṃ punaḥ //
RArṇ, 15, 88.1 truṭitruṭi pradātavyaṃ gandhakaṃ ca punaḥ punaḥ /
RArṇ, 15, 88.1 truṭitruṭi pradātavyaṃ gandhakaṃ ca punaḥ punaḥ /
RArṇ, 15, 129.1 punastenaiva yogena piṣṭīstambhaṃ tu kārayet /
RArṇ, 15, 162.1 samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /
RArṇ, 15, 162.1 samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /
RArṇ, 15, 168.1 mukhaṃ tasyā dṛḍhaṃ baddhvā loṇamṛttikayā punaḥ /
RArṇ, 15, 187.2 piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā //
RArṇ, 15, 196.1 piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā /
RArṇ, 16, 8.2 drutapāde tato deyaṃ drāvayitvā punardravet //
RArṇ, 16, 15.1 punastattu rasendrasya vajraratnāni jārayet /
RArṇ, 16, 43.2 tenaiva rañjayettāraṃ saptavāraṃ punaḥ punaḥ //
RArṇ, 16, 43.2 tenaiva rañjayettāraṃ saptavāraṃ punaḥ punaḥ //
RArṇ, 16, 44.1 tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ /
RArṇ, 16, 44.1 tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ /
RArṇ, 16, 49.2 tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ //
RArṇ, 16, 49.2 tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ //
RArṇ, 16, 68.2 punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa //
RArṇ, 16, 95.0 punaranyaṃ pravakṣyāmi cūrṇabandhaṃ sureśvari //
RArṇ, 16, 99.0 punaranyaṃ pravakṣyāmi paṭṭabandhaṃ sudurlabham //
RArṇ, 17, 5.1 jārayedviḍayogena prāgvaccātha punaḥ punaḥ /
RArṇ, 17, 5.1 jārayedviḍayogena prāgvaccātha punaḥ punaḥ /
RArṇ, 17, 93.1 tena liptaṃ tāmrapattraṃ dhamedāvartitaṃ punaḥ /
RArṇ, 17, 98.2 sthāpayitvāndhamūṣāyāṃ tridhā cāvartayet punaḥ //
RArṇ, 17, 116.1 yadi tannirmalaṃ naiva tadā tadvat punaḥ pacet /
RArṇ, 17, 133.1 śataśaḥ kiṃśukarase bhāvitaṃ lavaṇaṃ punaḥ /
RArṇ, 17, 148.2 nāgavaṅgau punaḥ śulve śulvaṃ tāre tu nirvahet //
RArṇ, 17, 149.1 tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ /
RArṇ, 17, 149.1 tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ /
RArṇ, 17, 157.3 uddhṛtya punarudghāṭya vikreyaṃ tat sureśvari //
RArṇ, 17, 158.0 punaranyaṃ pravakṣyāmi rasavedho yathā bhavet //
RArṇ, 17, 161.1 punaśca vāpayettāvat yāvat kaṭhinatāṃ vrajet /
RArṇ, 18, 65.0 punaranyaṃ pravakṣyāmi vajrabhasmarasāyanam //
RArṇ, 18, 70.1 punastadgolakarajo bālavatsapurīṣakaiḥ /
RArṇ, 18, 78.2 tadbhasma tu punaḥ paścāt madhyamāmlena mardayet //
RArṇ, 18, 162.1 saptabhirlakṣavedhī syādaṣṭābhiścāyutaṃ punaḥ /
RArṇ, 18, 162.2 sahasraṃ navabhirmāsairdaśamāsaiḥ śataṃ punaḥ //
RArṇ, 18, 173.0 punaranyāṃ pravakṣyāmi guṭikāṃ rasadurlabhām //
RArṇ, 18, 194.1 punaranyat pravakṣyāmi golabandhanamuttamam /
RArṇ, 18, 208.0 punaranyaṃ pravakṣyāmi vajrabandhaṃ surārcite //
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 5.0 yadā punaḥ śarīrāhaṃkārabhāvaṃ parityajya svātantreṇa manaso vṛttiḥ sā akalpitā tasyāṃ saṃyamāt yoginaḥ sarve cittamalāḥ kṣīyante //
RājMār zu YS, 3, 51.1, 8.0 saṅgakaraṇe punarviṣayabhoge nipatati //
Rājanighaṇṭu
RājNigh, 2, 28.1 dravyaṃ yad aṅkūrajam āhur āryās tat te punaḥ pañcavidhaṃ vadanti /
RājNigh, 2, 29.2 yā vellaty agamādisaṃśrayavaśād eṣā tu vallī matā śālyādiḥ punar oṣadhiḥ phalaparīpākāvasānānvitā //
RājNigh, Mūl., 161.2 vṛṣyaṃ svādutaraṃ tv arocakaharaṃ balyaṃ ca pittāpahaṃ kuṣmāṇḍaṃ pravaraṃ vadanti bhiṣajo vallīphalānāṃ punaḥ //
RājNigh, Pānīyādivarga, 143.2 paiṣṭī punarvividhadhānyavikārajātā khyātā madādhikatayātra ca pūrvapūrvā //
RājNigh, Māṃsādivarga, 8.1 punaste tu prasahanāḥ pratudā viṣkirā iti /
RājNigh, Siṃhādivarga, 37.2 sāmrāṇaśephakamukhā api deśataḥ syur varṇena te 'pi ca punarbahudhā bhavanti //
RājNigh, Rogādivarga, 43.2 vilambya ca krāmaṇam etad īritaṃ rātrau punaḥ pācanam etad ūcire //
RājNigh, Sattvādivarga, 24.1 vṛddho'nyonyaḥ samo 'nyaśca kṣīṇastviti punaśca ṣaṭ /
RājNigh, Sattvādivarga, 24.2 dvivṛddhyaikakṣayād uktavyatyayācca punaśca ṣaṭ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 51.2 yaḥ syāt prāvaraṇāvimocanadhiyāṃ sādhyaḥ prakṛtyā punaḥ sampanno sahate na dīvyati paraṃ vaiśvānare jāgrati /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 3.1, 9.0 nanu dravyanirṇaye prakṛte pāñcabhautikaṃ yadeva dravyaṃ pratijñātaṃ tadeva tasmād ityādinā nigamagranthenātivāhayituṃ yuktam na punaraprastutam anekarasatvam //
SarvSund zu AHS, Sū., 9, 5.1, 7.0 na punaḥ paramārthato raseṣu gurvādayaḥ santi //
SarvSund zu AHS, Sū., 9, 13.1, 2.0 vīryaṃ punargurvādīn aṣṭau guṇān dravyāśritān iti samācakṣate //
SarvSund zu AHS, Sū., 9, 19.2, 3.0 śiśiraṃ punaḥ śītavīryaṃ tu hlādanādīn karoti //
SarvSund zu AHS, Sū., 9, 24.2, 14.0 tatra yathā kṣīraṃ śītavīryamapi madhurarasahetuke gauravādibhiḥ sahāyabāhulyād vātaśamanākhyaṃ kāryaṃ karoti na punaḥ svakāryaṃ vātaprakopākhyam //
SarvSund zu AHS, Sū., 9, 26.1, 1.0 dvayor dravyayor rasādīnāṃ rasavīryavipākānāṃ sāmye sati yadekaṃ dravyamanyatkarma kurute anyatpunaranyadviśiṣṭaṃ karma tat prabhāvajaṃ prabhāvāj jātam iti jñeyam //
SarvSund zu AHS, Sū., 9, 27.1, 3.0 ghṛtaṃ kṣīrasya rasādibhistulyamapi ghṛtaṃ dīpanam na punaḥ kṣīram //
SarvSund zu AHS, Sū., 9, 28.1, 4.0 sāmprataṃ viśiṣṭaṃ karma pratidravyaṃ vaktum idam āha punaśca taditi //
SarvSund zu AHS, Sū., 9, 28.1, 5.0 tatsāmānyoktaṃ karma dravyarasādīnāṃ sambandhi punarbhidyate viśiṣyate //
SarvSund zu AHS, Sū., 9, 28.1, 24.0 kānicit punas tadāśritarasādisamārambhakamahābhūtāny anyāni tadāśrayadravyārambhakāṇy anyāni ca mahābhūtāni tair ārabdhāni tāni vicitrapratyayārabdhāni dravyāṇi //
SarvSund zu AHS, Sū., 9, 29, 15.0 vicitrapratyayārabdhāni punaḥ katipayānyeva dravyāṇi tāni pratidravyam evopadiśyante //
SarvSund zu AHS, Sū., 16, 19.2, 3.0 yadi punarjīrṇamātra evānne sneho'yamabubhukṣitasyaivopayujyate tadānīṃ srotasāṃ kaphādyupalepānivartanāt tatsaṃpṛktaḥ sa sneho na sarvaṃ śarīraṃ vyāpnute avyāpnuvaṃśca doṣaṃ na śamayet //
SarvSund zu AHS, Sū., 16, 19.2, 7.0 punaḥ snehaprayogaḥ //
SarvSund zu AHS, Sū., 16, 19.2, 8.0 punaranyasminnahani pathyaṃ kāryam //
SarvSund zu AHS, Utt., 39, 10.2, 12.0 punarjātabala iti prakṛtibalena yo balavānnāsīttasya saṃśodhanena balahīnatvena punarjātabalo bṛṃhaṇāhārādīnāṃ yadā sa tadā rasāyanam ārabhetetyarthaḥ //
SarvSund zu AHS, Utt., 39, 10.2, 12.0 punarjātabala iti prakṛtibalena yo balavānnāsīttasya saṃśodhanena balahīnatvena punarjātabalo bṛṃhaṇāhārādīnāṃ yadā sa tadā rasāyanam ārabhetetyarthaḥ //
SarvSund zu AHS, Utt., 39, 10.2, 13.0 asaṃjātabalo hy utkṛṣṭavīryāṇāṃ rasāyanānāṃ vīryaṃ soḍhuṃ na kṣamata iti punarjātabala ityuktam //
SarvSund zu AHS, Utt., 39, 49.2, 3.0 kiṃ punar mānuṣāṇām //
SarvSund zu AHS, Utt., 39, 78.2, 2.0 pādaśeṣadhṛtagālitaṃ śītaṃ ca tadrasaṃ punarapi kṣīradroṇasahitaṃ pacet //
SarvSund zu AHS, Utt., 39, 91.2, 6.0 tacca tailaṃ siddhaṃ punaḥ pacettoyakṣayaṃ yāvat //
SarvSund zu AHS, Utt., 39, 91.2, 10.0 tena tailenāsya puṃsa ūrdhvam adhaśca punaḥ punar doṣā yānti //
SarvSund zu AHS, Utt., 39, 91.2, 10.0 tena tailenāsya puṃsa ūrdhvam adhaśca punaḥ punar doṣā yānti //
Skandapurāṇa
SkPur, 1, 25.2 umāyāstanayaścaiva svāhāyāśca kathaṃ punaḥ /
SkPur, 4, 16.2 bhūtvā lohitamāśveva punarnīlamabhūttadā //
SkPur, 4, 22.1 atha kālena mahatā kalpe 'tīte punaḥ punaḥ /
SkPur, 4, 22.1 atha kālena mahatā kalpe 'tīte punaḥ punaḥ /
SkPur, 7, 9.2 sarvāṃl lokāṃstārayitrī punastvaṃ nātra saṃśayaḥ //
SkPur, 10, 1.3 nirāhārā kadācic ca ekaparṇāśanā punaḥ /
SkPur, 10, 1.4 vāyvāhārā punaścāpi abbhakṣā bhūya eva ca //
SkPur, 10, 11.3 sthito 'smi vacanātte 'dya vaktavyo nāsmi te punaḥ //
SkPur, 10, 24.1 yatrāham upapadyeyaṃ punardehe svayecchayā /
SkPur, 10, 27.3 utpatsyante punaryajñe tava jāmātarastvime //
SkPur, 10, 28.2 pracetasāṃ sutaścaiva kanyāyāṃ śākhināṃ punaḥ /
SkPur, 10, 29.3 mayā yadi sutā svā vai proktā tyaktāpi vā punaḥ /
SkPur, 11, 38.3 jānīṣe tattvametanme tataḥ pṛcchasi kiṃ punaḥ //
SkPur, 12, 46.1 svayaṃgrahaṇamokṣaśca jñānaṃ caivāvyayaṃ punaḥ /
SkPur, 12, 55.2 na hi kaścin naro grāha pradattaṃ punarāharet //
SkPur, 12, 56.1 dattametanmayā tubhyaṃ nādadāni hi tatpunaḥ /
SkPur, 13, 57.1 sādhu sādhviti samprocya devatāste punarvibhum /
SkPur, 13, 129.1 tatastu punareveśaṃ brahmā vyajñāpayadvibhum /
SkPur, 18, 5.1 punaḥ pāśairdṛḍhairbaddhvā anyasyām asṛjadvaśī /
SkPur, 19, 1.3 samāpayitvā ca punastapastepe ca bhāsvaram //
SkPur, 19, 28.2 vairaṃ samāptaṃ lokānāṃ hitārthaṃ punareva ca //
SkPur, 21, 50.1 na me devādhipatyena brahmatvenāthavā punaḥ /
Smaradīpikā
Smaradīpikā, 1, 10.2 tena sarvam idaṃ dṛṣṭaṃ punar āvartitaṃ jagat //
Smaradīpikā, 1, 12.1 kāmasthānāni saṃlakṣya punaḥ samyakpracālanam /
Smaradīpikā, 1, 12.2 punaḥ ṣoḍaśa bandhāś ca tathaivādhomukhāś ca ṣaṭ //
Spandakārikā
SpandaKār, 1, 14.2 kāryatā kṣayiṇī tatra kartṛtvaṃ punarakṣayam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 8.2, 4.0 yadi punar icchākhyena pratodarūpeṇa karaṇāntareṇa karaṇāni prerayet tad apīcchākhyaṃ karaṇaṃ preryatvāt karaṇāntaraṃ svapreraṇāyāpekṣeta tadapy anyad ity anavasthā syāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 11.2 na punar lokarūḍhyeva nāstikyārthānupātinī //
SpandaKārNir zu SpandaKār, 1, 13.2, 27.1 tathā ceha heyatayaiva tan nirṇīyāpi punarapi nirṇeṣyate /
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 17.2, 2.0 parasyāprabuddhasya punastāsāṃ daśānāṃ svocitasaṃvidrūpāṇāṃ pratyekam ādāv udbubhūṣāyām ante ca viśrāntyātmakāntarmukhatve na tu svocitārthāvabhāsāvasthitirūpe madhyapade //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 8.2 nivṛttavivṛtau kvacit tad apayāti tenādhvādhunā nayena punarīkṣyate jagati jātucitkenacit //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 11.0 yadi punarevaṃ sāvadhāno na bhavati tadā nāsya yogitetyāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 10.2 evameṣā dvirūpāpi punarbhedair anantatām //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 yata eva pratyayeṣu sukhādipratyayodbhavaḥ ata evāsau pratyayodbhavāt paśuḥ paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjati ca //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 yata eva pratyayeṣu sukhādipratyayodbhavaḥ ata evāsau pratyayodbhavāt paśuḥ paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjati ca //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 6.2 ye nāsvāditapūrviṇo mṛdudhiyaḥ śrīpratyabhijñāmṛtaṃ tenātrādhikṛtāḥ paraiḥ punar idaṃ pūrṇāśayaiś carvyatām //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 17.0 punaḥ kiṃlakṣaṇāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 7.0 bradhnasya punarmārdavātiśayayukteṣu padmagarbheṣu tīkṣṇaśṛṅgeṣu ca parvateṣu samaṃ patanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 11.0 tasya punaḥ samakālameva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 8.0 yaḥ punarapi bhūyo'pi ghaṭayati karoti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 2.0 punarviśeṣyante ucchrāyahelopahasitaharayaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 14.0 tato'pi punar api viśvaṃ jagadaśnuvānā vyāpnuvantaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 4.0 punarapi ca nirūpyante rāyo dravyasya dhārāḥ prapātāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 14.0 punarutprekṣate dāvāgnitaptā iva jalam atīva narā dhayanti tadvadete ityutprekṣitāḥ //
Tantrasāra
TantraS, 1, 21.0 punar api ca svātmānaṃ svatantratayā prakāśayati yena anavacchinnaprakāśaśivarūpatayaiva prakāśate //
TantraS, 1, 23.2 saṃchādya yat punar api prathayeta pūrṇaṃ tac ca kramākramavaśād athavā tribhedāt //
TantraS, 2, 2.0 yadā khalu dṛḍhaśaktipātāviddhaḥ svayam eva itthaṃ vivecayati sakṛd eva guruvacanam avadhārya tadā punar upāyavirahito nityoditaḥ asya samāveśaḥ //
TantraS, 3, 15.0 tatrāpi punar anuttarānandasaṃghaṭṭāt varṇadvayam ai au iti //
TantraS, 3, 17.0 tataḥ punaḥ kriyāśaktyante sarvaṃ kāryabhūtaṃ yāvat anuttare pravekṣyati tāvad eva pūrvaṃ saṃvedanasāratayā prakāśamātratvena bindutayā āste am iti //
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 6, 45.0 punaḥ gahaneśaḥ sṛjati //
TantraS, 7, 25.0 śivatattvaṃ punar aparimeyaṃ sarvādhvottīrṇaṃ sarvādhvavyāpakaṃ ca //
TantraS, 8, 18.0 iyati sākṣāt śivaḥ kartā aśuddhaṃ punar adhvānam anantāparanāmāghoreśaḥ sṛjati īśvarecchāvaśena prakṣubdhabhogalolikānām aṇūnāṃ bhogasiddhyartham //
TantraS, 8, 52.0 tena vinā punar avairāgyānutpattiprasaṅgāt //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 12, 8.0 punar api bāhyābhyantaratayā dvitvam bahir upāsyamantratādātmyena tanmayīkṛte tatra tatra nimajjanam ity uktam //
TantraS, Trayodaśam āhnikam, 30.0 yad āhuḥ ataraṅgarūḍhau labdhāyāṃ punaḥ kiṃ tattvasṛṣṭir nyāsādinā iti //
TantraS, Caturdaśam āhnikam, 13.0 tato 'gnau parameśvaraṃ tilājyādibhiḥ saṃtarpya tadagre 'nyaṃ paśuṃ vapāhomārthaṃ kuryāt devatācakraṃ tadvapayā tarpayet punar maṇḍalaṃ pūjayet tataḥ parameśvaraṃ vijñapya sarvābhinnasamastaṣaḍadhvaparipūrṇam ātmānaṃ bhāvayitvā śiṣyaṃ puro 'vasthitaṃ kuryāt //
TantraS, 15, 1.0 yadā punar āsannamaraṇasya svayaṃ vā bandhumukhena śaktipāta upajāyate tadā asmai sadyaḥ samutkramaṇadīkṣāṃ kuryāt //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
Tantrāloka
TĀ, 1, 156.2 svarūpaṃ cātmanaḥ saṃvinnānyattatra tu yāḥ punaḥ //
TĀ, 1, 179.2 tatprasādātpunaḥ paścādbhāvino 'tra viniścayāḥ //
TĀ, 1, 207.1 tatra kācitpunaḥ śaktiranantā vā mitāśca vā /
TĀ, 1, 223.2 svarūpagopanaṃ kṛtvā svaprakāśaḥ punastathā //
TĀ, 1, 251.1 āmarśanīyadvairūpyānudghāṭanavaśāt punaḥ /
TĀ, 1, 261.1 nirṇītatāvaddharmāṃśapṛṣṭhapātitayā punaḥ /
TĀ, 1, 263.1 nirvikalpitamuddeśo vikalpo lakṣaṇaṃ punaḥ /
TĀ, 3, 96.2 ta evonmeṣayoge 'pi punastanmayatāṃ gate //
TĀ, 3, 201.2 visarga eva śākto 'yaṃ śivabindutayā punaḥ //
TĀ, 3, 221.1 tajjaṃ dhruvecchonmeṣākhyaṃ trikaṃ varṇāstataḥ punaḥ /
TĀ, 3, 231.1 yajñādikeṣu tadvṛṣṭau sauṣadhīṣvatha tāḥ punaḥ /
TĀ, 3, 250.1 kṣobharūpātpunastāsāmuktāḥ ṣaṭ saṃvido 'malāḥ /
TĀ, 4, 63.2 tatraiva ca punaḥ śrīmadraktārādhanakarmaṇi //
TĀ, 4, 136.2 tatpunaḥ pibati prītyā haṃso haṃsa iti sphuran //
TĀ, 4, 140.1 ata ūrdhvaṃ punaryāti yāvadbrahmātmakaṃ padam /
TĀ, 5, 133.2 tathā hyanacke sācke vā kādau sānte punaḥpunaḥ //
TĀ, 5, 133.2 tathā hyanacke sācke vā kādau sānte punaḥpunaḥ //
TĀ, 5, 140.1 kiṃ punaḥ samayāpekṣāṃ vinā ye bījapiṇḍakāḥ /
TĀ, 5, 156.2 akiṃciccintanaṃ vīryaṃ bhāvanāyāṃ ca sā punaḥ //
TĀ, 6, 4.1 ityekādaśadhā bāhyaṃ punastadbahudhā bhavet /
TĀ, 6, 37.1 ṣaḍvidhādadhvanaḥ prācyaṃ yadetattritayaṃ punaḥ /
TĀ, 6, 48.1 saṃvedyaścāpy asaṃvedyo dvidhetthaṃ bhidyate punaḥ /
TĀ, 6, 95.2 amṛtaṃ candrarūpeṇa dvidhā ṣoḍaśadhā punaḥ //
TĀ, 6, 125.1 caitre mantroditiḥ so 'pi tālunyukto 'dhunā punaḥ /
TĀ, 6, 126.2 sapañcāṃśāṅgule 'bdaḥ syātprāṇe ṣaṣṭyabdatā punaḥ //
TĀ, 6, 133.1 tāṃ punastriṃśatā hatvāhorātrakalpanā vadet /
TĀ, 6, 134.1 prāṇasaṃkhyāṃ vadettatra ṣaṣṭyādyabdodayaṃ punaḥ /
TĀ, 6, 145.1 niśākṣaye punaḥ sṛṣṭiṃ kurute tāmasāditaḥ /
TĀ, 6, 152.2 sṛjatyeva punastena na samyaṅmuktirīdṛśī //
TĀ, 6, 155.2 kṣīṇāyāṃ niśi tāvatyāṃ gahaneśaḥ sṛjetpunaḥ //
TĀ, 6, 163.2 śaktiḥ svakālavilaye vyāpinyāṃ līyate punaḥ //
TĀ, 6, 176.2 evaṃ tāttveśvare varge līne sṛṣṭau punaḥ pare //
TĀ, 6, 202.2 dakṣodaganyodagdakṣaiḥ punaḥ saṃkrāntipañcakam //
TĀ, 6, 235.2 aṅgulārdhe 'dribhāgena tvardhamātrā purā punaḥ //
TĀ, 7, 60.1 vibhajyate vibhāgaśca punareva triśastriśaḥ /
TĀ, 8, 37.2 guṇatattve nilīyante tataḥ sṛṣṭimukhe punaḥ //
TĀ, 8, 53.2 vāyorgandhavatī tasyā dakṣiṇe kinnarāḥ punaḥ //
TĀ, 8, 54.2 mahodayendorguhyāḥ syuḥ paścime 'syāḥ punaḥ punaḥ //
TĀ, 8, 54.2 mahodayendorguhyāḥ syuḥ paścime 'syāḥ punaḥ punaḥ //
TĀ, 8, 57.1 antarālagatāstvanyāḥ punaḥ ṣaḍviṃśatiḥ smṛtāḥ /
TĀ, 8, 64.2 nīlaḥ śvetastriśṛṅgaśca tāvantaḥ savyataḥ punaḥ //
TĀ, 8, 140.2 turye devāyudhānyaṣṭau diggajāḥ pañcame punaḥ //
TĀ, 8, 162.1 sthūlairviśeṣairārabdhāḥ sapta lokāḥ pare punaḥ /
TĀ, 8, 193.1 prāktanī pārameśī sā pauruṣeyī ca sā punaḥ /
TĀ, 8, 212.2 punaḥ punaridaṃ coktaṃ śrīmaddevyākhyayāmale //
TĀ, 8, 212.2 punaḥ punaridaṃ coktaṃ śrīmaddevyākhyayāmale //
TĀ, 8, 231.1 tanubhogāḥ punareṣāmadhaḥ prabhūtātmakāḥ proktāḥ /
TĀ, 8, 263.2 yogāṣṭakaṃ guṇaskandhe proktaṃ śivatanau punaḥ //
TĀ, 8, 269.2 dagdhvā caturo lokāñjanalokānnirmiṇoti punaḥ //
TĀ, 8, 277.2 icchādhīnāni punarvikaraṇasaṃjñāni kāryamapyevam //
TĀ, 8, 289.2 puṃstattva eva gandhāntaṃ sthitaṃ ṣoḍaśakaṃ punaḥ //
TĀ, 8, 299.1 ākrāntā sā bhagabilaiḥ proktaṃ śaivyāṃ tanau punaḥ /
TĀ, 8, 314.2 na punaryonyānantyāducyante srotasāṃ saṃkhyāḥ //
TĀ, 8, 321.1 śrīsāraśāsane punareṣā ṣaṭpuṭatayā vinirdiṣṭā /
TĀ, 8, 337.1 na prarohetpunarnānyo hetustacchedanaṃ prati /
TĀ, 8, 347.2 sa punaradhaḥ pathavartiṣvadhikṛta evāṇuṣu śivena //
TĀ, 8, 410.2 śrībhūtirājamiśrā guravaḥ prāhuḥ punarbahī rudraśatam //
TĀ, 8, 414.1 daśa tanmātrasamūhe bhuvanaṃ punarakṣavargavinipatite /
TĀ, 8, 417.2 tacchodhitamiti gaṇanāṃ na punaḥ prāptaṃ pratiṣṭhāyām //
TĀ, 8, 436.2 śrīpūrvaśāsane punaraṣṭādaśādhikaṃ śataṃ kathitam //
TĀ, 9, 2.2 tatsvātantryarasātpunaḥ śivapadādbhede vibhāte paraṃ yadrūpaṃ bahudhānugāmi tadidaṃ tattvaṃ vibhoḥ śāsane //
TĀ, 11, 4.1 kecidāhuḥ punaryāsau śaktirantaḥ susūkṣmikā /
TĀ, 11, 27.2 yadi nāma tataḥ saptatriṃśa eva punarbhavet //
TĀ, 16, 63.1 niveditaḥ punaḥprāptadeho bhūyoniveditaḥ /
TĀ, 16, 66.2 tato manuṣyatāmetya punarevaṃ karotyapi //
TĀ, 16, 153.1 pañcavaktrī śaktitadvadbhedātṣoḍhā punardvidhā /
TĀ, 16, 154.1 ṣaḍaṅgī sakalānyatvāddvividhā vaktravatpunaḥ /
TĀ, 16, 173.2 anusandhiḥ punarbhinnaḥ karma yasmāttadātmakam //
TĀ, 16, 188.2 pañcatriṃśaddhā punareṣā bhogāpavargasandhānāt //
TĀ, 16, 192.2 bhedāḥ saṃkīrṇāḥ punaranye bhūyastvakāriṇo bahudhā //
TĀ, 16, 195.2 abhinavaguptaguruḥ punarāha hi sati vittadeśakālādau //
TĀ, 16, 231.2 tattvakramoditamapi nyāsaṃ punarāha tadviruddhamapi //
TĀ, 16, 233.1 punaśca mālinītantre vargavidyāvibhedataḥ /
TĀ, 16, 281.1 vastveva bhāvayatyeṣa na saṃjalpamimaṃ punaḥ /
TĀ, 16, 303.2 yaḥ punarlaukikaṃ bhogaṃ rājyasvargādikaṃ śiśuḥ //
TĀ, 17, 41.1 garbhādhānaṃ karomīti punarmantraṃ tameva ca /
TĀ, 17, 44.1 bhoge layaṃ karomīti punarmantraṃ tameva ca /
TĀ, 17, 46.1 pāśācchedaṃ karomīti parāmantraḥ punastataḥ /
TĀ, 17, 57.1 nātra bāhyāhutirdeyā daiśikasya pṛthak punaḥ /
TĀ, 17, 59.1 śuddhastaddārḍhyasiddhyai ca pūrṇā syātparayā punaḥ /
TĀ, 17, 60.1 juhomi punarastreṇa vauṣaḍanta iti kṣipet /
TĀ, 17, 60.2 punaḥ pūrṇāṃ tato māyāmabhyarcyātha visarjayet //
TĀ, 17, 92.1 dehapāte punaḥ prepsed yadi tattveṣu kutracit /
TĀ, 17, 93.2 punaryojanikāṃ kuryātpūrṇāhutyantareṇa tu //
TĀ, 19, 18.1 dīpanaṃ tāḍanaṃ todaṃ calanaṃ ca punaḥ punaḥ /
TĀ, 19, 18.1 dīpanaṃ tāḍanaṃ todaṃ calanaṃ ca punaḥ punaḥ /
TĀ, 21, 22.1 śiṣṭaṃ spaṣṭamato neha kathitaṃ vistarātpunaḥ /
TĀ, 21, 24.1 prakṛtyantaṃ vinikṣipya punarenaṃ vidhiṃ caret /
TĀ, 21, 27.1 ciravighaṭite senāyugme yathāmilite punarhayagajanaraṃ svāṃ svāṃ jātiṃ rasādabhidhāvati /
TĀ, 21, 34.1 yogamantrakriyājñānabhūyobalavaśātpunaḥ /
TĀ, 21, 54.1 navātmā phaṭpuṭāntaḥsthaḥ punaḥ pañcaphaḍanvitaḥ /
TĀ, 21, 60.2 na punaḥ kīrtayettasya pāpaṃ kīrtayitā vrajet //
TĀ, 26, 19.1 vitate guṇabhūte vā vidhau diṣṭe punarguruḥ /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 16.2 ānayettena mārgeṇa mūlādhāre punaḥ sudhīḥ //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 13.1 punar bījatrayaṃ kūrcaṃ māyādvaṃdvaṃ ca ṭhadvayam /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 17.2 punar bījatrayaṃ bhadre vahnikāntāṃ samuccaret //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 20.2 punaśca kālikābījaṃ tato vahnivadhūṃ nyaset //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 64.2 viśeṣārghyaṃ pīṭhapūjāṃ punardhyānaṃ sanetrakam //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 67.1 khaḍgādīn gurupaṅktiṃ ca punardevīṃ prapūjayet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 74.2 pīṭhapūjāṃ punardhyānaṃ tataścāvāhanaṃ caret //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 76.2 khaḍgādīn pūjayitvā tu punardevīṃ prapūjayet //
ToḍalT, Caturthaḥ paṭalaḥ, 12.2 tasyopari punardhyāyet huṃkāraṃ nīlasaṃnibham //
ToḍalT, Caturthaḥ paṭalaḥ, 13.1 tasyopari punar dhyāyed bījabhūṣitakartṛkām /
ToḍalT, Caturthaḥ paṭalaḥ, 34.1 ṣaḍaṅgena ca sampūjya punarmudrāṃ pradarśayet /
ToḍalT, Caturthaḥ paṭalaḥ, 36.2 punardevīṃ prapūjyātha baliṃ dadyādvicakṣaṇaḥ //
ToḍalT, Caturthaḥ paṭalaḥ, 38.1 prāṇāyāmaṃ punaḥ kṛtvā tattvasvīkāramācaret /
ToḍalT, Pañcamaḥ paṭalaḥ, 6.2 punaḥ prāsādamuddhṛtya mantraṃ paramagopanam //
ToḍalT, Pañcamaḥ paṭalaḥ, 18.2 punardhyātvā maheśāni śive puṣpaṃ nidhāya ca //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 40.1 ekoccāreṇa deveśi kiṃ punarbrahma kevalam /
Vetālapañcaviṃśatikā
VetPV, Intro, 41.1 yadi vadasi tarhi tanmṛtakaṃ punar vṛkṣe yāsyati //
VetPV, Intro, 59.1 punar api rājā vṛkṣam āruhya mṛtakaṃ skandhe dhṛtvā uttīrya mārge calitaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 6.1, 3.0 athavā bhāvikaṃ ghaṭākāraṃ bāhyaṃ grāhyaviṣayarūpaṃ bhautikaṃ punar āntaram indriyātmakaṃ grahaṇarūpaṃ śūnyaṃ tad ubhayamadhyam ākāśam //
VNSūtraV zu VNSūtra, 13.1, 17.0 iha punaḥ pūjyapūjakapūjanasambandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsa eva sarvottīrṇakharūpāvibhinnaḥ sarvadaiva sarvatra virājate ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti sambandhaḥ //
Ānandakanda
ĀK, 1, 2, 55.2 punaruddhāraṇaṃ caiva sadyojātādibhirbhavet //
ĀK, 1, 2, 56.2 sadyojātādibhirmantrairabhimantrya ca tatpunaḥ //
ĀK, 1, 2, 60.1 ācamya ca punastoyaṃ mūlamantreṇa mantritam /
ĀK, 1, 2, 61.1 arghyaṃ mūlena dattvā triḥ punarācamya pārvati /
ĀK, 1, 2, 78.1 trivāraṃ ghātayedbhūmau prāṇāyāmo bhavetpunaḥ /
ĀK, 1, 2, 135.1 sthāpayet punarādāya hyuparisthaṃ malaṃ haret /
ĀK, 1, 3, 27.1 tattvatrayaṃ gṛhītvā ca punarnyāsaṃ samācaret /
ĀK, 1, 3, 56.2 punaḥ saṃsthāpayetsvānte sevāyai svagurorvrajet //
ĀK, 1, 4, 23.1 tamuddhṛtya punaḥ soṣṇair āranālaiḥ śarāvake /
ĀK, 1, 4, 26.2 mardayet pūrvadhānyāmlair divārātraṃ punaśca tam //
ĀK, 1, 4, 33.2 nirudhya bhūdhare yantre vipacettaṃ punaḥ priye //
ĀK, 1, 4, 43.2 pātayenmardayedevaṃ saptadhaivaṃ punaḥ punaḥ //
ĀK, 1, 4, 43.2 pātayenmardayedevaṃ saptadhaivaṃ punaḥ punaḥ //
ĀK, 1, 4, 47.1 ityadhaḥpātanaṃ kuryātsaptavāraṃ punaḥ punaḥ /
ĀK, 1, 4, 47.1 ityadhaḥpātanaṃ kuryātsaptavāraṃ punaḥ punaḥ /
ĀK, 1, 4, 49.1 caṇḍāgninā pacedevaṃ saptavāraṃ punaḥ punaḥ /
ĀK, 1, 4, 49.1 caṇḍāgninā pacedevaṃ saptavāraṃ punaḥ punaḥ /
ĀK, 1, 4, 74.2 tatpṛṣṭhe'lpapuṭaṃ dadyāt gandhe jīrṇe punaḥ punaḥ //
ĀK, 1, 4, 74.2 tatpṛṣṭhe'lpapuṭaṃ dadyāt gandhe jīrṇe punaḥ punaḥ //
ĀK, 1, 4, 76.2 bhāṇḍe trisaptadivasaṃ punastaṃ taptakhalvake //
ĀK, 1, 4, 81.2 kiṭṭahīnaṃ punarapi kuryāditthaṃ trivārakam //
ĀK, 1, 4, 82.2 punaranyaṃ pravakṣyāmi mukhīkaraṇamuttamam //
ĀK, 1, 4, 86.1 triṃśadvāraṃ punaḥ kuryāditthaṃ vahnimukho rasaḥ /
ĀK, 1, 4, 87.1 punaranyaṃ pravakṣyāmi mukhīkaraṇamuttamam /
ĀK, 1, 4, 104.2 nirudhya saṃpuṭe pacyātkapotākhye puṭe punaḥ //
ĀK, 1, 4, 105.1 caturvāraṃ puṭedevaṃ mardayecca punastathā /
ĀK, 1, 4, 107.1 caturvāraṃ pacedevaṃ mardayecca punastathā /
ĀK, 1, 4, 128.1 drutaṃ nāgaṃ śataṃ vārānkṣipettasminpunaḥ punaḥ /
ĀK, 1, 4, 128.1 drutaṃ nāgaṃ śataṃ vārānkṣipettasminpunaḥ punaḥ /
ĀK, 1, 4, 144.1 ekaikena punardadyādekaikaṃ pūrvamabhrakam /
ĀK, 1, 4, 165.1 evaṃ punaḥ punargarbhapiṣṭīgrāsakramātmakam /
ĀK, 1, 4, 165.1 evaṃ punaḥ punargarbhapiṣṭīgrāsakramātmakam /
ĀK, 1, 4, 184.1 piṣṭvā tasminpunastadvatkācaṭaṅkaṇayogataḥ /
ĀK, 1, 4, 184.2 dhamedevaṃ saptavāraṃ secanaṃ ca punaḥ punaḥ //
ĀK, 1, 4, 184.2 dhamedevaṃ saptavāraṃ secanaṃ ca punaḥ punaḥ //
ĀK, 1, 4, 233.2 pakṣaṃ nyaseddhānyarāśau taduddhṛtya punaḥ punaḥ //
ĀK, 1, 4, 233.2 pakṣaṃ nyaseddhānyarāśau taduddhṛtya punaḥ punaḥ //
ĀK, 1, 4, 236.1 nirudhya ca dhamettīvramevaṃ kuryātpunaḥ punaḥ /
ĀK, 1, 4, 236.1 nirudhya ca dhamettīvramevaṃ kuryātpunaḥ punaḥ /
ĀK, 1, 4, 237.1 saptadhaivaṃ milatyeva punarevaṃ vidhīyate /
ĀK, 1, 4, 246.2 punaḥ pītābhrasatvaṃ ca vaheddaśaguṇaṃ śanaiḥ //
ĀK, 1, 4, 249.1 punastatsamamākṣīkamamlaiḥ piṣṭvā puṭe pacet /
ĀK, 1, 4, 256.1 śatavārāndrute hemni vāhayecca punaḥ punaḥ /
ĀK, 1, 4, 256.1 śatavārāndrute hemni vāhayecca punaḥ punaḥ /
ĀK, 1, 4, 268.2 punaḥ prakaṭamūṣāyāṃ dhamettasmindrute sati //
ĀK, 1, 4, 269.1 mākṣikaṃ nikṣipet kiṃcit kiṃcid dattvā punaḥ punaḥ /
ĀK, 1, 4, 269.1 mākṣikaṃ nikṣipet kiṃcit kiṃcid dattvā punaḥ punaḥ /
ĀK, 1, 4, 285.2 tatkṣipetsaṃpuṭe ruddhvā puṭellaghupuṭe punaḥ //
ĀK, 1, 4, 289.1 tad ruddhvā saṃpuṭe pacyātpuṭe taccūrṇayetpunaḥ /
ĀK, 1, 4, 293.2 nāgo nirjīvatāṃ yāti yogaiḥ punaḥ punaḥ //
ĀK, 1, 4, 293.2 nāgo nirjīvatāṃ yāti yogaiḥ punaḥ punaḥ //
ĀK, 1, 4, 317.1 pañcavāraṃ punastacca vāhayedrajate drute /
ĀK, 1, 4, 342.2 bhūgarbhe dhānyarāśau ca saptāhaṃ dhārayetpunaḥ //
ĀK, 1, 4, 366.1 pratigrāse tvidaṃ kuryātpunargrāsam apekṣate /
ĀK, 1, 4, 368.1 rasendre jārayedgrāsaṃ dattvā dattvā punaḥ /
ĀK, 1, 4, 395.1 nāgakṣaye punarnāgaṃ dattvā dattvā trivārakam /
ĀK, 1, 4, 395.2 svarṇaśeṣaṃ bhavedyāvattāvaddhāmyaṃ punaḥ punaḥ //
ĀK, 1, 4, 395.2 svarṇaśeṣaṃ bhavedyāvattāvaddhāmyaṃ punaḥ punaḥ //
ĀK, 1, 4, 397.2 mākṣīkasatvaṃ triguṇamevaṃ vāhyaṃ punaḥ punaḥ //
ĀK, 1, 4, 397.2 mākṣīkasatvaṃ triguṇamevaṃ vāhyaṃ punaḥ punaḥ //
ĀK, 1, 4, 401.2 tatsaṃpuṭe puṭe pacyāt punaḥ saṃmardayet puṭet //
ĀK, 1, 4, 402.1 punaḥ punardviṣaḍvāramasya tulyaṃ ca nāgajam /
ĀK, 1, 4, 402.1 punaḥ punardviṣaḍvāramasya tulyaṃ ca nāgajam /
ĀK, 1, 4, 453.1 punaśca pūrvacūrṇaṃ tu tulyaṃ kṣiptvā dhamet priye /
ĀK, 1, 4, 461.2 drutaṃ yāvat samuddhṛtya liptvā mūṣāṃ punar dhamet //
ĀK, 1, 4, 476.1 pakṣaṃ nyased dhānyarāśau tad uddhṛtya punaḥ priye /
ĀK, 1, 4, 478.2 nirudhya ca dhamet tīvram evaṃ kuryāt punaḥ punaḥ //
ĀK, 1, 4, 478.2 nirudhya ca dhamet tīvram evaṃ kuryāt punaḥ punaḥ //
ĀK, 1, 4, 491.2 karīṣāgnāviti punar mardyaṃ pācyaṃ tridhā priye //
ĀK, 1, 5, 8.1 tribhāgaṃ sāritaṃ kṛtvā punastatraiva jārayet /
ĀK, 1, 5, 8.2 jāritaḥ sāritaścaiva punarjāritasāritaḥ //
ĀK, 1, 5, 16.2 punaranyaṃ pravakṣyāmi jāraṇāyogam uttamam //
ĀK, 1, 5, 21.2 bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ //
ĀK, 1, 5, 21.2 bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ //
ĀK, 1, 5, 48.1 mūṣāmadhye sthite tasmin punastenaiva jārayet /
ĀK, 1, 5, 48.2 dhūmavedhī bhaveddevi punaḥ punaḥ prasāritaḥ //
ĀK, 1, 5, 48.2 dhūmavedhī bhaveddevi punaḥ punaḥ prasāritaḥ //
ĀK, 1, 6, 30.1 punastṛtīye māse tu sevyaṃ ṣaṭpalamātrakam /
ĀK, 1, 6, 43.1 māsamekaṃ bhajed itthaṃ punar vidhikrameṇa vai /
ĀK, 1, 6, 124.1 pañcabhiḥ koṭivedhī syād aṣṭabhiścāyutaṃ punaḥ /
ĀK, 1, 6, 124.2 sāhasraṃ navabhirmāsair daśamāse śataṃ punaḥ //
ĀK, 1, 7, 23.2 stanyena mardayettau dvau punar gajapuṭe pacet //
ĀK, 1, 7, 37.1 tīkṣṇakāntānanarasaiḥ punas tat pariveṣṭayet /
ĀK, 1, 7, 109.1 śaśaraktapraliptāni śoṣayedātape punaḥ /
ĀK, 1, 7, 109.2 tāpitāni punastakratailasauvīrasarpīṃṣi //
ĀK, 1, 7, 119.2 punaḥ prātaḥ samādāya varākvāthena mardayet //
ĀK, 1, 7, 163.2 nikṣipya dhānyasahitaṃ baddhvā tatkāñjike punaḥ //
ĀK, 1, 9, 3.1 pacedbhūdharayantre ca punaḥ saṃmardayecca tam /
ĀK, 1, 9, 3.2 pūrvadravairyathāpūrvaṃ mardanaṃ pācanaṃ punaḥ //
ĀK, 1, 9, 19.2 tryahaṃ tuṣāgninā pācyaṃ haṃsapādīdravaiḥ punaḥ //
ĀK, 1, 9, 27.2 jñātvā tatsvāṅgaśītatvaṃ punargandhaṃ ca tailakam //
ĀK, 1, 9, 28.1 kākamācīdravaṃ dattvā vahnimevaṃ punaḥ punaḥ /
ĀK, 1, 9, 28.1 kākamācīdravaṃ dattvā vahnimevaṃ punaḥ punaḥ /
ĀK, 1, 9, 30.1 dinaṃ jambīranīreṇa mardayettaṃ rasaṃ punaḥ /
