Occurrences

Maitrāyaṇīsaṃhitā
Mahābhārata
Rāmāyaṇa
Amaraughaśāsana
Garuḍapurāṇa
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Maitrāyaṇīsaṃhitā
MS, 2, 9, 10, 3.2 gaccha tvaṃ bhagavān punarāgamanāya punardarśanāya sahadevyāya sahavṛṣāya sahagaṇāya sahapārṣadāya yathāhutāya namonamāya namaḥśivāya /
Mahābhārata
MBh, 3, 67, 18.2 punarāgamanaṃ caiva tathā kāryam atandritaiḥ //
MBh, 6, 41, 43.3 na tāvanmṛtyukālo me punarāgamanaṃ kuru //
MBh, 15, 41, 25.1 tacchrutvā naradevānāṃ punarāgamanaṃ narāḥ /
MBh, 15, 42, 2.1 abravīcca mudā yuktaḥ punarāgamanaṃ prati /
Rāmāyaṇa
Rām, Ay, 31, 26.1 śreyase vṛddhaye tāta punarāgamanāya ca /
Amaraughaśāsana
AmarŚās, 1, 45.1 kiṃ bahunā kāmaviṣaharanirañjanānāṃ brahmadaṇḍamūlāṅkure nivāsaḥ ebhir yad amukho mokṣaḥ bhasmībhūtasya dehasya punarāgamanakāryaṃ nāsti //
Garuḍapurāṇa
GarPur, 1, 16, 19.2 oṃ namo bhagavate ādityāya sahasrakiraṇāya gaccha sukhaṃ punarāgamanāyeti //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 51.2, 4.0 amīṣāṃ ca bhāvānāṃ bhagnānāṃ na punarbhāvaḥ punarāgamanaṃ nāstītyarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 44, 3.2 punarāgamanaṃ nāsti mokṣaprāptirbhaved yathā //