Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Ratnaṭīkā
Rasaratnākara
Tantrasāra
Sātvatatantra

Carakasaṃhitā
Ca, Nid., 7, 5.1 unmādaṃ punar manobuddhisaṃjñājñānasmṛtibhaktiśīlaceṣṭācāravibhramaṃ vidyāt //
Ca, Nid., 7, 12.1 tatrāyam unmādakarāṇāṃ bhūtānām unmādayiṣyatām ārambhaviśeṣo bhavati tad yathā avalokayanto devā janayanty unmādaṃ guruvṛddhasiddhamaharṣayo 'bhiśapantaḥ pitaro darśayantaḥ spṛśanto gandharvāḥ samāviśanto yakṣāḥ rākṣasās tv ātmagandham āghrāpayantaḥ piśācāḥ punar āruhya vāhayantaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 11.2 udaraślīpadātaṅkān sahyavindhyodbhavāḥ punaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 7.0 tṛtīyāvasthā punar indriyajayārthatvena jayāvasthety ucyate //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 5.0 uktaṃ hi darbhāḥ punar bhasma candanaṃ sūtram eva ca //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 6.1 puṣpāṇi ca punar dhūpam eṣa kramaḥ smṛtaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 58.1 prakramāpekṣaḥ khalv evam īśādiśabdānām arthaḥ pradarśito 'nyathā punar ekārthatvam eveti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 83.1 tṛtīyacaturthayor anyatarasmin brahmaṇi prayatnaniruddhaṃ cittaṃ sampūrṇākṣarānubodhena tadarthānubodhena vā punaḥ punaḥ saṃcārayed iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 83.1 tṛtīyacaturthayor anyatarasmin brahmaṇi prayatnaniruddhaṃ cittaṃ sampūrṇākṣarānubodhena tadarthānubodhena vā punaḥ punaḥ saṃcārayed iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 85.1 nanu ca trikasya kaluṣanivṛttyartham evābhidhānaṃ vyabhicārāntareṣu punaḥ kiṃ prāyaścittam //
Rasaratnākara
RRĀ, Ras.kh., 2, 6.1 arkakṣīraiḥ punar mardyaṃ tadvad gajapuṭe pacet /
RRĀ, Ras.kh., 2, 14.2 ruddhvā taṃ tridinaṃ pacyād vālukāyantragaṃ punaḥ //
RRĀ, Ras.kh., 2, 29.1 muṇḍyārdrakarasaiḥ khalve trisaptāhaṃ punaḥ punaḥ /
RRĀ, Ras.kh., 2, 29.1 muṇḍyārdrakarasaiḥ khalve trisaptāhaṃ punaḥ punaḥ /
Tantrasāra
TantraS, Caturdaśam āhnikam, 13.0 tato 'gnau parameśvaraṃ tilājyādibhiḥ saṃtarpya tadagre 'nyaṃ paśuṃ vapāhomārthaṃ kuryāt devatācakraṃ tadvapayā tarpayet punar maṇḍalaṃ pūjayet tataḥ parameśvaraṃ vijñapya sarvābhinnasamastaṣaḍadhvaparipūrṇam ātmānaṃ bhāvayitvā śiṣyaṃ puro 'vasthitaṃ kuryāt //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 201.1 kalkī kaliyugācchādī punaḥ satyapravartakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 224.2 kiṃ punar bhagavannāmnāṃ sahasrasya prakīrtanāt //