ĀK, 1, 9, 32.2 pācayetpūrvavadvahnau jambīrasya rasaiḥ punaḥ //
ĀK, 1, 9, 33.1 sampūrṇāṃ rodhayenmūṣāṃ pūrvavajjārayetpunaḥ /
ĀK, 1, 9, 38.2 pacedbhūdharayantre ca punarādāya taṃ rasam //
ĀK, 1, 9, 39.2 pūrvavadbhūdhare yantre pacetsūtaṃ punaḥ punaḥ //
ĀK, 1, 9, 39.2 pūrvavadbhūdhare yantre pacetsūtaṃ punaḥ punaḥ //
ĀK, 1, 9, 118.1 evaṃvidhaṃ sabhasma bhāgamekaṃ bhavetpunaḥ /
ĀK, 1, 9, 131.2 punastrisaptadhā bhṛṅgadhātrīnīraiśca bhāvayet //
ĀK, 1, 10, 34.2 punarādāya tāṃ piṣṭiṃ siddhacūrṇena lepayet //
ĀK, 1, 10, 45.1 pūrvavat krāmaṇaṃ kāryaṃ sūtaḥ saṃkramate punaḥ /
ĀK, 1, 10, 47.2 tridinājjāyate piṣṭiḥ punar jambīragām kuru //
ĀK, 1, 10, 61.1 dvandvamelopaliptāyāṃ punarādāya taṃ priye /
ĀK, 1, 10, 61.2 ekībhūtaṃ ca mūṣāyāṃ prakaṭaṃ ca dhametpunaḥ //
ĀK, 1, 10, 64.2 hemavajrāvaśeṣaṃ syād yāvat tat punarāharet //
ĀK, 1, 10, 65.1 vyomasatvam ayaścūrṇaṃ nāgaṃ vāhyaṃ punaḥ punaḥ /
ĀK, 1, 10, 65.1 vyomasatvam ayaścūrṇaṃ nāgaṃ vāhyaṃ punaḥ punaḥ /
ĀK, 1, 10, 73.2 sa raso jāyate piṣṭistāṃ punaḥ pūrvavatpriye //
ĀK, 1, 10, 78.1 piṣṭir bhavatyeṣa sūtaḥ piṣṭiṃ tāṃ punarāharet /
ĀK, 1, 10, 86.2 tāṃ piṣṭiṃ punarādāya pūrvavat parikalpayet //
ĀK, 1, 10, 91.1 piṣṭirbhavet punastāṃ ca samādāya tataḥ priye /
ĀK, 1, 10, 100.1 piṣṭir bhavati sūtendrastāṃ piṣṭiṃ punarāharet /
ĀK, 1, 12, 106.1 sā yakṣiṇī punarvakti yāvadbhuñje sutaṃ mama /
ĀK, 1, 13, 21.2 punaśca tilaparṇyādyairbhāvayecchoṣayet tridhā //
ĀK, 1, 13, 23.2 jalaiḥ prakṣālya tat samyak śoṣayettatpunaḥ pacet //
ĀK, 1, 14, 7.1 mamajja kṣīrajaladhāvatyantamathanātpunaḥ /
ĀK, 1, 14, 17.2 meṣaśṛṅgī tu meṣasya śṛṅgābhaṃ mohadaṃ punaḥ //
ĀK, 1, 15, 48.1 punarmṛdgomayābhyāṃ ca lepayecchoṣayetsudhīḥ /
ĀK, 1, 15, 186.2 hrāsayetpippalīstadvaddhrāsavṛddhī punaḥ punaḥ //
ĀK, 1, 15, 186.2 hrāsayetpippalīstadvaddhrāsavṛddhī punaḥ punaḥ //
ĀK, 1, 15, 226.1 saptadhā ca tataḥ sarvaṃ cūrṇīkṛtya punaḥ priye /
ĀK, 1, 15, 380.1 asya mantraṃ punarvacmi sarvasiddhipradāyakam /
ĀK, 1, 15, 490.1 mahormaya ivollāsā jāyante ca punaḥ punaḥ /
ĀK, 1, 15, 490.1 mahormaya ivollāsā jāyante ca punaḥ punaḥ /
ĀK, 1, 15, 503.2 jīrṇe kṣīraṃ punaḥ peyaṃ peyāṃ vā snehavarjitām //
ĀK, 1, 15, 520.1 darśāntamevaṃ seveta pratimāsaṃ punaḥ punaḥ /
ĀK, 1, 15, 520.1 darśāntamevaṃ seveta pratimāsaṃ punaḥ punaḥ /
ĀK, 1, 15, 565.1 punastṛtīyāvaraṇe tiṣṭhet siddho muhūrtakam /
ĀK, 1, 15, 591.1 punarvahnau pacettailaṃ yāvadaṃbhaḥkṣayaṃ bhavet /
ĀK, 1, 16, 64.2 eraṇḍapatraiḥ saṃveṣṭya punarvastreṇa bandhayet //
ĀK, 1, 16, 65.1 snāyātpunaśca tridinaṃ pūrvavatkeśarañjanam /
ĀK, 1, 16, 84.1 tailam etatsamaṃ yojyaṃ tathā bhṛṅgarasaiḥ punaḥ /
ĀK, 1, 16, 91.2 piṣṭvā tailaṃ pacetsūpaṃ punastailena lepayet //
ĀK, 1, 16, 94.1 punaḥ piṣṭvā lihecchīrṣaṃ kṣālayet triphalāṃbunā /
ĀK, 1, 17, 21.2 punastu kuḍavaṃ vāpi vardhayettacchanaiḥ śanaiḥ //
ĀK, 1, 17, 32.2 ajñātavele rātrau cetpibettoyaṃ punaḥ prage //
ĀK, 1, 19, 176.2 nidāghe madhuraprāyaṃ bhajedvarṣātyaye punaḥ //
ĀK, 1, 19, 184.2 āhṛtaṃ taddravairbhinnasaṃghātaṃ mārdavaṃ punaḥ //
ĀK, 1, 19, 193.1 punaḥ sāraṃ pacantyeva yathāsvaṃ sapta vahnayaḥ /
ĀK, 1, 20, 119.1 punaśca sūryamārgeṇa pūrayet pūrvavatpriye /
ĀK, 1, 20, 135.2 ādāya nāsārandhreṇa punastaṃ śvasanaṃ tyajet //
ĀK, 1, 20, 196.2 kiṃ punaḥ kathyate devi mama tulyaparākramaḥ //
ĀK, 1, 21, 2.3 medinīm unnatīkṛtya punastāṃ suhṛdaṃ priye //
ĀK, 1, 21, 5.1 kuryātkuṭīṃ ca tanmadhye tṛtīyāvaraṇaiḥ punaḥ /
ĀK, 1, 21, 29.2 rakṣaśabdayugaṃ paścātpūrvaṃ bījatrayaṃ punaḥ //
ĀK, 1, 21, 83.2 sambhaveccakravartitvaṃ punarnityotsavojjvalam //
ĀK, 1, 21, 90.1 sthāpayitvā punaḥ prātarādyantaṃ prasravaṃ tyajet /
ĀK, 1, 22, 39.1 punarvasorhṛtaṃ vaṃśavandākaṃ kṣīrapeṣitam /
ĀK, 1, 23, 14.1 śataṃ palānāṃ pañcāśatpañcaviṃśati vā punaḥ /
ĀK, 1, 23, 22.2 sūtaṃ dinaṃ mardayecca punaḥ pātanayantrake //
ĀK, 1, 23, 27.2 pacedbhūdharayantre ca punaḥ saṃmardayecca tam //
ĀK, 1, 23, 28.1 pūrvadravairyathāpūrvaṃ mardanaṃ pācanaṃ punaḥ /
ĀK, 1, 23, 45.1 nirudhya taṃ mṛdupuṭe tridhā pācyaṃ punaḥ priye /
ĀK, 1, 23, 57.1 punaḥ kaṭhinatāṃ prāpte dhametpūrvoktavanmuhuḥ /
ĀK, 1, 23, 59.2 ekāhaṃ taṃ punarmardyaṃ sarpākṣībhṛṅgarāḍapi //
ĀK, 1, 23, 65.2 punaḥ punaḥ saptadhaivaṃ śoṣayenmardayet sudhīḥ //
ĀK, 1, 23, 65.2 punaḥ punaḥ saptadhaivaṃ śoṣayenmardayet sudhīḥ //
ĀK, 1, 23, 67.2 bhūdhare ca puṭedevamaṣṭavāraṃ punaḥ punaḥ //
ĀK, 1, 23, 67.2 bhūdhare ca puṭedevamaṣṭavāraṃ punaḥ punaḥ //
ĀK, 1, 23, 76.1 tatpunarmārakairmardyaṃ pātanāyantrake pacet /
ĀK, 1, 23, 86.1 piṣṭībhūtaṃ kāñjikena prakṣālyādāya tāṃ punaḥ /
ĀK, 1, 23, 103.1 tayoścaturguṇaṃ dattvā kākamācīrasaṃ punaḥ /
ĀK, 1, 23, 117.1 paced bhūdharayantre ca punarādāya taṃ rasam /
ĀK, 1, 23, 118.1 pūrvavad bhūdhare yantre pacettaṃ ca punaḥ punaḥ /
ĀK, 1, 23, 118.1 pūrvavad bhūdhare yantre pacettaṃ ca punaḥ punaḥ /
ĀK, 1, 23, 126.2 sūtaṃ nirguṇḍikāṃ mardya dinaṃ tadgolakaṃ punaḥ //
ĀK, 1, 23, 130.1 tathā mānavapittena lolayedgandhakaṃ punaḥ /
ĀK, 1, 23, 144.1 gandhakaṃ ca punaḥ kṣiptvā tato gomūtrakena ca /
ĀK, 1, 23, 157.1 gandhaṃ punaḥpunardeyamevaṃ śataguṇaṃ priye /
ĀK, 1, 23, 157.1 gandhaṃ punaḥpunardeyamevaṃ śataguṇaṃ priye /
ĀK, 1, 23, 161.2 pravartayaṃścordhvamadho dinamekaṃ punaḥ priye //
ĀK, 1, 23, 169.2 karīṣāgnau punaḥ kuryādūrdhvabhāgamadhaḥ priye //
ĀK, 1, 23, 178.1 pacennirdhūmatā yāvattāvaddhūme gate punaḥ /
ĀK, 1, 23, 179.1 rasena nāgavallyāśca pūraṇīyā punaḥ priye /
ĀK, 1, 23, 185.1 pacedbhūdharayantre ca jīrṇe jīrṇe punaḥ punaḥ /
ĀK, 1, 23, 185.1 pacedbhūdharayantre ca jīrṇe jīrṇe punaḥ punaḥ /
ĀK, 1, 23, 193.1 evaṃ punaḥ punardeyaṃ yāvadgandhaṃ tu ṣaḍguṇam /
ĀK, 1, 23, 193.1 evaṃ punaḥ punardeyaṃ yāvadgandhaṃ tu ṣaḍguṇam /
ĀK, 1, 23, 215.1 jīrṇe gandhaṃ punardeyaṃ ṣaḍbhirvāraiḥ samaṃ samam /
ĀK, 1, 23, 223.1 śoṣayettatpunarvastrairbaddhvā veṣṭyaṃ mṛdā dṛḍham /
ĀK, 1, 23, 228.1 vālukāyantramadhye tu samuddhṛtya tataḥ punaḥ /
ĀK, 1, 23, 247.1 tena patrarasenaiva sādhayedgandhakaṃ punaḥ /
ĀK, 1, 23, 261.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
ĀK, 1, 23, 269.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
ĀK, 1, 23, 285.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
ĀK, 1, 23, 294.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
ĀK, 1, 23, 314.1 punaranyaṃ pravakṣyāmi rasabandhanamīśvari /
ĀK, 1, 23, 332.1 rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ /
ĀK, 1, 23, 414.1 punarghoraṃ nyasettatra athānyaṃ vinyasedbudhaḥ /
ĀK, 1, 23, 458.2 yojanānāṃ śataṃ gatvā punareva nivartate //
ĀK, 1, 23, 487.1 aghoreśe māsikaṃ syātsiṃhadvīpe tathā punaḥ /
ĀK, 1, 23, 489.1 tasya paścimato devi yojanadvitaye punaḥ /
ĀK, 1, 23, 577.2 triṃśatsahasraṃ pathyāyāṃ lakṣamāmalake punaḥ //
ĀK, 1, 23, 599.1 punaranyaṃ pravakṣyāmi vajrabandhaṃ surārcite /
ĀK, 1, 23, 628.2 punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham //
ĀK, 1, 23, 632.1 puṭitvā mārayettatra punastulyaṃ rasaṃ kṣipet /
ĀK, 1, 23, 634.2 jārayitvā rasaṃ taddhi punastenaiva jārayet //
ĀK, 1, 23, 662.1 tadbhasma tu punaḥ paścānmadhyamāmlena mardayet /
ĀK, 1, 23, 670.2 tadbhasma tu punaḥ paścādgopittena tu mardayet //
ĀK, 1, 23, 706.1 kadācit sphāṭite tāre punarvaṅgaṃ pradāpayet /
ĀK, 1, 23, 709.1 tadbhasma tu punaḥ paścāddīpayantreṇa pācayet /
ĀK, 1, 23, 716.2 punastāṃ rañjayetpaścāttīkṣṇaśulbakapālinā //
ĀK, 1, 23, 717.1 punastaṃ rañjayet paścānnāgābhrakakapālinā /
ĀK, 1, 23, 745.2 oṣadhīnāṃ rasaṃ dattvā svacchaṃ kṛtvā punaḥ punaḥ //
ĀK, 1, 23, 745.2 oṣadhīnāṃ rasaṃ dattvā svacchaṃ kṛtvā punaḥ punaḥ //
ĀK, 1, 24, 6.1 punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham /
ĀK, 1, 24, 17.1 śuddhabhasma bhavetsarvaṃ punarhemnaḥ śataṃ kṣipet /
ĀK, 1, 24, 18.1 tadbhasma rasarāje tu punarhemnā tu melayet /
ĀK, 1, 24, 37.1 ekādyaṃ pañcamaṃ madhyaṃ punarekaṃ praśasyate /
ĀK, 1, 24, 63.1 punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru /
ĀK, 1, 24, 69.2 taṃ punaścūrṇayitvā tu puṭayedbhasma jāyate //
ĀK, 1, 24, 76.2 saptavārāṃstu deveśi chāyāśuṣkaṃ punaḥpunaḥ //
ĀK, 1, 24, 76.2 saptavārāṃstu deveśi chāyāśuṣkaṃ punaḥpunaḥ //
ĀK, 1, 24, 78.1 jārayedvālukāyantre bhāvitaṃ gandhakaṃ punaḥ /
ĀK, 1, 24, 78.2 truṭi truṭi pradātavyaṃ gandhakaṃ ca punaḥ punaḥ //
ĀK, 1, 24, 78.2 truṭi truṭi pradātavyaṃ gandhakaṃ ca punaḥ punaḥ //
ĀK, 1, 24, 121.2 punastenaiva yogena piṣṭīstaṃbhaṃ tu kārayet //
ĀK, 1, 24, 153.1 samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /
ĀK, 1, 24, 153.1 samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /
ĀK, 1, 24, 175.2 piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā //
ĀK, 1, 24, 183.1 dattvā pacetpunargandhamevaṃ gandhaṃ tu ṣaḍguṇam /
ĀK, 1, 25, 44.2 mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ //
ĀK, 1, 25, 45.1 cakrīṃ tena punaḥ kṛtvā palapramitapāradaiḥ /
ĀK, 1, 25, 51.2 mṛtasya punarudbhūtiḥ sā proktotthāpanākhyayā //
ĀK, 1, 25, 85.2 svedatāpādiyogena svarūpāpādanaṃ punaḥ //
ĀK, 1, 25, 92.2 grāsaḥ piṇḍaḥ parīṇāmastisraścākhyāḥ parāḥ punaḥ //
ĀK, 1, 26, 104.2 suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ //
ĀK, 1, 26, 104.2 suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ //
ĀK, 1, 26, 207.2 sattvapātanagolāṃśca pañca pañca punaḥ punaḥ //
ĀK, 1, 26, 207.2 sattvapātanagolāṃśca pañca pañca punaḥ punaḥ //
ĀK, 2, 1, 19.2 punarevaṃ prakartavyaṃ suśuddho gandhako bhavet //
ĀK, 2, 1, 25.2 tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ //
ĀK, 2, 1, 25.2 tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ //
ĀK, 2, 1, 33.1 ātape tridinaṃ śuṣkaṃ dravaṃ deyaṃ punaḥ punaḥ /
ĀK, 2, 1, 33.1 ātape tridinaṃ śuṣkaṃ dravaṃ deyaṃ punaḥ punaḥ /
ĀK, 2, 1, 41.2 evaṃ punaḥ punaḥ śītajalamūrdhvaṃ vinikṣipet //
ĀK, 2, 1, 41.2 evaṃ punaḥ punaḥ śītajalamūrdhvaṃ vinikṣipet //
ĀK, 2, 1, 53.1 jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayetpunaḥ /
ĀK, 2, 1, 56.1 utpalairdaśabhirdeyaṃ puṭaṃ kuryātpunaḥ punaḥ /
ĀK, 2, 1, 56.1 utpalairdaśabhirdeyaṃ puṭaṃ kuryātpunaḥ punaḥ /
ĀK, 2, 1, 92.1 suvarṇākārabhedācca pratyekaṃ tatpunastridhā /
ĀK, 2, 1, 100.1 punaḥ punaśca piṣṭvātha puṭaiḥ ṣaḍbhirviśudhyati /
ĀK, 2, 1, 100.1 punaḥ punaśca piṣṭvātha puṭaiḥ ṣaḍbhirviśudhyati /
ĀK, 2, 1, 102.1 ḍolāyantreṇa mṛdvagnau yāmamātraṃ punaḥ pacet /
ĀK, 2, 1, 103.1 puṭe punaḥ punaḥ kuryādevaṃ dvādaśavāsaram /
ĀK, 2, 1, 103.1 puṭe punaḥ punaḥ kuryādevaṃ dvādaśavāsaram /
ĀK, 2, 1, 144.1 nyagrodhasya jaṭākvāthair mardyaṃ daśapuṭaṃ punaḥ /
ĀK, 2, 1, 157.2 puṭaṃ kuryāttato'mlena secanaṃ mardanaṃ punaḥ //
ĀK, 2, 1, 159.1 puṭaṃ triḥ saptavārāṇi kuryādevaṃ punaḥ punaḥ /
ĀK, 2, 1, 159.1 puṭaṃ triḥ saptavārāṇi kuryādevaṃ punaḥ punaḥ /
ĀK, 2, 1, 161.1 kṣiptvātape puṭe pacyātpratyekena punaḥ punaḥ /
ĀK, 2, 1, 161.1 kṣiptvātape puṭe pacyātpratyekena punaḥ punaḥ /
ĀK, 2, 1, 164.1 dhānyaṃ tatraiva ṣaḍvāramamlaiḥ siñcyātpunaḥ punaḥ /
ĀK, 2, 1, 164.1 dhānyaṃ tatraiva ṣaḍvāramamlaiḥ siñcyātpunaḥ punaḥ /
ĀK, 2, 1, 166.1 ruddhvā ṣaḍbhiḥ puṭaiḥ pācyaṃ piṣṭvā caiva punaḥ punaḥ /
ĀK, 2, 1, 166.1 ruddhvā ṣaḍbhiḥ puṭaiḥ pācyaṃ piṣṭvā caiva punaḥ punaḥ /
ĀK, 2, 1, 172.1 dravaiḥ punaḥ punaḥ piṣṭvā dinānteṣu puṭe pacet //
ĀK, 2, 1, 172.1 dravaiḥ punaḥ punaḥ piṣṭvā dinānteṣu puṭe pacet //
ĀK, 2, 1, 178.2 paścādamlaiśca gokṣīraiḥ kārpāsaiśca punaḥ punaḥ //
ĀK, 2, 1, 178.2 paścādamlaiśca gokṣīraiḥ kārpāsaiśca punaḥ punaḥ //
ĀK, 2, 1, 223.2 nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ //
ĀK, 2, 1, 229.2 nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ //
ĀK, 2, 2, 25.1 evaṃ punaḥ punaḥ pākādaṣṭadhā mriyate dhruvam /
ĀK, 2, 2, 25.1 evaṃ punaḥ punaḥ pākādaṣṭadhā mriyate dhruvam /
ĀK, 2, 2, 28.1 nirutthaṃ jāyate bhasma gandhaṃ deyaṃ punaḥ punaḥ /
ĀK, 2, 2, 28.1 nirutthaṃ jāyate bhasma gandhaṃ deyaṃ punaḥ punaḥ /
ĀK, 2, 2, 30.1 gandhaṃ punaḥ punardeyaṃ mriyate daśabhiḥ puṭaiḥ /
ĀK, 2, 2, 30.1 gandhaṃ punaḥ punardeyaṃ mriyate daśabhiḥ puṭaiḥ /
ĀK, 2, 3, 18.1 ruddhvā gajapuṭe paktvā pūrvoktaiḥ pācayetpunaḥ /
ĀK, 2, 3, 20.1 dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ /
ĀK, 2, 3, 20.1 dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ /
ĀK, 2, 3, 28.1 mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ /
ĀK, 2, 3, 28.1 mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ /
ĀK, 2, 3, 30.1 kṣiptvā dinaikaviṃśacca tadgarbhād uddharetpunaḥ /
ĀK, 2, 4, 5.1 kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam /
ĀK, 2, 4, 16.2 liptvā pratāpya nirguṇḍīrasaiḥ siñcyāt punaḥ punaḥ //
ĀK, 2, 4, 16.2 liptvā pratāpya nirguṇḍīrasaiḥ siñcyāt punaḥ punaḥ //
ĀK, 2, 4, 19.2 liptvāmlatakralavaṇakāñjikena punaḥ punaḥ //
ĀK, 2, 4, 19.2 liptvāmlatakralavaṇakāñjikena punaḥ punaḥ //
ĀK, 2, 4, 26.1 samāṃśena punargandhaṃ dattvā drāvaiśca lolayet /
ĀK, 2, 4, 31.1 tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ /
ĀK, 2, 4, 35.1 jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet /
ĀK, 2, 4, 35.1 jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet /
ĀK, 2, 5, 29.2 ruddhvā gajapuṭe pācyaṃ kaṣāyaistraiphalaiḥ punaḥ //
ĀK, 2, 5, 30.2 piṣṭvālipya puṭe ruddhvā tallohe pācayetpunaḥ //
ĀK, 2, 5, 33.1 patraṃ punaḥ punastāvadyāvattarati tatsvayam /
ĀK, 2, 5, 33.1 patraṃ punaḥ punastāvadyāvattarati tatsvayam /
ĀK, 2, 5, 51.1 dinaikaṃ dhārayedgharme dravaiḥ pūryaṃ punaḥ punaḥ /
ĀK, 2, 5, 51.1 dinaikaṃ dhārayedgharme dravaiḥ pūryaṃ punaḥ punaḥ /
ĀK, 2, 5, 53.1 vandhyābhṛṅgapunarnavyāḥ sagomūtrair dinaṃ punaḥ /
ĀK, 2, 5, 57.1 saptadhā traiphale kvāthe jalena kṣālayetpunaḥ /
ĀK, 2, 5, 60.2 lepaṃ punaḥ punaḥ kuryāddinānte taṃ prapeṣayet //
ĀK, 2, 5, 60.2 lepaṃ punaḥ punaḥ kuryāddinānte taṃ prapeṣayet //
ĀK, 2, 5, 72.2 tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ //
ĀK, 2, 6, 22.1 liptvā drāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye /
ĀK, 2, 6, 27.2 svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśe śilāmlake //
ĀK, 2, 6, 30.1 yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ /
ĀK, 2, 6, 30.1 yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ /
ĀK, 2, 7, 31.2 samyak pacedgajapuṭe ravikṣīre pacetpunaḥ //
ĀK, 2, 7, 39.1 punaranyaṃ pravakṣyāmi mṛdusattvaṃ sureśvari /
ĀK, 2, 7, 64.1 pākaṃ puṭaṃ ca vidhivatkuryādevaṃ punaḥ punaḥ /
ĀK, 2, 7, 64.1 pākaṃ puṭaṃ ca vidhivatkuryādevaṃ punaḥ punaḥ /
ĀK, 2, 7, 68.1 evaṃ śatapuṭaṃ kuryādgandhaṃ dadyātpunaḥ punaḥ /
ĀK, 2, 7, 68.1 evaṃ śatapuṭaṃ kuryādgandhaṃ dadyātpunaḥ punaḥ /
ĀK, 2, 7, 76.2 evaṃ daśadinaṃ kuryāt punastāpyaṃ śatāṃśataḥ //
ĀK, 2, 7, 77.2 evaṃ daśadinaṃ kuryātpunaḥ pañcāmṛtaiḥ pacet //
ĀK, 2, 7, 100.2 secayedakṣapātrāntaḥ ṣaḍvāraṃ ca punaḥ punaḥ //
ĀK, 2, 7, 100.2 secayedakṣapātrāntaḥ ṣaḍvāraṃ ca punaḥ punaḥ //
ĀK, 2, 8, 59.1 evaṃ punaḥ punaḥ pakvaṃ saptarātrādviśudhyati /
ĀK, 2, 8, 59.1 evaṃ punaḥ punaḥ pakvaṃ saptarātrādviśudhyati /
ĀK, 2, 8, 60.2 eteṣāṃ hayamūtreṇa kaṣāyaṃ sādhitaṃ punaḥ //
ĀK, 2, 8, 64.1 ḍolāyantre divārātraṃ samuddhṛtya punaḥ kṣipet /
ĀK, 2, 8, 69.2 kuñjarākhyena puṭayetpuṭena mahatā punaḥ //
ĀK, 2, 8, 77.1 śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhametpunaḥ /
ĀK, 2, 8, 77.2 agnivarṇaṃ kṣipenmūtre gardabhasya punaḥ punaḥ //
ĀK, 2, 8, 77.2 agnivarṇaṃ kṣipenmūtre gardabhasya punaḥ punaḥ //
ĀK, 2, 8, 79.2 samuddhṛtya punastadvatsaptavārairmṛto bhavet //
ĀK, 2, 8, 87.2 evaṃ punaḥ punaḥ kuryādekaviṃśativārakam //
ĀK, 2, 8, 87.2 evaṃ punaḥ punaḥ kuryādekaviṃśativārakam //
ĀK, 2, 8, 88.1 ādāya tatpunarvajraṃ tāle matkuṇapeṣite /
ĀK, 2, 8, 96.1 tālakaṃ matkuṇāyoge saptavāraṃ punardhamet /
ĀK, 2, 8, 101.2 secayedaśvamūtreṇa pūrvagole punaḥ kṣipet //
ĀK, 2, 8, 102.1 ruddhvā dhmātaḥ punaḥ secyamevaṃ kuryāt trisaptadhā /
ĀK, 2, 8, 109.1 śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvatsaptadināvadhi /
ĀK, 2, 8, 109.2 viṣṇukrāntāpeṭakāryor dravaiḥ siñcetpunaḥ punaḥ //
ĀK, 2, 8, 109.2 viṣṇukrāntāpeṭakāryor dravaiḥ siñcetpunaḥ punaḥ //
ĀK, 2, 8, 111.1 punaḥ strīrajasāloḍyaṃ tasmin vajraṃ sutāpitam /
ĀK, 2, 8, 113.1 kṛṣṇakakaṭamāṃsena peṣitaṃ veṣṭayetpunaḥ /
ĀK, 2, 8, 118.2 ahorātrātsamuddhṛtya jambīrāntaḥ punaḥ kṣipet //
ĀK, 2, 8, 119.2 punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet //
ĀK, 2, 8, 119.2 punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet //
ĀK, 2, 8, 183.2 ruddhvā mūṣāṃ puṭe paktvā punaruddhṛtya golake //
ĀK, 2, 9, 23.1 kṛṣṇe pakṣe pragalati dalaṃ pratyahaṃ caikamekaṃ śukle pakṣe prabhavati punar lambamānā latā syāt /
Āryāsaptaśatī
Āsapt, 2, 4.2 vyasanadivaseṣu dūti kva punas tvaṃ darśanīyāsi //
Āsapt, 2, 7.2 na punar anantargarbhitanidhini dharāmaṇḍale keliḥ //
Āsapt, 2, 16.2 asyāḥ punar ārabhaṭīṃ kusumbhavāṭī vijānāti //
Āsapt, 2, 38.2 guṇagarvitā punar asau hasati śanaiḥ śuṣkaruditamukhī //
Āsapt, 2, 48.1 anuraktarāmayā punar āgataye sthāpitottarīyasya /
Āsapt, 2, 132.2 sarasa iva nalinanālā tvam āśayaṃ prāpya vasasi punaḥ //
Āsapt, 2, 143.1 eṣyati mā punar ayam iti gamane yad amaṅgalaṃ mayākāri /
Āsapt, 2, 205.2 akaruṇaḥ punar api ditsasi suratadurabhyāsam asmākam //
Āsapt, 2, 239.2 strīṇāṃ kariṇīnām iva madaḥ punaḥ svakulanāśāya //
Āsapt, 2, 267.2 hārasraja iva sundari kṛtaḥ punar nāyakas taralaḥ //
Āsapt, 2, 353.2 mānaruditaprasādāḥ punar āsannaparasuratādau //
Āsapt, 2, 399.2 yāvad doṣaṃ jāgrati malimlucā iva punaḥ piśunāḥ //
Āsapt, 2, 486.2 ayam akhilanayanasubhago nu bhuktamuktāṃ punaḥ spṛśati //
Āsapt, 2, 487.1 lakṣmīḥ śikṣayati guṇān amūn punar durgatir vidhūnayati /
Āsapt, 2, 587.2 āliṅgati sā gāḍhaṃ punaḥ punar yāminīprathame //
Āsapt, 2, 587.2 āliṅgati sā gāḍhaṃ punaḥ punar yāminīprathame //
Āsapt, 2, 596.2 tasyā eva punaḥ punar āvṛttau dugdham iva madhuram //
Āsapt, 2, 596.2 tasyā eva punaḥ punar āvṛttau dugdham iva madhuram //
Āsapt, 2, 620.1 satyaṃ svalpaguṇeṣu stabdhā sadṛśe punar bhujaṅge sā /
Āsapt, 2, 668.2 aruṇas tapanaśilām iva punar na māṃ bhasmatāṃ nayati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Sū., 1, 1, 13.0 prayojanābhidhāyivākye tu svalpaprayatnabodhye prayojanasāmānyasaṃdehādeva pravṛttirupapannā na punaranekasaṃvatsarakleśabodhye śāstre //
ĀVDīp zu Ca, Sū., 1, 1, 24.0 yat punaḥ śiṣyapraśnānantaryārthatvam athaśabdasya varṇyate tanna māṃ dhinoti nahi śiṣyān puro vyavasthāpya śāstraṃ kriyate śrotṛbuddhisthīkāre tu śāstrakaraṇaṃ yuktaṃ na ca buddhisthīkṛtāḥ praṣṭāro bhavanti //
ĀVDīp zu Ca, Sū., 1, 1, 31.0 tena dīrghaṃjīvitīyaṃ vyākhyāsyāma ityanena tantraṃ prati vyākhyānapratijñā labdhā bhavati punar dīrghaṃjīvitīyam iti padam āvartyādhyāyapadasamabhivyāhṛtam adhyāyavyākhyānapratijñāṃ lambhayati //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 1, 18.1, 5.0 tasyāpahartāra iti ārogyasyāpahartāraḥ idam eva ca rogāṇām ārogyāpaharaṇaṃ yad anarthalābhaḥ na punar utpanno rogaḥ paścād ārogyam apaharati bhāvābhāvayoḥ parasparābhāvātmakatvāt //
ĀVDīp zu Ca, Sū., 1, 31.2, 2.0 atra kecidbharadvājātreyayoraikyaṃ manyante tanna bharadvājasaṃjñayā ātreyasya kvacid api tantrapradeśe 'kīrtanāt hārīte cātreyādigurutayā bharadvāja uktaḥ śakrād aham adhītavān ityādinā mattaḥ punarasaṃkhyeyās trisūtraṃ triprayojanam //
ĀVDīp zu Ca, Sū., 1, 31.2, 7.0 tatra hīndreṇa punar maharṣīṇām āyurveda upadiṣṭa iti vaktavyam //
ĀVDīp zu Ca, Sū., 6, 4.2, 4.0 ṛtūnāṃ saṃvatsarātmakatvaṃ punaḥ punasta evartavaḥ parāvartanta iti jñānārthamavaśyaṃ pratipādanīyam //
ĀVDīp zu Ca, Sū., 6, 4.2, 4.0 ṛtūnāṃ saṃvatsarātmakatvaṃ punaḥ punasta evartavaḥ parāvartanta iti jñānārthamavaśyaṃ pratipādanīyam //
ĀVDīp zu Ca, Sū., 6, 5.2, 1.0 visargadharmaṃ nirdiśati visarge punarityādi //
ĀVDīp zu Ca, Sū., 6, 5.2, 4.0 itare punarādāna iti apraśāntātirūkṣāśca āgneyādānasambandhāhitarūkṣatvāt //
ĀVDīp zu Ca, Sū., 12, 8.5, 13.0 tathā punaruktaṃ khādīnyabhidhāya viṣṭaṃ hy aparaṃ pareṇa iti //
ĀVDīp zu Ca, Sū., 12, 8.5, 38.0 samprati sāmānyena punaḥ kupitākupitasya vāyoḥ svarūpamucyate sa hi bhagavānityādi //
ĀVDīp zu Ca, Sū., 20, 3, 1.1 āgantoruktasyāpi triśothīye punariha viśeṣeṇa lakṣaṇādyabhidhānārthamabhidhānam /
ĀVDīp zu Ca, Sū., 20, 3, 1.4 evaṃ caturvidhatvādi pratipādya punaḥ prakārāntareṇāparisaṃkhyeyatāṃ rogāṇāmāha vikārā ityādi /
ĀVDīp zu Ca, Sū., 20, 3, 1.5 punariti vakṣyamāṇaprakārāntareṇa /
ĀVDīp zu Ca, Sū., 20, 3, 1.8 kecit punaḥ eṣāṃ vikārāḥ iti paṭhanti sa tu pāṭho nānumatastāvat yadi ca syāttadā dehamanaḥpratyavamarśakam eṣām iti padaṃ bahuvacanaṃ tu manaḥśarīrayorbahutvavivakṣayā //
ĀVDīp zu Ca, Sū., 20, 26.1, 2.0 prakṛtiriti dvividhā punaḥ ityādinā //
ĀVDīp zu Ca, Sū., 20, 26.1, 4.0 vikārāśca mukhaṃ ca vikāramukhaṃ tatra vikārāḥ punaḥ ityādinā vikārāḥ mukhāni ityādinā mukham //
ĀVDīp zu Ca, Sū., 26, 28.2, 4.0 ayaṃ cārthaḥ pūrvaṃ pratiṣiddho 'pyanuguṇaspaṣṭahetuprāptyā punar niṣidhyate //
ĀVDīp zu Ca, Sū., 26, 36.2, 7.0 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti //
ĀVDīp zu Ca, Sū., 26, 63.2, 22.0 naca vācyaṃ kasmāt traya eva vipākā bhavanti na punastiktādayo'pīti yato bhūtasvabhāva evaiṣaḥ yena madhurādayas traya eva bhavanti bhūtasvabhāvāś cāparyanuyojyāḥ //
ĀVDīp zu Ca, Sū., 26, 83, 4.0 sa punaḥ śakalī ityādinā nāndiniḥ iti khyāto matsya ucyate //
ĀVDīp zu Ca, Sū., 26, 84.19, 6.1 vairodhikatvādityanena prakaraṇalabdhasyāpi vairodhikatvasya punarabhidhānaṃ sāmānyoktaṣāṇḍhyādivyādhikartṛtopadarśanārtham evamanyatrāpi sāmānye'pi vairodhikatvamātrābhidhāne vaktavyam /
ĀVDīp zu Ca, Sū., 26, 84.19, 7.0 sarvagrahaṇenaiva dravādravāmle prāpte punardravādravavacanaṃ sarvaśabdasya dravādravāmlakārtsnyārthatāpratiṣedhārthaṃ bhavati hi prakaraṇād ekadeśe 'pi sarvavyapadeśaḥ yathā sarvān bhojayediti kiṃvā sarvagrahaṇam amlavipākānāṃ vrīhyādīnāṃ grahaṇārtham //
ĀVDīp zu Ca, Sū., 26, 84.19, 8.0 payaseti tṛtīyayeva sahārthe labdhe punaḥ sahetyabhidhānaṃ kevalāmlādiyuktasyaiva virodhitopadarśanārthaṃ tena amlapayaḥsaṃyoge guḍādisaṃyoge sati viruddhatvaṃ na dugdhāmrādīnām //
ĀVDīp zu Ca, Sū., 27, 4.2, 7.0 yadyapi udakamāśvāsakarāṇāṃ jalaṃ stambhanānām ityuktaṃ tathāpīhānuktakledanakarmābhidhānārthaṃ punarucyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Sū., 27, 34.2, 3.0 vṛṣya ityādimāṣaguṇe snigdhoṣṇamadhuratvādiguṇayogādeva vātaharatve labdhe punastadabhidhānaṃ viśeṣavātahantṛtvapratipādanārtham evamanyatrāpyevaṃjātīye vyākhyeyam //
ĀVDīp zu Ca, Sū., 27, 41.1, 4.0 śiśumārādīnāṃ matsyagrahaṇena grahaṇe prāpte viśeṣavyavahārārthaṃ punarabhidhānam //
ĀVDīp zu Ca, Sū., 27, 88.1, 3.0 mayūrasya gurutvasnigdhatvaṃ vartakādigaṇapaṭhitatvenaiva labdhaṃ sat punarucyate viśeṣārtham //
ĀVDīp zu Ca, Sū., 27, 88.1, 4.0 evamanyatrāpi gaṇoktaguṇakathanena labdhasya punaḥ kathane vyākhyeyam //
ĀVDīp zu Ca, Sū., 27, 98.1, 8.0 kālaśākaṃ kāliyā iti khyātaṃ kālākhyam iti kālaśākam evocyate punaḥ anye tu kālāyam iti paṭhanti //
ĀVDīp zu Ca, Sū., 27, 165.2, 15.0 evaṃ rasanirdeśenaiva vīrye labdhe'pi punarvīryākhyānamamlasyāmalakasya śītatādarśanād boddhavyam //
ĀVDīp zu Ca, Sū., 27, 177.2, 22.0 śuṣkāṇītyādinā yadyapi śuṣkāṇām api śuṇṭhīprabhṛtīnāṃ guṇa ukto bhavati tathāpi viśeṣaguṇāntarakathanārthaṃ punastadabhidhānam āhārasaṃyogivarge bhaviṣyatīti na paunaruktyam //
ĀVDīp zu Ca, Sū., 28, 3.2, 13.0 etacca vyākhyānaṃ nātisundaram asyārthasya anupahatetyādiśarīraviśeṣaṇenaiva labdhatvāt punaḥ śarīraviśeṣaṇam anupapannam //
ĀVDīp zu Ca, Sū., 28, 7.9, 22.0 marmaghātitvenaiva marmaviśeṣaprāṇāyatanasamutthatve labdhe punastadvacanaṃ prāṇāyatanamarmāśrayiṇo viśeṣeṇa kaṣṭatvapratipādanārtham //
ĀVDīp zu Ca, Sū., 28, 13.2, 1.0 raktapradoṣajeṣu kuṣṭhagrahaṇādeva dadrvādilābhe siddhe punastadvacanaṃ viśeṣaprādurbhāvapradarśanārtham //
ĀVDīp zu Ca, Sū., 28, 49, 2.0 sahatve cāsahatve cetyādinā śarīrāṇi cātisthūlāni ityādi viparītāni punar vyādhisahāni ityantaṃ granthaṃ jñāpayati //
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Vim., 1, 5.2, 2.0 punaḥśabdo mānasadoṣaṃ vyāvartayati //
ĀVDīp zu Ca, Vim., 1, 13.3, 5.0 asmin pakṣe dravyadoṣavikāraprabhāvo 'pi 'tra uddiṣṭaḥ so 'pi rasadvārā tena rasasyaiva prapañcābhihitatvāt tasyaivābhidhānam upasaṃharati na dravyādīnāmiti jñeyam dravyaprabhāvamityādau punariti sāmānyena dravyaprabhāvakathanāt punaḥ śṛṅgagrāhikayā tailādidravyaprabhāvaṃ kathayiṣyāma ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 13.3, 5.0 asmin pakṣe dravyadoṣavikāraprabhāvo 'pi 'tra uddiṣṭaḥ so 'pi rasadvārā tena rasasyaiva prapañcābhihitatvāt tasyaivābhidhānam upasaṃharati na dravyādīnāmiti jñeyam dravyaprabhāvamityādau punariti sāmānyena dravyaprabhāvakathanāt punaḥ śṛṅgagrāhikayā tailādidravyaprabhāvaṃ kathayiṣyāma ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.8, 6.0 parigrahaṃ vivṛṇoti parigrahaḥ punar ityādi //
ĀVDīp zu Ca, Śār., 1, 15.2, 18.0 vedanānāṃ kāraṇam adhiṣṭhānaṃ ca yadyapi dīrghaṃjīvitīye 'pyuktaṃ tathāpīha prakaraṇavaśād viśeṣapratītyākāṅkṣayā ca viśiṣṭaḥ punaḥ praśnāḥ //
ĀVDīp zu Ca, Śār., 1, 17.2, 1.0 ṣaḍdhāturūpameva puruṣaṃ punaḥ sāṃkhyadarśanabhedāc caturviṃśatikabhedenāha punaścetyādi //
ĀVDīp zu Ca, Śār., 1, 17.2, 1.0 ṣaḍdhāturūpameva puruṣaṃ punaḥ sāṃkhyadarśanabhedāc caturviṃśatikabhedenāha punaścetyādi //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 38.2, 1.0 punaścaturviṃśatike puruṣe karmaphalādi darśayan doṣahīne puruṣe karmaphalādyabhāvamarthāddarśayati atretyādi //
ĀVDīp zu Ca, Śār., 1, 62.2, 10.0 punaḥ prakārāntareṇa vyaktāvyaktārtham āha vakṣyata ityādi //
ĀVDīp zu Ca, Śār., 1, 69.2, 10.0 avyaktād iti mahābhūtaprapañcādyavasthātaḥ punaravyaktarūpatāṃ yāti gacchati mahāpralaye hi mahābhūtāni tanmātreṣu layaṃ yānti tanmātrāṇi tathendriyāṇi cāhaṅkāre layaṃ yānti ahaṅkāro buddhau buddhiśca prakṛtāviti layakramaḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 12.0 paraṃ tu tatra taṃ puruṣaṃ prati punaḥ sargaṃ nārabhate prakṛtiḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 15.0 cakravat parivartata iti punaḥ punar layasargābhyāṃ yujyate //
ĀVDīp zu Ca, Śār., 1, 69.2, 15.0 cakravat parivartata iti punaḥ punar layasargābhyāṃ yujyate //
ĀVDīp zu Ca, Śār., 1, 74.2, 19.0 atra yadyapi buddhiśabdena cetanādhṛtismṛtyahaṅkārāḥ prāpyanta eva buddhiprakāratvena tathāpi pṛthakpṛthagarthagamakatvena punaḥ pṛthagupāttāḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 10.0 kiṃcācāryeṇonmādanidāne svayamevoktaṃ prajñāparādhāt sambhūte vyādhau karmaja ātmanaḥ ityādi tathā janapadoddhvaṃsanīye ca vimāne punaruktaṃ vāyvādīnāṃ yadvai guṇyamutpadyate tasya mūlam adharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva iti //
ĀVDīp zu Ca, Śār., 1, 108.2, 5.0 vinayācāralopenaiva prāptamapi yat punaḥ pūjyānāmabhidharṣaṇādyabhidhīyate tad viśeṣeṇa prakopakatvakhyāpanārthamudāharaṇārthaṃ ca //
ĀVDīp zu Ca, Śār., 1, 115.2, 5.0 asya prayogāccyavanaḥ suvṛddho'bhūt punaryuvā ityādirasāyanaprayogeṇa samaṃ na virodhaḥ kiṃvā svābhāvikā jarādayo rasāyanajanitaprakarṣāduttarakālaṃ punaravaśyaṃ bhavantīti niṣpratikriyatvenoktāḥ //
ĀVDīp zu Ca, Śār., 1, 137.2, 4.0 niḥśeṣeti na punarbhavati //
ĀVDīp zu Ca, Śār., 1, 137.2, 5.0 etena yoge nivṛttā vedanā punar bhavatīti sūcayati //
ĀVDīp zu Ca, Śār., 1, 142.2, 4.0 na punaḥ śarīrādisaṃbandho bhavatītyapunarbhavaḥ //
ĀVDīp zu Ca, Śār., 1, 149.2, 10.0 punaḥ śrutāditi śruto'pyartho vismṛtaḥ punar ekadeśaṃ śrutvā smaryate //
ĀVDīp zu Ca, Śār., 1, 149.2, 10.0 punaḥ śrutāditi śruto'pyartho vismṛtaḥ punar ekadeśaṃ śrutvā smaryate //
ĀVDīp zu Ca, Śār., 1, 151.2, 7.0 na punarāgatā iti muktiṃ yātā na punarāgacchanti //
ĀVDīp zu Ca, Śār., 1, 151.2, 7.0 na punarāgatā iti muktiṃ yātā na punarāgacchanti //
ĀVDīp zu Ca, Indr., 1, 7.6, 6.0 animittāmiti tadātve'nupalabhyamānanimittāṃ na tu punaḥ sarvathaivāhetukīṃ yata āyuṣaḥ kṣayanimittām ityanantaramasya viśeṣaṇaṃ kathayiṣyati riṣṭasya hi na raukṣyādinā śarīrasaṃbandhādi nimittam upalabhyate //
ĀVDīp zu Ca, Indr., 1, 7.6, 18.0 evaṃ bhūyaśca ityādinā dhīrāḥ ityantena nimittānurūpavikṛtiviśeṣasya kāryaviśeṣaṃ maraṇalakṣaṇam abhidhāya punaḥ sāmānyenānimittāyā dharmāntaramāha yām adhikṛtyetyādi //
ĀVDīp zu Ca, Cik., 1, 24.2, 12.0 jātabala iti saṃśodhanāpahṛtamalatayā saṃsarjanādikrameṇa punar jātabalaḥ //
ĀVDīp zu Ca, Cik., 1, 24.2, 13.0 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 13.6, 6.0 sahasrasaṃkhyāpūraṇaṃ cehaikena vardhanahrāsakrameṇa na bhavati tena punar āvṛttyā ca triṃśatparyantaṃ prayogaḥ kartavyaḥ yathā hi bhallātakaprayogābhyāsena sahasrasaṃkhyāpūraṇaṃ bhavati tathā kṛtvā parityāgaḥ kartavyaḥ //
ĀVDīp zu Ca, Cik., 22, 8.2, 4.0 punaḥ prakṛtaṃ prāgrūpam āha liṅgānāṃ lāghavamapāya iti //
ĀVDīp zu Ca, Si., 12, 41.1, 5.0 purāṇaṃ ca punarnavam iti vistārasaṃkṣepādinā punarnavaṃ kurute //
ĀVDīp zu Ca, Si., 12, 41.1, 5.0 purāṇaṃ ca punarnavam iti vistārasaṃkṣepādinā punarnavaṃ kurute //
ĀVDīp zu Ca, Cik., 1, 3, 23.2, 4.0 lauhānāmityanenaiva lohāntarniviṣṭayoḥ suvarṇarajatayor grahaṇe siddhe punas tayor vacanaṃ tayor viśeṣeṇādaropadarśanārtham //
ĀVDīp zu Ca, Cik., 1, 4, 5, 12.0 yadyapi ca ṛṣayo bharadvājadvārā indrādadhigatāyurvedāḥ tathāpi grāmyavāsakṛtamanoglānyā na tathā sphuṭārtho vartata iti śaṅkayā punarindras tānupadiśati //
ĀVDīp zu Ca, Cik., 1, 4, 38.2, 1.0 manaḥśuddhyaiva prayatātmatāyāṃ labdhāyāṃ punas tadabhidhānam itaramānasaguṇeṣu prayatātmatāyā abhyarhitatopadarśanārtham //
ĀVDīp zu Ca, Cik., 2, 4, 35.2, 2.0 utkārikāḥ kāryā ityatra punaḥ pāke naivotkārikākaraṇam //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 4.0 bālasya taḍāgadṛṣṭāntena punarapi śukrasadbhāvaṃ kaphaprādhānyaṃ ca darśayati vṛddhasya tu jantujagdhatvādidṛṣṭāntena vinaṣṭasyāpunarbhāvaṃ śukrasya tathābhūyiṣṭhatāṃ ca darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 2.0 vrajeccābhyadhikam iti punaḥ punargacchet vyajyate iti vā pāṭhaḥ tatrāpi bhūyo gamanena nārīṣu puṃstvena vyajyate //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 2.0 vrajeccābhyadhikam iti punaḥ punargacchet vyajyate iti vā pāṭhaḥ tatrāpi bhūyo gamanena nārīṣu puṃstvena vyajyate //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 7.0 trividhamapi hīdaṃ vyavāye balavattvaṃ punaḥ punarvyavāyaśaktiṃ ca karoti //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 7.0 trividhamapi hīdaṃ vyavāye balavattvaṃ punaḥ punarvyavāyaśaktiṃ ca karoti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 2.1, 2.0 ātmany anātmatājñānaṃ jñānaṃ punar anātmani //
ŚSūtraV zu ŚSūtra, 1, 3.1, 5.0 vyāpṛtiḥ puṇyapāpātmā śarīraṃ yasya tat punaḥ //
ŚSūtraV zu ŚSūtra, 1, 6.1, 5.1 tayā prasāritasyāsya śakticakrasya yat punaḥ /
ŚSūtraV zu ŚSūtra, 1, 12.1, 11.0 vyākhyātaś ca paraiḥ śaktitametipaṭhanāt punaḥ //
ŚSūtraV zu ŚSūtra, 1, 18.1, 4.0 viśvasya deśakālādiviprakṛṣṭasya yat punaḥ //
ŚSūtraV zu ŚSūtra, 1, 18.1, 7.0 yadā parimitāḥ siddhīr anicchan punar icchati //
ŚSūtraV zu ŚSūtra, 2, 4.1, 5.0 āgatā api tāḥ siddhīḥ khalīkṛtya yadā punaḥ //
ŚSūtraV zu ŚSūtra, 3, 6.1, 4.0 vinaṣṭamohāveśasya samādhau cāgrataḥ punaḥ //
ŚSūtraV zu ŚSūtra, 3, 6.1, 9.0 prāṇāyāmaḥ sa uddiṣṭo yasmān na cyavate punaḥ //
ŚSūtraV zu ŚSūtra, 3, 17.1, 6.0 punarjanmādisambandho na kaścid iti kathyate //
ŚSūtraV zu ŚSūtra, 3, 19.1, 10.0 idaṃ tu prāptatattvo 'pi pramādyan sādhakaḥ punaḥ //
ŚSūtraV zu ŚSūtra, 3, 19.1, 13.0 bahvībhiḥ sā punar mauḍhyādy athāsya na vinaśyati //
ŚSūtraV zu ŚSūtra, 3, 20.1, 16.0 atropāyaṃ punaś cāha turyāmṛtaniṣecane //
ŚSūtraV zu ŚSūtra, 3, 23.1, 5.0 avaraprasave vṛtte hy evaṃ madhyapade punaḥ //
ŚSūtraV zu ŚSūtra, 3, 24.1, 5.0 turyasya punar utthānaṃ bhūya unmajjanaṃ bhavet //
ŚSūtraV zu ŚSūtra, 3, 28.1, 4.0 dāyate śodhyate rūpam ātmīyaṃ dīyate punaḥ //
ŚSūtraV zu ŚSūtra, 3, 32.1, 4.0 kāryatā kṣayiṇī tatra kartṛtvaṃ punar akṣayam //
ŚSūtraV zu ŚSūtra, 3, 39.1, 8.0 yadā punar asau yogī proktāṃ turyātmikāṃ daśām //
ŚSūtraV zu ŚSūtra, 3, 40.1, 6.0 yadā punar maheśānaśaktipātavaśonmiṣat //
ŚSūtraV zu ŚSūtra, 3, 44.1, 5.0 antar ity āntarī saṃvit tatsvarūpasya yat punaḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 1.0 punaś ca proktacaitanyasvarūponmīlanātmakam //
Śukasaptati
Śusa, 2, 3.19 mama punarbhogānnirvighnānnirvighnajātismaraṇaṃ ca /
Śusa, 5, 1.1 punaranyadine sā gamanāya śukaṃ pṛcchati /
Śusa, 5, 2.6 sā āha svāmin nāhametānpuruṣānavalokayitumapi samarthā kiṃ punaḥ sparśanam /
Śusa, 5, 19.10 tvaṃ punarvikramādityo yathārtho 'si parantapa //
Śusa, 5, 23.2 mūḍhadhīranyathā deva yadi pṛcchasi māṃ punaḥ //
Śusa, 7, 1.1 anyasmindine prabhāvatī śukaṃ papraccha kīra punastanmatsyahāsyakāraṇaṃ rājñā jñātaṃ śrutaṃ na vā /
Śusa, 7, 1.2 śukaḥ prāha prātaḥ punarbālapaṇḍitām ākārayitvā rājā prāha kiṃ tanmatsyahāsyakāraṇam brūhi śīghraṃ bālike sā cāha /
Śusa, 11, 6.2 punarutprekṣamāṇayā bālaka kiṃ kiṃ na bhaṇito 'si //
Śusa, 15, 3.2 madhyasthāḥ punaḥ puruṣā doṣānapi guṇānapi pṛcchanti //
Śusa, 15, 5.2 itare punastaruṇīnāṃ puruṣāḥ salilameva hastagatam //
Śusa, 15, 6.18 tata āḥ kimetadityabhidhāya sā punaḥ snānārthaṃ yayau /
Śusa, 21, 10.1 punarapi samagro vṛttāntaḥ pṛṣṭaḥ /
Śusa, 22, 1.1 punaḥ prabhāvatyā pṛṣṭaḥ śukaḥ prāha //
Śusa, 22, 2.1 yāhi devi punaryāhi madīyaṃ matamīdṛśam /
Śusa, 23, 35.1 tattvaṃ punaḥ potaṃ bhṛtaṃ kṛtvā māṃ putrānvitāṃ tatra preṣaya /
Śyainikaśāstra
Śyainikaśāstra, 2, 11.2 taccāramukhataḥ sarvaṃ śrotavyaṃ svadhiyā punaḥ /
Śyainikaśāstra, 3, 63.2 varṣarttāvatisidhyete cānyadātiśramāt punaḥ //
Śyainikaśāstra, 3, 73.2 tadā siṃhādiṣu punaḥ kathaṃ naitatprayujyate //
Śyainikaśāstra, 3, 79.1 etasyā viśadatayā kilāṣṭa bhedā nirdiṣṭāḥ punarapare hyavāntarā ye /
Śyainikaśāstra, 4, 16.1 kalaviṅkakapotādipatatrigrahaṇaṃ punaḥ /
Śyainikaśāstra, 5, 5.1 tato dvihīnā vāsānāṃ dvihīnāṃ punarādiśet /
Śyainikaśāstra, 5, 30.2 kṣudbodhāya lavaṅgena naramūtreṇa vā punaḥ //
Śyainikaśāstra, 5, 69.2 śāntimabhyeti teṣāṃ hi viṭpralepena vā punaḥ //
Śyainikaśāstra, 5, 71.1 dinatrayaṃ tadunmucya punarevaṃ pralepayet /
Śyainikaśāstra, 6, 4.1 kiṅkiṇīrāvamukharān kṛtvā tu sudine punaḥ /
Śyainikaśāstra, 6, 4.2 pūrvoktavidhinā raktān vidhāyāhvāyayet punaḥ //
Śyainikaśāstra, 6, 18.2 viṣamāyāṃ tu pattīnāṃ girikūṭe śunāṃ punaḥ //
Śyainikaśāstra, 6, 41.1 atilīno bharadvājaḥ punaruccāvacaṃ bahu /
Śyainikaśāstra, 6, 46.1 samamevānusaraṇāt lakṣyālakṣyeṇa vā punaḥ /
Śyainikaśāstra, 6, 57.2 te sādhuvādapātrāṇi śikārā netare punaḥ //
Śāktavijñāna
ŚāktaVij, 1, 30.1 cittaṃ tatra tu saṃdhārya punardaivī viśettu sā /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 7.1 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ /
ŚdhSaṃh, 2, 11, 7.1 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ /
ŚdhSaṃh, 2, 11, 15.1 saptaiva bhāvanā dadyācchoṣayecca punaḥ punaḥ /
ŚdhSaṃh, 2, 11, 15.1 saptaiva bhāvanā dadyācchoṣayecca punaḥ punaḥ /
ŚdhSaṃh, 2, 11, 16.1 punardhamedatitarāṃ yathā kalko vilīyate /
ŚdhSaṃh, 2, 11, 22.2 samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet //
ŚdhSaṃh, 2, 11, 36.0 tāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ //
ŚdhSaṃh, 2, 11, 36.0 tāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ //
ŚdhSaṃh, 2, 11, 39.2 svāṅgaśītaṃ punaḥ piṣṭvā śilayā kāñjikena ca //
ŚdhSaṃh, 2, 11, 40.1 punaḥ puṭeccharāvābhyāmevaṃ ṣaṣṭipuṭairmṛtiḥ /
ŚdhSaṃh, 2, 11, 42.2 tato gajapuṭe paktvā punaramlena mardayet //
ŚdhSaṃh, 2, 11, 63.1 punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ /
ŚdhSaṃh, 2, 11, 63.1 punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ /
ŚdhSaṃh, 2, 11, 80.2 punastapyaṃ punaḥ secyamevaṃ kuryāt trisaptadhā //
ŚdhSaṃh, 2, 11, 80.2 punastapyaṃ punaḥ secyamevaṃ kuryāt trisaptadhā //
ŚdhSaṃh, 2, 11, 82.1 siñcayed aśvamūtreṇa tadgole ca kṣipetpunaḥ /
ŚdhSaṃh, 2, 11, 82.2 ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāt trisaptadhā //
ŚdhSaṃh, 2, 11, 84.1 taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā /
ŚdhSaṃh, 2, 11, 97.1 evaṃ punaḥ punarnītvā dvimāsābhyāṃ śilājatu /
ŚdhSaṃh, 2, 11, 97.1 evaṃ punaḥ punarnītvā dvimāsābhyāṃ śilājatu /
ŚdhSaṃh, 2, 11, 100.1 secayet taptataptaṃ ca saptavāraṃ punaḥ punaḥ /
ŚdhSaṃh, 2, 11, 100.1 secayet taptataptaṃ ca saptavāraṃ punaḥ punaḥ /
ŚdhSaṃh, 2, 12, 28.2 evaṃ punaḥ punargandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ //
ŚdhSaṃh, 2, 12, 28.2 evaṃ punaḥ punargandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ //
ŚdhSaṃh, 2, 12, 52.2 kvāthena dantyāḥ śyāmāyā bhāvayetsaptadhā punaḥ //
ŚdhSaṃh, 2, 12, 192.1 sphoṭasthānapraśāntyarthaṃ saptarātraṃ punaḥ punaḥ /
ŚdhSaṃh, 2, 12, 192.1 sphoṭasthānapraśāntyarthaṃ saptarātraṃ punaḥ punaḥ /
ŚdhSaṃh, 2, 12, 201.2 takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 suvarṇādīnāṃ caturṇāṃ patrāṇi kṛtvā tāni cāgnau punaḥ saṃtaptāni kṛtvā vakṣyamāṇadravyeṣu tridhā trivelaṃ yathā syānniṣiñcayet pratyekamiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 12.0 gandho deyaḥ punaḥ punaḥ iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 12.0 gandho deyaḥ punaḥ punaḥ iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 6.0 yadyapi śuddhirasya pūrvaṃ kathitā tathāpi punaḥ śodhanamasya viṣanivṛttyarthaṃ kālimāpagamārthaṃ ca vihitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 11.2 ata evāmlena punaḥ śodhanamabhihitaṃ na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.5 kṣālanācca punaḥ kṛṣṇaṃ tāmraṃ mlecchamudāhṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 19.0 punastenaivāmlena ghṛṣṭena dviguṇagandhakena kṛtvā lepayet patrāṇīti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 22.3 tāmrāddviguṇagandhena hyamlapiṣṭena tat punaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 4.0 tālaṃ haritālaṃ tadvaṅgabhasma sāmyaṃ bhavati tena kimuktaṃ vaṅgabhasma haritālaṃ ca samamātraṃ saṃgṛhya amlena kāñjikādinā vimardya tadgolakākāraṃ kṛtvā śarāvasampuṭe dhāryaṃ saṃpuṭanirodhaṃ ca kṛtvā gajapuṭe pacet tatpaścāt tamuddhṛtya punardaśamāṃśena tālakena saha saṃmardyāmlarasaiḥ kṛtvā tataḥ puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 12.2 sarvatulyaṃ ca dhānyāmlaṃ bhūnāgaṃ mṛttikā punaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 10.1 punaśca tasmādaparaṃ tu pātrād asmācca pātrādaparaṃ tu bhūyaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 10.2 punastata ūrdhvaṃ tu nidhāya kṛṣṇaṃ yaduddhṛtaṃ tat punarāharecca //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 10.2 punastata ūrdhvaṃ tu nidhāya kṛṣṇaṃ yaduddhṛtaṃ tat punarāharecca //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 12.0 punaḥ punariti grahaṇenātra saptavāraṃ niyataṃ kiṃtu yāvat śīryate tāvannirvāpayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 12.0 punaḥ punariti grahaṇenātra saptavāraṃ niyataṃ kiṃtu yāvat śīryate tāvannirvāpayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 9.0 punaḥ kīdṛśo rasaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 12.0 punaḥ kimbhūto rasaḥ puṣṭikara iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 51.3 utthāpya mūrchayet paścāt trivāraṃ ca punaḥ punaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 51.3 utthāpya mūrchayet paścāt trivāraṃ ca punaḥ punaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 77.0 upari ambunā niṣiñcediti ko'rthaḥ tatsthālīsampuṭayantraṃ cullyāṃ nidhāyāgniṃ prajvālya tadupari śītaṃ jalaṃ punaḥ punaḥ kṣipedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 77.0 upari ambunā niṣiñcediti ko'rthaḥ tatsthālīsampuṭayantraṃ cullyāṃ nidhāyāgniṃ prajvālya tadupari śītaṃ jalaṃ punaḥ punaḥ kṣipedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 100.2 svāṅgaśītaṃ samuddhṛtya kaṣāyaiḥ svedayet punaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 103.1 piṇḍamadhye rasaṃ kṛtvā svedayet saptadhā punaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 11.0 asmatsampradāye'pi gomayaiḥ kṛtvā punaḥ punaragniṃ prajvālayet yāvaddinatrayaṃ bhavati ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 11.0 asmatsampradāye'pi gomayaiḥ kṛtvā punaḥ punaragniṃ prajvālayet yāvaddinatrayaṃ bhavati ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 6.0 punaḥ punarjambīrarasaṃ dattvā mardanīyaṃ gharme iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 6.0 punaḥ punarjambīrarasaṃ dattvā mardanīyaṃ gharme iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 12.0 evaṃ saṃsiddhamidaṃ ṣaṭpalapramitaṃ saṃgṛhya vakṣyamāṇadravyaiḥ saha punarmardayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 16.0 punarapi evaṃ siddhasyāsya yattriṃśadbhāgaṃ tena samaṃ viṣaṃ yojyamityarthaḥ //
Abhinavacintāmaṇi
ACint, 1, 25.1 prasthaḥ ṣoḍaśabhiḥ palair atha catuḥ prasthaṃ bhaved āḍhakaṃ kaṃsaḥ pātram athāḍhakāni ca punaś catvāri saṃjāyate /
ACint, 1, 25.2 droṇoralvaṇavyarmaṇaṃ ca kalaśo droṇadvayaṃ syāt punaḥ sūrpaḥ kumbham ihollikhanti ca catuḥṣaṣṭiḥ śarābā śubhāḥ //
ACint, 1, 28.1 bhavet ṣoḍaśabhir māṣaiḥ suvarṇas tat punaḥ smṛtaḥ /
ACint, 1, 40.1 ekasya cauṣadher yogo yat tatra punar ucyate /
ACint, 1, 114.2 ity evaṃ kathitāś caturdaśa guṇāḥ kastūrikāyāḥ punaḥ //
ACint, 1, 117.1 karatalajalamadhye sthāpayitvā muhūrtaṃ punar api yadi paśyed daṇḍamātraṃ nirīkṣya /
ACint, 2, 19.2 tadarddhena tadarddhena tadarddhenāthavā punaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 7.3 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //
BhPr, 7, 3, 7.3 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //
BhPr, 7, 3, 16.2 saptadhā bhāvanāṃ dadyācchoṣayecca punaḥ punaḥ //
BhPr, 7, 3, 16.2 saptadhā bhāvanāṃ dadyācchoṣayecca punaḥ punaḥ //
BhPr, 7, 3, 17.2 punardhamedatitarāṃ yathā kalko vilīyate /
BhPr, 7, 3, 49.2 samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet /
BhPr, 7, 3, 70.1 eko doṣo viṣe tāmre tvasamyaṅmārite punaḥ /
BhPr, 7, 3, 77.1 tato gajapuṭe paktvā punaramlena mardayet /
BhPr, 7, 3, 83.1 tāmbūlarasasampiṣṭaśilālepāt punaḥ punaḥ /
BhPr, 7, 3, 83.1 tāmbūlarasasampiṣṭaśilālepāt punaḥ punaḥ /
BhPr, 7, 3, 86.1 svāṅgaśītaṃ punaḥ piṣṭvā śilayā kāñjikena ca /
BhPr, 7, 3, 86.2 punaḥ paceccharāvābhyām evaṃ ṣaṣṭipuṭairmṛtiḥ //
BhPr, 7, 3, 101.1 ātape śoṣayettacca puṭedevaṃ punaḥ punaḥ /
BhPr, 7, 3, 101.1 ātape śoṣayettacca puṭedevaṃ punaḥ punaḥ /
BhPr, 7, 3, 132.2 evaṃ punaḥpunarnītaṃ dvimāsābhyāṃ śilājatu //
BhPr, 7, 3, 132.2 evaṃ punaḥpunarnītaṃ dvimāsābhyāṃ śilājatu //
BhPr, 7, 3, 143.1 punaśca tasmādaparatra pātre paścācca pātrādaparatra bhūyaḥ /
BhPr, 7, 3, 212.2 punar mardyaṃ punaḥ pācyaṃ saptavārānpunaḥ punaḥ //
BhPr, 7, 3, 212.2 punar mardyaṃ punaḥ pācyaṃ saptavārānpunaḥ punaḥ //
BhPr, 7, 3, 212.2 punar mardyaṃ punaḥ pācyaṃ saptavārānpunaḥ punaḥ //
BhPr, 7, 3, 212.2 punar mardyaṃ punaḥ pācyaṃ saptavārānpunaḥ punaḥ //
BhPr, 7, 3, 223.2 tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet //
BhPr, 7, 3, 244.2 taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //
Caurapañcaśikā
CauP, 1, 2.1 adyāpi tāṃ śaśimukhīṃ navayauvanāḍhyāṃ pīnastanīṃ punar ahaṃ yadi gaurakāntim /
CauP, 1, 3.1 adyāpi tāṃ yadi punaḥ kamalāyatākṣīṃ paśyāmi pīvarapayodharabhārakhinnām /
CauP, 1, 6.1 adyāpi tāṃ yadi punaḥ śravaṇāyatākṣīṃ paśyāmi dīrghavirahajvaritāṅgayaṣṭim /
CauP, 1, 23.2 paśyāmy ahaṃ yadi punar divasāvasāne svargāpavarganararājasukhaṃ tyajāmi //
CauP, 1, 30.1 adyāpi tāṃ kṣaṇaviyogaviṣopameyāṃ saṅge punar bahutarām amṛtābhiṣekām /
CauP, 1, 42.2 prāpnomy ahaṃ yadi punaḥ surataikatīrthaṃ prāṇāṃs tyajāmi niyataṃ tadavāptihetoḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 13.1, 5.0 anena vākyena dvitīyavṛttāv api punaḥ yo 'nividīrṇasukhaṃ puruṣo 'nubhūyate iti tātparyārthaḥ //
Dhanurveda
DhanV, 1, 25.1 dakṣiṇe kalaho ghoro videśagamanaṃ punaḥ /
DhanV, 1, 41.2 ākrānte tu punarlakṣye lakṣyaṃ na prāpyate dṛḍham //
DhanV, 1, 162.1 punaḥ śarkayā bhinnaṃ tāḍayecchabdahetave /
Gheraṇḍasaṃhitā
GherS, 1, 25.1 tāvat prakṣālya nāḍīṃ ca udare veśayet punaḥ /
GherS, 1, 32.1 mārjayen navanītena dohayec ca punaḥ punaḥ /
GherS, 1, 32.1 mārjayen navanītena dohayec ca punaḥ punaḥ /
GherS, 1, 32.2 tadagraṃ lauhayantreṇa karṣayitvā punaḥ punaḥ //
GherS, 1, 32.2 tadagraṃ lauhayantreṇa karṣayitvā punaḥ punaḥ //
GherS, 1, 38.2 hṛnmadhye cālayitvā tu punaḥ pratyāharec chanaiḥ //
GherS, 1, 40.2 ūrdhvadṛṣṭiṃ kṣaṇaṃ kṛtvā taj jalaṃ vamayet punaḥ /
GherS, 1, 41.3 punaḥ pratyāhared etat procyate dhautikarmakam //
GherS, 1, 44.2 yatnena kṣālayed guhyaṃ vāriṇā ca punaḥ punaḥ //
GherS, 1, 44.2 yatnena kṣālayed guhyaṃ vāriṇā ca punaḥ punaḥ //
GherS, 1, 57.1 iḍayā pūrayed vāyuṃ recayet piṅgalā punaḥ /
GherS, 1, 57.2 piṅgalayā pūrayitvā punaś candreṇa recayet //
GherS, 1, 59.1 nāsābhyāṃ jalam ākṛṣya punar vaktreṇa recayet /
GherS, 3, 67.1 satyaṃ satyaṃ punaḥ satyaṃ satyam uktaṃ maheśvara /
GherS, 3, 82.1 ākuñcayed gudadvāraṃ prakāśayet punaḥ punaḥ /
GherS, 3, 82.1 ākuñcayed gudadvāraṃ prakāśayet punaḥ punaḥ /
GherS, 3, 88.2 mukhān nirgamayet paścāt punar vaktreṇa cāharet //
GherS, 3, 89.1 nāsābhyāṃ recayet paścāt kuryād evaṃ punaḥ punaḥ /
GherS, 3, 89.1 nāsābhyāṃ recayet paścāt kuryād evaṃ punaḥ punaḥ /
GherS, 5, 52.2 dvātriṃśanmātrayā caiva recayed vidhinā punaḥ //
GherS, 5, 53.1 punaḥ piṅgalayāpūrya kumbhakenaiva dhārayet /
GherS, 5, 67.2 punaḥ sūryeṇa cākṛṣya kumbhayitvā yathāvidhi //
GherS, 5, 68.1 recayitvā sādhayet tu krameṇa ca punaḥ punaḥ /
GherS, 5, 68.1 recayitvā sādhayet tu krameṇa ca punaḥ punaḥ /
GherS, 5, 74.2 kṣaṇaṃ ca kumbhakaṃ kṛtvā nāsābhyāṃ recayet punaḥ //
GherS, 5, 85.2 haṃkāreṇa bahir yāti saḥkāreṇa viśet punaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 58.1 tadādeśāl liṅgam etad ārādhya punar āhave /
GokPurS, 2, 70.1 navamāsāt paraṃ caiva punaḥ kṣetraṃ viśed yadi /
GokPurS, 2, 81.2 punaḥ snānaṃ ca kṛtvaiva brāhmaṇebhyo yathāvidhi //
GokPurS, 5, 25.1 vidhūtapāpāḥ pāpiṣṭhās tatragāsyuḥ punaḥ punaḥ /
GokPurS, 5, 25.1 vidhūtapāpāḥ pāpiṣṭhās tatragāsyuḥ punaḥ punaḥ /
GokPurS, 6, 5.2 svagṛhaṃ punar āyāto vavande pitarau svakau //
GokPurS, 6, 58.2 tavābhīṣṭaṃ dadāty eva svaṃ rājyaṃ prāpsyase punaḥ //
GokPurS, 7, 2.1 ekībhūtāḥ punas tān vai lolayāmāsa padmabhūḥ /
GokPurS, 7, 37.2 tatra gatvā tu ruvaṇāc charīraṃ punar āpnuhi //
GokPurS, 7, 65.2 labdhvā tasmād rudradaṇḍaṃ vasiṣṭhaṃ punar abhyagāt //
GokPurS, 9, 13.1 tatas tasmāt punaś cakram uttatāra dvijottama /
GokPurS, 10, 26.2 tatra kṣiptvā kapālaṃ tu gokarṇaṃ punar āgamat //
GokPurS, 10, 36.1 idam eva yathā bhūyāt punaḥ saurūpyam ātmanaḥ /
GokPurS, 11, 80.2 snātvā tatratyatīrtheṣu svāśramaṃ punar āyayau //
GokPurS, 11, 84.1 tato rudraprasādena punaḥ svargam avāptavān /
GokPurS, 12, 84.1 tataḥ puṇyāvaśeṣeṇa punar bhūlokam āgatau /
GokPurS, 12, 103.2 satyaṃ satyaṃ punaḥ satyam uddhṛtya bhujam ucyate //
Gorakṣaśataka
GorŚ, 1, 41.1 hakāreṇa bahir yāti sakāreṇa viśet punaḥ /
GorŚ, 1, 59.1 candrāṅgena samabhyasya sūryāṅgenābhyaset punaḥ /
GorŚ, 1, 71.1 sa punar dvividho binduḥ pāṇḍuro lohitas tathā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 2.0 snuhīkṣīreṇa sehuṇḍadugdhena sampiṣṭamākṣikaṃ svarṇamākṣikaṃ mūtrādau śuddhaṃ tālakasya prakāreṇa bhāgaikatārapatrāṇi vibhāgaṃ vilepayet punaḥ mūṣāsaṃpuṭena ruddhvā caturdaśapuṭaiḥ puṭet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 7.0 punaramle vinikṣipya sthāpayeddinasaptakam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 10.2 turyāṃśaṃ tālakaṃ dattvā punarvāratrayaṃ pacet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 18.3 gharṣaṇaṃ lohadaṇḍena cūrṇaṃ deyaṃ punaḥ punaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 18.3 gharṣaṇaṃ lohadaṇḍena cūrṇaṃ deyaṃ punaḥ punaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 9.1 punarjambīratoyena grāse grāse tvayaṃ vidhiḥ /
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 10.2 adhikaṃ tolitaṃ cetsyātpunaḥ svedyaṃ samāvadhi //
ŚGDīp zu ŚdhSaṃh, 2, 12, 58.2, 1.0 rasāt pāradāt śuddhāt bhāgaikaḥ elīyaḥ elavālukaṃ pippalī śivā harītakī ākārakarabhaḥ ākallakaḥ gandho gandhakaḥ kaṭutailena drāvayitvā śodhitaḥ indravāruṇyāḥ phalāni amī elīyādayaḥ caturbhāgāḥ pratyekaṃ punaḥ indravāruṇikārasaiḥ mardayet māṣamātrāṃ vaṭīṃ khādet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 8.0 svacchamanāḥ punaḥ śuciḥ pavitro rogī ayaṃ mṛgāṅkaḥ śleṣmādīn hanyāt mṛgāṅkaścandras tannāmā mṛtāmayatvādroganāśakaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 153.1, 4.0 punaḥ mṛdbhāṇḍe ruddhvā gajapuṭe pacet spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 1.0 piṭharīmadhye haṇḍikāmadhye tāmrapātreṇa sūtakāt triguṇena punaḥ adhomukhena pārśve tatpārśve bhasma utpalādijā jāritaṃ sthāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 3.0 punardugdhena mardayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 238.2, 3.0 punaḥ māṣamātro deyaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 3.0 śigru śobhāñjanam jvālāmukhī jayantī taṇḍulīyakaḥ ebhir golakaṃ kṛtvā punarvastrairghṛtaṃ kācapātrasthaṃ lavaṇapūrite bhāṇḍe nyaset //
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 6.0 tataḥ punaḥ pravālacūrṇakarṣeṇa śāṇamātraviṣeṇa melayitvā kṛṣṇasarpasya garalairbhāvayet divasamekaṃ dinaṃ paścātsthālikāyāṃ haṇḍikāyāṃ ca kupīṃ niveśayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 8.0 punaḥ kandarpasundaraṃ śāṇamitaṃ rātrau sitā dhātrī vidārikā eteṣāṃ karṣacūrṇena yutaṃ sarpiḥkarṣeṇa saṃyutaṃ khādet //
Haribhaktivilāsa
HBhVil, 1, 16.2 avagaṇḍūṣādyāsyavāso divyagandhādikaṃ punaḥ //
HBhVil, 1, 108.3 siddhānte punar eka eva bhagavān viṣṇuḥ samastāgamavyāpāreṣu vivecanavyatikaraṃ nīteṣu niścīyate //
HBhVil, 1, 109.2 satyaṃ satyaṃ punaḥ satyam utkṣipya bhujam ucyate /
HBhVil, 1, 117.2 na labheyuḥ punar bhaktiṃ harer aikāntikīṃ janāḥ /
HBhVil, 1, 132.2 gatir aṣṭākṣaro nṝṇāṃ na punar bhavakāṅkṣiṇām //
HBhVil, 1, 158.1 yasya yasya ca mantrasya yo yo devas tathā punaḥ /
HBhVil, 1, 170.5 punaḥ sisṛkṣā me prādurabhūt /
HBhVil, 1, 175.1 punaś ca sā śrutiḥ /
HBhVil, 1, 194.2 sa eva subhagavatvaṃ vai tenaiva punar āptavān //
HBhVil, 1, 207.1 punaḥ koṣṭhakakoṣṭheṣu savyato janmabhākṣarāt /
HBhVil, 1, 229.3 athābhiṣeko vimalīkaraṇāpyāyane punaḥ /
HBhVil, 2, 81.1 śarāvenātha puṣpādiyuktenācchādya tat punaḥ /
HBhVil, 2, 98.2 hutvā ca vyāhṛtīḥ paścāt trīn vārān juhuyāt punaḥ //
HBhVil, 2, 220.1 kiṃ punar navabhiḥ snāto naraḥ pātakavarjitaḥ /
HBhVil, 2, 220.2 jāyate viṣṇusadṛśaḥ sadyo rājāthavā punaḥ //
HBhVil, 2, 236.3 paśyāmaḥ paramaṃ sthānaṃ yad gatvā na punar bhavet //
HBhVil, 2, 252.3 vīkṣayen medinīṃ sarvāṃ kiṃ punaś copasannatān //
HBhVil, 3, 21.2 punar ācamane kuryāl lekhyena vidhināgrataḥ //
HBhVil, 3, 27.1 paṭhet punaś ca sādhūnāṃ sampradāyānusārataḥ /
HBhVil, 3, 99.2 nirgatyācamya vidhivat praviśya ca punaḥ sudhīḥ /
HBhVil, 3, 121.3 dhyānena tena hata kilbiṣacetanās te mātuḥ payodhararasaṃ na punaḥ pibanti //
HBhVil, 3, 122.3 so 'pi sadgatim āpnoti kiṃ punas tatparāyaṇaḥ //
HBhVil, 3, 124.3 dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyam āpur anuraktadhiyāṃ punaḥ kim //
HBhVil, 3, 126.2 āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ /
HBhVil, 3, 126.2 āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ /
HBhVil, 3, 145.2 salilaṃ ca punar dadyād vāso 'pi mukhamārjanam //
HBhVil, 3, 185.1 niṣpāditāṅghriśaucas tu pāpāv abhyukṣya vai punaḥ /
HBhVil, 3, 189.1 aṅguṣṭhānāmikābhyāṃ tu cakṣuḥśrotre punaḥ punaḥ /
HBhVil, 3, 189.1 aṅguṣṭhānāmikābhyāṃ tu cakṣuḥśrotre punaḥ punaḥ /
HBhVil, 3, 197.2 sandhyor ubhayos tadvad ācānto 'py ācamet punaḥ //
HBhVil, 3, 200.1 naikahastārpiuttajalair vinā sūtreṇa vā punaḥ /
HBhVil, 3, 204.1 prakṣālane punaḥ pāṇyor hṛṣīkeśaṃ ca pādayoḥ /
HBhVil, 3, 248.1 ye punaḥ srotasi snānam ācarantīha parvaṇi /
HBhVil, 3, 282.2 śaṅkhena mūlamantreṇābhiṣekaṃ punar ācaret //
HBhVil, 3, 305.1 vidhivat tilakaṃ kṛtvā punaś cācamya vaiṣṇavaḥ /
HBhVil, 3, 324.2 adhaḥ kṣipet punaś caivam iti vāracatuṣṭayam //
HBhVil, 3, 325.1 punar hṛdayamantreṇādāyāmbho dakṣapāṇinā /
HBhVil, 3, 327.2 punar gopījanaṃ tadvad dhīmahīti tataḥ param /
HBhVil, 3, 329.2 pañcabhiś ca tribhiś caiva pañcabhiś ca tribhiḥ punaḥ /
HBhVil, 3, 342.1 kavyānalau barhiṣadas tathā caivājyapāḥ punaḥ /
HBhVil, 4, 58.3 siddhārthakānāṃ kalkena tilakalkena vā punaḥ //
HBhVil, 4, 66.3 āmiṣeṇa tu yal liptaṃ punar dāhena śudhyanti //
HBhVil, 4, 127.2 sarvakālaṃ tilaiḥ snānaṃ punar vyāso 'bravīn muniḥ //
HBhVil, 4, 260.2 yaḥ punaḥ kalikāle tu matpurīsambhavāṃ mṛdam /
HBhVil, 4, 297.3 gadāṃ vāme gadādhastāt punaś cakraṃ ca dhārayet //
HBhVil, 4, 298.1 śaṅkhopari tathā padmaṃ punaḥ padmaṃ ca dakṣiṇe /
HBhVil, 4, 325.2 dadāti pāpināṃ muktiṃ kiṃ punar viṣṇusevinām //
HBhVil, 4, 326.2 yaḥ punas tulasīmālāṃ kṛtvā kaṇṭhe janārdanam /
HBhVil, 4, 366.3 punaś ca vidhinā samyag grāhayed vaiṣṇavād guroḥ //
HBhVil, 5, 6.3 anena mantreṇa pādyārghyādikaṃ dattvā gandhādibhiḥ punar viśeṣeṇa pūjayed ity arthaḥ /
HBhVil, 5, 11.4 parivārārāḥ kṛtāḥ sarve punaḥ śrīviṣṇupārṣadāḥ /
HBhVil, 5, 67.2 vātsalyāddhṛdgataṃ kṛṣṇaṃ yaṣṭuṃ hṛt punar ānayet //
HBhVil, 5, 115.3 samupetya ramāṃ prathīyasīṃ punar ante haritāṃ vrajaty asau //
HBhVil, 5, 126.2 atattvavyāptyarūpasya tatprāpter hetunā punaḥ /
HBhVil, 5, 130.2 recayen mārutaṃ dakṣayā dakṣiṇaḥ pūrayed vāmayā madhyanāḍyā punaḥ /
HBhVil, 5, 145.15 sarvātmasaṃyogapadād yogapadmapadaṃ punaḥ /
HBhVil, 5, 154.1 nyasyanti punar aṅguṣṭhau tarjanyau madhyame tathā /
HBhVil, 5, 155.1 punaś ca hṛdayādīni tathāṅguṣṭhādikāni ca /
HBhVil, 5, 163.1 dehe ca vyāpakatvena nyaset tāny akhile punaḥ /
HBhVil, 5, 166.2 mūrdhāsyahṛtsu kucayoḥ punar hṛdi punar hṛdi //
HBhVil, 5, 166.2 mūrdhāsyahṛtsu kucayoḥ punar hṛdi punar hṛdi //
HBhVil, 5, 168.1 itthaṃ nyastaśarīraḥ san kṛtvā digbandhanaṃ punaḥ /
HBhVil, 5, 170.11 punaḥ kīdṛśaiḥ praphullābhir navamañjarībhir lalitā manoharā yā vallaryaḥ agraśākhā latā vā tābhir veṣṭitaiḥ /
HBhVil, 5, 173.2 pradīptamaṇikuṭṭimāṃ kusumareṇupuñjojjvalāṃ smaret punar atandrito vigataṣaṭtaraṅgāṃ budhaḥ //
HBhVil, 5, 232.2 punar āpūrya kṛṣṇāgre nyased ācārataḥ satām //
HBhVil, 5, 298.2 bṛhanmukhī bṛhaccakrā lagnacakrāthavā punaḥ /
HBhVil, 5, 302.1 bṛhanmukhī bṛhaccakrā lagnacakrāthavā punaḥ //
HBhVil, 5, 363.2 kiṃ punar yajanaṃ tatra harisānnidhyakārakam //
HBhVil, 5, 432.1 yaḥ punaḥ pūjayed bhaktyā śālagrāmaśilāśatam /
HBhVil, 5, 435.1 kiṃ punar bahunā yas tu pūjayed vaiṣṇavo naraḥ /
Haṃsadūta
Haṃsadūta, 1, 39.1 vilajjaṃ mā rodīr iha sakhi punaryāsyati haris tavāpāṅgakrīḍānibiḍaparicaryāgrahilatām /
Haṃsadūta, 1, 43.2 madālokollāsismitaparicitāsyaṃ priyasakṣi sphurantaṃ vīkṣiṣye punarapi kimagre murabhidam //
Haṃsadūta, 1, 98.2 tathedānīṃ hā dhik samajani taṭasthaḥ sphuṭamaham bhaje lajjāṃ yena kṣaṇamapi punarjīvitum //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 64.1 bhojanam ahitaṃ vidyāt punar asyoṣṇīkṛtaṃ rūkṣam /
HYP, Dvitīya upadeśaḥ, 8.2 vidhivat kumbhakaṃ kṛtvā punaś candreṇa recayet //
HYP, Dvitīya upadeśaḥ, 25.1 punaḥ pratyāharec caitad uditaṃ dhautikarma tat /
HYP, Dvitīya upadeśaḥ, 51.1 punaḥ punar idaṃ kāryaṃ sūryabhedanam uttamam /
HYP, Dvitīya upadeśaḥ, 51.1 punaḥ punar idaṃ kāryaṃ sūryabhedanam uttamam /
HYP, Dvitīya upadeśaḥ, 62.1 punar virecayet tadvat pūrayec ca punaḥ punaḥ /
HYP, Dvitīya upadeśaḥ, 62.1 punar virecayet tadvat pūrayec ca punaḥ punaḥ /
HYP, Dvitīya upadeśaḥ, 62.1 punar virecayet tadvat pūrayec ca punaḥ punaḥ /
HYP, Tṛtīya upadeshaḥ, 15.1 candrāṅge tu samabhyasya sūryāṅge punar abhyaset /
HYP, Tṛtīya upadeshaḥ, 21.2 savyāṅge tu samabhyasya dakṣāṅge punar abhyaset //
HYP, Tṛtīya upadeshaḥ, 35.2 punaḥ saptadine prāpte romamātraṃ samucchinet //
HYP, Caturthopadeśaḥ, 44.2 tiṣṭhate khecarī mudrā tatra satyaṃ punaḥ punaḥ //
HYP, Caturthopadeśaḥ, 44.2 tiṣṭhate khecarī mudrā tatra satyaṃ punaḥ punaḥ //
HYP, Caturthopadeśaḥ, 45.1 sūryācandramasor madhye nirālambāntare punaḥ /
Janmamaraṇavicāra
JanMVic, 1, 25.1 yaḥ punaḥ sarvatattvāni vetty etāni yathārthataḥ /
JanMVic, 1, 104.0 sa jñeyas taṃ viditveha punar ājāyate na tu //
JanMVic, 1, 124.2 sa punarmaraṇāt pūrvam upapattikṣaṇāt param /
JanMVic, 1, 139.1 tathā ca śrutiḥ sasyam iva martyaḥ pacyate sasyam iva jāyate punaḥ /
JanMVic, 1, 171.2 kiṃ punaḥ kaulikāmnāyas tatrāhūya prapūjitaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 83.0 punar tejo mayi dhehīti teja evātman dhatte //
KaṭhĀ, 3, 4, 94.0 punar adhyāharati //
KaṭhĀ, 3, 4, 146.0 āyuṣe naḥ punar dehīty āyur evātman dadhate //
KaṭhĀ, 3, 4, 279.0 ta etam punas saṃsthāpya pracaranti //
Kokilasaṃdeśa
KokSam, 1, 2.2 atrāmuñcannapi bhagavatīkiṅkaroktyā saśaṅkāḥ śuśrāvetthaṃ sa punaravapuḥsaṅgrahāṃ vyomni vāṇīm //
KokSam, 1, 3.2 ākarṇyemāṃ punariti tathā saiṣa cakre nivāsaṃ kleśo bhūyānapi bahumataḥ ślāghyate cedudarkaḥ //
KokSam, 1, 16.1 vandasvārāt priyasakha punardarśanāyātra śaureḥ kāñcībhartuḥ karigiritaṭe puṇyamenaṃ vimānam /
KokSam, 1, 26.1 sā vaidagdhī śrutiṣu sa punaḥ sarvaśāstrāvagāhas taccāmlānaprasarasarasaṃ niṣkalaṅkaṃ kavitvam /
KokSam, 1, 50.1 digyātavyā yadapi bhavato dakṣiṇā rakṣaṇārthaṃ matprāṇānāṃ punarapi sakhe paścimāmeva yāyāḥ /
KokSam, 1, 59.2 prasthātuṃ tvaṃ punarapi sakhe prakramethāḥ prabhāte svātmakleśaḥ suhṛdupakṛtau tvādṛśānāṃ sukhāya //
KokSam, 1, 62.1 unmajjadbhiḥ punariva javāt pakṣavadbhirgirīndrair vṛndairnāvāṃ bhujapaṭalikoḍḍāmarair gāhyamānam /
KokSam, 2, 9.2 mugdhākṣīṇāṃ mukulitadṛśāṃ mohanāḍambarānte bhūyaḥ śrāntaṃ punarapi ratodyogam udvelayanti //
KokSam, 2, 10.2 vidyudvallī punarapi navārabdhasaṃbhogalīlāvellatkāntāvipulajaghanasrastakāñcīsamaiva //
KokSam, 2, 14.1 tasyāstīre punarupavanaṃ tatra cūto 'sti potas tvajjātīyaiḥ pika parivṛtaḥ pallavāsvādalubdhaiḥ /
KokSam, 2, 24.1 ukteṣveva prasajati punarnavyalāvaṇyasāreṣv aṅgeṣvasyā mama kathayato hanta vācāṃ pravṛttiḥ /
KokSam, 2, 43.1 muktvā jīvāmyasusamamiti vrīḍitā vismitā vā tatsaṅgāśā punariha paraṃ heturityāsitā vā /
KokSam, 2, 49.1 evaṃ brūyāḥ punarajani yaḥ premakope mitho vāṃ jāte maune capalacapalastatkṣaṇaṃ pūrvamuktyām /
KokSam, 2, 50.2 dhanyaṃ cetaḥ punaridam ahorātram anyānapekṣaṃ tvayyāmagnaṃ bata nanu pṛthagbhāgyamapyekajānām //
KokSam, 2, 59.2 kālāt kṣīṇe punaravayave vardhate kevalaṃ no tāpastīvrasmarahutabhujā tasya varṇodgamo 'pi //
KokSam, 2, 62.2 snānānte te mukhamupasakhi prekṣamāṇe mayi drāgvakṣodaghne payasi punarapyāvayormajjanaṃ tat //
KokSam, 2, 64.2 mā pāṭīraṃ pulakini punaścātra limpeti śaṃsaty ālīvṛnde smitajuṣi kṛtā dṛktvayā vrīḍagarbhā //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 6.0 punaḥ kimbhūto balijit baliṃ balināmānaṃ daityaviśeṣaṃ jayatīti tathoktaḥ //
MuA zu RHT, 1, 2.2, 7.0 punaḥ kiṃbhūtaḥ nāgakṣayetyādi nāgānāṃ śeṣādīnāṃ kṣayāya nāśāya bahalarāgo bahuprīto yo 'sau garuḍaḥ khageśvaraḥ tatra carati gacchati tathoktaḥ //
MuA zu RHT, 1, 2.2, 8.0 punaḥ kiṃviśiṣṭaḥ vidalitetyādiḥ viśeṣaṇena dalito dūrīkṛto bhavasya saṃsārasya duḥkhabharo yena saḥ dainyaṃ dāridryaṃ duḥkhaṃ vyādhirūpaṃ tayorbharo bāhulyam iti //
MuA zu RHT, 1, 2.2, 17.0 punaḥ kiṃviśiṣṭaḥ balijit balīn jayatīti baliścarma jarākṛtam //
MuA zu RHT, 1, 2.2, 19.0 punaḥ kiṃviśiṣṭaḥ nāgakṣayetyādi nā puṃsvarūpaḥ punaḥ kiṃviśiṣṭaḥ gamyate 'neneti gaḥ pakṣayor gaḥ gakṣaye pakṣanāśe sati bahalarāgo bahurāgavān yaḥ sa rasaḥ tena garuḍa iva cāryate iti //
MuA zu RHT, 1, 2.2, 19.0 punaḥ kiṃviśiṣṭaḥ nāgakṣayetyādi nā puṃsvarūpaḥ punaḥ kiṃviśiṣṭaḥ gamyate 'neneti gaḥ pakṣayor gaḥ gakṣaye pakṣanāśe sati bahalarāgo bahurāgavān yaḥ sa rasaḥ tena garuḍa iva cāryate iti //
MuA zu RHT, 1, 2.2, 23.0 punaḥ kiṃviśiṣṭaḥ vidalitetyādiḥ pūrvārthaḥ karuṇāparatvena dainyaduḥkhahāritvaṃ sūcayati //
MuA zu RHT, 1, 3.2, 5.0 punarbandhanamanubhūya dhṛtvā muktido bhavati muktiṃ dadātīti //
MuA zu RHT, 1, 3.2, 11.1 punar bījabaddho yathā /
MuA zu RHT, 1, 3.2, 16.1 punardhmāto drutaḥ khoṭa iti khoṭasya lakṣaṇam /
MuA zu RHT, 1, 3.2, 18.0 punaḥ sumṛtaḥ san amarīkarotīti //
MuA zu RHT, 1, 5.2, 4.0 duḥkhamādhivyādhyātmakena dvividhaṃ punar ādhibhautikādhidaivikādhyātmikabhedācca trividham //
MuA zu RHT, 1, 5.2, 5.0 sa punarasya sūtarājasya svayaṃ sphurati prakāśata iti //
MuA zu RHT, 1, 6.2, 8.0 punā rasāyanavaśājjarāniṣedho bhaved iti yuktam //
MuA zu RHT, 1, 7.2, 13.0 punaḥ kiṃviśiṣṭāḥ tanuṃ prāptāḥ śarīraṃ grahītāraḥ //
MuA zu RHT, 1, 7.2, 15.0 punaryeṣāṃ mantragaṇāḥ kiṃkarāḥ mantrasamūhā ājñākarā ityarthaḥ //
MuA zu RHT, 1, 9.2, 6.0 punaḥ sukulajanmasvatantrabuddhibhyāṃ bhūtalaṃ suvidheyaṃ pūjyaṃ jñātavyam //
MuA zu RHT, 1, 11.2, 8.0 taddehaṃ svayamasthiram asthirībhāvatvabhāvaṃ punar dāhyaṃ dagdhuṃ śakyaṃ punaḥ kledyam ārdrībhāvena śīrṇayituṃ śakyaṃ punaḥ śodhyaṃ śoṣayitum agnijalānilaiḥ dāhyaṃ kledyaṃ śoṣyaṃ ca śarīramityarthaḥ //
MuA zu RHT, 1, 11.2, 8.0 taddehaṃ svayamasthiram asthirībhāvatvabhāvaṃ punar dāhyaṃ dagdhuṃ śakyaṃ punaḥ kledyam ārdrībhāvena śīrṇayituṃ śakyaṃ punaḥ śodhyaṃ śoṣayitum agnijalānilaiḥ dāhyaṃ kledyaṃ śoṣyaṃ ca śarīramityarthaḥ //
MuA zu RHT, 1, 11.2, 8.0 taddehaṃ svayamasthiram asthirībhāvatvabhāvaṃ punar dāhyaṃ dagdhuṃ śakyaṃ punaḥ kledyam ārdrībhāvena śīrṇayituṃ śakyaṃ punaḥ śodhyaṃ śoṣayitum agnijalānilaiḥ dāhyaṃ kledyaṃ śoṣyaṃ ca śarīramityarthaḥ //
MuA zu RHT, 1, 15.2, 7.0 yathā punaraprathamaṃ bhavāvāsaduḥkhe saṃsāranivāsanatāpatrayātmakakaṣṭe na patatītyarthaḥ //
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 1, 17.2, 4.0 punaḥ kiṃviśiṣṭena kṣaṇabhaṅgureṇa kṣaṇavināśinā dehena tadbrahma cidghanānandasvarūpam upāsituṃ sevituṃ kathaṃ kena prakāreṇa śakyaṃ kuto yataḥ sūkṣmam indriyāgrāhyatvāt //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 20.2, 3.0 punaḥ kīdṛk sarvārthavivarjitaḥ sarve ca te arthāśca tair vivarjitāḥ samyagrahito bhavati kāryāṇāṃ smaraṇakaraṇayorabhāva ityarthaḥ //
MuA zu RHT, 1, 20.2, 4.0 punaḥ kathaṃbhūtaḥ cidānandaś cidā prakāśena ānandaḥ sukhasampattir yasya sa tathoktaḥ //
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 25.2, 2.1 punaḥ satyaḥ ācāraḥ pravṛttidharmo yeṣāṃ te punarmṛṣārahitāḥ atyācārādyasatyavarjitā ityarthaḥ punaḥ sarvatra nirviśeṣāḥ sarvasmin mānāpamānayoḥ samāḥ tathā ca bhagavadvacanam /
MuA zu RHT, 1, 25.2, 2.1 punaḥ satyaḥ ācāraḥ pravṛttidharmo yeṣāṃ te punarmṛṣārahitāḥ atyācārādyasatyavarjitā ityarthaḥ punaḥ sarvatra nirviśeṣāḥ sarvasmin mānāpamānayoḥ samāḥ tathā ca bhagavadvacanam /
MuA zu RHT, 1, 25.2, 2.1 punaḥ satyaḥ ācāraḥ pravṛttidharmo yeṣāṃ te punarmṛṣārahitāḥ atyācārādyasatyavarjitā ityarthaḥ punaḥ sarvatra nirviśeṣāḥ sarvasmin mānāpamānayoḥ samāḥ tathā ca bhagavadvacanam /
MuA zu RHT, 1, 26.2, 2.1 ye brahmabhāvamamṛtaṃ muktisārūpyatvaṃ prāptāste kṛtakṛtyāḥ kṛtasarvakāryāḥ pūrṇatāṃ prāptā ityarthaḥ punaste aṇimādiyutā aṇimādibhiryutā iha jagati tiṣṭhantīti aṇimādayo yathā /
MuA zu RHT, 1, 26.2, 4.0 punarvilasaddehāḥ tejaḥprāyaśarīrāḥ punaḥ sadānandāḥ kena mudā harṣeṇa sadā sarvasminkāle ānando yeṣāṃ te tathoktāḥ paramānande magnatvāt //
MuA zu RHT, 1, 26.2, 4.0 punarvilasaddehāḥ tejaḥprāyaśarīrāḥ punaḥ sadānandāḥ kena mudā harṣeṇa sadā sarvasminkāle ānando yeṣāṃ te tathoktāḥ paramānande magnatvāt //
MuA zu RHT, 1, 27.2, 3.0 kiṃviśiṣṭaṃ śarīram āyatanaṃ vidyānāṃ vyākaraṇādicaturdaśasaṃkhyākāṅgānāṃ nivāsasthānaṃ punaḥ kiṃviśiṣṭaṃ mūlaṃ dharmārthakāmamokṣāṇāṃ caturṇāṃ padārthānāṃ mūlaṃ hetuḥ dharmādayaś catvāraḥ pratītā eva //
MuA zu RHT, 1, 30.2, 7.0 punaḥ ṣoḍaśavarṣebhyaḥ paraḥ viṣayarasāsvādalampaṭo bhavati viṣayāḥ śabdasparśarūparasagandhā rasāḥ śṛṅgārahāsyakaruṇaraudravīrabhayānakabībhatsādbhutaśāntāḥ //
MuA zu RHT, 2, 3.2, 12.1 dolāyantreṇa tīvreṇa mardayitvā punaḥ punaḥ /
MuA zu RHT, 2, 3.2, 12.1 dolāyantreṇa tīvreṇa mardayitvā punaḥ punaḥ /
MuA zu RHT, 2, 6.2, 3.0 punaḥ kiṃviśiṣṭāḥ naisargikāḥ nisarga utpattis tatsambandhinaḥ sahajā ityarthaḥ //
MuA zu RHT, 2, 6.2, 16.1 punastriphalā trayāṇāṃ phalānāṃ samāhāraḥ triphalā agniṃ dvitīyaṃ doṣaṃ harati samāhāro yathā ekā harītakī yojyā dvau ca yojyau vibhītakau /
MuA zu RHT, 2, 6.2, 17.0 punaścitrako'gniḥ viṣaṃ tṛtīyaṃ doṣaṃ harati dūrīkarotītyarthaḥ //
MuA zu RHT, 2, 6.2, 25.3 punarutthāpitaṃ kuryād ekaviṃśativārakam //
MuA zu RHT, 2, 7.2, 7.0 svedanādikayogena svarūpāpādanaṃ punaḥ //
MuA zu RHT, 2, 8.2, 2.0 tu punaḥ utthitaṃ sūtaṃ śulbapiṣṭiṃ kṛtvā śulbena tāmreṇa saha tayormelanaṃ yathā syāttathā peṣaṇaṃ vidhāya tasmin pātanayantre nipātyate karmavideti śeṣaḥ //
MuA zu RHT, 2, 16.2, 3.0 kutsitavidhānena kadarthito bhavatītyarthaḥ punaḥ sūtaḥ sṛṣṭyambujaiḥ saha mardanānantaraṃ nirodhāt mūṣādvayasampuṭe kūpikāyāṃ vā nirodhāt rundhanāt labdhāpyāyaḥ prāptabalaḥ san na ṣaṇḍhaḥ syāt na śukrarahito bhavati //
MuA zu RHT, 2, 18.2, 3.0 etair oṣadhaiḥ bhūkhagaṭaṅkaṇamaricaiḥ na kevalam etaiḥ punar lavaṇāsurīśigrukāñjikaiḥ //
MuA zu RHT, 2, 18.2, 5.0 punaḥ lavaṇaṃ saindhavam āsurī rājikā śigruḥ saubhāñjanaṃ vṛkṣaviśeṣaḥ kāñjikaṃ pūrvoktam amlībhūtam etaiśceti //
MuA zu RHT, 2, 21.1, 6.0 punarnirmukho rasaḥ akṛtamukho rasaḥ khalve ghṛṣṭo gharṣitaḥ san pūrvoktaṃ carati bhakṣayati //
MuA zu RHT, 3, 2.2, 1.0 punaratra granthe guṇādhikyaśataṃ ca varṇayannāhānye ityādi //
MuA zu RHT, 3, 2.2, 2.0 punar ity aprathamaviśeṣaṇayor iti prasādaḥ //
MuA zu RHT, 3, 2.2, 3.0 atra punarviśeṣaṇe //
MuA zu RHT, 3, 3.2, 15.0 punariti viśeṣaṇe //
MuA zu RHT, 3, 5.2, 11.0 punaḥ sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ go'jāvinārīṇāṃ mūtraṃ śukraṃ ca śoṇitaṃ sṛṣṭitrayaṃ nīrakaṇā jalapippalī paṭuriti loke tumburu pratītaṃ jalakaṇā ca tumbaruśca anayo rasaḥ sṛṣṭitrayaṃ ca jalakaṇātumbarurasaśca tābhyāṃ mardanaṃ kāryam //
MuA zu RHT, 3, 6.2, 2.0 punarabhrakaṃ yavaciñcikāmbupuṭitaṃ kāryaṃ yavaciñcikā pratītā yavaciñciketi loke tasyā ambudravaḥ tena puṭitam ātapayogena bhāvitam //
MuA zu RHT, 3, 6.2, 3.0 punastanmūlaśatāvarīgadākulitaṃ kāryaṃ tasyā yavaciñcikāyā mūlaṃ tanmūlaṃ śatāvarī śatapād gadaḥ kuṣṭhaḥ etair ākulaṃ vyāptaṃ pariplutam //
MuA zu RHT, 3, 6.2, 6.0 punar ghanaravaśigrupunarnavarasabhāvitaṃ kāryaṃ ghanaravas taṇḍulīyakaḥ śigru saubhāñjanaṃ suhijanā iti loke punarnavā varṣābhūḥ pratītā eteṣāṃ rasena bhāvitaṃ pariplutam ātapayogena śoṣyam ityarthaḥ //
MuA zu RHT, 3, 13.2, 7.0 kathaṃ grāsaḥ abhrakasya grāsanaṃ nirmukhatvena samukhatvena vāparā piṣṭī rasenābhrāder melanaṃ punargarbho rasasya garbhe rasarūpaṃ gaganaṃ tiṣṭhatīti //
MuA zu RHT, 3, 16.2, 7.0 punarhemādibhirnavakairgrāsīkṛtaiḥ piṇḍatvameti nibiḍatvaṃ prāpnoti //
MuA zu RHT, 3, 17.2, 4.0 kva sati cārayanti āśitagrāse sati bhuktakavale sati punaś cāryam ityarthaḥ //
MuA zu RHT, 3, 17.2, 6.0 na śuṣkeṇa saṃdhānenārdrībhāvāt nīrasatāṃ prāptena punaścāraṇā na syāt //
MuA zu RHT, 3, 19.2, 3.0 tu punaḥ //
MuA zu RHT, 3, 20.2, 4.0 punaḥ kuto rasarājarāgadāyī rasarājaḥ pāradaḥ tasya rāgaṃ rañjanaṃ dadātīti //
MuA zu RHT, 3, 20.2, 5.0 punaḥ kuto bījānāṃ pākajāraṇasamarthaḥ pākaśca jāraṇaṃ ca pākajāraṇe //
MuA zu RHT, 3, 24.1, 12.0 kābhyām abhragandhābhyām abhraṃ ca gandhaśca abhragandhau tābhyāṃ gandhakāntaḥ saṃyogāt sukhaṃ rasābhrapiṣṭirbhavet yato gandhako dvaṃdvamelanasamarthaḥ kiṃ punarbalivasayeti tṛtīyaślokārthaḥ //
MuA zu RHT, 3, 24.1, 15.0 ca punaḥ //
MuA zu RHT, 3, 25.2, 3.0 ca punaḥ //
MuA zu RHT, 3, 25.2, 5.0 hemnā militā yā piṣṭimelanaviśet sā hemapiṣṭī bhūyaḥ punaḥ gandhake vipacyate yuktyā pākaḥ kāryaḥ pūrvavad gandhake //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 3, 29.1, 3.2 punaḥ kiṃviśiṣṭo nirlepaḥ vaikārikair doṣaguṇairna lipyata iti doṣaguṇanivṛtteḥ //
MuA zu RHT, 3, 29.1, 4.0 punaḥ sūkṣmagatiḥ sūkṣmā gatir gamanaṃ pravartanaṃ vā yasya saḥ dhūmarūpāvalokanatvāt //
MuA zu RHT, 3, 29.1, 5.0 punarvyāpakaḥ dehalohādervyāpakatvāt //
MuA zu RHT, 3, 29.1, 6.0 punarakṣayaḥ na kṣayo yasyetyakṣayaḥ sarvadā bhāvarūpatvāt //
MuA zu RHT, 3, 29.1, 7.0 punarjīvaḥ ajīve prakāśatvābhāvaḥ svatvaṃ vihāya malinopādhikatvānnirupādhāv upādhisampattiriti tātparyārthaḥ //
MuA zu RHT, 4, 5.2, 3.0 sa kaḥ yo nādhaḥ patati adhaḥpātane kṛte ūrdhvato 'dhobhāgo na patati punaradhobhāgata ūrdhvapātane kṛte ūrdhvaṃ na yāti anudgārī acañcalo bhavet yantre svastha eva tiṣṭhatītyarthaḥ //
MuA zu RHT, 4, 5.2, 4.0 punaḥ kiṃviśiṣṭaḥ abhrajīrṇaḥ abhrakaṃ jīrṇaṃ niḥśeṣatām āptaṃ yasmin rasa iti samāsaḥ //
MuA zu RHT, 4, 7.2, 1.0 sasattvabalavatvābhyām utkṛṣṭatvād vajrābhraṃ punaḥ praśaṃsati sitetyādi //
MuA zu RHT, 4, 8.2, 4.0 punastrividhaṃ gaganam abhakṣyam abhojyaṃ rasāyanināṃ sūte'pi //
MuA zu RHT, 4, 9.2, 3.0 punaḥ kācaṃ kiṭṭaṃ ca parihṛtya sattvaṃ patitakācakiṭṭayuktaṃ yadā bhavati tadā prayatnena grāhyam ityarthaḥ //
MuA zu RHT, 4, 10.2, 1.2 svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā //
MuA zu RHT, 4, 11.2, 2.0 punasta eva sūryātapapītarasā dhātavaḥ svasthānasthāḥ svakīyaṃ yatsthānaṃ draveṇa sthānapiṇḍaṃ rūpaṃ tasmin tiṣṭhantīti evaṃvidhāḥ santo bahalaṃ bhūyiṣṭhaṃ satvaṃ muñcanti dravantītyarthaḥ //
MuA zu RHT, 4, 12.2, 5.1 punaranyā na cenmūrdhni dvistrirvārāṇi buddhimān /
MuA zu RHT, 4, 12.2, 7.1 nirguṇaṃ lakṣayitvā tu punar dhāmyo yathāvatā /
MuA zu RHT, 4, 16.2, 2.0 ghanasyābhrasya satvaṃ tathā kāntaṃ lohaviśeṣaṃ tālakayuktaṃ tālakena haritālena yuktaṃ surundhitaṃ dhmātaṃ sat trayamapi satvarūpaṃ bhavati yadaikavāradhamanena satvaṃ na milati tathā punardvistrivelābhir dhamanaṃ kāryam //
MuA zu RHT, 4, 17.2, 4.0 ca punaḥ aṅgulimṛditaṃ aṅgulinā marditaṃ tat kāntābhrasatvālaṃ garbhe rasodare dravati tatsvarūpatvena milati //
MuA zu RHT, 4, 18.2, 4.0 punaḥ rasaścarati milati //
MuA zu RHT, 4, 20.2, 5.0 kīdṛśaṃ svarṇavarṇaṃ pītaśvetaṃ prakāśākhyaṃ punarnirañjanaṃ nirmalaṃ kiṭṭarahitaṃ ca //
MuA zu RHT, 4, 20.2, 10.0 punaḥ sṛṣṭitrayanīrakaṇātumbururasamarditaṃ sṛṣṭiḥ pūrvoktā tattrayaṃ mūtraśukraśoṇitamiti nīrakaṇā jalapippalī tumbaru pratītaṃ eteṣāṃ rasena marditaṃ kuryāt //
MuA zu RHT, 4, 22.2, 5.0 tacchulvābhraṃ rasaḥ kṣipraṃ carati punaḥ kṣipraṃ śīghraṃ tacchulbaṃ jīryati jāraṇamāpnoti //
MuA zu RHT, 4, 23.2, 4.0 puṭavidhinā vahnipuṭavidhānena tatkṛtaṃ khoṭaṃ bhasma kāryaṃ punaḥ tadbhasma satve nirvyūḍhaṃ nirvāhitaṃ sat satvarañjakaṃ bhavati khasatve abhrasatve rāgadāyi bhavati rañjitaṃ tatsatvaṃ rasarañjakaṃ bhavediti //
MuA zu RHT, 4, 25.2, 2.0 yo vādī rasakartā ādau prathamaṃ abhracāraṇaṃ na jānāti yathā raso'bhrakaṃ carati grasati punaḥ tatpaścāt garbhadruticāraṇaṃ yadrasagarbhe drutaṃ dravarūpaṃ tiṣṭhatyabhrādikaṃ tasya cāraṇaṃ grasanaṃ punarante hemnaḥ svarṇasya cāraṇaṃ grasanaṃ na jānāti sa vṛthaiva mithyaiva arthakṣayaṃ dhananāśaṃ kurute kāryasiddherabhāvāt //
MuA zu RHT, 4, 25.2, 2.0 yo vādī rasakartā ādau prathamaṃ abhracāraṇaṃ na jānāti yathā raso'bhrakaṃ carati grasati punaḥ tatpaścāt garbhadruticāraṇaṃ yadrasagarbhe drutaṃ dravarūpaṃ tiṣṭhatyabhrādikaṃ tasya cāraṇaṃ grasanaṃ punarante hemnaḥ svarṇasya cāraṇaṃ grasanaṃ na jānāti sa vṛthaiva mithyaiva arthakṣayaṃ dhananāśaṃ kurute kāryasiddherabhāvāt //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 5, 2.2, 3.0 punarekībhāvena vinā grāso na jīryate jāraṇatvaṃ nāpnoti //
MuA zu RHT, 5, 4.2, 2.0 samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt //
MuA zu RHT, 5, 4.2, 4.0 punastaddrāvitaṃ hema jarati jīrṇatām āpnoti //
MuA zu RHT, 5, 5.2, 2.0 mākṣikasatvaṃ vahnyauṣadhayogadrutaṃ yaddhemamākṣikasāraṃ hemnā kanakena saha sūte pārade pūrvaṃ yadgutaṃ punaḥ pādādikajāritaṃ pādādikavibhāgena pādārdhasatvena niḥśeṣatāmāptaṃ sat ayaṃ sūtaḥ tārāriṣṭaṃ tāraṃ rūpyādi ariṣṭaṃ śubhaṃ varakanakaṃ kurute pūrṇavarṇamityarthaḥ //
MuA zu RHT, 5, 6.2, 2.0 yadi grāsaḥ samarasatāṃ yāto bhavedrasatulyarūpatāṃ prāpto bhavet punarvastrādgalito bhavet caturguṇaśvetavastrānniḥsṛto bhavet punastulanāyāṃ tulākarmaṇi yadādhiko'pi syāttadā garbhe pāradasyāntar druto grāso jñātavyaḥ garbhadruto raso veditavya iti vyaktārthaḥ //
MuA zu RHT, 5, 6.2, 2.0 yadi grāsaḥ samarasatāṃ yāto bhavedrasatulyarūpatāṃ prāpto bhavet punarvastrādgalito bhavet caturguṇaśvetavastrānniḥsṛto bhavet punastulanāyāṃ tulākarmaṇi yadādhiko'pi syāttadā garbhe pāradasyāntar druto grāso jñātavyaḥ garbhadruto raso veditavya iti vyaktārthaḥ //
MuA zu RHT, 5, 6.2, 3.0 punarasau raso drutvā dravarūpaṃ śīghraṃ prāpto jīryati dhātūnapi vidhāneneti śeṣaḥ //
MuA zu RHT, 5, 7.2, 6.2 punarmākṣikasatvena garbhe drutirjāyate //
MuA zu RHT, 5, 12.2, 3.0 punar brāhmīrasaplutaṃ lavaṇaṃ ca ahipatraṃ tāmbūlidalaṃ tacca dvayaṃ śilayā vitatagrāveṇa cūrṇitaṃ peṣitaṃ kuryāt //
MuA zu RHT, 5, 12.2, 4.0 punaretad ayaḥpātre lohabhājane saṃsthāpayet //
MuA zu RHT, 5, 12.2, 9.0 punaḥ kiṃviśiṣṭā ardhāṅgulanimnā ardhāṅgulaparimāṇanimnā madhyagā //
MuA zu RHT, 5, 12.2, 10.0 punaḥ kiṃviśiṣṭā vihitachidratritayā vihitāni kṛtāni chidratritayāni yasyāṃ sā evaṃvidhā śastā ca saṃtulavihitachidratritayā //
MuA zu RHT, 5, 12.2, 12.0 punaśchidreṣu triṣu śalākā yojyā lohaśalākāḥ kṣepyāḥ punastatrāpi chidreṣu hemapatrāṇi kaṇṭakavedhīni kanakapatrāṇi yojyānīti //
MuA zu RHT, 5, 12.2, 12.0 punaśchidreṣu triṣu śalākā yojyā lohaśalākāḥ kṣepyāḥ punastatrāpi chidreṣu hemapatrāṇi kaṇṭakavedhīni kanakapatrāṇi yojyānīti //
MuA zu RHT, 5, 12.2, 17.0 punaḥ kiṃbhūtāni hemapatrāṇi rasendro jarati agnitāpitāni santi vahniyogāttaptāni kṛtāni //
MuA zu RHT, 5, 13.2, 4.0 tattārapatraṃ punaḥ garbhe rasodare dravati jalatvamāpnoti //
MuA zu RHT, 5, 13.2, 5.0 punastasmin yantre dravati caśabdāt rasendrastatpatraṃ jarati tārakṛṣṇīti //
MuA zu RHT, 5, 14.2, 4.0 kevalaṃ vaṅgaṃ punarnāgābhidhānena saha nāgavidhānamapyevaṃ syāditi vyaktiḥ //
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 21.2, 5.0 ciñcākṣāravimiśraṃ yadvaṅgaṃ amlikākṣārayuktaṃ vaṅgaṃ abhrakatālakaśaṅkharasasahitaṃ abhrakaṃ pratītaṃ tālakaṃ haritālaṃ śaṅkhaṃ kambugrīvaṃ rasaḥ pāradaḥ etaiścaturbhiḥ sahitaṃ yathā syāttathā punaḥ punaḥ vāraṃ vāraṃ nirutthaṃ yāvat tāvatpuṭitaṃ kuryāt //
MuA zu RHT, 5, 21.2, 5.0 ciñcākṣāravimiśraṃ yadvaṅgaṃ amlikākṣārayuktaṃ vaṅgaṃ abhrakatālakaśaṅkharasasahitaṃ abhrakaṃ pratītaṃ tālakaṃ haritālaṃ śaṅkhaṃ kambugrīvaṃ rasaḥ pāradaḥ etaiścaturbhiḥ sahitaṃ yathā syāttathā punaḥ punaḥ vāraṃ vāraṃ nirutthaṃ yāvat tāvatpuṭitaṃ kuryāt //
MuA zu RHT, 5, 26.2, 3.0 ūrdhvaṃ dīrghatamamūṣāyantrasya talabhāge piṣṭī rasendrabījayor nirmitā piṣṭikā ca punaḥ sudṛḍhā yathā syāttathā lagnā kartavyā //
MuA zu RHT, 5, 26.2, 5.0 punaḥ kiṃ kṛtvā gandhakadhūmaṃ dattvā vā stokaṃ stokaṃ alpamalpaṃ tālakadhūmaṃ dattvā vā śilāhvarasakasya śilāhvā manaḥśilā rasakaḥ kharparaḥ cakavad bhāvasamāsaḥ tasya dhūmaṃ dattvā //
MuA zu RHT, 5, 26.2, 6.0 punastatkharparaṃ adhomukhamukhāṃ ca mṛdā liptāṃ mṛdveṣṭitāṃ karīṣāgnau dhmāpayet karīṣavahnāvityarthaḥ //
MuA zu RHT, 5, 26.2, 9.0 punarbījasahito rasendro 'dhike dāhe sati mriyata ityarthaḥ //
MuA zu RHT, 5, 27.2, 3.0 punaḥ sauvīrakaṃ śuklāñjanaṃ rasakaṃ kharparikaṃ gairikaṃ dhātugairikaṃ daradaṃ hiṅgulaṃ atraikavadbhāvasamāsaḥ tattathoktaṃ samabhāgaṃ kāryam //
MuA zu RHT, 5, 27.2, 4.0 punaḥ kṣārāmlalavaṇāni kṣārā yavakṣārādayaḥ amlaṃ jambīrādi lavaṇāni saindhavādīni etānyapi samabhāgāni //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 32.2, 3.0 punaḥ pañcasaptativyūḍhe sati pādonaṃ caturthāṃśavarjitaṃ samagraṃ grasatīti //
MuA zu RHT, 5, 32.2, 4.0 punaḥ pañcāśannirvyūḍhe sati tadardhaṃ samasyārdhamiti //
MuA zu RHT, 5, 32.2, 5.0 punaḥ pañcaviṃśatike sati pādaścaturthāṃśam //
MuA zu RHT, 5, 32.2, 8.0 tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ //
MuA zu RHT, 5, 32.2, 8.0 tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ //
MuA zu RHT, 5, 35.2, 2.0 yathā yena prakāreṇa sūtavaraṃ pāradaḥ lakṣayate jñāyate karmakṛteti śeṣaḥ punaryathā bījaṃ upekṣatāṃ na yāti samyak milati tadvattenaiva prakāreṇa gurupādanirdiṣṭaṃ karma ācāryavaryadarśitaṃ pūjyaṃ saṃskārarūpaṃ vidhinā ācāryoktavidhānena kuryāt //
MuA zu RHT, 5, 36.2, 5.0 eṣā ca punaḥ keṣāṃcideva siddhānāṃ sphurati siddhā rasavidyāpāragā nityanāthādayaḥ teṣāṃ te jānantīti //
MuA zu RHT, 5, 38.2, 2.0 varanāgaṃ śreṣṭhajāti sīsakaṃ jāraṇayogyaṃ rasarājaṃ uktasaṃskāraiḥ saṃskṛtaṃ pāradaṃ bījavaraṃ hemabījaṃ etattrayaṃ sāritaṃ militaṃ kāryaṃ punargandhakaśilālasahitaṃ gandhakaṃ pratītaṃ śilā manaḥśilā ālaṃ haritālaṃ dvandvastāni taiḥ sahitaṃ ca kāryaṃ etat sarvaṣaṭkaṃ dīpavartitaḥ prajvālitadīpavartiyogāt nirnāgaṃ nāgavarjitaṃ bhavati nāgaṃ jaratītyarthaḥ //
MuA zu RHT, 5, 38.2, 4.0 tatpūrvoktaṃ ṣaṭkaṃ sudṛḍhe vastre nūtane vastre atropaśleṣike 'dhikaraṇe saptamī poṭalikāyāṃ baddhvā punastaile tilodbhave tatṣaṭkaṃ magnaṃ nimajjitaṃ kṛtvā tadadhaḥ śikhīkṛto dīpo'vadhāryaḥ na śikhī śikhāyuktaḥ kṛtaḥ śikhīkṛtaḥ śikhāvānityarthaḥ //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 41.2, 2.0 nāgaṃ sīsakaṃ truṭitaṃ buddhvā punarapi nāgaṃ dahyāt pūrvoktavidhānena pārade iti śeṣaḥ //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 5, 46.2, 5.0 ca punarevaṃvidhaṃ sūtaṃ śṛṅkhalāyāṃ śṛṅkhalīkaraṇayoge nihitānihitaṃ yannihitaṃ tadanihitam ajāritaṃ kāryaṃ nihitānihitasaṃyogāt śṛṅkhaleyaṃ nūnaṃ niścitaṃ yojitanirvyūḍharase pūrvaṃ yojitaṃ paścānnirvāhitaṃ nirvyūḍhaṃ yatra tattasminnevaṃvidharase garbhadrutiḥ pāradasyodare bījāni dravanti //
MuA zu RHT, 5, 46.2, 7.0 tu punaḥ rasendrake garbhe rasendrakṛto yo'sau garbhastasmin bījaṃ kṛtvā vidhinā piṣṭīrvidheyā sā piṣṭī mṛditā kāryā kasmāt abhiṣavayogāt saṃmardanayogāt kena saha sūtakabhasmavareṇa saha sūtakasya yadbhasmavaraṃ tena sā piṣṭī garbhe dravati caśabdājjarati ca //
MuA zu RHT, 5, 49.2, 2.0 patrābhrakamiti abhrakasya patrāṇi vābhrakasya satvaṃ punaḥ kāṃkṣī saurāṣṭrī kāntamākṣikaṃ kāntaścumbakaḥ mākṣikaṃ svarṇamākṣikaṃ eteṣāṃ dvandva ekatvaṃ punaretat nirguṇḍīgṛhakanyācāṅgerīpalāśaśākaiḥ puṭitaṃ nirguṇḍī sephālikā gṛhakanyā kumārī cāṅgerī amlaśākaḥ palāśo brahmavṛkṣaḥ śāko vṛkṣaviśeṣaḥ eteṣāṃ dvandvasamāsaḥ eteṣāṃ rasaṃ gṛhītvā pūrvauṣadhapuṭitaṃ kuryāt gharme iti śeṣaḥ //
MuA zu RHT, 5, 49.2, 2.0 patrābhrakamiti abhrakasya patrāṇi vābhrakasya satvaṃ punaḥ kāṃkṣī saurāṣṭrī kāntamākṣikaṃ kāntaścumbakaḥ mākṣikaṃ svarṇamākṣikaṃ eteṣāṃ dvandva ekatvaṃ punaretat nirguṇḍīgṛhakanyācāṅgerīpalāśaśākaiḥ puṭitaṃ nirguṇḍī sephālikā gṛhakanyā kumārī cāṅgerī amlaśākaḥ palāśo brahmavṛkṣaḥ śāko vṛkṣaviśeṣaḥ eteṣāṃ dvandvasamāsaḥ eteṣāṃ rasaṃ gṛhītvā pūrvauṣadhapuṭitaṃ kuryāt gharme iti śeṣaḥ //
MuA zu RHT, 5, 49.2, 3.0 tadauṣadhaṃ puṭitaṃ kṛtvā punastatpuṭitamauṣadhaṃ tatpādaśeṣaṃ caturthāṃśaṃ lavaṇaṃ saindhavaṃ dattvā haṇḍikāpākena haṇḍikāyāṃ mṛdbhājane yaḥ pākastena pācitaṃ vahnau puṭitaṃ tāvatkuryād yāvat sindūrasaṃprabhaṃ sindūratulyavarṇaṃ bhavati //
MuA zu RHT, 5, 50.2, 1.0 nāgena bījakaraṇamāha ujjvalahemavare svarṇaśreṣṭhe āvartye samyagdrute nāgaṃ śuddhasīsakaṃ āvartyaṃ pradrāvyaṃ kiṃ kṛtvā samaṃ svarṇasamabhāgakṣepaṃ kṣiptvā punarnāgopari triguṇaśilāprativāpaṃ triguṇā yā śilā tasyā nirvāpaṃ kuryāt //
MuA zu RHT, 5, 51.2, 2.0 tena pūrvoktena vidhinā vidhānena tu punaḥ hemavare pūrvavarṇite vaṅgaṃ kṣepya tālavāpena haritālanikṣepeṇa nirvyūḍhaṃ kuryāt vā tāre āvartye vaṅgaṃ nikṣipya nirvyūḍhaṃ nirvāhitaṃ sadbījavaraṃ bhavet //
MuA zu RHT, 5, 52.2, 3.0 punarviśeṣeṇocyate ayaṃ vajrapañjaro na kiṃtu ayaṃ rasāṅkuśaḥ raso gajarūpaḥ tasyāṅkuśaḥ vaśīkaraṇasamarthaḥ //
MuA zu RHT, 5, 58.2, 10.0 kiṃ kṛtvā krāmaṇapiṇḍe kṣiptvā biḍapiṇḍamadhye sthāpya ca punarmāṣair annaviśeṣair dṛḍhapiṇḍatvaṃ syāt māṣacūrṇaveṣṭitaṃ krāmaṇapiṇḍaṃ dṛḍhaṃ bhavediti vyaktiḥ //
MuA zu RHT, 5, 58.2, 16.0 punarapi piṣṭīrdolātapte auṣadhapiṇḍe dolayottapte uṣṇatāṃ nīte krāmaṇauṣadhānāṃ piṇḍe kṣepya madhye sthāpya kasyopari kharpare mṛnmayapātropari //
MuA zu RHT, 5, 58.2, 20.0 evaṃ amunā prakāreṇa garbhe rasodare jarati niḥśeṣatvaṃ rasodare prāpnoti ca punargarbhadrutyā rahitaṃ draveṇa varjitaṃ bījavaraṃ biḍairjarati drutabījamāraṇasamartho biḍa ityarthaḥ //
MuA zu RHT, 6, 3.1, 2.0 pūrvoktaprakāreṇa grāsaṃ kavalaṃ yathāsaṃkhyaṃ cārayitvā punargarbhadrutiṃ kṛtvā tatastadanantaraṃ tadgarbhadrutaṃ sūtaṃ bhūrje bhūrjavṛkṣatvakpuṭake sthāpayedityarthaḥ //
MuA zu RHT, 6, 7.2, 5.0 punar ato rasātsamalaṃ malasaṃyutaṃ kāñjikaṃ haraṇīyaṃ bahiḥ kāryam //
MuA zu RHT, 6, 7.2, 15.0 punaryadi grāsena saha ekatāṃ yātaḥ san militaḥ san raso daṇḍadharo na bhavati sthirarūpo na syāt tadā jīrṇagrāso jñātavya ityarthaḥ //
MuA zu RHT, 6, 8.2, 4.0 punargrāsaḥ pakvo vahnitale dattvā pakvaḥ kṛtastaṃ rasendro jaratīti //
MuA zu RHT, 6, 12.2, 7.0 punaścatvāriṃśadbhāgapraveśato rasodare iti śeṣaḥ tadā pāyasākāraḥ kvathitadugdhākāro bhavet nibiḍatvāt //
MuA zu RHT, 6, 12.2, 10.0 punaḥ viṃśatyā viṃśadbhāgajāraṇena avipluṣo bhaved āsanānna calati //
MuA zu RHT, 6, 12.2, 11.0 punaḥ ṣoḍaśāṃśāt ṣoḍaśāṃśabhāgajāraṇataḥ chedī bhavet kṣurikādibhiḥ chede kṛte pṛthaktvamāpnoti //
MuA zu RHT, 6, 13.2, 2.0 evaṃ uktaprakāreṇa punargarbhadrāve nipuṇaḥ rasodare abhradhātvādīnāṃ drutikaraṇe pravīṇaḥ pumān kalāṃśena grāsaṃ yojayet //
MuA zu RHT, 6, 15.2, 3.0 vahniyogāt prathamaṃ dhūmro dhūmrābho bhavati punaściṭiciṭiśabdo bhavati tato maṇḍūkagatirbhavati punastathā tena prakāreṇa dhṛte sati sakampo bhavati punarvahnau niṣkampaḥ svastho bhavati abhrasatvadrutasya lakṣaṇamiti //
MuA zu RHT, 6, 15.2, 3.0 vahniyogāt prathamaṃ dhūmro dhūmrābho bhavati punaściṭiciṭiśabdo bhavati tato maṇḍūkagatirbhavati punastathā tena prakāreṇa dhṛte sati sakampo bhavati punarvahnau niṣkampaḥ svastho bhavati abhrasatvadrutasya lakṣaṇamiti //
MuA zu RHT, 6, 15.2, 3.0 vahniyogāt prathamaṃ dhūmro dhūmrābho bhavati punaściṭiciṭiśabdo bhavati tato maṇḍūkagatirbhavati punastathā tena prakāreṇa dhṛte sati sakampo bhavati punarvahnau niṣkampaḥ svastho bhavati abhrasatvadrutasya lakṣaṇamiti //
MuA zu RHT, 6, 15.2, 5.0 punarevaṃvidho raso'bhrajīrṇo vijñātavyaḥ //
MuA zu RHT, 6, 15.2, 6.0 kīdṛśaḥ kapilaḥ varṇataḥ nirudgārī sthirabhāvaḥ punaḥ sa raso vipluṣabhāvaṃ cañcalatvaṃ muñcate //
MuA zu RHT, 6, 15.2, 7.0 punarniṣkampaḥ svasthaḥ punargatirahitaḥ pakṣacchinnaḥ iti lakṣaṇānyabhrajīrṇasya bhavanti //
MuA zu RHT, 6, 15.2, 7.0 punarniṣkampaḥ svasthaḥ punargatirahitaḥ pakṣacchinnaḥ iti lakṣaṇānyabhrajīrṇasya bhavanti //
MuA zu RHT, 6, 18.2, 5.0 punastatkuḍyāntargataghaṭakharparaṃ aṅgāraiḥ pūrṇaṃ kiṃviśiṣṭaiḥ karīṣatuṣamiśraiḥ karīṣo gomayasya cūrṇaṃ tuṣāḥ śālyāderdhānyasya tair miśritairiti //
MuA zu RHT, 6, 19.2, 5.0 punaḥ kṣārabiḍaiḥ kṣayameti nāśamāpnoti grāsa ityadhyāhāraḥ //
MuA zu RHT, 6, 19.2, 6.0 punaḥ sa rasa uparasairgandhādibhiḥ grāsaṃ utprāvalyena girati gilatītyarthaḥ //
MuA zu RHT, 7, 1.2, 2.0 grāsaṃ na muñcati ca punastam evānyagrāsaṃ na vāñchati bhūyaḥ punaḥ bhuktavibhuktimātrāt kāṃścidguṇān nityaṃ bhajati dadhāti grāsagrasanamātrāt guṇaṃ karotītyarthaḥ //
MuA zu RHT, 7, 1.2, 2.0 grāsaṃ na muñcati ca punastam evānyagrāsaṃ na vāñchati bhūyaḥ punaḥ bhuktavibhuktimātrāt kāṃścidguṇān nityaṃ bhajati dadhāti grāsagrasanamātrāt guṇaṃ karotītyarthaḥ //
MuA zu RHT, 7, 2.2, 5.0 punaḥ kiṃviśiṣṭaiḥ śigro rasaśatabhāvyaiḥ śigroḥ saubhāñjanasya rasena śatavāraṃ bhāvyāḥ ye biḍāstaiḥ evaṃ niṣpannairviḍairniścitaṃ jāraṇā syāditi bhāvaḥ //
MuA zu RHT, 7, 3.2, 3.1 punarbalivasayā balamukhyā yā jalaukā maṇḍūkādīnāṃ vasā yathā ca /
MuA zu RHT, 7, 3.2, 5.0 balivasayā śataṃ śatavāraṃ kṣārabhūtaṃ bhasma bhāvyaṃ punaḥ tacchatabhāvyam auṣadhaṃ tatkṣaṇataḥ tatkālato hema svarṇaṃ jāryate raso grāsabhūtaṃ hema jaratīti biḍayogāditi bhāvaḥ //
MuA zu RHT, 7, 7.2, 10.0 punastāneva ca tilānāṃ kāṇḍairnālaiḥ saha dagdhvā //
MuA zu RHT, 7, 7.2, 11.0 punaḥ karisurabhihayāmbhobhiḥ hastigo'śvānāṃ mūtrairāsrāvya āplutya tadbhasma tyaktvā vastrair jalaṃ grāhyamiti śeṣaḥ //
MuA zu RHT, 7, 7.2, 15.0 punastadā tryūṣaṇaṃ śuṇṭhīmaricapippalyaḥ hiṅgu rāmaṭhaṃ gandhakaṃ lelītakaṃ punaḥ kṣāratrayaṃ sarjikāyavāgrajaṭaṅkaṇāhvayaṃ lavaṇāni ṣaṭ saindhavādīni bhūḥ tuvarī khagaṃ kāsīsaṃ etāni kṣipet etatkṣāreṇārdreṇa saha miśraṃ kāryamityarthaḥ //
MuA zu RHT, 7, 7.2, 15.0 punastadā tryūṣaṇaṃ śuṇṭhīmaricapippalyaḥ hiṅgu rāmaṭhaṃ gandhakaṃ lelītakaṃ punaḥ kṣāratrayaṃ sarjikāyavāgrajaṭaṅkaṇāhvayaṃ lavaṇāni ṣaṭ saindhavādīni bhūḥ tuvarī khagaṃ kāsīsaṃ etāni kṣipet etatkṣāreṇārdreṇa saha miśraṃ kāryamityarthaḥ //
MuA zu RHT, 7, 9.2, 2.0 ādau prathamaṃ sūtasya rasasyāṣṭamāṃśena pūrvanirmitaṃ viḍaṃ adharottaraṃ adha uparibhāgaṃ ca dattvā evaṃ amunā prakāreṇa jāraṇaṃ kuryāt punaḥ kramyate aneneti kramo biḍarūpaḥ tatkramaḥ paraṃparā tasmāt agniṃ vivardhayet karmakṛt ityadhyāhāraḥ vāraṃvāraṃ biḍasaṃprayogādagnirvardhate //
MuA zu RHT, 8, 2.2, 6.0 punardvayostrayāṇāṃ vā caturṇāṃ saṃkare melāpe sati dvitricaturṇām anurūpiṇīṃ chāyāṃ darśayatītyarthaḥ //
MuA zu RHT, 8, 2.2, 8.0 kṛṣṇābhrakeṇa jīrṇena raso balavān bhavet tu punaḥ asitarāgaiḥ kṛṣṇarāgairyujyate //
MuA zu RHT, 8, 3.2, 2.0 athānantaraṃ rasaḥ rasendro yadā vakṣyamāṇaiḥ śvetādibhiḥ rāgaiḥ rajyate tadā nijakarme varṇaṃ svakīyameva svābhāvikaṃ rūpaṃ na jahāti na tyajati punastaireva rāgaiḥ nirṇikto raktaḥ san rañjanaṃ kurute rāgadāyī bhavatīti //
MuA zu RHT, 8, 4.2, 3.0 punastīkṣṇe lohabhede jāraṇarāgā jāraṇena tīkṣṇasthā rāgāḥ pratiṣṭhitā bhavantītyarthaḥ //
MuA zu RHT, 8, 5.2, 2.0 tīkṣṇena lohabhedena rasaḥ krāmati krāmaṇaṃ vidadhāti punas tīkṣṇena kṛtvā grāsaḥ kṣaṇādalpakālato jīryate jāraṇam āpnoti punarhemnaḥ suvarṇasya yonirutpattisthānaṃ tīkṣṇamasti punaḥ rāgān rañjanabhāvān tīkṣṇena kṛtvā raso gṛhṇāti svasmin rāgān dadhātītyarthaḥ //
MuA zu RHT, 8, 5.2, 2.0 tīkṣṇena lohabhedena rasaḥ krāmati krāmaṇaṃ vidadhāti punas tīkṣṇena kṛtvā grāsaḥ kṣaṇādalpakālato jīryate jāraṇam āpnoti punarhemnaḥ suvarṇasya yonirutpattisthānaṃ tīkṣṇamasti punaḥ rāgān rañjanabhāvān tīkṣṇena kṛtvā raso gṛhṇāti svasmin rāgān dadhātītyarthaḥ //
MuA zu RHT, 8, 5.2, 2.0 tīkṣṇena lohabhedena rasaḥ krāmati krāmaṇaṃ vidadhāti punas tīkṣṇena kṛtvā grāsaḥ kṣaṇādalpakālato jīryate jāraṇam āpnoti punarhemnaḥ suvarṇasya yonirutpattisthānaṃ tīkṣṇamasti punaḥ rāgān rañjanabhāvān tīkṣṇena kṛtvā raso gṛhṇāti svasmin rāgān dadhātītyarthaḥ //
MuA zu RHT, 8, 6.2, 2.0 api niścayena tat tīkṣṇaṃ daradena hiṅgulena hataṃ māritaṃ vā mākṣikena svarṇamākṣikena ravisahitaṃ tāmrasaṃyutaṃ tīkṣṇaṃ hataṃ māritaṃ punarvāsanayā vāsanauṣadhena vāsitaṃ paribhāvitaṃ ghanavad abhravat cāryaṃ jāryaṃ ca satvābhravat nānyathā //
MuA zu RHT, 8, 9.2, 3.0 iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ //
MuA zu RHT, 8, 9.2, 3.0 iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ //
MuA zu RHT, 8, 9.2, 3.0 iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ //
MuA zu RHT, 8, 9.2, 8.0 punaḥ kiṃviśiṣṭaiḥ garbhe rasodare drutairvidrutairiti //
MuA zu RHT, 8, 11.2, 7.0 uktadhāturgarbhitaṃ rasaṃ raktasnehaniṣekaiḥ rakto raktavargaḥ snehaḥ kaṅguṇyādīnāṃ anayorniṣekāḥ siñcanāni taiḥ śeṣaṃ dhātuvarjitaṃ kuryāt iyaṃ rasasya kṛṣṭiḥ rasasya guṇākarṣaṇaṃ punariyaṃ kṛṣṭiḥ rasendraṃ indragopanibhaṃ kurute atiriktavarṇaṃ kurute //
MuA zu RHT, 8, 11.2, 8.0 kutaḥ cāraṇajāraṇamātrāt punaḥ puṭitadhātūnāṃ cāraṇaṃ ca jāraṇaṃ jīrṇaṃkaraṇaṃ ca tanmātrāt vā cāraṇasya dravyasya jāraṇaṃ tanmātrāt ubhayoḥ pakṣayoreka evārthaḥ paramuktiviśeṣaḥ //
MuA zu RHT, 8, 14.2, 3.0 gandhakarāgo bāhyo bahirbhavaḥ punarmanaḥśilātāle manaḥśilā manohvā tālaṃ haritālaṃ tāvubhe vilulitarāge cañcalarāge punar mākṣikasatvarasakau svarṇamākṣikasatvakharparikau dvāveva rañjane rasarāge śastau gandhakamanaḥśilātālebhyaḥ pradhānau atyadhikāvityarthaḥ //
MuA zu RHT, 8, 14.2, 3.0 gandhakarāgo bāhyo bahirbhavaḥ punarmanaḥśilātāle manaḥśilā manohvā tālaṃ haritālaṃ tāvubhe vilulitarāge cañcalarāge punar mākṣikasatvarasakau svarṇamākṣikasatvakharparikau dvāveva rañjane rasarāge śastau gandhakamanaḥśilātālebhyaḥ pradhānau atyadhikāvityarthaḥ //
MuA zu RHT, 8, 18.2, 2.0 tu punaḥ triguṇena mākṣikeṇa svarṇatriguṇitena tāpyena yatkanakaṃ mṛtaṃ tatkanakaṃ indragopako varṣākālīno raktavarṇo jīvaviśeṣaḥ tadvannibhā dīptiryasya tadindragopanibhaṃ bhavatīti śeṣaḥ //
MuA zu RHT, 8, 18.2, 4.0 punaḥ paṭusahitaṃ lavaṇamiśritaṃ punar haṇḍikayā bhājanena pakvaṃ vahnipuṭitaṃ tadapi pūrvavat //
MuA zu RHT, 8, 18.2, 4.0 punaḥ paṭusahitaṃ lavaṇamiśritaṃ punar haṇḍikayā bhājanena pakvaṃ vahnipuṭitaṃ tadapi pūrvavat //
MuA zu RHT, 8, 19.2, 2.0 patrādaṣṭaguṇaṃ satvaṃ abhrapatre jīrṇe sati rase yo guṇastasmādaṣṭaguṇo guṇastatsatve ityarthaḥ punaḥ sattvāt drutistaddravarūpā aṣṭaguṇā punardruter bījaṃ dhātūparasasaṃyogajanitaṃ pūrvopavarṇitaṃ tadaṣṭaguṇaṃ tataḥ sarvotkṛṣṭatvādbījaṃ jārayennatvanyat //
MuA zu RHT, 8, 19.2, 2.0 patrādaṣṭaguṇaṃ satvaṃ abhrapatre jīrṇe sati rase yo guṇastasmādaṣṭaguṇo guṇastatsatve ityarthaḥ punaḥ sattvāt drutistaddravarūpā aṣṭaguṇā punardruter bījaṃ dhātūparasasaṃyogajanitaṃ pūrvopavarṇitaṃ tadaṣṭaguṇaṃ tataḥ sarvotkṛṣṭatvādbījaṃ jārayennatvanyat //
MuA zu RHT, 9, 2.2, 4.0 ca punaḥ tair gaganarasoparasalohacūrṇair aśuddhaiḥ śuddhivarjitaistadbījaṃ na śudhyate śuddhihīnaṃ syāt kāraṇānurūpaṃ kāryamitinyāyāt //
MuA zu RHT, 9, 3.2, 2.0 punarviśeṣeṇa yaḥ saṃskārakṛdetairgaganādyair aśuddhaiḥ kṛtvā rasasya karma kurute tasya puruṣasya rasaḥ pārado 'vyāpako 'saraṇaśīlo bhavet pataṅgī ūrdhvagāmī ca bhavet yantrasyādhobhāge na tiṣṭhatītyarthaḥ //
MuA zu RHT, 9, 5.2, 3.0 kimidaṃ gandhakagairikaśilālakṣitikhecaram iti gandhakaṃ pratītaṃ gairikaṃ dhātugairikaṃ śilā manohvā ālaṃ haritālaṃ kṣitiḥ sphaṭikā khecaraṃ kāsīsaṃ etat sarvamiti ca punaḥ añjanaṃ nīlāñjanaṃ punaḥ kaṅkuṣṭhaṃ viraṅgaṃ ityaṣṭau uparasasaṃjñakā ityarthaḥ //
MuA zu RHT, 9, 5.2, 3.0 kimidaṃ gandhakagairikaśilālakṣitikhecaram iti gandhakaṃ pratītaṃ gairikaṃ dhātugairikaṃ śilā manohvā ālaṃ haritālaṃ kṣitiḥ sphaṭikā khecaraṃ kāsīsaṃ etat sarvamiti ca punaḥ añjanaṃ nīlāñjanaṃ punaḥ kaṅkuṣṭhaṃ viraṅgaṃ ityaṣṭau uparasasaṃjñakā ityarthaḥ //
MuA zu RHT, 9, 6.2, 3.0 tāmrāratīkṣṇakāntābhrasatvalohānīti tāmraṃ nepālakaṃ āraṃ rājarītiḥ tīkṣṇaṃ sāraṃ kāntaṃ cumbakodbhavaṃ abhrasatvaṃ gaganasāraṃ lohaṃ muṇḍaṃ etānīti punarvaṅganāgau ete pūtisaṃjñakāḥ kathitāḥ //
MuA zu RHT, 9, 7.2, 1.0 punaḥ svarjī sarjikā ṭaṅkaṇaṃ saubhāgyaṃ yavakṣāraḥ pratītaḥ ete kṣārāḥ kṣārasaṃjñikāḥ rasakarmaṇi ityadhyāhāraḥ //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 15.2, 3.0 punastīkṣṇaṃ kadalīśikhirasabhāvitapuṭitaṃ vā rambhācitrakarasabhāvitaṃ gharmapuṭitaṃ tato vahnipuṭitaṃ ca sat tribhirvāraiḥ śudhyatītyarthaḥ //
MuA zu RHT, 9, 16.2, 2.0 sarvo loho dhātuvargaḥ śudhyati mṛtaśca bhavati punaḥ rajyati ca //
MuA zu RHT, 10, 1.3, 6.0 punastān śuddhānapi rasaḥ sūto na grasati //
MuA zu RHT, 10, 3.2, 4.0 punaḥ kiṃviśiṣṭaṃ candrodakaṃ candramasaḥ sambandhi yadudakaṃ balaṃ tasmādevāmṛtaṃ //
MuA zu RHT, 10, 3.2, 10.0 punarnirjaraśikhariśikharasambhūtaṃ nirjarāṇāṃ devānāṃ yaḥ śikharī parvatastasya śikharaṃ śṛṅgaṃ tatra sambhūtam utpannam //
MuA zu RHT, 10, 5.2, 6.0 punastatsatvaṃ kaṭhinatvaṃ gacchati kaṭhinaṃ syādityarthaḥ //
MuA zu RHT, 10, 6.2, 3.0 punastena satvena saha ghanasatvamabhrasāraṃ nirvyūḍhaṃ nirvāhitaṃ sat tenobhayasatvasaṃyogena rasaḥ sūto bandhamupayāti bandhanamāpnoti //
MuA zu RHT, 10, 8.2, 4.0 punastāvatsattvaṃ na patati yāvadbhastrā ante satvasamīpe na āhrīyeta na prāpyeta tasmādalpenāgninā satvāpravṛttirityarthaḥ //
MuA zu RHT, 10, 10.2, 2.0 mākṣikaṃ tāpyaṃ lavaṇāmlena lavaṇaṃ mukhyatvāt granthāntarasāmyācca saindhavaṃ amlo jambīrādiḥ tena marditaṃ punaramlena jambīrādinā vidhinā uktarītyā puṭitaṃ vahnau pratāpitaṃ sat muñcati pūrvaślokasaṃbandhāt sattvaṃ iti śeṣaḥ //
MuA zu RHT, 10, 10.2, 5.0 tu punaḥ soṣṇe āyasapātre vahnau tāpite lohapātre piṣṭikā bhavati raktavarṇarajorūpety arthaḥ //
MuA zu RHT, 10, 12.2, 1.1 punarmākṣikavidhānāntaram āha strītyādi /
MuA zu RHT, 10, 12.2, 2.0 punareraṇḍasnehena śataṃ śatavāraṃ bhāvitaṃ ca kuryāt //
MuA zu RHT, 10, 14.2, 2.0 ūrṇā iti ūrṇā meṣaroma ṭaṅkaṇaṃ saubhāgyaṃ guḍaḥ pratītaḥ puro gugguluḥ lākṣā jatu sarjaraso rālaḥ etaiḥ kiṃviśiṣṭaiḥ sarvadhātubhiḥ rasoparasairvā svarṇādibhiḥ saha piṣṭaiḥ peṣitaiḥ punaḥ chāgīkṣīreṇa ajāpayasā kṛtā yā piṇḍī sā satvavidhau satvapātanakarmaṇi śastā pradhānā //
MuA zu RHT, 10, 17.2, 4.0 viśuddhe cūrṇe triṃśatpale saptapalaṃ saubhāgyaṃ yojyaṃ evaṃ ṭaṅkaṇavidhānena ca punaḥ guñjāpalatritayena raktikāpalatritayaparimāṇena yojitaṃ kuryād iti //
MuA zu RHT, 10, 17.2, 7.0 ca punarabhrasatvaṃ abhrakātsāraṃ saṃdravati //
MuA zu RHT, 11, 2.2, 2.0 punastrapuṇā vaṅgena saha tārakriyāsu rūpyakāryeṣu nirvyūḍhaṃ kuryāt nāgavaṅgau sarvatra pītasitakāryeṣu praśastāvityarthaḥ //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 7.2, 3.0 etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtalohoparasādyaiḥ mṛtāśca te lohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhalābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ //
MuA zu RHT, 11, 7.2, 3.0 etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtalohoparasādyaiḥ mṛtāśca te lohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhalābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ //
MuA zu RHT, 11, 9.2, 3.0 punastena raktagaṇena kṛtavāpaṃ kṛto vāpo yasmin tat //
MuA zu RHT, 11, 9.2, 4.0 punastadbījaṃ cāritajāritamātraṃ pūrvaṃ ca paścāt jāritaṃ santaṃ sūtaṃ rañjayati rāgaṃ prāpayati badhnāti ceti //
MuA zu RHT, 11, 11.2, 3.0 punarabhratāraṃ abhraṃ gaganaṃ tāraṃ rūpyaṃ iti ca sitaṃ śvetaṃ yacchailamalaṃ śilājatu tena āhatau samyak mṛtau sitavaṅgau tāraraṅgau kāryau punaḥ raktaṃ hema sitaṃ tāraṃ tāpyaṃ mākṣikaṃ tābhyāṃ hataṃ māritaṃ kuryāt //
MuA zu RHT, 11, 11.2, 3.0 punarabhratāraṃ abhraṃ gaganaṃ tāraṃ rūpyaṃ iti ca sitaṃ śvetaṃ yacchailamalaṃ śilājatu tena āhatau samyak mṛtau sitavaṅgau tāraraṅgau kāryau punaḥ raktaṃ hema sitaṃ tāraṃ tāpyaṃ mākṣikaṃ tābhyāṃ hataṃ māritaṃ kuryāt //
MuA zu RHT, 11, 11.2, 4.0 punastāraṃ rūpyaṃ nirvyūḍhaṃ vaṅgaṃ cābhraṃ ca yatra tadevaṃvidhaṃ kuryāt //
MuA zu RHT, 11, 13.2, 4.0 punaḥ kiṃbhūtāṃ mallakākārāṃ gostanasadṛśīm //
MuA zu RHT, 11, 13.2, 5.0 punaḥ kiṃviśiṣṭāṃ ghanarandhrāṃ nibiḍachidrām //
MuA zu RHT, 11, 13.2, 6.0 punaḥ ṭaṅkaṇaviṣaguñjākṛtalepāṃ ṭaṅkaṇaṃ saubhāgyaṃ viṣaṃ saktukaṃ guñjā raktikā tābhiḥ kṛto lepo yasyāṃ sā tām //
MuA zu RHT, 12, 3.2, 4.0 guḍaḥ pratītaḥ puro gugguluḥ ṭaṅkaṇaṃ saubhāgyaṃ lākṣā jatu sarjaraso rālā etaiḥ dhātakīsamāyuktaiḥ dhātakī pratītā tatsamāyuktaiḥ punaḥ strīstanyena nārīdugdhena piṣṭairmarditaiḥ etairdvandvamelāpakaiḥ kṛtvā //
MuA zu RHT, 12, 6.2, 3.0 punaretaiḥ kṛtvā bījaṃ śastaṃ syāt //
MuA zu RHT, 12, 6.2, 6.0 punaṣṭaṅkaṇālaviṣaiḥ ṭaṅkaṇaṃ saubhāgyaṃ ālaṃ haritālaṃ viṣaṃ kandajaṃ etaiḥ piṣṭairdvandvamelāpaḥ syāditi punaḥ saṃbandhaḥ //
MuA zu RHT, 12, 6.2, 6.0 punaṣṭaṅkaṇālaviṣaiḥ ṭaṅkaṇaṃ saubhāgyaṃ ālaṃ haritālaṃ viṣaṃ kandajaṃ etaiḥ piṣṭairdvandvamelāpaḥ syāditi punaḥ saṃbandhaḥ //
MuA zu RHT, 12, 7.2, 3.0 ca punastāpyakanakaṃ mākṣikasvarṇaṃ idaṃ dvandvaṃ ca milati //
MuA zu RHT, 12, 7.2, 4.0 na kevalaṃ pūrvoktayogair milati punaretair eraṇḍatailaṭaṅkaṇakaṅkuṣṭhaśilendragopaiśca eraṇḍatailaṃ vātārisnehaḥ ṭaṅkaṇaṃ saubhāgyaṃ kaṅkuṣṭhaṃ viraṅgaṃ śilā manohvā indragopako jīvaviśeṣaḥ etaiśca madhusahitaiḥ kṛtvā dvandvaṃ milatītyavaśyam //
MuA zu RHT, 12, 8.2, 2.0 prathamaṃ sūtena rasena saha śuddhakanakaṃ niṣpiṣya saṃmardya punaḥ samābhrayojitaṃ kṛtvā samaṃ ca tadabhraṃ ca tena yojitaṃ kṛtvā paścātpādena caturthāṃśavibhāgena pūrvoktadvandvānyatamakaṃ kalpyaṃ pūrvoktadvandvam eraṇḍatailādikaṃ girijatvādikaṃ ca tebhyo 'nyatamakaṃ dvandvaṃ yojyamiti //
MuA zu RHT, 12, 11.2, 3.0 ityādi pūrvoktaṃ tu punaḥ gaganasatvayogena abhrakasattvena sārdhaṃ mākṣīkayogād anyaṃ yojyaṃ abhrasatvena saha mākṣīkaṃ na syāditi vyaktiḥ //
MuA zu RHT, 13, 2.2, 3.0 punaḥ śulbābhrakamākṣīkaṃ punaḥ kāntābhrakamākṣīkaṃ kāntaṃ kāntapāṣāṇaṃ abhrakaṃ gaganaṃ mākṣīkaṃ tāpyaṃ tathā tāpyakaśulbābhrakaṃ etadapi ca mahābījaṃ jñeyamiti //
MuA zu RHT, 13, 2.2, 3.0 punaḥ śulbābhrakamākṣīkaṃ punaḥ kāntābhrakamākṣīkaṃ kāntaṃ kāntapāṣāṇaṃ abhrakaṃ gaganaṃ mākṣīkaṃ tāpyaṃ tathā tāpyakaśulbābhrakaṃ etadapi ca mahābījaṃ jñeyamiti //
MuA zu RHT, 13, 3.2, 3.0 punastīkṣṇaśulbābhrakaṃ tīkṣṇaṃ sāraṃ śulbaṃ tāmraṃ abhrakaṃ gaganam //
MuA zu RHT, 13, 3.2, 4.0 punarmākṣīkakāntakanakaṃ mākṣīkaṃ tāpyaṃ kāntaṃ kāntapāṣāṇaṃ kanakaṃ svarṇam //
MuA zu RHT, 13, 3.2, 5.0 punaḥ kanakāruṇamākṣikaṃ kanakaṃ svarṇaṃ aruṇaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ ceti catuṣṭayaṃ mahābījaṃ pravarabījam ityarthaḥ //
MuA zu RHT, 13, 4.2, 3.0 punastārāruṇamākṣikaṃ evamuktavidhānena idamapi tāraṃ rūpyaṃ aruṇaṃ tāmraṃ mākṣīkaṃ tāpyam //
MuA zu RHT, 13, 4.2, 4.0 punaḥ kānte cumbake'bhivyāpake adhikaraṇe śulbaṃ tāmraṃ tāpyaṃ svarṇamākṣikaṃ yat prayuktam //
MuA zu RHT, 13, 5.2, 3.0 punaḥ kāntābhrakatīkṣṇamākṣikaṃ tathā hemābhraśulbatāpyaṃ punarhemābhrakaśulbamākṣikaṃ vā hema kanakaṃ abhrakaṃ gaganaṃ śulbaṃ tāmraṃ mākṣīkaṃ tāpyaṃ etaccatuṣṭayamapi mahābījaṃ jñeyam //
MuA zu RHT, 13, 5.2, 3.0 punaḥ kāntābhrakatīkṣṇamākṣikaṃ tathā hemābhraśulbatāpyaṃ punarhemābhrakaśulbamākṣikaṃ vā hema kanakaṃ abhrakaṃ gaganaṃ śulbaṃ tāmraṃ mākṣīkaṃ tāpyaṃ etaccatuṣṭayamapi mahābījaṃ jñeyam //
MuA zu RHT, 13, 8.2, 2.0 yadi garbhe rasodare ghanasattvaṃ abhrakasāraṃ na patati na prāpnoti vā garbhe bījāni asminnadhyāye abhihitāni mākṣikakāntaśulbādīni yāvanno dravanti ca punarbāhyadrutistasyā yogo rase drutimelanaṃ na syāt tattasmāddhetoḥ sūta ihāsyāṃ kriyāyāmasatyāṃ kathaṃ badhyate ghanatvaṃ dhatte //
MuA zu RHT, 14, 8.1, 4.1 punaḥ oṣadhīnāṃ svarasena auṣadhyo granthāntare yathā /
MuA zu RHT, 14, 8.1, 7.0 tāṃ pūrvoktāṃ vaṭikāṃ chāyāśuṣkāṃ lohaphalake śastrapātre saṃsthāpya punaḥ laghulohakaṭorikayā pūrvoktalohaphalakāt laghvī yā lohakaṭorikā tayā sthagayitvā ācchādya dṛḍhaṃ gāḍhaṃ yathā syāttathā lepayet vakṣyamāṇeneti śeṣaḥ //
MuA zu RHT, 14, 8.1, 11.0 punaḥ sudṛḍhāṅgārān khadirādīnāṃ dattvā bhastrādvayavahninā khalu dvayāgninā dhamyād iti agrimaślokasaṃbandhāt //
MuA zu RHT, 14, 8.1, 15.0 tato'nantaraṃ kaṭorikāṃ svabhāvaśītalāṃ svato himāṃ matvā jñātvā punaraṅgārānapanīya apasārya kaṭorikāmutkhanya raso grāhya iti śeṣaḥ āgamiślokasaṃbandhāt //
MuA zu RHT, 14, 9.1, 1.0 rasabandhakaraṃ pāradabandhapradaṃ ca punaḥ tālakaṃ haritālaṃ sūto rasaḥ tenāpi niyāmakauṣadhibhiśca śatāvaryādibhiḥ pūrvoktābhir guṭikāṃ kṛtvā nigṛhya dhūmaṃ rundhitadhūmaṃ yathā syāttathā sudhiyā matimatā rasajñena evamamunā vidhinā rasamāraṇaṃ kāryaṃ pāradabandhaḥ kārya ityarthaḥ //
MuA zu RHT, 14, 12.2, 5.0 mūṣādhṛtaparpaṭikā mūṣāyāṃ yā parpaṭikā pūrvoktalohaparpaṭikā sā nigūḍhasudṛḍhena nigūḍhaścāsau sudṛḍhaśca tena mūlakādikṣārabiḍena kṛtvā madhye svāntaḥ ācchādya dhmātaṃ kriyate punas tadūdhmātaṃ sat khoṭaṃ gacchati khoṭatvamāpnoti //
MuA zu RHT, 14, 14.2, 6.0 punaḥ dhmātaḥ san khoṭo bhavati //
MuA zu RHT, 14, 15.2, 3.0 ca punaḥ mākṣikarasakaistāpyakharparikaiḥ daradaśikhisahitaiśca hiṅgulaśikhimilitaiśca karaṇarūpairvimalaṃ ca punaḥ puṭayogād vahnisaṃparkāt dhmātaṃ mriyate //
MuA zu RHT, 14, 15.2, 3.0 ca punaḥ mākṣikarasakaistāpyakharparikaiḥ daradaśikhisahitaiśca hiṅgulaśikhimilitaiśca karaṇarūpairvimalaṃ ca punaḥ puṭayogād vahnisaṃparkāt dhmātaṃ mriyate //
MuA zu RHT, 14, 16.2, 2.0 kiṭṭaṃ lohamalaṃ puro gugguluḥ tayoḥ saṃyogāt dhmātaiḥ mākṣikarasadaradarūpaiḥ pūrvoktaiḥ kiṭṭo bhavet punaḥ kiṭṭato rasasākaṃ sūtamiśritaṃ sattvaṃ sāraṃ nipatati tatsattvaṃ bhasma janayati utpādayati //
MuA zu RHT, 14, 18.2, 3.0 tatkārye rasasya sūtasya triguṇaṃ hema saṃyojyaṃ punas tasya hemnaḥ triguṇaṃ varabījaṃ yojyaṃ iti viśeṣavidhiḥ //
MuA zu RHT, 15, 1.2, 7.0 militā satī tulyamiśritā satī punaḥ drutiḥ sukhena milati patrāder durmilāpatvāt //
MuA zu RHT, 15, 6.2, 4.0 punaḥ prathamādau sattvaṃ abhrasāraṃ nipātya tasmindrute sattve vahninā dravarūpe sati vāpaḥ kāryaḥ kathitauṣadhīnāṃ iti śeṣaḥ //
MuA zu RHT, 15, 8.2, 2.0 athendragopadevadālīyogakathanānantaraṃ kanakaṃ hema nijarasaparibhāvitaṃ yat suradālīcūrṇaṃ tasya vāpamātreṇa galite hemni kṣepamātreṇa drutamevāste galitam evāvatiṣṭhatītyarthaḥ punaḥ kanakaṃ kāṭhinyaṃ sthiratvaṃ na labhate iti cirakālaprayojanam //
MuA zu RHT, 15, 10.2, 2.0 kūrmāsthi śilājatukaṃ pratītaṃ meṣī meṣapatnī mṛgo hariṇaḥ gauḥ pratītā pratīto vā teṣāṃ yānyasthīni tair nirvāpitā yā kāñcī svarṇamākṣikaṃ sā jalasadṛśī bhavati kiyatkālaparimāṇaṃ sadā nityaṃ punaḥ drutāyāṃ galitāyāṃ vāpo deyaḥ vāpo nikṣepaṇam //
MuA zu RHT, 15, 12.2, 4.0 kṛṣṇāgarukastūrikāghanasāraiḥ kṛtvā na kevalametaiḥ rasonasitarāmaṭhaiśca laśunaśarkarāhiṅgubhiḥ punaḥ strīkusumapalāśabījarasaiḥ strīkusumaṃ ca palāśasya bījāni ca rasaśceti dvaṃdvaḥ etaistribhiryogaiḥ pṛthagbhūtairmilanti sarvaiśceti //
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //
MuA zu RHT, 16, 5.2, 11.0 vidrumaṃ latāmaṇir bhūnāgamalaṃ gaṇḍūpadapurīṣaṃ makṣikādhvāṅkṣaśalabhānāṃ makṣikā jīvaviśeṣaḥ dhvāṅkṣāḥ kākāḥ śalabhaḥ pataṅgaḥ iti haimaḥ teṣāṃ viṭ śakṛt punarmahiṣīṇāṃ karṇamalaṃ krameṇa kalāṃśena ṣoḍaśāṃśena kalkaṃ prativāpaṃ dattvā pūrvatailamuttārayet //
MuA zu RHT, 16, 12.2, 2.0 prathamaṃ dīrghāṃ mūṣāṃ kṛtvā ca punaḥ tāṃ bandhitatribhāgapraṇālikāṃ bandhitā tribhāge praṇālikā yasyāḥ sā tāṃ ca kṛtvā tasyāgre yantrasyāgre praṇālikāyāṃ mūṣāntarityarthaḥ //
MuA zu RHT, 16, 16.2, 5.0 punarapi aparā sūkṣmā nālikā saptāṅgulā saptāṅgulaparimāṇā sudṛḍhā manoharakaṭhinā kāryā yathā madhye ṣaḍaṅgulanālikāntaḥ praviśati tadvattathā kāryā //
MuA zu RHT, 16, 16.2, 8.0 tasminyantre madhye'ntaḥ nalikāgraṃ nalikāyāḥ saptāṅgulāyā agrabhāgaṃ kṣiptvā adhomukhīṃ kuryāt punarūrdhvaṃ bhārākrāntāṃ kuryāt //
MuA zu RHT, 16, 18.2, 3.0 taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgulāyāṃ sūtaṃ tailasaṃyuktaṃ sāraṇatailasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ //
MuA zu RHT, 16, 23.2, 2.0 punaḥ sā vitastimātranalikā prakāśamūṣā ardhāṅgulasuniviṣṭā mūṣāntaḥ praviṣṭā nyubjā adhomukhī kāryā tasyāḥ prakāśamūṣāyāḥ nalikā praṇālikā vidhinā śāstravārtikasaṃpradāyena kāryā yathordhve sūto bhavedadho bījamityarthaḥ mūṣām ityādi //
MuA zu RHT, 16, 26.2, 2.0 sūto vidhinoktavidhānena krāmaṇocitā yā vasā maṇḍūkādīnāṃ tā eva ādayo yeṣāṃ teṣāṃ yogātsarati sāraṇā syāt punarbījayuto'pi sūtaḥ capalatvātilaghutvāt capalatvaṃ cañcalatvaṃ ca atilaghutvaṃ ca tasmāddhetoḥ avipluṣaḥ sthiraḥ kāryaḥ //
MuA zu RHT, 16, 27.2, 3.0 punaḥ phaṇiyogāt nāgasaṃyogataḥ mākṣikayutahemagairikayā saha tāpyamilitasvarṇagairikayā sārdhaṃ krāmati //
MuA zu RHT, 16, 31.2, 3.0 punaḥ pratisāritaḥ dviguṇabījena sārito yaḥ sūtaḥ sa sahasravedhī syāt //
MuA zu RHT, 16, 31.2, 4.0 ca punaḥ anusāritaḥ triguṇabījena sāritaḥ sa ayutena ayutavedhī syāditi vyaktiḥ //
MuA zu RHT, 16, 32.2, 2.0 tu punaḥ svacchaḥ pradhānasaṃskāraiḥ saṃskṛtaḥ sūtaḥ anusāritena samaḥ triguṇabījena sārito'nusāritastena tulyo yadi syātsa ca lakṣavedhī syāt //
MuA zu RHT, 16, 34.2, 3.0 tu punar anusāritaḥ triguṇena bījena vāraikena sāritaḥ sūtaḥ kharvavedhī syāt kharvasaṃkhyāke dravyasaṃbandhaṃ karotītyabhiprāyaḥ //
MuA zu RHT, 16, 35.2, 1.0 punarviśeṣamāha anvityādi //
MuA zu RHT, 16, 35.2, 2.0 anusāritena triguṇaprathamagrāsanyāyena bījena sāritaḥ sūto nikharvasaṃkhyākaṃ śulbaṃ vidhyati tu punaḥ pratisāritaḥ ṣaḍguṇaprathamagrāsanyāyena sāritaḥ sūtaḥ padmasaṃkhyākaṃ vidhyati //
MuA zu RHT, 16, 35.2, 3.0 punar anusārito navaguṇagrāsanyāyena bījena sāritaḥ sūtaḥ śaṅkhasaṃkhyāṃ vidhyatīti //
MuA zu RHT, 16, 37.1, 1.0 punarviśeṣamāha vidhyedityādi //
MuA zu RHT, 16, 37.1, 3.0 punaryāvatsakalaṃ samastaṃ nāgaṃ pronmīlayenniḥśeṣaṃ kuryādityabhiprāyaḥ //
MuA zu RHT, 16, 37.1, 4.0 punastatkanakaṃ dviguṇaṃ svato dravyaṃ vidhyet vā sūtakena sāritaṃ sat dravyaṃ kanakaṃ śatasahasrādisaṃkhyāto dviguṇasaṃkhyākaṃ dravyaṃ śulbādikaṃ vidhyed iti rahasyam //
MuA zu RHT, 17, 5.2, 2.0 kāntaṃ cumbakaṃ viṣaṃ kandajaṃ viṣaṃ kandaviṣāṇi kālakūṭādīni trayodaśa daradaṃ hiṅgulaṃ taiḥ ca punaḥ raktatailendragopādyaiḥ rakto raktakavargaḥ tailaṃ kaṅguṇyādeḥ indragopo jīvaviśeṣaḥ ityādyāḥ krāmaṇocitās tacca //
MuA zu RHT, 17, 6.2, 2.0 nāgaḥ sīsakaḥ śilayā manohvayā nihato māritaḥ punaḥ vaṅgaṃ śuddhena doṣavarjitena tālena nihataṃ kramaśaḥ krameṇa pīte hemakarmaṇi śukle rūpyakarmaṇi etatkrāmaṇaṃ samuddiṣṭaṃ samyak prakāśitaṃ pītakarmaṇi nāgaḥ śuklakarmaṇi vaṅgaṃ ca niyojitavyam ityarthaḥ //
MuA zu RHT, 18, 1.2, 3.0 anayā uktayā sāraṇayā saha krāmaṇasaṃskāre kṛte sati raso viśati krāmati punarvedhavidhau kṛte sati rasaḥ svaguṇān prakāśayatīti veditavyam //
MuA zu RHT, 18, 3.2, 2.0 eṣa rasadaradetyādiśatāṃśavedhavidhiḥ kathaṃ atra śatāṃśe aṣṭānavatirbhāgāstārasya rūpyasya punariha kanakabhāgaḥ syāt eka eveti punaḥ sūtasya daradādimilitarasasyaiko bhāgaḥ ekāṃśaḥ iti sarve śatāṃśāḥ śatāṃśena vedha iti //
MuA zu RHT, 18, 3.2, 2.0 eṣa rasadaradetyādiśatāṃśavedhavidhiḥ kathaṃ atra śatāṃśe aṣṭānavatirbhāgāstārasya rūpyasya punariha kanakabhāgaḥ syāt eka eveti punaḥ sūtasya daradādimilitarasasyaiko bhāgaḥ ekāṃśaḥ iti sarve śatāṃśāḥ śatāṃśena vedha iti //
MuA zu RHT, 18, 4.2, 2.0 ekonapañcāśadbhāgāḥ tārasya rūpyasya kāryāḥ tathaiva śulvasya tāmrasya ekonapañcāśadbhāgāśca kāryāḥ punaḥ kanakasya hemnaśca eko bhāgaḥ kāryaḥ sūtasya ca ekena bhāgena vedha iti eṣo'pi śatāṃśavidhiḥ //
MuA zu RHT, 18, 7.2, 2.0 tadanu lākṣāmatsyādipittabhāvanāyā anantaraṃ tasmin lākṣādikalke krāmaṇamṛdite kāntarasakadaradaraktatailendragopādyair mṛdite sati punastatkalkena taccūrṇenāpi piṇḍitarasena vedhaḥ kartavya iti śeṣaḥ //
MuA zu RHT, 18, 11.2, 4.0 punaḥ kṣitikhagapaṭuraktamṛdā kṛtvā kṣitiḥ sphaṭikaḥ khagaḥ pītakāsīsaṃ paṭu saindhavaṃ lavaṇaṃ raktamṛt gairikaṃ ekavadbhāvadvandvaḥ tena kṣityādinopari liptaṃ dalaṃ prati ayaṃ puṭo deyaḥ vanopalair iti śeṣaḥ //
MuA zu RHT, 18, 15.2, 2.0 vaṅgābhramiti vaṅgaṃ trapu abhraṃ śvetābhraṃ punaḥ sitamākṣīkaṃ vimalaṃ śailaṃ śvetaśilājatu vā site tāre vāhayet //
MuA zu RHT, 18, 15.2, 3.0 punardaśāṃśena etadauṣadhanicayaṃ tārato daśamavibhāgena kṛtvā hi niścitaṃ tārotkarṣaṃ karoti hīnavarṇata uttamaṃ karotītyabhiprāyaḥ //
MuA zu RHT, 18, 16.2, 3.0 punaḥ ravistāmraṃ nirvyūḍhaṃ sat tāṃ mṛdutāṃ ca punaḥ raktatāṃ lohitanibhāṃ karoti //
MuA zu RHT, 18, 16.2, 3.0 punaḥ ravistāmraṃ nirvyūḍhaṃ sat tāṃ mṛdutāṃ ca punaḥ raktatāṃ lohitanibhāṃ karoti //
MuA zu RHT, 18, 16.2, 4.0 ca punastīkṣṇaṃ tāranirvyūḍhaṃ tāṃ raktatāṃ pītatāṃ ca karoti //
MuA zu RHT, 18, 16.2, 5.0 punaḥ kācaḥ pratīto loke sa kālikavināśaṃ karotīti tāre nirvyūḍha iti saṃbandhaḥ //
MuA zu RHT, 18, 17.2, 3.0 punaḥ pāte pāte vāraṃvāraṃ nikṣepe sati daśa daśa guṇotkarṣaṃ vidanti dhmāta ityadhyāhāraḥ //
MuA zu RHT, 18, 18.2, 2.0 saḥ karañjatailapluto yogo bahuśo vāraṃvāraṃ kaṅguṇītailena secito yathā syāttathāyaṃ ati vilīnaḥ san mākṣikaravinivāpāṃ punaḥ kārya evaṃvidhaṃ ca kanakaṃ śatāṃśena śatavibhāgena vidhyati sitakanakam iti //
MuA zu RHT, 18, 19.2, 2.0 śulbahataṃ śulbena saha hataṃ rasagandhaṃ sūtagandhaṃ tena āhataṃ pañcatvam āpannaṃ yatkhagapītaṃ pītakāsīsaṃ etadauṣadhasamuccayaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt punastat nirvyūḍhaṃ daśāṃśena vidhyati sitakanakaṃ kurute svarṇamiti viśeṣaḥ //
MuA zu RHT, 18, 20.2, 2.0 tato'nantaraṃ arkacandralepena kanakaṃ rasakasamaṃ dhmātaṃ kuryāt punaretadauṣadhaṃ bhuktvā kanakaṃ syāt punarmākṣikasattvaṃ hemnā saha jīrṇaṃ rasaṃ śatāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 20.2, 2.0 tato'nantaraṃ arkacandralepena kanakaṃ rasakasamaṃ dhmātaṃ kuryāt punaretadauṣadhaṃ bhuktvā kanakaṃ syāt punarmākṣikasattvaṃ hemnā saha jīrṇaṃ rasaṃ śatāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 24.2, 4.0 punaḥ piṣṭistambhādividhiṃ piṣṭistambha ādir yasya vidhestaṃ vidhiṃ pāṭakhoṭajalaukākhyaṃ ca vakṣye //
MuA zu RHT, 18, 40.3, 2.0 rājāvartakaṃ prasiddhaṃ vimalaṃ śvetamākṣikaṃ pītābhraṃ pītavarṇaṃ yadabhraṃ gandho gandhakaḥ tāpyaṃ svarṇamākṣikaṃ rasakaṃ kharparikaṃ etaiḥ punaretaiḥ kāṅkṣī kāhīti loke kāsīsaṃ pītakāsīsaṃ śilā manohvā daradaṃ hiṅgulaṃ taiśca samanvitaṃ militaṃ nāgaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 40.3, 5.0 nāgaṃ sīsakaṃ tāvanmāraya yāvannirutthakaṃ yathā punarutthitaṃ na syāt //
MuA zu RHT, 18, 46.2, 3.0 punaretadvakṣyamāṇaṃ krāmaṇaguṇaṃ kuryād ityadhyāhāraḥ //
MuA zu RHT, 18, 46.2, 6.0 punaḥ rājāvartaketyādi //
MuA zu RHT, 18, 46.2, 8.0 kāntetyādi kāntaṃ cumbakaṃ gairikaṃ pratītaṃ ṭaṅkaṇaṃ saubhāgyaṃ bhūmilatā bhūnāgaḥ rudhiraṃ śakragopaḥ raso viṣaṃ punaruktādviṣamatra dviguṇaṃ taiḥ //
MuA zu RHT, 18, 46.2, 9.0 ca punar mahiṣīṇāṃ karṇamalair hayāripatnīnāṃ śravaṇayor malāni taiḥ saha mṛtalohaṃ mṛtaṃ ca tallohaṃ ceti vāyasasya kākasya viṣṭhā śakṛt //
MuA zu RHT, 18, 46.2, 10.0 pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakalkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiślokasaṃbandhāt //
MuA zu RHT, 18, 46.2, 13.0 punaḥ sāritapiṣṭiṃ sāritā yā rasendrabījapiṣṭis tām anena kalkena haṇḍikāyāṃ pacet vahninā pākaḥ kartavyaḥ //
MuA zu RHT, 18, 46.2, 15.0 pūrvakalkasaṃyutāṃ piṣṭiṃ kiyatkālaṃ pacet yāvadraktā bhavati nāgaṃ ca gacchati nāganāśaḥ syāt nāge gacchati sati samuttārya punastāvatsarvasminsāraṇādau ca kṣepakrameṇa kṣepaṃ kṣipet //
MuA zu RHT, 18, 48.2, 4.0 pūrvoktāyāṃ piṣṭyāṃ ṣaḍguṇagandhakadāhaḥ kāryaḥ punaḥ ṣaḍguṇaśilayā kṛtvā nāgaṃ samuttārya sīsakamapahāya sā niṣpannā piṣṭī ṣoḍaśāṃśena tāre rūpye militā satī hemākṛṣṭiḥ syātkanakoddhāraṇaṃ bhavet tāmranāgādiṣu dhātuṣu hema sthitameva tata ākṛṣṭiśabdo yuktaḥ //
MuA zu RHT, 18, 50.2, 2.0 mākṣikeṇa nihataṃ māritaṃ yat śulvaṃ śilayā manaḥśilayā nāgaṃ ca nihataṃ māritaṃ ubhayaṃ tulyāṃśaṃ samabhāgaṃ kāryaṃ punar jambīrarasaiḥ jambīradrāvaiḥ saindhavasahitam ubhayaṃ puṭitaṃ bhāvitaṃ satpacedvahninā pakvaṃ kuryāt //
MuA zu RHT, 18, 55.2, 1.0 punarnāgavidhānamāha liptamityādi //
MuA zu RHT, 18, 55.2, 5.0 punaryāvannirutthabhāvaṃ aśīratvaṃ vrajet tāvanmṛditapuṭitaṃ marditapācitaṃ kuryād ityarthaḥ //
MuA zu RHT, 18, 55.2, 8.0 punarhemasamena kanakatulyāṃśena mātrātulyaṃ militaṃ sat ruciraṃ manoramaṃ kanakaṃ sarvaṃ bhavedityarthaḥ //
MuA zu RHT, 18, 59.1, 4.0 punaḥ paścāddhemnā kanakena sahitaṃ āvartya dhmātaṃ kuryāt //
MuA zu RHT, 18, 63.2, 4.0 lepanavidhiṃ vakṣyāmi yathā patreṣu lepaḥ kāryaḥ punar yathā patreṣu kramati svaguṇān prakāśayati punaryena vidhinā rañjanaṃ rāgaṃ dadāti samāsataḥ saṃkṣepataḥ vidhinā vidhānataḥ sūtarāja evaṃvidho bhavet tamupāyaṃ vakṣyāmīti //
MuA zu RHT, 18, 63.2, 4.0 lepanavidhiṃ vakṣyāmi yathā patreṣu lepaḥ kāryaḥ punar yathā patreṣu kramati svaguṇān prakāśayati punaryena vidhinā rañjanaṃ rāgaṃ dadāti samāsataḥ saṃkṣepataḥ vidhinā vidhānataḥ sūtarāja evaṃvidho bhavet tamupāyaṃ vakṣyāmīti //
MuA zu RHT, 18, 63.2, 7.0 punastadupari gandhakaśilācūrṇopari śṛtaṃ dattvā punargandhakaśilācūrṇaṃ sūtavare sūtarājopari dattvā paścāttatkaraṇānantaraṃ vartiḥ kāryā sā vartir āyase lohamaye same samabhūmau pātre dhṛtvā tatropari kāryā //
MuA zu RHT, 18, 63.2, 7.0 punastadupari gandhakaśilācūrṇopari śṛtaṃ dattvā punargandhakaśilācūrṇaṃ sūtavare sūtarājopari dattvā paścāttatkaraṇānantaraṃ vartiḥ kāryā sā vartir āyase lohamaye same samabhūmau pātre dhṛtvā tatropari kāryā //
MuA zu RHT, 18, 67.2, 3.0 punaḥ kaṅkuṣṭhapravālasahitaiḥ kaṅkuṣṭhaṃ viraṅgaṃ pravālaṃ vidrumaṃ tābhyāṃ sahitaiḥ //
MuA zu RHT, 18, 67.2, 4.0 punaretaiḥ kaṅguṇītaile jyotiṣmatītaile piṣṭaiś cūrṇīkṛtaiḥ madhye sūto yuktaḥ kārya ityagrimaślokasaṃbandhāt //
MuA zu RHT, 18, 67.2, 7.0 punarmardayitvā vaṃśanalikāṃ riktodarāṃ prati saṃvedya dinatrayaṃ dolāyantreṇa sveditaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 67.2, 9.0 etāni sveditauṣadhāni saṃyuktāni taiḥ kṛṣṇaiḥ kṛṣṇalavaṇaiḥ pūrvoktavidhānena sūtakṛṣṭīvidhānena patraṃ liptvā punaḥ prakaṭaṃ yathā syāt tathā stokaṃ alpamalpaṃ krameṇa nāgaṃ dattvā kanakaṃ jāyate ityagrimaślokasaṃbandhaḥ //
MuA zu RHT, 18, 68.2, 2.0 nirbījaṃ yathā syāttathā samajīrṇaṃ pādena turyāṃśena phalaṃ dadāti tathā ardhena jīrṇena ṣoḍaśāṃśena phalaṃ dadāti ca punastadardhena jīrṇena tatpādayogaṃ tatpādena ekena tatpādayogaṃ phalaṃ dadātīti sarvatra vācyam //
MuA zu RHT, 18, 70.2, 2.0 paścādvaṅgatāmrayogānantaraṃ prakāśamūṣāsu yāvat nirmalaṃ malavarjitaṃ syāttāvannāgaṃ deyaṃ punaryāvannirmalam ujjvalaṃ nistaraṅgaṃ nāgormivarjitaṃ syāt tāvadvidhinā dhmātaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 72.2, 2.0 tālaṃ haritālaṃ śilā manohvā sarjikā pratītā tābhiḥ saindhavaṃ ca tat lavaṇaṃ ca tena nayanahitasahitaiḥ etaiḥ kṛtvā ekaikaṃ pṛthaktvena vā sahitam ekatvena punaḥ śulve tāmre vedhaṃ pratidadhyāditi //
MuA zu RHT, 18, 72.2, 4.0 chagaṇaṃ vanotpannaṃ māhiṣaṃ takraṃ mahiṣyāḥ idaṃ māhiṣaṃ snuhikṣīreṇa sehuṇḍadugdhena saha punaḥ sarpiṣā ghṛtena saha guḍadugdhamadhubhir miśraiḥ militaṃ kṛtvā kramaśo vedhakarmaṇi niṣekaḥ kāryaḥ //
MuA zu RHT, 18, 73.2, 2.0 kāñcī svarṇamākṣikaṃ brāhmī somāhvā kuṭilaṃ sīsaṃ tālakaṃ pratītaṃ etatsamayojitaṃ samāṃśamelitaṃ sat dhmātaṃ kuryāt punaranena kāñcyādigaṇena viddhaṃ śulbaṃ divyā manoramā tārākṛṣṭirbhavet //
MuA zu RHT, 18, 75.2, 3.0 punariyaṃ tārākṛṣṭiḥ tāraṃ vimalaṃ malavarjitaṃ karoti vā pādajīrṇādi pādena jīrṇaṃ yasmin ādiśabdād ardhasamagrahaṇaṃ kāryaṃ tat lepamiti //
MuA zu RHT, 19, 7.2, 1.0 vidhyantaramāha punarapītyādi //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 11.2, 5.0 asya auṣadhasya māsena māsapramāṇena bhakṣaṇāt kāntir bhavati medhā ceti dvābhyāṃ dvimāsābhyāṃ doṣanikaraṃ gadasamudāyaṃ praśamayati śāntiṃ nayati punarmāsatritayena trimāsapramāṇena svāt svasāmānyaśarīrāt amaravapurdevaśarīro mahātejāḥ dīptimān syādityarthaḥ //
MuA zu RHT, 19, 12.2, 2.0 suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati //
MuA zu RHT, 19, 13.2, 2.0 devadārutailaṃ saghṛtaṃ sājyaṃ etadubhayaṃ pītvā sakṣīraṃ śālyodanaṃ bhuktvā ṣaṣṭikaudanam ityabhiprāyaḥ punarjīrṇāhāre pratidinaṃ dināntavīradvaye veditavyam //
MuA zu RHT, 19, 13.2, 3.0 ca punaḥ sakuṣṭhān kuṣṭhaiḥ saha vartante evaṃvidhān pīnasādīn rogān harati dūrīkaroti //
MuA zu RHT, 19, 14.2, 3.0 punastailayutastailena miśrito devadārurasaḥ vātasaṃbhavān rogān hanti //
MuA zu RHT, 19, 14.2, 4.0 punarguḍasahitaḥ vā madhunā kṣaudreṇa sahito devadārurasaḥ vātasaṃbhavān rogān hanti //
MuA zu RHT, 19, 14.2, 5.0 punar guḍasahitaḥ vā madhunā kṣaudreṇa sahito devadārurasaḥ kaphajān rogān hantīti vākyārthaḥ //
MuA zu RHT, 19, 15.2, 3.0 punaḥ śālyodanaṃ kiyanmānaṃ dvicatuḥṣaṭpalamānam //
MuA zu RHT, 19, 18.1, 3.0 ca punaḥ svedanamūrchotthāpanarodhāśca svedanaṃ ca mūrchā ca utthāpanaṃ ca pātanāni ca nirodhaśceti dvandvaḥ ete yadyapi santi niyamaśca yadyapyasti tathāpyāroṭaḥ pātanena syād ityarthaḥ //
MuA zu RHT, 19, 18.1, 7.0 punastāvadyāvatsthiro bhavati //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
MuA zu RHT, 19, 23.2, 3.0 punaḥ kṣīraudanaṃ pathyamaśnīyāt //
MuA zu RHT, 19, 26.2, 5.0 kāṣṭhe dāruṇi sthitaḥ san nijakāryaṃ na kurute tu punaḥ yathā ghṛtaṃ payasi dugdhe sthitaṃ sat svīkāryaṃ na kurute cāgrahir iva dhanasthamiva madhye sthitaṃ kāryaṃ kurute'tiniḥsṛtaṃ sat pṛthagbhūtaṃ sat nijakāryaṃ kuruta iti bhāvaḥ //
MuA zu RHT, 19, 27.2, 3.0 punastrividhaṃ triprakāraṃ gaganamabhraṃ abhakṣyaṃ abhojyam //
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
MuA zu RHT, 19, 33.2, 10.0 dhānyānmāsena māsaikaparimāṇenoddhṛtya bahirnītvā punarapi balaṃ jñātvā prayuñjīta bhoktre dadyāt atha viśeṣaṃ darśayati kāntaṃ vinā abhrakasatvameva kṛtvā prayuñjīta ca punargaganaṃ vinā kāntaṃ kevalaṃ pūrvavidhānena sādhayitvā prayuñjītetyarthaḥ //
MuA zu RHT, 19, 33.2, 10.0 dhānyānmāsena māsaikaparimāṇenoddhṛtya bahirnītvā punarapi balaṃ jñātvā prayuñjīta bhoktre dadyāt atha viśeṣaṃ darśayati kāntaṃ vinā abhrakasatvameva kṛtvā prayuñjīta ca punargaganaṃ vinā kāntaṃ kevalaṃ pūrvavidhānena sādhayitvā prayuñjītetyarthaḥ //
MuA zu RHT, 19, 33.2, 15.0 punarjāṅgalamudgājyapayo'śnīyāt jāṅgalasyedaṃ jāṅgalaṃ svalpāmbuśākhīdeśaḥ jāṅgalaḥ mudgaḥ pratīto'nnaviśeṣaḥ ājyaṃ ghṛtaṃ payo dugdhaṃ vā salilaṃ yanmudgājyapayaḥ taccāśnīyāt //
MuA zu RHT, 19, 33.2, 16.0 ca punaḥ śālyodanamaśnīyāt //
MuA zu RHT, 19, 34.2, 4.0 punastīkṣṇaṃ samaṃ jīrṇaṃ yasminnevaṃvidho rasaḥ //
MuA zu RHT, 19, 35.2, 1.0 ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ //
MuA zu RHT, 19, 38.2, 3.0 punar vaikrāntetyādi vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ lohajāti tīkṣṇaṃ sāraḥ etaiśca //
MuA zu RHT, 19, 41.2, 6.0 śatavedhinaḥ sūtasya guñjāpramāṇā mātrā jñeyā tathā tena prakāreṇa sahasraikavedhinaḥ sūtasyāpi guñjāmānameva lakṣavedhinaḥ sūtāt ardhā raktikā punaḥ koṭivedhinaḥ sūtāt siddhārthaḥ sarṣapamānā //
MuA zu RHT, 19, 42.2, 2.0 iti kiṃ hemaniyojitasūtaṃ dhārayet hemnā saha niyojito miśrito yaḥ sūtaḥ taṃ kāntamaṇiḥ kāntaścāsau maṇiśca vā kāntamaṇiḥ kāntasaṃjñako maṇiḥ ca punaḥ vividhaguṭikāḥ vividhāśca tā guṭikāśceti //
MuA zu RHT, 19, 44.2, 4.0 kaiḥ saha mudgamāṃsarasaiḥ saha mudgāḥ pratītāḥ atra viśeṣāt māṃsāni bhojyāni gokṣīraṃ ca bhojyaṃ punarmastu gorasasaṃbhavaṃ viśeṣāt bhojyam //
MuA zu RHT, 19, 44.2, 5.0 pāne akṣāraṃ jalaṃ miṣṭajalaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatrailānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimalena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ //
MuA zu RHT, 19, 44.2, 5.0 pāne akṣāraṃ jalaṃ miṣṭajalaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatrailānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimalena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ //
MuA zu RHT, 19, 46.2, 1.1 dagdhaṃ dravyaṃ rasāyane neṣṭaṃ apakvaṃ ca neṣṭaṃ amadhuraṃ kaṭutiktakaṣāyāmlalavaṇaṃ ca neṣṭaṃ uṣṇaṃ vahnitaptamiti tu punaḥ naṣṭamāṃsaṃ ninditamāṃsaṃ neṣṭaṃ punaḥ paryuṣitaṃ saṃdhānīkṛtaṃ evaṃvidhaṃ phalamūlaṃ phalaṃ mūlaṃ ca atra rasāyane bhakṣyaṃ na nirdiṣṭaṃ kathitaṃ /
MuA zu RHT, 19, 46.2, 1.1 dagdhaṃ dravyaṃ rasāyane neṣṭaṃ apakvaṃ ca neṣṭaṃ amadhuraṃ kaṭutiktakaṣāyāmlalavaṇaṃ ca neṣṭaṃ uṣṇaṃ vahnitaptamiti tu punaḥ naṣṭamāṃsaṃ ninditamāṃsaṃ neṣṭaṃ punaḥ paryuṣitaṃ saṃdhānīkṛtaṃ evaṃvidhaṃ phalamūlaṃ phalaṃ mūlaṃ ca atra rasāyane bhakṣyaṃ na nirdiṣṭaṃ kathitaṃ /
MuA zu RHT, 19, 47.2, 1.0 asmin rasāyane laṅghanaṃ na kāryaṃ punar yāmādhaḥ praharamadhye bhojanaṃ na kāryam ityarthaḥ //
MuA zu RHT, 19, 51.2, 3.0 nidrā atiśayena nidrā ālasyaṃ aṅgāṅgaśaithilyaṃ jvaraḥ prasiddhaḥ tamo mūrchā dāha ūṣmā punarnābhitale bastau alpamalpaṃ śūlaṃ jaḍatāsyasya aruciḥ nirabhilāpitā bhaṅgo'ṅgasya aṅgamardanaṃ bhokturetāni lakṣaṇāni rasājīrṇe syur ityarthaḥ //
MuA zu RHT, 19, 54.2, 2.0 mātuluṅgasyeyaṃ jaṭā mātuluṅgī tāṃ piṣṭvā tasyā rasaṃ śuṇṭhī saindhavaṃ ca yaḥ pumān prātaḥ pibati tu punaḥ kvathitaṃ tasyāḥ kaṣāyaṃ gosalilena yaḥ pibati rasājīrṇe taṃ puruṣaṃ rakṣati na vināśayatītyarthaḥ //
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
MuA zu RHT, 19, 57.2, 3.0 punarapi madhuraiḥ ikṣurasādibhiḥ satatabhuktaiḥ jaṭharavahniḥ koṣṭhāgniḥ vinaśyati abhyāśrayo vinaśyatītyabhiprāyaḥ //
MuA zu RHT, 19, 58.2, 2.0 yaḥ punar mūḍho mūrkho 'jīrṇānantaraṃ atyamlalavaṇakaṭukāhāraṃ satataṃ nirantaraṃ karoti tasyāgniḥ koṣṭhāgnir vinaśyati rasaśca na krāmati svaguṇānna prakāśayati //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 64.2, 3.0 punaḥ kiṃ syādityāha buddhirityādi //
MuA zu RHT, 19, 64.2, 4.0 rasāyaninaḥ rasāyanaṃ prāptasya hi puṃsaḥ buddhirvardhate balaṃ ca vardhate kena saha āyuṣā jīvitakālena saha punar divyabuddhiṃ prāptasya rasāyaninaḥ divyāḥ prakaraṇādguṇā medhādayaḥ pravardhante prakāśanta ityarthaḥ //
MuA zu RHT, 19, 64.2, 7.0 punaḥ khegamanena ākāśagamanena nityaṃ sakalabhuvaneṣu samastalokeṣu saṃcarate ityarthaḥ //
MuA zu RHT, 19, 64.2, 11.0 punaḥ bhartā pālanārthaṃ trikasya viṣṇuriva ca bhavati //
MuA zu RHT, 19, 64.2, 12.0 punaḥ saṃhartā rudravat bhavati sṛṣṭisthitivināśeṣu brahmādīnāṃ trayīva syādityarthaḥ //
MuA zu RHT, 19, 66.2, 3.0 abhrakasattvaṃ pratītaṃ hema kanakaṃ tāraṃ ca tat ekavadbhāvo dvandvatvāt punararkaḥ tāmram eṣāṃ kāntādīnāṃ saṃkhyā gaṇanā samāṃśataḥ samabhāgato jñeyā //
MuA zu RHT, 19, 66.2, 4.0 punaḥ sūtasamāṃśaṃ pāradena tulyabhāgaṃ dhmātaṃ kuryāt andhamūṣāyāṃ iti śeṣaḥ //
MuA zu RHT, 19, 72.2, 3.0 punaḥ samāṃśanāgais tulyāṃśasīsakaiḥ sūto yuktaḥ kāryaḥ suralohāyaskāntatāpyasattvaiśca yuktaḥ kāryaḥ suralohaṃ kanakaṃ ayaskāntaḥ kāntalohaṃ tāpyasattvaṃ mākṣikasāraṃ etaiḥ abhrakasattvasametā satī mṛtasaṃjīvanī nāma guṭikā bhavati punastatra mūṣāyāmiyaṃ hemayutā kāryā //
MuA zu RHT, 19, 72.2, 3.0 punaḥ samāṃśanāgais tulyāṃśasīsakaiḥ sūto yuktaḥ kāryaḥ suralohāyaskāntatāpyasattvaiśca yuktaḥ kāryaḥ suralohaṃ kanakaṃ ayaskāntaḥ kāntalohaṃ tāpyasattvaṃ mākṣikasāraṃ etaiḥ abhrakasattvasametā satī mṛtasaṃjīvanī nāma guṭikā bhavati punastatra mūṣāyāmiyaṃ hemayutā kāryā //
MuA zu RHT, 19, 72.2, 4.0 punar iyaṃ guṭikā nityaṃ yasya gulucchake nihitā bhavati vā mukuṭe kirīṭe vā kaṇṭhasūtrakarṇe kaṇṭhasūtraṃ ca karṇaśca kaṇṭhasūtrakarṇaṃ tasmin vā aṅge hastapādādau tasya mṛtyubhayaśokarogaśastrajarāsatataduḥkhasaṃghātaṃ naśyati ityadhyāhāraḥ //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 76.2, 3.0 punar mākṣikakāntaprayuktena tāpyacumbakamilitena bījena rase gaganasattve sārite sati khecarasaṃjñā guṭikā bhavati //
MuA zu RHT, 19, 79.2, 4.0 punaḥ kiṃviśiṣṭaḥ śītāṃśuvaṃśasaṃbhavahaihayakulajanmajanitaguṇamahimā śītāṃśuvaṃśe candravaṃśe saṃbhava utpattiryasya tat evaṃvidhaṃ yat haihayakulaṃ tatra kule janmanā udbhavena janito guṇānāṃ mahimā yena sa tathoktaḥ //
MuA zu RHT, 19, 79.2, 5.0 punaḥ kiṃviśiṣṭo madanaḥ rasācāryaḥ rasavidyājanaka ityarthaḥ //
MuA zu RHT, 19, 79.2, 10.0 punaḥ rasavidyā śreyase muktau parama utkṛṣṭo hetuḥ kāraṇam //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 32.2 saṃmūrchitāpi gāḍhaṃ punarapi sā jīvitaṃ bhajate //
Nāḍīparīkṣā, 1, 52.1 madhye kare vahennāḍī yadi dīrghā punardrutā /
Nāḍīparīkṣā, 1, 74.2 nityasthānātskhalati punarapyaṅguliṃ saṃspṛśetsā bhāvairevaṃ bahutaravidhaiḥ sannipātādasādhyā //
Nāḍīparīkṣā, 1, 77.1 kampate spandate tantuvatpunaścāṅguliṃ spṛśet /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 4.1 prathamaṃ dvādaśavāraṃ mūlamantreṇa tarpayitvā mantrāṣṭāviṃśativarṇān svāhāntān ekaikaṃ caturvāraṃ mūlaṃ ca caturvāraṃ tarpayitvā punaḥ śrīśrīpatigirijāgirijāpatiratiratipatimahīmahīpatimahālakṣmīmahālakṣmīpatiṛddhyāmodasamṛddhipramodakāntisumukhamadanāvatīdurmukhamadadravāvighnadrāviṇīvighnakartṛvasudhārāśaṅkhanidhivasumatīpadmanidhitrayodaśamithuneṣv ekaikāṃ devatāṃ caturvāraṃ mūlaṃ caturvāraṃ ca tarpayet evaṃ catuścatvāriṃśadadhikacatuśśatatarpaṇāni bhavanti //
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Paraśurāmakalpasūtra, 2, 11.1 yady agnikāryasaṃpattiḥ baleḥ pūrvaṃ vidhivat saṃskṛte 'gnau svāhāntaiḥ śrīśrīpatyādivighnakartṛparyantaiḥ mantrair hutvā punar āgatya devaṃ trivāraṃ saṃtarpya yogyaiḥ saha mapañcakam urarīkṛtya mahāgaṇapatim ātmany udvāsya siddhasaṅkalpaḥ sukhī viharet iti śivam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 53.1 yatihaste jalaṃ dadyād bhaikṣaṃ dadyāt punar jalam /
ParDhSmṛti, 3, 29.1 antarā daśāhasya punar maraṇajanmanī /
ParDhSmṛti, 4, 14.2 sā mṛtā narakaṃ yāti vidhavā ca punaḥ punaḥ //
ParDhSmṛti, 4, 14.2 sā mṛtā narakaṃ yāti vidhavā ca punaḥ punaḥ //
ParDhSmṛti, 4, 16.2 sā śunī jāyate mṛtvā sūkarī ca punaḥ punaḥ //
ParDhSmṛti, 4, 16.2 sā śunī jāyate mṛtvā sūkarī ca punaḥ punaḥ //
ParDhSmṛti, 4, 21.1 na kāryam āvasathyena nāgnihotreṇa vā punaḥ /
ParDhSmṛti, 5, 12.2 dagdhāsthīni punar gṛhya kṣīraiḥ prakṣālayed dvijaḥ //
ParDhSmṛti, 5, 13.1 punar dahet svāgninā tu svatantreṇa pṛthak pṛthak /
ParDhSmṛti, 6, 42.1 punar lepanakhātena homajapyena śudhyati /
ParDhSmṛti, 7, 25.1 ṣaṇmāsān bhuvi niḥkṣipya uddhṛtya punar āharet /
ParDhSmṛti, 7, 27.1 pāṣāṇe tu punar gharṣaḥ śuddhir evam udāhṛtā /
ParDhSmṛti, 10, 30.1 sā tu naṣṭā vinirdiṣṭā na tasyāgamanaṃ punaḥ /
ParDhSmṛti, 10, 32.1 advitīyā gatā caiva punarāgamanaṃ bhavet /
ParDhSmṛti, 12, 2.2 punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ //
ParDhSmṛti, 12, 3.2 nivartante dvijātīnāṃ punaḥ saṃskārakarmaṇi //
ParDhSmṛti, 12, 18.2 ācāntaḥ punar ācāmed vāso viparidhāya ca //
ParDhSmṛti, 12, 57.2 punar icchati ced enāṃ vipramadhye tu śrāvayet //
ParDhSmṛti, 12, 72.2 punaḥ pratyāgate veśma vāsārtham upasarpati //
Rasakāmadhenu
RKDh, 1, 1, 234.1 punaśca tatraiva /
RKDh, 1, 1, 262.1 yavapramāṇaliptāyāṃ dṛḍhamṛttikayā punaḥ /
RKDh, 1, 1, 264.2 punastathā vastrakhaṇḍadvayena viniyojayet //
RKDh, 1, 2, 22.1 kadācinna dravetsattvaṃ baddhā piṇḍīṃ dhamet punaḥ /
RKDh, 1, 2, 43.3 dvitīyādipuṭe punargandhaṃ dattvā nimbūrasena mardayitvā kukkuṭapuṭaṃ dadyāt /
RKDh, 1, 2, 44.2 triśaḥ samastam athavā prākkṛtaṃ sthāpayetpunaḥ /
RKDh, 1, 5, 10.1 ekaikasya punar drāvaiḥ puṭamekaṃ pradāpayet /
RKDh, 1, 5, 60.2 nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ //
RKDh, 1, 5, 60.2 nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ //
RKDh, 1, 5, 70.3 svarṇaṃ tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ /
RKDh, 1, 5, 89.2 haṃsaṃ rārasakaṃ coraṃ punarbījaṃ ca jāyate //
RKDh, 1, 5, 94.2 punaḥ pracārayogena bījānāmapyanantatā //
RKDh, 1, 5, 99.9 punaśca tatraiva /
RKDh, 1, 5, 109.2 anenaiva tu bījena jārayetsārayetpunaḥ //
RKDh, 1, 5, 111.2 svarṇaṃ tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 13.2, 4.0 tīkṣṇalauhaṃ tāmraṃ ca agnisaṃtāpena dravīkṛtya gandhakacūrṇamiśritalakucarase nikṣiped ghanībhūtaṃ taddvayamuttolya punaḥ drāvayitvā pūrvarase nikṣiped evaṃ saptavārān //
RRSBoṬ zu RRS, 8, 42, 2.0 punarudbhūtiḥ yantrādiyogena svarūpāpādanam ityarthaḥ //
RRSBoṬ zu RRS, 9, 30.2, 4.0 atra vāraṃ vāramiti padaṃ peṣayitvā tathā punaḥ punariti padaṃ mūṣālepamityanena yojanīyam //
RRSBoṬ zu RRS, 9, 30.2, 4.0 atra vāraṃ vāramiti padaṃ peṣayitvā tathā punaḥ punariti padaṃ mūṣālepamityanena yojanīyam //
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
RRSBoṬ zu RRS, 9, 75.2, 2.0 svedanīyantratayā prāguktamapi idaṃ saṃjñāntarapradarśanārthaṃ punaruktam athavā tatra sthālyā viśeṣo noktaḥ ataḥ yā kācit sthālī eva grāhyā atra tu sthūlasthālī eva grāhyā ataḥ svedanīyantrāt asya vaiśiṣṭyam iti //
RRSBoṬ zu RRS, 10, 38.2, 12.0 bhasmībhūte ca aṅgāre punarapi aṅgāraṃ sattvapātanagolādikaṃ ca pañca pañca kṛtvā ūrdhvadvāreṇa punaḥ punaḥ nikṣipet //
RRSBoṬ zu RRS, 10, 38.2, 12.0 bhasmībhūte ca aṅgāre punarapi aṅgāraṃ sattvapātanagolādikaṃ ca pañca pañca kṛtvā ūrdhvadvāreṇa punaḥ punaḥ nikṣipet //
RRSBoṬ zu RRS, 10, 38.2, 12.0 bhasmībhūte ca aṅgāre punarapi aṅgāraṃ sattvapātanagolādikaṃ ca pañca pañca kṛtvā ūrdhvadvāreṇa punaḥ punaḥ nikṣipet //
RRSBoṬ zu RRS, 11, 71.2, 3.0 dhmāto dhmātaḥ bhastrayā punaḥ punar ādhmāpita ityarthaḥ kṣayaṃ vrajet dravyāntareṇa saha ekībhāvāt adarśanatāṃ gacchedityarthaḥ //
RRSBoṬ zu RRS, 11, 71.2, 3.0 dhmāto dhmātaḥ bhastrayā punaḥ punar ādhmāpita ityarthaḥ kṣayaṃ vrajet dravyāntareṇa saha ekībhāvāt adarśanatāṃ gacchedityarthaḥ //
Rasaratnasamuccayadīpikā
RRSDīp zu RRS, 8, 74, 5.0 punar bhūyo jāraṇā iti dvividhā dviprakārā proktā kathitā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 7.2, 7.0 yathoktabhāgam ubhayaṃ pṛthaggṛhītvā tīvre'rkātape lohe khalve truṭiśa īṣanmānena punaḥ punardattvā mardanānnavanītarūpā mṛdulā navanītākhyā ca piṣṭī bhavati //
RRSṬīkā zu RRS, 8, 7.2, 7.0 yathoktabhāgam ubhayaṃ pṛthaggṛhītvā tīvre'rkātape lohe khalve truṭiśa īṣanmānena punaḥ punardattvā mardanānnavanītarūpā mṛdulā navanītākhyā ca piṣṭī bhavati //
RRSṬīkā zu RRS, 8, 9.2, 4.0 tadanantaraṃ pāradāt pṛthagbhūtvādhobhāgasthatatsvarṇacūrṇam ūrdhvalagnapāradaṃ ca yantrād bahirniṣkāsyaikīkṛtya punastaptalohakhalve'mlena rasena pūrvavanmardayitvā pūrvavat pātayet //
RRSṬīkā zu RRS, 8, 12, 4.0 tairmāritaṃ punaḥ punaḥ pañcamitrasaṃskāreṇa prakṛtyavasthāpannaṃ kṛtam //
RRSṬīkā zu RRS, 8, 12, 4.0 tairmāritaṃ punaḥ punaḥ pañcamitrasaṃskāreṇa prakṛtyavasthāpannaṃ kṛtam //
RRSṬīkā zu RRS, 8, 20.2, 3.0 evaṃ daśavāraṃ kṛtvā tadvattāmravanmākṣikeṇaiva māritaṃ viśuddhaṃ nāgaṃ tadubhayaṃ mithaḥ samaṃ catuṣpalamitaṃ gṛhītvā punar nīlāñjanena samabhāgena māritaṃ pañcamitrasaṃskāreṇa punarutthāpitaṃ kuryāt //
RRSṬīkā zu RRS, 8, 20.2, 3.0 evaṃ daśavāraṃ kṛtvā tadvattāmravanmākṣikeṇaiva māritaṃ viśuddhaṃ nāgaṃ tadubhayaṃ mithaḥ samaṃ catuṣpalamitaṃ gṛhītvā punar nīlāñjanena samabhāgena māritaṃ pañcamitrasaṃskāreṇa punarutthāpitaṃ kuryāt //
RRSṬīkā zu RRS, 8, 31.2, 4.3 tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ //
RRSṬīkā zu RRS, 8, 32.2, 16.0 punarapi sarvam etattridhā bhavati //
RRSṬīkā zu RRS, 8, 42, 2.0 pāradarasoparasalohādīnām atimūrchitānāṃ prākṛtaguṇakriyāsahitānāṃ vā punarudbhūtiḥ punaḥ pūrvavat sthānāpannatvam utthāpanam ityabhidhīyate //
RRSṬīkā zu RRS, 8, 42, 2.0 pāradarasoparasalohādīnām atimūrchitānāṃ prākṛtaguṇakriyāsahitānāṃ vā punarudbhūtiḥ punaḥ pūrvavat sthānāpannatvam utthāpanam ityabhidhīyate //
RRSṬīkā zu RRS, 8, 52.2, 3.2 yaḥ punaretaiḥ kurute karmāśuddhair bhaved rasastasya /
RRSṬīkā zu RRS, 8, 52.2, 10.1 punar jambīranīreṇa guḍena ca samanvitam /
RRSṬīkā zu RRS, 8, 73, 1.0 punarapi jāraṇāyā avasthākṛtanāmāntarāṇi trīṇyāha grāsaḥ piṣṭiḥ parīṇāmaśceti //
RRSṬīkā zu RRS, 8, 73, 5.0 punar jāraṇā dvividhā bhavati //
RRSṬīkā zu RRS, 9, 16.3, 9.2 drāvaṃ kṣiptvā punardadyātpunaḥ pāko vidhīyate //
RRSṬīkā zu RRS, 9, 16.3, 9.2 drāvaṃ kṣiptvā punardadyātpunaḥ pāko vidhīyate //
RRSṬīkā zu RRS, 9, 26.2, 9.1 rasopari patedbinduḥ stokaṃ stokaṃ punaḥ punaḥ /
RRSṬīkā zu RRS, 9, 26.2, 9.1 rasopari patedbinduḥ stokaṃ stokaṃ punaḥ punaḥ /
RRSṬīkā zu RRS, 9, 30.2, 6.0 evaṃ nirvāṇāgnituṣādiyuktyā niṣkāsya punastuṣādipūraṇādisarvamantarāntarā kuryādahorātraparyantaṃ trirātraparyantaṃ veti //
RRSṬīkā zu RRS, 9, 55.2, 2.0 mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam //
RRSṬīkā zu RRS, 9, 55.2, 2.0 mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam //
RRSṬīkā zu RRS, 9, 56.3, 2.0 antastale nihitaśuṣkahiṅgulāyā viśālamukhāyāḥ sthālikāyā uparyuttānāmeva laghusthālīṃ vinyasya sthāpayitvā saṃdhilepādinā ruddhvordhvasthālyāṃ kiṃcicchītalajalaṃ punaḥ punardadyāt //
RRSṬīkā zu RRS, 9, 56.3, 2.0 antastale nihitaśuṣkahiṅgulāyā viśālamukhāyāḥ sthālikāyā uparyuttānāmeva laghusthālīṃ vinyasya sthāpayitvā saṃdhilepādinā ruddhvordhvasthālyāṃ kiṃcicchītalajalaṃ punaḥ punardadyāt //
RRSṬīkā zu RRS, 9, 64.3, 9.0 ghanena babbūlatvakkaṣāyeṇa purāṇaṃ lohakiṭṭacūrṇaṃ sūkṣmaṃ kaṇaṃ yathā syāttathā saṃmardya tatra guḍacūrṇaṃ samaṃ dattvā punaḥ saṃmardya kṛteyaṃ mṛjjalamṛditi khyātā //
RRSṬīkā zu RRS, 9, 78.3, 5.0 punaḥ khalvaśilāmānavikalpamāha viṃśatyaṅguleti //
RRSṬīkā zu RRS, 10, 38.2, 24.0 punaḥ punaḥ pratiprakṣepakālāvasaraṃ saṃtataṃ dhmātvā yadāṅgārāḥ kārśyaṃ prāpnuyuḥ śvetabhasmāvṛtāśca bhaveyustadā punaḥ kokilān dattvā punardhamanaṃ kāryam //
RRSṬīkā zu RRS, 10, 38.2, 24.0 punaḥ punaḥ pratiprakṣepakālāvasaraṃ saṃtataṃ dhmātvā yadāṅgārāḥ kārśyaṃ prāpnuyuḥ śvetabhasmāvṛtāśca bhaveyustadā punaḥ kokilān dattvā punardhamanaṃ kāryam //
RRSṬīkā zu RRS, 10, 38.2, 24.0 punaḥ punaḥ pratiprakṣepakālāvasaraṃ saṃtataṃ dhmātvā yadāṅgārāḥ kārśyaṃ prāpnuyuḥ śvetabhasmāvṛtāśca bhaveyustadā punaḥ kokilān dattvā punardhamanaṃ kāryam //
RRSṬīkā zu RRS, 10, 38.2, 24.0 punaḥ punaḥ pratiprakṣepakālāvasaraṃ saṃtataṃ dhmātvā yadāṅgārāḥ kārśyaṃ prāpnuyuḥ śvetabhasmāvṛtāśca bhaveyustadā punaḥ kokilān dattvā punardhamanaṃ kāryam //
RRSṬīkā zu RRS, 10, 50.2, 26.0 nanu pāṣāṇato'pi kaṭhināṇāṃ lohaviśeṣāṇāṃ nāvayavaviśleṣa iti katham uktalābha ityāśaṅkya nidarśanena punarlohaguṇān dṛḍhīkaroti yathāśmanīti //
RRSṬīkā zu RRS, 11, 71.2, 13.3 punar dhmāto drutaḥ khoṭa iti khoṭasya lakṣaṇam //
Rasasaṃketakalikā
RSK, 1, 16.1 evaṃ punaḥ punardeyaṃ ṣaḍguṇaṃ gandhacūrṇakam /
RSK, 1, 16.1 evaṃ punaḥ punardeyaṃ ṣaḍguṇaṃ gandhacūrṇakam /
RSK, 1, 24.1 uṣṇaṃ punaḥ punastyaktvā kṣipecchītaṃ muhurmuhuḥ /
RSK, 1, 24.1 uṣṇaṃ punaḥ punastyaktvā kṣipecchītaṃ muhurmuhuḥ /
RSK, 2, 21.1 sāmudraṃ tatsamaṃ kṛtvā punaḥ puṭanamācaret /
RSK, 2, 21.2 tadeva tatkṣaye deyaṃ sāmudraṃ ca punaḥ punaḥ //
RSK, 2, 21.2 tadeva tatkṣaye deyaṃ sāmudraṃ ca punaḥ punaḥ //
RSK, 2, 39.1 lohapatraṃ gandhaliptaṃ vahnau taptaṃ punaḥ punaḥ /
RSK, 2, 39.1 lohapatraṃ gandhaliptaṃ vahnau taptaṃ punaḥ punaḥ /
RSK, 2, 41.1 lohacūrṇaṃ varākvāthe piṇḍaṃ kṛtvā punaḥ punaḥ /
RSK, 2, 41.1 lohacūrṇaṃ varākvāthe piṇḍaṃ kṛtvā punaḥ punaḥ /
RSK, 2, 46.2 tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ //
RSK, 4, 23.1 śuddhasūtaṃ palaṃ cārkakṣīrairmardya punaḥ punaḥ /
RSK, 4, 23.1 śuddhasūtaṃ palaṃ cārkakṣīrairmardya punaḥ punaḥ /
RSK, 4, 25.1 arkakṣīraiḥ punaḥ sarvaṃ yāmaikaṃ mardayeddṛḍham /
RSK, 4, 68.1 cūrṇitaṃ vastrapūtaṃ ca lohapātre punaḥ pacet /
RSK, 4, 73.2 kṣipraṃ tajjīryate bhuktaṃ punaḥ kāṅkṣati bhojanam //
RSK, 4, 109.1 punaḥ saṃsvedya taṃ sūtaṃ vaṭaśuṅgāhivallijaiḥ /
Rasataraṅgiṇī
RTar, 2, 56.1 samitrapañcakaṃ dhmātaṃ prakṛtiṃ naiti yat punaḥ /
RTar, 3, 39.1 punastu vinyasya vanotpalāni sampūrayetkuṇḍamukhaṃ rasajñaḥ /
RTar, 4, 33.1 puṭanīyaṃ tu kumbhādau vinyasyāvṛṇuyātpunaḥ /
Rasārṇavakalpa
RAK, 1, 53.2 kiṃ punar bahunoktena tv anyathā tena tasya kim //
RAK, 1, 63.1 etayor yogaṃ saṃgṛhya rasenaikena vā punaḥ /
RAK, 1, 90.2 tadrase gandhakaṃ sākṣāddrāvayitvā layet punaḥ //
RAK, 1, 96.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RAK, 1, 104.1 punaranyatpravakṣyāmi rasabandhanamuttamam /
RAK, 1, 115.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
RAK, 1, 121.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
RAK, 1, 130.1 punaranyatpravakṣyāmi sādhakaḥ siddhimeti ca /
RAK, 1, 143.1 punaranyatpravakṣyāmi rasabandhanamīśvari /
RAK, 1, 158.2 rasaṃ tanmadhyagaṃ kṛtvā svedayenmūrchayetpunaḥ //
RAK, 1, 346.1 punaryauvanamāyāti bhramarā iva mūrddhajāḥ /
RAK, 1, 372.1 kācacūrṇaṃ punardattvā mudrayenmūṣikāṃ tataḥ /
RAK, 1, 401.2 tālakaṃ surasaikena dattvā ca kharpare punaḥ //
RAK, 1, 403.1 tata uddhṛtya punarbaddhaṃ bījapūrarasena tat /
RAK, 1, 446.1 tadauṣadhyā rasastambhastena vaṅgaṃ sūdet punaḥ /
RAK, 1, 471.1 niṣeko'yaṃ tridhā pūrvaṃ punaḥ śulvaṃ tridhā tridhā /
RAK, 1, 486.1 punarmardyaṃ punaḥ khedyaṃ saptavāraṃ punaḥ punaḥ /
RAK, 1, 486.1 punarmardyaṃ punaḥ khedyaṃ saptavāraṃ punaḥ punaḥ /
RAK, 1, 486.1 punarmardyaṃ punaḥ khedyaṃ saptavāraṃ punaḥ punaḥ /
RAK, 1, 486.1 punarmardyaṃ punaḥ khedyaṃ saptavāraṃ punaḥ punaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 10.1 tena khalu punaḥ samayena bhagavāṃścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito 'rcito 'pacāyito mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthito 'niñjaprāptena ca cittena //
SDhPS, 1, 11.1 samanantarasamāpannasya khalu punarbhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat bhagavantaṃ tāśca catasraḥ parṣado 'bhyavākiran //
SDhPS, 1, 13.1 tena khalu punaḥ samayena tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaś caturdvīpakacakravartinaśca //
SDhPS, 1, 99.1 tasya khalu punaḥ kulaputrāḥ candrasūryapradīpasya tathāgatasyārhataḥ samyaksaṃbuddhasya pareṇa parataraṃ candrasūryapradīpa eva nāmnā tathāgato 'rhan samyaksaṃbuddho loka udapādi //
SDhPS, 1, 106.1 tasya khalu punarajita bhagavataścandrasūryapradīpasya tathāgatasyārhataḥ samyaksaṃbuddhasya pūrvaṃ kumārabhūtasyānabhiniṣkrāntagṛhāvāsasya aṣṭau putrā abhūvan //
SDhPS, 1, 110.1 teṣāṃ khalu punarajita aṣṭānāṃ rājakumārāṇāṃ tasya bhagavataścandrasūryapradīpasya tathāgatasya putrāṇāṃ vipularddhirabhūt //
SDhPS, 1, 116.1 tena khalu punarajita samayena sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṃnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthitena aniñjamānena cittena //
SDhPS, 1, 117.1 samanantarasamāpannasya khalu punastasya bhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ ca divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat //
SDhPS, 1, 119.1 tena khalu punarajita samayena tena kālena ye tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca te sarve saparivārāstaṃ bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ //
SDhPS, 1, 123.1 tena khalu punarajita samayena tasya bhagavato viṃśatibodhisattvakoṭyaḥ samanubaddhā abhuvan //
SDhPS, 1, 125.1 tena khalu punarajita samayena tasya bhagavataḥ śāsane varaprabho nāma bodhisattvo 'bhūt //
SDhPS, 1, 147.1 syātkhalu punaste ajita kāṅkṣā vā vimatirvā vicikitsā vā /
SDhPS, 1, 148.1 na khalu punarevaṃ draṣṭavyam //
SDhPS, 2, 38.2 ko bhagavan hetuḥ kaḥ pratyayo yad bhagavānadhimātraṃ punaḥ punastathāgatānām upāyakauśalyajñānadarśanadharmadeśanāṃ saṃvarṇayati gambhīraśca me dharmo 'bhisaṃbuddha iti //
SDhPS, 2, 38.2 ko bhagavan hetuḥ kaḥ pratyayo yad bhagavānadhimātraṃ punaḥ punastathāgatānām upāyakauśalyajñānadarśanadharmadeśanāṃ saṃvarṇayati gambhīraśca me dharmo 'bhisaṃbuddha iti //
SDhPS, 2, 39.1 durvijñeyaṃ ca saṃdhābhāṣyam iti punaḥ punaḥ saṃvarṇayati //
SDhPS, 2, 39.1 durvijñeyaṃ ca saṃdhābhāṣyam iti punaḥ punaḥ saṃvarṇayati //
SDhPS, 2, 42.1 tatsādhu bhagavānnirdiśatu yatsaṃghāya tathāgato gambhīrasya tathāgatadharmasya punaḥ punaḥ saṃvarṇanāṃ karoti //
SDhPS, 2, 42.1 tatsādhu bhagavānnirdiśatu yatsaṃghāya tathāgato gambhīrasya tathāgatadharmasya punaḥ punaḥ saṃvarṇanāṃ karoti //
SDhPS, 2, 112.1 tadanenāpi śāriputra paryāyeṇa evaṃ veditavyaṃ yathā nāsti dvitīyasya yānasya kvaciddaśasu dikṣu loke prajñaptiḥ kutaḥ punastṛtīyasya //
SDhPS, 2, 113.1 api tu khalu punaḥ śāriputra yadā tathāgatā arhantaḥ samyaksaṃbuddhāḥ kalpakaṣāye votpadyante sattvakaṣāye vā kleśakaṣāye vā dṛṣṭikaṣāye vā āyuṣkaṣāye votpadyante //
SDhPS, 2, 116.1 api tu khalu punaḥ śāriputra yaḥ kaścid bhikṣurvā bhikṣuṇī vā arhattvaṃ pratijānīyād anuttarāyāṃ samyaksaṃbodhau praṇidhānam aparigṛhya ucchinno 'smi buddhayānāditi vaded etāvanme samucchrayasya paścimakaṃ parinirvāṇaṃ vaded ābhimānikaṃ taṃ śāriputra prajānīyāḥ //
SDhPS, 2, 119.1 anyeṣu punaḥ śāriputra tathāgateṣvarhatsu samyaksaṃbuddheṣu niḥsaṃśayā bhaviṣyanti //
SDhPS, 3, 7.1 yatpunarbhagavan asmābhir anupasthiteṣu bodhisattveṣu saṃdhābhāṣyaṃ bhagavato 'jānamānais tvaramāṇaiḥ prathamabhāṣitaiva tathāgatasya dharmadeśanā śrutvodgṛhītā dhāritā bhāvitā cintitā manasikṛtā //
SDhPS, 3, 44.1 api khalu punaḥ śāriputra bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpair acintyairapramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 45.1 tena khalu punaḥ śāriputra samayena tasya bhagavataḥ padmaprabhasya tathāgatasya virajaṃ nāma buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ paramasudarśanīyaṃ pariśuddhaṃ ca sphītaṃ ca ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca bahujananārīgaṇākīrṇaṃ ca maruprakīrṇaṃ ca vaiḍūryamayaṃ suvarṇasūtrāṣṭāpadanibaddham //
SDhPS, 3, 53.1 tena khalu punaḥ śāriputra samayena bodhisattvāstasmin buddhakṣetre yadbhūyasā ratnapadmavikrāmiṇo bhaviṣyanti //
SDhPS, 3, 57.1 tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya dvādaśāntarakalpā āyuṣpramāṇaṃ bhaviṣyati sthāpayitvā kumārabhūtatvam //
SDhPS, 3, 63.1 tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya parinirvṛtasya dvātriṃśadantarakalpān saddharmaḥ sthāsyati //
SDhPS, 3, 82.1 idaṃ punarbhagavatā adya anuttaraṃ dvitīyaṃ dharmacakraṃ pravartitam //
SDhPS, 3, 96.1 api tu khalu punaḥ śāriputra aupamyaṃ te kariṣyāmi asyaivārthasya bhūyasyā mātrayā saṃdarśanārtham //
SDhPS, 3, 113.1 sa punarevamanuvicintayet /
SDhPS, 3, 122.1 anyatra tena tenaiva dhāvanti vidhāvanti punaḥ punaśca taṃ pitaramavalokayanti //
SDhPS, 3, 122.1 anyatra tena tenaiva dhāvanti vidhāvanti punaḥ punaśca taṃ pitaramavalokayanti //
SDhPS, 3, 148.1 sarvasattvānāmapyahamimānyevaṃrūpāṇi mahāyānāni dadyāṃ kimaṅga punaḥ svakānāṃ putrāṇām //
SDhPS, 3, 196.1 apare punaḥ sattvāḥ sarvajñajñānaṃ buddhajñānaṃ svayaṃbhūjñānam anācāryakaṃ jñānamākāṅkṣamāṇā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvaparinirvāṇahetos tathāgatajñānabalavaiśāradyānubodhāya tathāgataśāsane 'bhiyujyante //
SDhPS, 4, 34.1 sa taṃ punaḥ punaḥ putramanusmaret /
SDhPS, 4, 34.1 sa taṃ punaḥ punaḥ putramanusmaret /
SDhPS, 4, 38.1 dṛṣṭvā ca punarbhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānasaḥ evam anuvicintayāmāsa /
SDhPS, 4, 45.1 dṛṣṭvā ca punastuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto bhavet /
SDhPS, 4, 46.1 ahaṃ caitameva punaḥ punaḥ samanusmarāmi //
SDhPS, 4, 46.1 ahaṃ caitameva punaḥ punaḥ samanusmarāmi //
SDhPS, 4, 78.1 dṛṣṭvā ca punarāścaryaprāpto bhavet //
SDhPS, 4, 142.2 yathāpi nāma vayaṃ tathāgatasya bhūtāḥ putrāḥ ity api tu khalu punarhīnādhimuktāḥ //
SDhPS, 4, 144.1 vayaṃ punarbhagavatā dve kārye kārāpitāḥ /
SDhPS, 5, 2.1 sādhu khalu punaryuṣmākaṃ kāśyapa yadyūyaṃ tathāgatasya bhūtān guṇavarṇān bhāṣadhve //
SDhPS, 5, 87.1 punaraparaṃ kāśyapa tathāgataḥ sattvavinaye samo na cāsamaḥ //
SDhPS, 5, 108.1 atha sa vaidyastasya vyādhervyupaśamanārthaṃ punaḥ punarupāyaṃ cintayet /
SDhPS, 5, 108.1 atha sa vaidyastasya vyādhervyupaśamanārthaṃ punaḥ punarupāyaṃ cintayet /
SDhPS, 5, 144.1 ayaṃ ca punaratrārtho draṣṭavyaḥ //
SDhPS, 6, 11.1 bhaviṣyanti tatra khalu punarmāraśca māraparṣadaśca //
SDhPS, 6, 12.1 api tu khalu punastatra lokadhātau tasyaiva bhagavato raśmiprabhāsasya tathāgatasya śāsane saddharmaparigrahāyābhiyuktā bhaviṣyanti //
SDhPS, 6, 32.1 atha khalu bhagavāṃsteṣāṃ mahāśrāvakāṇāṃ sthavirāṇāmimamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya punarapi sarvāvantaṃ bhikṣusaṃghamāmantrayate sma /
SDhPS, 6, 54.1 atha khalu bhagavān punareva sarvāvantaṃ bhikṣusaṃghamāmantrayate sma /
SDhPS, 6, 59.1 tataśca bhūyaḥ pareṇa paratareṇa punar viṃśatīnāṃ buddhakoṭīnāmantike evaṃrūpameva satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 71.1 atha khalu bhagavān punareva sarvāvantaṃ bhikṣusaṃghamāmantrayate sma /
SDhPS, 7, 11.0 śakyaṃ punarbhikṣavasteṣāṃ lokadhātūnāṃ kenacid gaṇakena vā gaṇakamahāmātreṇa vā gaṇanayā paryanto 'dhigantuṃ yeṣu vopanikṣiptāni tāni paramāṇurajāṃsi yeṣu vā nopanikṣiptāni //
SDhPS, 7, 23.0 tasya khalu punarbhikṣavo mahābhijñājñānābhibhuvas tathāgatasyārhataḥ samyaksaṃbuddhasya catuṣpañcāśatkalpakoṭīnayutaśatasahasrāṇyāyuṣpramāṇamabhūt //
SDhPS, 7, 32.1 tasya khalu punarbhikṣavo bhagavato bodhimaṇḍavarāgragatasya devaistrāyastriṃśairmahāsiṃhāsanaṃ prajñaptamabhūd yojanaśatasahasraṃ samucchrayeṇa yatra sa bhagavān niṣadya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ //
SDhPS, 7, 33.1 samanantaraniṣaṇṇasya ca khalu punastasya bhagavato bodhimaṇḍe 'tha brahmakāyikā devaputrā divyaṃ puṣpavarṣamabhipravarṣayāmāsuḥ //
SDhPS, 7, 43.1 teṣāṃ ca khalu punarbhikṣavaḥ ṣoḍaśānāṃ rājakumārāṇāmekaikasya ca vividhāni krīḍanakāni rāmaṇīyakānyabhūvan vicitrāṇi darśanīyāni //
SDhPS, 7, 59.1 tena khalu punarbhikṣavaḥ samayena tena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena anuttarāṃ samyaksaṃbodhimabhisaṃbudhyamānena daśasu dikṣvekaikasyāṃ diśi pañcāśallokadhātukoṭīnayutaśatasahasrāṇi ṣaḍvikāraṃ prakampitānyabhūvan mahatā cāvabhāsena sphuṭānyabhūvan //
SDhPS, 7, 66.2 imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmantyojasvīni ca //
SDhPS, 7, 73.1 adrākṣuḥ khalu punasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu bhikṣavaste mahābrahmāṇaḥ paścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 74.1 dṛṣṭvā ca punaryena sa bhagavāṃstenopasaṃkrāntāḥ //
SDhPS, 7, 92.1 tena khalu punarbhikṣavaḥ samayena pūrvadakṣiṇe digbhāge teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 93.2 imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 102.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttarapaścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 103.1 dṛṣṭvā ca punaryena sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhastenopasaṃkrāntāḥ //
SDhPS, 7, 123.1 tena khalu punarbhikṣavaḥ samayena dakṣiṇasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 124.2 imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 130.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttaraṃ digbhāgaṃ taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 131.1 dṛṣṭvā ca punaryena sa bhagavāṃstenopasaṃkrāntāḥ //
SDhPS, 7, 152.2 imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 159.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇo 'dhodigbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 160.1 dṛṣṭvā ca punaryena sa bhagavāṃstenopasaṃkrāntāḥ //
SDhPS, 7, 186.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇāṃ tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāram apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa //
SDhPS, 7, 194.1 punaranupūrveṇa bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho dvitīyāṃ dharmadeśanāmakārṣīt tṛtīyāmapi dharmadeśanāmakārṣīc caturthīmapi dharmadeśanāmakārṣīt //
SDhPS, 7, 197.1 tena khalu punarbhikṣavaḥ samayena te ṣoḍaśa rājakumārāḥ kumārabhūtā eva samānāḥ śraddhayā agārād anāgārikāṃ pravrajitāḥ //
SDhPS, 7, 199.2 imāni khalu punarbhagavaṃstathāgatasya bahūni śrāvakakoṭīnayutaśatasahasrāṇi maharddhikāni mahānubhāvāni maheśākhyāni bhagavato dharmadeśanayā pariniṣpannāni //
SDhPS, 7, 204.1 tena khalu punarbhikṣavaḥ samayena tān bālān dārakān rājakumārān pravrajitān śrāmaṇerān dṛṣṭvā yāvāṃstasya rājñaścakravartinaḥ parivāras tato 'rdhaḥ pravrajito 'bhūdaśītiprāṇikoṭīnayutaśatasahasrāṇi //
SDhPS, 7, 206.1 tena khalu punarbhikṣavaḥ samayena tasya bhagavato bhāṣitaṃ te ṣoḍaśa rājakumārāḥ śrāmaṇerā udgṛhītavanto dhāritavanta ārādhitavantaḥ paryāptavantaḥ //
SDhPS, 7, 208.1 tasya khalu punarbhikṣavo mahābhijñājñānābhibhuvas tathāgatasyārhataḥ samyaksaṃbuddhasyemaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣamāṇasya śrāvakāścādhimuktavantaḥ //
SDhPS, 7, 217.1 samanantaraniṣaṇṇaśca khalu punarbhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgatastasmin dharmāsane 'tha tāvadeva sarvāvantaṃ parṣanmaṇḍalamavalokya bhikṣusaṃgham āmantrayāmāsa /
SDhPS, 7, 218.1 paryupāsadhvaṃ bhikṣava etān ṣoḍaśa śrāmaṇerān punaḥ punaḥ //
SDhPS, 7, 218.1 paryupāsadhvaṃ bhikṣava etān ṣoḍaśa śrāmaṇerān punaḥ punaḥ //
SDhPS, 7, 221.1 taiḥ khalu punarbhikṣavaḥ ṣoḍaśabhiḥ kulaputraistasya bhagavataḥ śāsane 'yaṃ saddharmapuṇḍarīko dharmaparyāyaḥ punaḥ punaḥ saṃprakāśito 'bhūt //
SDhPS, 7, 221.1 taiḥ khalu punarbhikṣavaḥ ṣoḍaśabhiḥ kulaputraistasya bhagavataḥ śāsane 'yaṃ saddharmapuṇḍarīko dharmaparyāyaḥ punaḥ punaḥ saṃprakāśito 'bhūt //
SDhPS, 7, 221.1 taiḥ khalu punarbhikṣavaḥ ṣoḍaśabhiḥ kulaputraistasya bhagavataḥ śāsane 'yaṃ saddharmapuṇḍarīko dharmaparyāyaḥ punaḥ punaḥ saṃprakāśito 'bhūt //
SDhPS, 7, 222.1 taiḥ khalu punarbhikṣavaḥ ṣoḍaśabhiḥ śrāmaṇerairbodhisattvairmahāsattvairyāni tānyekaikena bodhisattvena mahāsattvena ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi bodhāya samādāpitānyabhūvan sarvāṇi ca tāni taireva sārdhaṃ tāsu tāsu jātiṣvanupravrajitāni //
SDhPS, 7, 239.1 ye punaste bhikṣavastadā asmākaṃ śrāmaṇerabhūtānāṃ sattvā dharmaṃ śrutavantaḥ tasya bhagavataḥ śāsana ekaikasya bodhisattvasya mahāsattvasya bahūni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi yānyasmābhiḥ samādāpitānyanuttarāyāṃ samyaksaṃbodhau tānyetāni bhikṣavo 'dyāpi śrāvakabhūmāvevāvasthitāni //
SDhPS, 7, 244.1 ye ca mama parinirvṛtasya anāgate 'dhvani śrāvakā bhaviṣyanti bodhisattvacaryāṃ ca śroṣyanti na cāvabhotsyante bodhisattvā vayamiti kiṃcāpi te bhikṣavaḥ sarve parinirvāṇasaṃjñinaḥ parinirvāsyanti api tu khalu punarbhikṣavo yadahamanyāsu lokadhātuṣvanyonyairnāmadheyairviharāmi tatra te punarutpatsyante tathāgatajñānaṃ paryeṣamāṇāḥ //
SDhPS, 7, 244.1 ye ca mama parinirvṛtasya anāgate 'dhvani śrāvakā bhaviṣyanti bodhisattvacaryāṃ ca śroṣyanti na cāvabhotsyante bodhisattvā vayamiti kiṃcāpi te bhikṣavaḥ sarve parinirvāṇasaṃjñinaḥ parinirvāsyanti api tu khalu punarbhikṣavo yadahamanyāsu lokadhātuṣvanyonyairnāmadheyairviharāmi tatra te punarutpatsyante tathāgatajñānaṃ paryeṣamāṇāḥ //
SDhPS, 7, 245.1 tatra ca te punarevaitāṃ kriyāṃ śroṣyanti //
SDhPS, 7, 256.1 punareva pratinivartayiṣyāmaḥ //
SDhPS, 7, 266.1 yasya punaḥ kāryaṃ bhaviṣyati sa taṃ mahāratnadvīpaṃ gamiṣyati //
SDhPS, 7, 280.2 na khalu punarbhikṣavo yūyaṃ kṛtakṛtyāḥ kṛtakaraṇīyāḥ //
SDhPS, 7, 281.1 api tu khalu punarbhikṣavo yuṣmākamabhyāsaḥ //
SDhPS, 7, 283.1 yad yuṣmākaṃ nirvāṇaṃ naiva nirvāṇam api tu khalu punar upāyakauśalyametad bhikṣavastathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ yat trīṇi yānāni saṃprakāśayantīti //
SDhPS, 8, 9.2 na khalu punarbhikṣavo yuṣmābhirevaṃ draṣṭavyam //
SDhPS, 8, 27.1 tena khalu punarbhikṣavaḥ samayena gaṅgānadīvālukopamās trisāhasramahāsāhasralokadhātava ekaṃ buddhakṣetraṃ bhaviṣyati //
SDhPS, 8, 31.1 tena khalu punarbhikṣavaḥ samayena idaṃ buddhakṣetramapagatapāpaṃ bhaviṣyati apagatamātṛgrāmaṃ ca //
SDhPS, 8, 33.1 tena khalu punarbhikṣavaḥ samayena tasmin buddhakṣetre teṣāṃ sattvānāṃ dvāvāhārau bhaviṣyataḥ //
SDhPS, 8, 101.1 atha khalu bhagavaṃstasya puruṣasya sa purāṇamitraḥ puruṣo yena tasya tadanargheyaṃ maṇiratnaṃ vastrānte baddhaṃ sa taṃ punareva paśyet //
SDhPS, 9, 18.1 tasya khalu punarānanda sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasya daśasu dikṣu bahūni gaṅgānadīvālukāsamāni buddhakoṭīnayutaśatasahasrāṇi varṇaṃ bhāṣiṣyanti //
SDhPS, 9, 25.2 na bodhisattvānāmapi tāvadasmābhirevamudāraṃ vyākaraṇaṃ śrutapūrvaṃ kaḥ punarvādaḥ śrāvakāṇām /
SDhPS, 9, 28.1 ayaṃ punarānandabhadro buddhānāṃ bhagavatāṃ saddharmakośadhara eva bhavati sma /
SDhPS, 9, 36.1 tasya khalu punā rāhulabhadra bhagavataḥ saptaratnapadmavikrāntagāminastathāgatasyārhataḥ samyaksaṃbuddhasya evaṃrūpamevāyuṣpramāṇaṃ bhaviṣyaty evaṃrūpaiva sarvākāraguṇasaṃpad bhaviṣyati tadyathāpi nāma tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sarvākāraguṇopetā buddhakṣetraguṇavyūhā bhaviṣyanti //
SDhPS, 9, 44.1 adrākṣītkhalu punarbhagavāṃste dve śrāvakasahasre śaikṣāśaikṣāṇāṃ śrāvakāṇāṃ bhagavantamavalokayamāne abhimukhaṃ prasannacitte mṛducitte mārdavacitte //
SDhPS, 10, 2.2 sarve khalvete bhaiṣajyarāja bodhisattvā mahāsattvā yairasyāṃ parṣadi antaśaḥ ekāpi gāthā śrutaikapadamapi śrutaṃ yairvā punarantaśa ekacittotpādenāpy anumoditamidaṃ sūtram //
SDhPS, 10, 15.2 kaḥ punarvādo ya imaṃ dharmaparyāyaṃ sakalasamāptam udgṛhṇīyād dhārayedvā vācayedvā paryavāpnuyādvā prakāśayedvā likhedvā likhāpayedvā likhitvā cānusmaret //
SDhPS, 10, 23.1 yaḥ khalu punarbhaiṣajyarāja kaścideva sattvo duṣṭacittaḥ pāpacitto raudracittastathāgatasya saṃmukhaṃ kalpamavarṇaṃ bhāṣed yaśca teṣāṃ tathārūpāṇāṃ dharmabhāṇakānāmasya sūtrāntasya dhārakāṇāṃ gṛhasthānāṃ vā pravrajitānāṃ vā ekāmapi vācamapriyāṃ saṃśrāvayed bhūtāṃ vā abhūtāṃ vedam āgāḍhataraṃ pāpakaṃ karmeti vadāmi //
SDhPS, 10, 49.1 bahujanapratikṣipto 'yaṃ bhaiṣajyarāja dharmaparyāyastiṣṭhato 'pi tathāgatasya kaḥ punarvādaḥ parinirvṛtasya //
SDhPS, 10, 50.1 api tu khalu punarbhaiṣajyarāja tathāgatacīvaracchannāste kulaputrā vā kuladuhitaro vā veditavyāḥ //
SDhPS, 10, 54.1 yasmin khalu punarbhaiṣajyarāja pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā likhyeta vā svādhyāyeta vā saṃgāyeta vā tasmin bhaiṣajyarāja pṛthivīpradeśe tathāgatacaityaṃ kārayitavyaṃ mahantaṃ ratnamayamuccaṃ pragṛhītam //
SDhPS, 10, 59.1 ye ca khalu punarbhaiṣajyarāja sattvāstaṃ tathāgatacaityaṃ labheran vandanāya pūjanāya darśanāya vā sarve te bhaiṣajyarāja abhyāsannībhūtā veditavyā anuttarāyāḥ samyaksaṃbodheḥ //
SDhPS, 10, 60.2 bahavo bhaiṣajyarāja gṛhasthāḥ pravrajitāśca bodhisattvacaryāṃ caranti na ca punarimaṃ dharmaparyāyaṃ labhante darśanāya vā śravaṇāya vā likhanāya vā pūjanāya vā //
SDhPS, 10, 66.1 atha pareṇa samayena sa puruṣa ārdrapāṃsum udakasaṃmiśraṃ kardamapaṅkabhūtam udakabindubhiḥ sravadbhirnirvāhyamānaṃ paśyet tāṃśca puruṣānudapānakhānakān kardamapaṅkadigdhāṅgān atha khalu punarbhaiṣajyarāja sa puruṣastatpūrvanimittaṃ dṛṣṭvā niṣkāṅkṣo bhavennirvicikitsaḥ /
SDhPS, 10, 68.1 yadā khalu punarbhaiṣajyarāja bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śṛṇvanti udgṛhṇanti dhārayanti vācayanti avataranti svādhyāyanti cintayanti bhāvayanti tadā te 'bhyāśībhūtā bhaviṣyantyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 10, 73.1 sacet punaḥ śrāvakayānīyo 'sya dharmaparyāyasyottraset saṃtraset saṃtrāsamāpadyetādhimānikaḥ sa bhaiṣajyarāja śrāvakayānikaḥ pudgalo veditavyaḥ //
SDhPS, 10, 75.2 sarvasattvamaitrīvihāraḥ khalu punarbhaiṣajyarāja tathāgatalayanam //
SDhPS, 10, 77.2 mahākṣāntisauratyaṃ khalu punarbhaiṣajyarāja tathāgatacīvaram //
SDhPS, 10, 79.2 sarvadharmaśūnyatāpraveśaḥ khalu punarbhaiṣajyarāja tathāgatasya dharmāsanam //
SDhPS, 10, 85.1 sacetkhalu punararaṇyagato bhaviṣyati tatrāpyahamasya bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragān saṃpreṣayiṣyāmi dharmaśravaṇāya //
SDhPS, 11, 17.1 tena khalu punarmahāpratibhāna bhagavatā prabhūtaratnena tathāgatenārhatā samyaksaṃbuddhena parinirvāṇakālasamaye sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purastādevamārocitam /
SDhPS, 11, 18.1 śeṣāḥ punaḥ stūpā mamoddiśya kartavyāḥ //
SDhPS, 11, 19.1 tasya khalu punarmahāpratibhāna bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasyaitadadhiṣṭhānamabhūt /
SDhPS, 11, 25.2 tasya khalu punarmahāpratibhāna bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya praṇidhānaṃ gurukamabhūt //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 45.2 gantavyaṃ khalu punaḥ kulaputrā bhaviṣyati asmābhiḥ sahāṃ lokadhātuṃ bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasyāntikaṃ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya śarīrastūpavandanāya //
SDhPS, 11, 55.1 tena khalu punaḥ samayena iyaṃ trisāhasramahāsāhasrī lokadhātustathāgataparipūrṇābhūt //
SDhPS, 11, 57.1 atha khalu punarbhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhasteṣāṃ tathāgatavigrahāṇām āgatāgatānām avakāśaṃ nirmimīte sma //
SDhPS, 11, 64.1 anena paryāyeṇa punaraparāṇi viṃśatilokadhātukoṭīnayutaśatasahasrāṇy ekaikasyāṃ diśi śākyamunistathāgataḥ pariśodhayati sma teṣāṃ tathāgatānām āgatānām avakāśārtham //
SDhPS, 11, 71.1 tena khalu punaḥ samayena bhagavatā śākyamuninā ye nirmitāstathāgatāḥ pūrvasyāṃ diśi sattvānāṃ dharmaṃ deśayanti sma gaṅgānadīvālukopameṣu buddhakṣetrakoṭīnayutaśatasahasreṣu te sarve samāgatā daśabhyo digbhyaḥ //
SDhPS, 11, 73.1 tena khalu punaḥ samayenaikaikasyāṃ diśi triṃśallokadhātukoṭīśatasahasrāṇyaṣṭabhyo digbhyaḥ samantāttaistathāgatairākrāntā abhūvan //
SDhPS, 11, 76.1 gatvā ca punastasmiṃstaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ vanditvā asmadvacanād alpābādhatāṃ mandaglānatāṃ ca balaṃ ca sparśavihāratāṃ ca paripṛcchadhvaṃ sārdhaṃ bodhisattvagaṇena śrāvakagaṇena //
SDhPS, 11, 77.2 dadāti khalu punarbhagavāṃstathāgataśchandamasya mahāratnastūpasya samudghāṭane //
SDhPS, 11, 84.1 samanantaravivṛtasya khalu punastasya mahāratnastūpasyātha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ siṃhāsanopaviṣṭaḥ paryaṅkaṃ baddhvā pariśuṣkagātraḥ saṃghaṭitakāyo yathā samādhisamāpannastathā saṃdṛśyate sma //
SDhPS, 11, 87.1 sādhu khalu punastvaṃ bhagavan śākyamune yastvamimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ parṣanmadhye bhāṣase //
SDhPS, 11, 166.2 na khalu punarevaṃ draṣṭavyam //
SDhPS, 11, 168.1 syātkhalu punarbhikṣavo 'nyaḥ sa tena kālena tena samayenarṣirabhūt /
SDhPS, 11, 168.2 na khalu punarevaṃ draṣṭavyam //
SDhPS, 11, 174.1 devarājasya khalu punarbhikṣavastathāgatasya viṃśatyantarakalpānāyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 11, 179.1 devarājasya khalu punarbhikṣavastathāgatasya parinirvṛtasya viṃśatyantarakalpān saddharmaḥ sthāsyati //
SDhPS, 11, 186.1 atha khalu bhagavān punareva bhikṣusaṃghamāmantrayate sma /
SDhPS, 12, 3.1 kiṃcāpi bhagavan śaṭhakāḥ sattvāstasmin kāle bhaviṣyanti parīttakuśalamūlā adhimānikā lābhasatkārasaṃniśritā akuśalamūlapratipannā durdamā adhimuktivirahitā anadhimuktibahulā api tu khalu punarvayaṃ bhagavan kṣāntibalamupadarśayitvā tasmin kāle idaṃ sūtramuddekṣyāmo dhārayiṣyāmo deśayiṣyāmo likhiṣyāmaḥ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ //
SDhPS, 12, 6.2 vayamapi bhagavan utsahāmahe imaṃ dharmaparyāyaṃ saṃprakāśayitum api tu khalu punarbhagavan anyāsu lokadhātuṣviti //
SDhPS, 12, 12.1 api tu khalu punargautami sarvaparṣadvyākaraṇena vyākṛtāsi //
SDhPS, 12, 13.1 api tu khalu punastvaṃ gautami ita upādāya aṣṭātriṃśatāṃ buddhakoṭīniyutaśatasahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kṛtvā bodhisattvo mahāsattvo dharmabhāṇako bhaviṣyasi //
SDhPS, 13, 15.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvo na mātṛgrāmasya anyatarānyataramanunayanimittamudgṛhya abhīkṣṇaṃ dharmaṃ deśayati na ca mātṛgrāmasya abhīkṣṇaṃ darśanakāmo bhavati //
SDhPS, 13, 19.1 sacetpunarmātṛgrāmasya dharmaṃ deśayati sa nāntaśo dharmasaṃrāgeṇāpi dharmaṃ deśayati kaḥ punar vādaḥ strīsaṃrāgeṇa //
SDhPS, 13, 19.1 sacetpunarmātṛgrāmasya dharmaṃ deśayati sa nāntaśo dharmasaṃrāgeṇāpi dharmaṃ deśayati kaḥ punar vādaḥ strīsaṃrāgeṇa //
SDhPS, 13, 20.1 nāntaśo dantāvalīmapyupadarśayati kaḥ punar vāda audārikamukhavikāram //
SDhPS, 13, 24.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān //
SDhPS, 13, 53.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye saddharmavipralope vartamāne imaṃ dharmaparyāyaṃ saṃprakāśayitukāmaḥ sukhasthito bhavati //
SDhPS, 13, 59.1 api tu khalu punastathā visarjayati yathā buddhajñānam abhisaṃbudhyate //
SDhPS, 13, 74.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmakṣayāntakāle vartamāne idaṃ sūtraṃ dhārayamāṇo bodhisattvo mahāsattvo 'nīrṣuko bhavatyaśaṭho 'māyāvī na cānyeṣāṃ bodhisattvayānīyānāṃ pudgalānāmavarṇaṃ bhāṣate nāpavadati nāvasādayati //
SDhPS, 13, 94.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmapratikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ dhārayitukāmastena bhikṣuṇā gṛhasthapravrajitānāmantikād dūreṇa dūraṃ vihartavyaṃ maitrīvihāreṇa ca vihartavyam //
SDhPS, 13, 98.1 kiṃcāpyete sattvā imaṃ dharmaparyāyaṃ nāvataranti na budhyante api tu khalu punarahametāmanuttarāṃ samyaksaṃbodhimabhisaṃbudhya yo yasmin sthito bhaviṣyati taṃ tasminneva ṛddhibalenāvarjayiṣyāmi pattīyāpayiṣyāmi avatārayiṣyāmi paripācayiṣyāmi //
SDhPS, 13, 114.1 na punaḥ kasyaciccūḍāmaṇiṃ dadāti //
SDhPS, 13, 116.1 yadā punar mañjuśrī rājā tamapi cūḍāmaṇiṃ dadāt tadā sa sarvo rājñaś caturaṅgabalakāya āścaryaprāpto bhavatyadbhutaprāptaḥ //
SDhPS, 13, 123.1 na punarimamevaṃrūpaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 14, 11.1 kaḥ punar vādaḥ pañcāśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.2 kaḥ punar vādaś catvāriṃśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.3 kaḥ punar vādas triṃśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.4 kaḥ punar vādo viṃśatibodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.5 kaḥ punar vādo daśagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.6 kaḥ punar vādaḥ pañcacatustridvigaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.7 kaḥ punar vāda ekagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.8 kaḥ punar vādo 'rdhagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.9 kaḥ punar vādaś caturbhāgaṣaḍbhāgāṣṭabhāgadaśabhāgaviṃśatibhāgatriṃśadbhāgacatvāriṃśadbhāgapañcāśadbhāgaśatabhāgasahasrabhāgaśatasahasrabhāgakoṭībhāgakoṭīśatabhāgakoṭīsahasrabhāgakoṭīśatasahasrabhāgakoṭīnayutaśatasahasrabhāgagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.10 kaḥ punar vādo bahubodhisattvakoṭīnayutaśatasahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.11 kaḥ punar vādaḥ koṭīparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.12 kaḥ punar vādaḥ śatasahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.13 kaḥ punar vādaḥ sahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.14 kaḥ punar vādaḥ pañcaśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.15 kaḥ punar vādaś catuḥśatatriśatadviśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.16 kaḥ punar vādaḥ ekaśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.17 kaḥ punar vādaḥ pañcāśadbodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 12.1 kaḥ punar vādaś catvāriṃśatriṃśadviṃśatidaśapañcacatustridvibodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 12.2 kaḥ punar vāda ātmadvitīyānāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 12.3 kaḥ punar vādo 'parivārāṇām ekavihāriṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 16.1 tena khalu punaḥ samayena teṣāṃ bodhisattvānāṃ mahāsattvānāṃ pṛthivīvivarebhya unmajjatāṃ tathāgatāṃśca vandamānānāṃ nānāprakārair bodhisattvastavair abhiṣṭuvatāṃ paripūrṇāḥ pañcāśadantarakalpā gacchanti sma //
SDhPS, 14, 21.1 tasya khalu punarmahato bodhisattvagaṇasya mahato bodhisattvarāśeścatvāro bodhisattvā mahāsattvā ye pramukhā abhūvaṃs tadyathā viśiṣṭacāritraśca nāma bodhisattvo mahāsattvo 'nantacāritraśca nāma bodhisattvo mahāsattvo viśuddhacāritraśca nāma bodhisattvo mahāsattvaḥ supratiṣṭhitacāritraśca nāma bodhisattvo mahāsattvaḥ //
SDhPS, 14, 37.1 tena khalu punaḥ samayena maitreyasya bodhisattvasya mahāsattvasya anyeṣāṃ cāṣṭānāṃ gaṅgānadīvālukopamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇām etadabhavat /
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 14, 111.1 navayānasamprasthitāḥ khalu punarbhagavan bodhisattvā mahāsattvā vicikitsāmāpadyante //
SDhPS, 15, 12.1 api tu khalu punaḥ kulaputrāḥ bahūni mama kalpakoṭīnayutaśatasahasrāṇy anuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya //
SDhPS, 15, 23.1 api tu khalu punaḥ kulaputrās tathāgata āgatāgatānāṃ sattvānām indriyavīryavaimātratāṃ vyavalokya tasmiṃstasminnātmano nāma vyāharati //
SDhPS, 15, 27.1 yatkhalu punaḥ kulaputrās tathāgata evaṃ cirābhisaṃbuddha evaṃ vyāharati /
SDhPS, 15, 36.1 api tu khalu punaḥ sattvānāṃ nānācaritānāṃ nānābhiprāyāṇāṃ saṃjñāvikalpacaritānāṃ kuśalamūlasaṃjananārthaṃ vividhān dharmaparyāyān vividhairārambaṇairvyāharati //
SDhPS, 15, 42.1 api tu khalu punaḥ kulaputrā adyāpi taddviguṇena me kalpakoṭīnayutaśatasahasrāṇi bhaviṣyanti āyuṣpramāṇasyāparipūrṇatvāt //
SDhPS, 15, 43.1 idānīṃ khalu punarahaṃ kulaputrā aparinirvāyamāṇa eva parinirvāṇamārocayāmi //
SDhPS, 15, 70.1 ye punastasya putrā viparītasaṃjñinas te taṃ pitaramabhinandeyur enaṃ caivaṃ vadeyuḥ /
SDhPS, 15, 88.1 atha khalu sa vaidyastān putrānābādhavimuktān viditvā punar evātmānamupadarśayet //
SDhPS, 15, 90.2 evameva kulaputrāḥ aham apy aprameyāsaṃkhyeyakalpakoṭīnayutaśatasahasrābhisaṃbuddha imāmanuttarāṃ samyaksaṃbodhim api tu khalu punaḥ kulaputrāḥ aham antarāntaramevaṃrūpāṇyupāyakauśalyāni sattvānāmupadarśayāmi vinayārtham //
SDhPS, 16, 1.1 asmin khalu punastathāgatāyuṣpramāṇanirdeśe nirdiśyamāne aprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaḥ kṛto 'bhūt //
SDhPS, 16, 2.2 asmin khalu punarajita tathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne aṣṭaṣaṣṭigaṅgānadīvālukāsamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇām anutpattikadharmakṣāntirutpannā //
SDhPS, 16, 69.1 punaraparamajita ya imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā avataredadhimucyeta avagāheta avabudhyeta so 'smād aprameyataraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 70.1 kaḥ punarvādo ya imamevaṃrūpaṃ dharmaparyāyaṃ śṛṇuyācchrāvayeta vācayed dhārayedvā likhedvā likhāpayedvā pustakagataṃ vā satkuryād gurukuryānmānayet pūjayet satkārayed vā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis tailapradīpair vā ghṛtapradīpairvā gandhatailapradīpair vā bahutaraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 75.1 api tu khalu punarajita tānapyahamadhyāśayādhimuktān kulaputrān vadāmi ye tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ śrutvā na pratikṣepsyanti uttari cābhyanumodayiṣyanti //
SDhPS, 16, 76.1 kaḥ punarvādo ye dhārayiṣyanti vācayiṣyanti //
SDhPS, 16, 84.1 kaḥ punarvādo 'jita ya imaṃ dharmaparyāyaṃ dhārayan dānena vā sampādayecchīlena vā kṣāntyā vā vīryeṇa vā dhyānena vā prajñayā vā sampādayed bahutaraṃ puṇyābhisaṃskāraṃ sa kulaputro vā kuladuhitā vā prasaved buddhajñānasaṃvartanīyam aprameyam asaṃkhyeyamaparyantam //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 24.1 kaḥ punar vādo yaduttary arhattve pratiṣṭhāpayet //
SDhPS, 17, 32.1 kaḥ punarvādo 'jita yo 'yaṃ mama saṃmukham imaṃ dharmaparyāyaṃ śṛṇuyācchrutvā cābhyanumoded aprameyataram asaṃkhyeyataraṃ tasyāhamajita taṃ puṇyābhisaṃskāraṃ vadāmi //
SDhPS, 17, 33.1 yaḥ khalu punarajita asya dharmaparyāyasya śravaṇārthaṃ kulaputro vā kuladuhitā vā svagṛhānniṣkramya vihāraṃ gacchet //
SDhPS, 17, 36.1 sacet punastatra dharmaśravaṇe muhūrtamātramapi niṣadya idaṃ dharmaparyāyaṃ śṛṇuyāt paraṃ vā niṣādayed āsanasaṃvibhāgaṃ vā kuryādaparasya sattvasya tena sa puṇyābhisaṃskāreṇa lābhī bhaviṣyati śakrāsanānāṃ brahmāsanānāṃ cakravartisiṃhāsanānām //
SDhPS, 17, 37.1 sacet punarajita kaścideva kulaputro vā kuladuhitā vā aparaṃ puruṣamevaṃ vadet /
SDhPS, 17, 52.1 kaḥ punarvādo yaḥ satkṛtya śṛṇuyāt satkṛtya vācayet satkṛtya deśayet satkṛtya prakāśayediti //
SDhPS, 18, 12.1 punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ pareṣāṃ ca saṃśrāvayamānas tair dvādaśabhiḥ śrotraguṇaśataiḥ samanvāgataḥ ye trisāhasramahāsāhasrāyāṃ lokadhātau vividhāḥ śabdā niścaranti yāvadavīcirmahānirayo yāvacca bhavāgraṃ sāntarbahis tadyathā /
SDhPS, 18, 95.1 punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ dhārayamāṇo deśayamānaḥ prakāśayamāno likhamānastairdvādaśabhirjihvāguṇaśataiḥ samanvāgataṃ jihvendriyaṃ pratilapsyate //
SDhPS, 18, 130.1 punaraparaṃ satatasamitābhiyukta sa bodhisattvo mahāsattva imaṃ dharmaparyāyaṃ dhārayamāṇo vā vācayamāno vā prakāśayamāno vā deśayamāno vā likhamāno vā aṣṭau kāyaguṇaśatāni pratilapsyati //
SDhPS, 18, 143.1 punaraparaṃ satatasamitābhiyukta asya bodhisattvasya mahāsattvasya tathāgate parinirvṛte imaṃ dharmaparyāyaṃ dhārayato deśayataḥ saṃprakāśayato likhato vācayatas tair dvādaśabhir manaskāraguṇaśataiḥ samanvāgataṃ manaindriyaṃ pariśuddhaṃ bhaviṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 19.1 saptakalpakṣayā ghorā mayā dṛṣṭāḥ punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 19.1 saptakalpakṣayā ghorā mayā dṛṣṭāḥ punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 18.2 nyagrodhākhyam ataścāsīdākāṅkṣaṃ punaruttamam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 39.2 punastāṃ dadṛśuḥ sarve yojanāntaradhiṣṭhitām //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 40.2 tribhiścaturbhiśca tathā yojanairdaśabhiḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 43.1 tāṃ paśyanti varārohām ekadhā bahudhā punaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 44.2 sahomayā tato devo jahāsoccaiḥ punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 44.2 sahomayā tato devo jahāsoccaiḥ punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 1.2 punaryugānte samprāpte tṛtīye nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 12.3 sṛja deva punarviśvaṃ śarvarī kṣayamāgatā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 14.2 teṣāṃ madhye punaḥ sā tu narmadā bhramate sarit //
SkPur (Rkh), Revākhaṇḍa, 7, 1.2 punarekārṇave ghore naṣṭe sthāvarajaṃgame /
SkPur (Rkh), Revākhaṇḍa, 8, 1.2 naṣṭe loke punaścānye salilena samāvṛte /
SkPur (Rkh), Revākhaṇḍa, 8, 35.2 tasminpuravare cānye tāmevāhaṃ punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 35.2 tasminpuravare cānye tāmevāhaṃ punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 46.1 punardṛśyā bhaviṣyanti sṛjamānāḥ svayaṃbhuvā /
SkPur (Rkh), Revākhaṇḍa, 8, 52.2 yathāpūrvam adṛṣṭaṃ tu tathaiva ca punaḥ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 9, 1.2 punaryugāntaṃ te cānyaṃ sampravakṣyāmi tacchṛṇu /
SkPur (Rkh), Revākhaṇḍa, 10, 51.1 punarāvartamānāste jāyante hi caturyuge /
SkPur (Rkh), Revākhaṇḍa, 10, 52.1 punarjanma punaḥ svarge punarghore ca raurave /
SkPur (Rkh), Revākhaṇḍa, 10, 52.1 punarjanma punaḥ svarge punarghore ca raurave /
SkPur (Rkh), Revākhaṇḍa, 10, 52.2 ye punardevamīśānaṃ bhavaṃ bhaktisusaṃsthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 53.1 yajanti narmadātīre na punaste bhavanti ca /
SkPur (Rkh), Revākhaṇḍa, 10, 60.1 satyaṃ satyaṃ punaḥ satyamutkṣipya bhujam ucyate /
SkPur (Rkh), Revākhaṇḍa, 10, 70.1 yugaṃ kaliṃ ghoramimaṃ ya iccheddraṣṭuṃ kadācinna punar dvijendraḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 12.2 te karmaphalasaṃyogādāvartante punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 12.2 te karmaphalasaṃyogādāvartante punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 14.1 īśānāttu punarmokṣo jāyate chinnasaṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 14.2 ye punarnarmadātīramāśritya dvijapuṃgavāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 17.1 narmadāyāḥ punastīre kṣipraṃ siddhiravāpyate /
SkPur (Rkh), Revākhaṇḍa, 11, 24.2 ye punaḥ śuddhamanaso māsaiḥ śudhyanti te tribhiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 82.1 punar yugānte samprāpte kiṃciccheṣe kalau yuge /
SkPur (Rkh), Revākhaṇḍa, 11, 86.1 tānahaṃ pratyuvācedaṃ mā bhaiṣṭeti punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 86.1 tānahaṃ pratyuvācedaṃ mā bhaiṣṭeti punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 32.2 abhivandya ca māṃ sarve kṣāmayantaḥ punaḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 32.2 abhivandya ca māṃ sarve kṣāmayantaḥ punaḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 15.2 pṛthaksvarūpaistu punasta eva jagat samastaṃ paripālayanti //
SkPur (Rkh), Revākhaṇḍa, 15, 28.1 dṛṣṭavānnarmadāṃ devīṃ mṛgakṛṣṇāmbarāṃ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 18, 8.1 gajāḥ punaścaiva punaḥ pibanto jagat samantāt paridahyamānam /
SkPur (Rkh), Revākhaṇḍa, 18, 8.1 gajāḥ punaścaiva punaḥ pibanto jagat samantāt paridahyamānam /
SkPur (Rkh), Revākhaṇḍa, 19, 46.2 mahārṇaveṣveva mahārṇavāmbho nikṣepayāmāsa punarnadīṣu //
SkPur (Rkh), Revākhaṇḍa, 19, 51.2 cakāra yanmūrtibhir avyayātmā aṣṭābhir āviśya punaḥ sa tatra //
SkPur (Rkh), Revākhaṇḍa, 19, 56.2 diśo vibhāgānavalokayān ṛte punastāṃ kathamīśvarāṅgīm //
SkPur (Rkh), Revākhaṇḍa, 19, 57.1 paśyāmi tāmatra punaśca śubhrāṃ mahābhranīlāṃ śuciśubhratoyām /
SkPur (Rkh), Revākhaṇḍa, 19, 59.1 tathaiva puṇyā malatoyavāhāṃ dṛṣṭvā punaḥ kalpaparikṣaye 'pi /
SkPur (Rkh), Revākhaṇḍa, 20, 36.1 tato mayā vismṛtā yā tṛṣā sā vardhitā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 37.1 pānīyaṃ pātukāmena cintitaṃ ca mayā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 49.3 punaścaivopanayanaṃ vratasiddhiṃ na gacchati //
SkPur (Rkh), Revākhaṇḍa, 20, 63.1 bhavitrī tava hatyā ca mahābhāgavataḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 64.2 tatastasya kṣaye jāte kākayoniṃ vrajetpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 36.2 punaḥ smarati tattīrthaṃ gamanaṃ kurute punaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 36.2 punaḥ smarati tattīrthaṃ gamanaṃ kurute punaḥ //
SkPur (Rkh), Revākhaṇḍa, 23, 7.2 yadīcchenna punardraṣṭuṃ ghoraṃ saṃsārasāgaram //
SkPur (Rkh), Revākhaṇḍa, 26, 153.1 pūjopahārairvipulaiḥ kuṅkumena punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 153.1 pūjopahārairvipulaiḥ kuṅkumena punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 167.2 punastu sambhave loke pārthivaṃ patim āpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 28, 77.1 ahaṃ punaḥ samastaiśca dahyāmi saha sādhubhiḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 102.3 sauvarṇe bhavane tiṣṭha mama pārśve 'thavā punaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 10.3 ārādhaya śivaṃ śāntaṃ punaḥ prāpsyasi sadgatim //
SkPur (Rkh), Revākhaṇḍa, 32, 19.2 snātvā jāpyavidhānena tarpayitvā pitṝn punaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 25.2 vyādhiśokavinirmuktaḥ punaḥ smarati tajjalam //
SkPur (Rkh), Revākhaṇḍa, 34, 17.1 evamastviti taṃ coktvā muniṃ karuṇayā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 7.2 tiṣṭha yāvad yugasyāntaṃ punarjanma hyavāpsyasi //
SkPur (Rkh), Revākhaṇḍa, 36, 8.1 punarbhūtvā tu pūtastvaṃ dāruko nāma viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 16.2 kautūhalasamāviṣṭā śaṅkaraṃ punarabravīt //
SkPur (Rkh), Revākhaṇḍa, 38, 52.2 tuṣṭaistaistapasā yuktaiḥ punarmokṣaṃ gamiṣyati //
SkPur (Rkh), Revākhaṇḍa, 41, 29.1 śrutvā stuvanmucyate sarvapāpaiḥ punastrilokīm iha tatprabhāvāt //
SkPur (Rkh), Revākhaṇḍa, 42, 36.1 evamastviti coktvā sa jagāma punarāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 50.2 kampamāno 'bravīd vipro rakṣasveti punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 50.2 kampamāno 'bravīd vipro rakṣasveti punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 24.1 guṇānāṃ hi nidhānāya namaste 'stu punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 24.1 guṇānāṃ hi nidhānāya namaste 'stu punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 27.2 kathaṃ dadāmi te yuddhaṃ toṣito 'haṃ tvayā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 70.2 punaśca devadevena śūlena dvidalīkṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 35.2 ye punarvidhivatsnānti mantraiḥ pañcabhireva ca //
SkPur (Rkh), Revākhaṇḍa, 50, 35.2 cāndrāyaṇena śudhyeta taptakṛcchreṇa vā punaḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 31.1 vārijaṃ saumyamāgneyaṃ vāyavyaṃ pārthivaṃ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 62.1 punaḥ smṛtvā tu tattīrthaṃ yaḥ kuryād gamanaṃ naraḥ /
SkPur (Rkh), Revākhaṇḍa, 52, 16.2 punargacchati tatraiva kānane girigahvare //
SkPur (Rkh), Revākhaṇḍa, 53, 46.1 na śaknoti yadā voḍhuṃ viśrāmyati punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 46.1 na śaknoti yadā voḍhuṃ viśrāmyati punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 1.3 kathaṃ yāmi gṛhaṃ tvadya vārāṇasyām ahaṃ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 20.1 evamuktvā tato vipro vicintya ca punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 20.1 evamuktvā tato vipro vicintya ca punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 43.1 viśramya ca punar gacched bhārākrānto mahīpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 67.2 tān dadarśa punaḥ sarvān divyarūpadharāñchubhān //
SkPur (Rkh), Revākhaṇḍa, 56, 53.1 dṛṣṭvā tīrthaprabhāvaṃ tu punarvacanamabravīt /
SkPur (Rkh), Revākhaṇḍa, 58, 10.2 ardhottarīyavastreṇa gāḍhaṃ baddhā punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 10.2 ardhottarīyavastreṇa gāḍhaṃ baddhā punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 59, 11.2 ādityahṛdayaṃ japtvā punarādityam arcayet /
SkPur (Rkh), Revākhaṇḍa, 60, 49.1 aparasparayoḥ sarve nirīkṣantaḥ punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 49.1 aparasparayoḥ sarve nirīkṣantaḥ punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 51.2 parasparaṃ nirīkṣanto vadanti ca punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 51.2 parasparaṃ nirīkṣanto vadanti ca punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 18.1 punaḥ smarati tattīrthaṃ tatra gatvā nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 67, 24.2 bhayabhīto nirīkṣeta grīvāṃ bhajya punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 24.2 bhayabhīto nirīkṣeta grīvāṃ bhajya punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 58.1 dṛṣṭvā devaṃ ca rudro 'tha pariṣvajya punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 58.1 dṛṣṭvā devaṃ ca rudro 'tha pariṣvajya punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 84.1 āsyaṃ dṛṣṭvā tu nārīṇāṃ punaḥ kāmena pīḍitaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 7.2 vibhīṣaṇena vai pāpo mandodaryā punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 7.2 vibhīṣaṇena vai pāpo mandodaryā punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 76.1 kṣiptvāsthīni punaḥ snānaṃ kartavyaṃ tvaghanāśanam /
SkPur (Rkh), Revākhaṇḍa, 83, 92.2 dadhnā ca khaṇḍayuktena kuśatoyena vai punaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 10.2 uvāca dvārāntaradattadṛṣṭiḥ puraḥsthitaṃ prekṣya kapīśvaraṃ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 40.2 snānena kiṃ punaḥ skanda brahmahatyāṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 95, 14.1 yaḥ punaḥ snāpayed bhaktyā ekabhakto jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 26.2 punaḥ svargāccyutaḥ so 'pi rājā bhavati vīryavān //
SkPur (Rkh), Revākhaṇḍa, 95, 27.2 tataḥ smarati tattīrthaṃ punarevāgamiṣyati //
SkPur (Rkh), Revākhaṇḍa, 97, 75.2 virañcinābhiṣikto 'sau munisaṅghaiḥ punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 75.2 virañcinābhiṣikto 'sau munisaṅghaiḥ punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 141.2 āśīrvādāṃstataḥ puṇyān dattvā viprā yayuḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 146.1 dadhnā ca khaṇḍayuktena kuśatoyena vai punaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 81.1 smaramāṇaḥ purāvṛttaṃ cintayāmi punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 81.1 smaramāṇaḥ purāvṛttaṃ cintayāmi punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 144.1 evaṃ bahuvidhaṃ duḥkhaṃ pralapitvā punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 144.1 evaṃ bahuvidhaṃ duḥkhaṃ pralapitvā punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 145.2 samavetau tu duḥkhārtāvāgatau svagṛhaṃ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 155.2 punastaccārdharātre tu tasya bhāryā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 103, 156.2 punaḥ sā vismayāviṣṭā tasya bhāryā guṇānvitā /
SkPur (Rkh), Revākhaṇḍa, 103, 163.1 punastvaṃ cādya me dṛṣṭo bhrūṇahatyākṛmiśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 164.1 etatsaṃsmṛtya saṃsmṛtya vimṛśāmi punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 164.1 etatsaṃsmṛtya saṃsmṛtya vimṛśāmi punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 168.2 satyaṃ satyaṃ punaḥ satyaṃ kathitaṃ tava bhāmini //
SkPur (Rkh), Revākhaṇḍa, 104, 8.2 dhanadhānyasamopetaḥ punaḥ smarati tajjalam //
SkPur (Rkh), Revākhaṇḍa, 118, 31.1 nikṣipya bhagavāndevaḥ punaranyajjagāda ha /
SkPur (Rkh), Revākhaṇḍa, 120, 17.1 kiṃ punaryo dviṣatyenaṃ lokālokaprabhuṃ harim /
SkPur (Rkh), Revākhaṇḍa, 122, 13.2 iṣṭāṃllokānavāpnoti na ceha jāyate punaḥ //
SkPur (Rkh), Revākhaṇḍa, 126, 16.1 yatihaste jalaṃ dadyād bhikṣāṃ dattvā punarjalam /
SkPur (Rkh), Revākhaṇḍa, 129, 5.1 ye punaḥ śāstramutsṛjya kāmalobhaprapīḍitāḥ /
SkPur (Rkh), Revākhaṇḍa, 132, 11.2 daśāśvamedhī punareti janma kṛṣṇapraṇāmī na punarbhavāya //
SkPur (Rkh), Revākhaṇḍa, 136, 21.1 ahalyeśvaranāmānaṃ svagṛhe cāgamatpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 23.1 gate varṣasahasrānte mānuṣyaṃ labhate punaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 2.2 snānaṃ samācaret tatra na ceha jāyate punaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 40.1 narmadātaṭamāpede yatra siddhaḥ purā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 67.2 nirmālyarūpapratimāni tāni ko nāma sādhuḥ punarādadāti //
SkPur (Rkh), Revākhaṇḍa, 142, 76.1 trikālamāgamiṣyāmi satyaṃ satyaṃ punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 76.1 trikālamāgamiṣyāmi satyaṃ satyaṃ punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 143, 3.1 punastretāyuge prāpte tau devau rāmalakṣmaṇau /
SkPur (Rkh), Revākhaṇḍa, 143, 3.2 tatra tīrthe punaḥ snātvā rāvaṇo durjayo hataḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 4.1 punaḥ pārtha kalau prāpte tau devau balakeśavau /
SkPur (Rkh), Revākhaṇḍa, 143, 8.1 tatra tīrthe punargatvā tapaḥ kṛtvā suduṣkaram /
SkPur (Rkh), Revākhaṇḍa, 143, 8.2 pūjayitvā dvijānbhaktyā yāsyete dvārakāṃ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 40.1 dharme naṣṭe manuṣyāṇām adharmo 'bhibhavet punaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 115.1 viśeṣavidhinābhyarcya praṇamya ca punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 115.1 viśeṣavidhinābhyarcya praṇamya ca punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 18.1 ekaṃ yogasamādhinā mukulitaṃ cakṣurdvitīyaṃ punaḥ pārvatyā jaghanasthalastanataṭe śṛṅgārabhārālasam /
SkPur (Rkh), Revākhaṇḍa, 150, 28.3 trailokyaṃ tvaṃ punaḥ śambho utpādayitum arhasi //
SkPur (Rkh), Revākhaṇḍa, 150, 32.2 visarjitāḥ punarjagmur yathāgatam arindama //
SkPur (Rkh), Revākhaṇḍa, 150, 46.2 prāpnuvanti mṛtāḥ svargaṃ kiṃ punarye narā mṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 10.1 sapta janmāni tānyeva dadātyarkaḥ punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 10.1 sapta janmāni tānyeva dadātyarkaḥ punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 17.2 gacchedānīṃ varārohe dāsya ṛtvantare punaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 18.1 punardvitīye samprāpte ṛtukāle 'pyupasthitā /
SkPur (Rkh), Revākhaṇḍa, 153, 18.2 punaḥ sā chanditā tena vratastho 'dyeti bhārata //
SkPur (Rkh), Revākhaṇḍa, 153, 19.1 itthaṃ vā bahuśastena chanditā ca punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 19.1 itthaṃ vā bahuśastena chanditā ca punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 19.2 bahunātra kimuktena dharmaputra punaḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 19.2 bahunātra kimuktena dharmaputra punaḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 57.2 gatau tatra punaścānyairyamadūtairyamājñayā //
SkPur (Rkh), Revākhaṇḍa, 155, 97.1 bhuvi mānuṣatāṃ prāpya kṛpaṇo jāyate punaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 113.1 visarjayāmāsa khagāvabhinandya punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 113.1 visarjayāmāsa khagāvabhinandya punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 43.1 sa labhennātra sandehaḥ satyaṃ satyaṃ punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 43.1 sa labhennātra sandehaḥ satyaṃ satyaṃ punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 4.2 tathā gacchanpunardehaṃ pañcabhūtasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 41.1 punargarbhaṃ punar dhātrīm enastasya pradhāvati /
SkPur (Rkh), Revākhaṇḍa, 159, 41.1 punargarbhaṃ punar dhātrīm enastasya pradhāvati /
SkPur (Rkh), Revākhaṇḍa, 167, 24.1 kṛṣṇasya purataḥ sthitvā mārkaṇḍeśasya vā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 23.2 varadaṃ so 'grato dṛṣṭvā praṇamya ca punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 23.2 varadaṃ so 'grato dṛṣṭvā praṇamya ca punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 20.1 punardaridrāḥ punareva pāpāḥ pāpaprabhāvānnarake vasanti /
SkPur (Rkh), Revākhaṇḍa, 171, 20.1 punardaridrāḥ punareva pāpāḥ pāpaprabhāvānnarake vasanti /
SkPur (Rkh), Revākhaṇḍa, 171, 43.1 punaḥ pāpaphalaṃ kiṃciddhā kaṣṭaṃ mama vartate /
SkPur (Rkh), Revākhaṇḍa, 172, 16.1 kṣantavyam iti coktvā ca gataścādarśanaṃ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 20.1 dhigvādairninditaḥ sarvaistairjanairbhūṣitaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 30.1 punarādāya te sarve kṛtvā nirvraṇasattanum snāpito narmadātoye śāṇḍilyāyai samarpitaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 82.2 tacca tīrthaṃ punaḥ smṛtvā līyamāno maheśvare //
SkPur (Rkh), Revākhaṇḍa, 175, 16.2 labhate saptajanmāni nityaṃ nityaṃ punaḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 16.2 labhate saptajanmāni nityaṃ nityaṃ punaḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 11.4 punarbhavati piṅgastu tathā kuru maheśvara //
SkPur (Rkh), Revākhaṇḍa, 176, 14.2 tathā kuru virūpākṣa namastubhyaṃ punaḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 14.2 tathā kuru virūpākṣa namastubhyaṃ punaḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 16.1 tataḥ punarnavībhūtaḥ punaḥ provāca śaṅkaram /
SkPur (Rkh), Revākhaṇḍa, 180, 24.1 tathaiva so 'pi devena proktaḥ sa prāha taṃ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 26.1 bhobho vipra pratīkṣasva yāvadāgamanaṃ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 42.3 vismayotphullanayanā punaḥ papraccha śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 180, 60.2 gandhadhūpaiśca sampūjya hyarcayitvā punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 60.2 gandhadhūpaiśca sampūjya hyarcayitvā punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 14.1 devakāryāṇyaśeṣāṇi kṛtvā śrīḥ punarāgatā /
SkPur (Rkh), Revākhaṇḍa, 182, 30.3 prasādayāmāsa punaḥ śaṅkaraṃ tripurāntakam //
SkPur (Rkh), Revākhaṇḍa, 183, 8.2 punaḥ punarbhṛguṃ mattaḥ kiṃtu prārthayase mune //
SkPur (Rkh), Revākhaṇḍa, 183, 8.2 punaḥ punarbhṛguṃ mattaḥ kiṃtu prārthayase mune //
SkPur (Rkh), Revākhaṇḍa, 183, 10.1 punaḥ pavitratāṃ yāti yathedaṃ kṣetramuttamam /
SkPur (Rkh), Revākhaṇḍa, 188, 7.2 punaḥ prabhātasamaye dvādaśyāṃ narmadājale //
SkPur (Rkh), Revākhaṇḍa, 188, 11.2 mahānti pāpāni visṛjya dugdhaṃ punarna mātuḥ pibate stanodyat //
SkPur (Rkh), Revākhaṇḍa, 192, 40.2 cakrāte tāśca tanvaṅgyastatkṣobhāya punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 40.2 cakrāte tāśca tanvaṅgyastatkṣobhāya punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 1.2 ityukte 'psarasaḥ sarvāḥ praṇipatya punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 1.2 ityukte 'psarasaḥ sarvāḥ praṇipatya punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 54.1 tānviveśa sa viśvātmā punastadrūpam āsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 14.2 punas tapaḥ kariṣyāmi darśayiṣyāmi vā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 14.2 punas tapaḥ kariṣyāmi darśayiṣyāmi vā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 52.2 śatakratuḥ prāha punarvāso vātra bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 196, 4.2 jātismaro hi jāyeta punarmānuṣyam āgataḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 29.1 śūlamūlasthitaḥ śambhustuṣṭaḥ prāha punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 29.1 śūlamūlasthitaḥ śambhustuṣṭaḥ prāha punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 10.1 pradoṣe tu punaḥ pārtha śvetā pāṇḍuramūrdhajā /
SkPur (Rkh), Revākhaṇḍa, 209, 57.1 tatra tīrthe punarvṛttamitihāsaṃ bravīmi te /
SkPur (Rkh), Revākhaṇḍa, 209, 132.2 yāme dvitīye tu punaḥ pūrvoktavidhinā caret //
SkPur (Rkh), Revākhaṇḍa, 209, 185.1 punastattīrthamāsādya hyakṣayaṃ padamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 211, 19.3 vinaṣṭamannaṃ sarveṣāṃ punaḥ saṃkartum arhasi //
SkPur (Rkh), Revākhaṇḍa, 213, 1.2 punar anyat pravakṣyāmi devasya caritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 214, 6.1 devo mārge punastatra bhramate ca yadṛcchayā /
SkPur (Rkh), Revākhaṇḍa, 220, 12.2 praṇamya ca punardevīṃ saṅgame revayā saha //
SkPur (Rkh), Revākhaṇḍa, 229, 20.2 ye punarbhāvitātmānaḥ śṛṇvanti satataṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 232, 38.1 ye punarbhāvitātmānaḥ śastraṃ śṛṇvanti nityaśaḥ /
Sātvatatantra
SātT, 1, 13.1 guṇatrayasvarūpeṇa yā svayaṃ bhidyate punaḥ /
SātT, 1, 51.2 pātuṃ punar viśvam asau svakāryaṃ bheje tanūs taṃ praṇamāmi kṛṣṇam //
SātT, 2, 35.2 hatvā krūrasurendravairihariṇaṃ mārīcasaṃjñaṃ tato laṅkeśāhṛtasītayā khalu punaḥ prāpto dṛśām īdṛśām //
SātT, 2, 37.2 chittvā rākṣasayakṣalakṣam amalā sītā saputrānujaṃ laṅkeśaṃ jvaladagninā bhagavatā cāptā punaḥ sā purī //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 201.1 kalkī kaliyugācchādī punaḥ satyapravartakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 224.2 kiṃ punar bhagavannāmnāṃ sahasrasya prakīrtanāt //
SātT, 8, 13.1 sa māṃ punar bhakṣayitā yasya māṃsam adāmy aham /
SātT, 9, 7.2 paṭhiṣyasi sadā bhadraṃ prārthitena mayā punaḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 10.5 punas trividhā śarīrendriyaviṣayabhedāt /
Tarkasaṃgraha, 1, 11.5 punas trividhāḥ śarīrendriyaviṣayabhedāt /
Tarkasaṃgraha, 1, 12.5 punas trividhaṃ śarīrendriyaviṣayabhedāt /
Tarkasaṃgraha, 1, 13.5 punas trividhaḥ śarīrendriyaviṣayabhedāt /
Tarkasaṃgraha, 1, 70.5 anyathā kṛtasya punas tadavasthāpādakaḥ sthitisthāpakaḥ kaṭādipṛthivīvṛttiḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 45.2 jātīpuṣparasair bhāvyā saptarātraṃ punaḥ punaḥ //
UḍḍT, 1, 45.2 jātīpuṣparasair bhāvyā saptarātraṃ punaḥ punaḥ //
UḍḍT, 1, 59.1 etāni śoṣayitvā tu kalkaṃ kṛtvā punaḥ punaḥ /
UḍḍT, 1, 59.1 etāni śoṣayitvā tu kalkaṃ kṛtvā punaḥ punaḥ /
UḍḍT, 1, 69.2 tadaśaktau citāyāṃ tu yathāśakti punaḥ punaḥ //
UḍḍT, 1, 69.2 tadaśaktau citāyāṃ tu yathāśakti punaḥ punaḥ //
UḍḍT, 2, 2.1 hṛdayaṃ kacchapasyaiva śiśumāraṃ punaḥ punaḥ /
UḍḍT, 2, 2.1 hṛdayaṃ kacchapasyaiva śiśumāraṃ punaḥ punaḥ /
UḍḍT, 2, 20.2 atha mantraṃ punar vakṣye prayogeṣu prayojakam //
UḍḍT, 2, 22.1 punar uccāṭanaṃ vakṣye śṛṇu putra yathātathā /
UḍḍT, 2, 27.1 dūrīkṛtaṃ punar bhasma nagare vasate punaḥ /
UḍḍT, 2, 27.1 dūrīkṛtaṃ punar bhasma nagare vasate punaḥ /
UḍḍT, 2, 28.1 yena yojitamātreṇa punaḥ kulvo bhaviṣyati /
UḍḍT, 2, 29.1 vṛṣabhasya punaḥ śatroḥ kṛtvā caivākṛtiṃ budhaḥ /
UḍḍT, 9, 3.10 punas tāṃ saptamyām aṣṭamyāṃ navamyāṃ vā etāsu tithiṣu punarvasupuṣyahastarkṣayuktāsu svapañcamalena saha piṣṭvā svavīryaṃ svaraktam api tasmin dattvā yasyai vanitāyai dīyate sā strī vaśyā bhavati satyam eva mantreṇānena mantrayet /
UḍḍT, 9, 30.4 tato gomūtreṇa cakṣuṣī prakṣālya punaḥ pratyakṣo bhavati //
UḍḍT, 9, 76.2 māsam ekaṃ tataḥ pūjāṃ rātrau kṛtvā punar japet //
UḍḍT, 11, 11.2 vairāgyaṃ na punar yāti dāsībhāvena tiṣṭhati //
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /
UḍḍT, 14, 19.1 huṃ pañcāṇḍaṃ cāṇḍaṃ drīṃ phaṭ svāhā anena mantreṇa manuṣyāsthikīlakaṃ saptāṅgulaṃ sahasradhābhimantritaṃ yasya gehe nikhanet tasya kūṭam utsādinaṃ bhavati uddhṛte sati punaḥ svāsthyaṃ bhavati /
UḍḍT, 14, 23.0 oṃ hrīṃ amukaṃ chaḥ chaḥ anena mantreṇa mānuṣyāsthimayaṃ kīlakam ekādaśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet tasya kūṭaṃ cotsādanaṃ bhavati uddhṛte punaḥ svāsthyaṃ bhavati //
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //
Yogaratnākara
YRā, Dh., 60.1 mudrayedvadanaṃ tasya mṛdā saṃśoṣya tatpunaḥ /
YRā, Dh., 62.2 kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpunaḥ //
YRā, Dh., 67.2 ātape saptadhā tena punargajapuṭadvayam //
YRā, Dh., 91.2 secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ //
YRā, Dh., 91.2 secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ //
YRā, Dh., 102.2 tato gajapuṭe paktvā punaramlena mardayet //
YRā, Dh., 110.1 svāṅgaśaityaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /
YRā, Dh., 112.1 tāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ /
YRā, Dh., 112.1 tāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ /
YRā, Dh., 125.2 punarmardyaṃ punaḥ pācyaṃ saptavāraṃ punaḥ punaḥ //
YRā, Dh., 125.2 punarmardyaṃ punaḥ pācyaṃ saptavāraṃ punaḥ punaḥ //
YRā, Dh., 125.2 punarmardyaṃ punaḥ pācyaṃ saptavāraṃ punaḥ punaḥ //
YRā, Dh., 125.2 punarmardyaṃ punaḥ pācyaṃ saptavāraṃ punaḥ punaḥ //
YRā, Dh., 178.1 tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet /
YRā, Dh., 233.1 evaṃ punaḥ punargandhaṃ ṣaḍguṇaṃ jīryate budhaiḥ /
YRā, Dh., 233.1 evaṃ punaḥ punargandhaṃ ṣaḍguṇaṃ jīryate budhaiḥ /
YRā, Dh., 242.2 punarnavaṃ vayaḥ kuryāt sādhakānāṃ na saṃśayaḥ //
YRā, Dh., 308.2 taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā //
YRā, Dh., 328.2 punastato'nyatra nidhāya kṛṣṇaṃ yatsaṃhṛtaṃ tatpunarāharecca //
YRā, Dh., 328.2 punastato'nyatra nidhāya kṛṣṇaṃ yatsaṃhṛtaṃ tatpunarāharecca //
YRā, Dh., 387.1 dhattūrabījaṃ gomūtre caturyāmoṣitaṃ punaḥ /
YRā, Dh., 399.1 turyāṃśaṭaṅkaṇenaiva kṣudramatsyaiḥ samaṃ punaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 2.2 agniṣṭat punar ābharāj jātavedā vicarṣaṇir iti /
ŚāṅkhŚS, 2, 5, 27.0 punarutsyūto jaratsaṃvyāyaḥ punaḥ saṃskṛtaḥ kadratho 'naḍvān hiraṇyaṃ vā dakṣiṇā //
ŚāṅkhŚS, 2, 5, 27.0 punarutsyūto jaratsaṃvyāyaḥ punaḥ saṃskṛtaḥ kadratho 'naḍvān hiraṇyaṃ vā dakṣiṇā //
ŚāṅkhŚS, 2, 8, 11.0 pratitapya tūṣṇīṃ punar avajyotya //
ŚāṅkhŚS, 2, 14, 9.0 saṃdhivelayor vācamya vācaṃ yatvā punar ācamya mahāvyāhṛtibhir visargaḥ //
ŚāṅkhŚS, 2, 17, 8.1 upāvaroha jātavedaḥ punas tvaṃ devebhyo havyaṃ vaha naḥ prajānan /
ŚāṅkhŚS, 4, 12, 13.1 yajño babhūva sa ābabhūva sa prajajñe sa u vāvṛdhe punaḥ /
ŚāṅkhŚS, 4, 15, 23.0 icchan patnīṃ pūrvamāriṇīm agnibhiḥ saṃskṛtya sāṃtapanena vānyām ānīya tataḥ punar ādadhīta //
ŚāṅkhŚS, 15, 17, 9.1 tajjāyā jāyā bhavati yad asyāṃ jāyate punaḥ /
ŚāṅkhŚS, 15, 17, 10.2 devā manuṣyān abruvann eṣā vo jananī punaḥ //
ŚāṅkhŚS, 16, 2, 33.0 tad yat punaḥ punaḥ pariplavate tasmāt pāriplavam //
ŚāṅkhŚS, 16, 2, 33.0 tad yat punaḥ punaḥ pariplavate tasmāt pāriplavam //
ŚāṅkhŚS, 16, 5, 3.1 kaḥ svid ekākī carati ka u svij jāyate punaḥ /
ŚāṅkhŚS, 16, 5, 4.1 sūrya ekākī carati candramā jāyate punaḥ /
ŚāṅkhŚS, 16, 10, 8.0 agnir vai pathikṛt sa evainaṃ punar yajñapatham apipāthayati //